________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
२१८
सूत्रकृताङ्गसूत्र पुरुषलक्षणम्, हालक्षणम्, गजलक्षणम्, गोलक्ष गम्, भेषलक्षणम्, कुक्कुटलक्षणम्, तित्तिरलक्षणम् वर्तकलक्षणम्, लाक्कलक्षणम् चकलक्षणम्, छत्रलक्षणम्, चर्मलक्षणम् दण्डलक्षणम्, असिलक्षणम्, मणिलक्षणम्, काकिलीलक्षणम्, सु सगाकरीम्, दुर्भगाकरीम्, गर्भकरीम, मोहन करीम्, आथर्वगी, पाकशाहनीम्, द्रव्यहोमम्, क्षत्रियविधाम्, चन्द्रचरितम्, सूर्यचरितम्, शुक्रचरितम्, वृहस्पतिचरितम्, उल्कापातम्, दिग्दाहम्, मृगचक्रम्, वायगपरिमण्डलम्, पांसुवृष्टिम् केशष्टिम्, मांसवृष्टिम् रुधिरसृष्टिम्, बैतालीम् अर्धवैताली, उपस्वापिनीम्, तालोद्घाटनीम्, श्वापाकीम्, शाम्बरीम्, द्राविडीम्, कालिङ्गीन, गौरीम्, गान्धारोम्, अपितुलीम्, उत्पतनीम्, जम्भगी, स्तम्भनीम्, श्लेषणीम्, आमयकरणीम्, विशल्यकरणीय, प्रक्रामणीम्, अन्तर्धानीम्, आयमनीम् एव मादिकाः विद्याः अन्नस्य हेतोः प्रयुञ्जते, पानस्य हेतोः प्रयुजते वस्त्रस्य हेतोः प्रयुञ्जते लपनस्य हेतोः प्रयुञ्चते शयनस्य हेतोःप्रयुञ्जते, अन्येषां वा विरूपरूपाणां कामभोगाना हेतोः प्रयुनते, तिश्वीनां ते विद्या सेवन्ते ते अनार्याः विपतिनाः कालभासे कालं कृत्वा अन्यतरेषु आसुरि
केषु किल्लिषिकेषु स्थानेषु उपपत्तारो भवन्ति, सगोऽपिदि मुलाः भूयः - एलमूकस्वाय तमोऽधरवाय प्रायान्ति' ॥१५-३०॥
टीका-पापप्रत्ययिक क्रियास्थानं निरूपितम्, अतः परं यया विद्यया पुरुषो विजयी भवति, अथवा-याम वेश्यति, तामेव विद्यामुपदर्शयितुमाह'अत्तरं च ' इत्यादि, अत उत्तरं च '' इति वाक्यालङ्कारे 'पुरिसविजयं' पुरुषविजयम् विभंगमाइक्खिस्साम विभङ्ग-संक्षारकारमज्ञानम् आख्यास्यामिकथयिष्यामि, इह-अस्मिल्को के खलु-दि वाक्यालङ्कारे, निश्चयार्थे वा 'पाणापण्णाणं' नानाप्रज्ञानाम्-अनेकाकारमतिमनार ‘णाणा छंदाग' नानाछन्दसाम् ...' 'अदुत्तरं च णं' इत्यादि।
टीकार्थ--पाप के कारणभूत क्रियास्थानों का निरूपण किया गया। इसके अनन्तर उस विद्या को दिखलाते हैं जिसके कारण पुरुष विजयी होता है या जिसकी वह अन्वेषण करता है। इस संसार में अनेक प्रकार की बुद्धि वाले, अनेक प्रकार के ‘अदुचरं च णं' त्यादि
ટીકાર્થ–પાપના કારણભૂત કિયાસ્થાનેનું નિરૂપણ કરીને હવે એ વિદ્યા બતાવે છે કે-જેના કારણે પુરૂષ વિજયવાળે થાય છે, અથવા જેનું તે અને g-५ ४२ छ, ते विद्या मतावे छे.- આ સંસારમાં અનેક પ્રકારની બુદ્ધિવાળા અનેક પ્રકારના અભિપ્રાય
For Private And Personal Use Only