________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टोका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २०३
मूलम्-अहावरे बारसमे किरियहाणे लोभवत्तिए त्ति आहिज्जइ, जे इमे भवंति, तं जहा-आरन्निया आवसहिया गामंतिया कण्हुई रहस्तिया णो बहुसंजया णो बहुपडिविरया सवपाणभूयजीवसत्तेहि ते अप्पणा सच्चामोसाइं एवं विउंति, अहं ण हंतव्यो अन्ने हंतव्या अहंण अज्जावेयवो, अन्ने अज्जावेयठवा, अहं ण परिघेत्तत्वो अन्ने परिघेत्तव्या अहंण परितावेयवो अन्ने परितावेयत्वा अहं ण उद्दवेयव्यो अन्ने उद्दवेयठवा, एवमेव ते इथिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाई चउपंचमाई छदसमाई अप्पयरे वा भुज्जयरे वा भुंजितुं भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किदिवसिएसु ठाणेसु उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावजत्ति आहिजइ, दुवालसमे किरियहाणे लोभवत्तिए त्ति आहिए । इच्चेयाई दुवालस किरियट्टाणाई दविएणं समणेण वा माहणेण वा सम्म सुपरिजाणिअव्वाई भवति ॥सू०१३॥२८॥ __छाया-अथाऽपर द्वादशं क्रियास्थानं लोभमत्ययिक मित्याख्यायते ये इमे भान्ति तयथा-भारण्यकाः आसिथिकाः, ग्रामान्तिकाः, केचिद्राहसिकाः नो बहुसंयताः नो बहुपतिविरताः सर्वपाणभूतनीवसत्त्वेभ्यः ते आत्मना सत्य. है। ऐसे मायावी को माया के निमित्त से पापकर्म का बन्ध होता है। यह मायाप्रत्ययिक ग्यारहवां क्रियास्थान कहा गया है ॥१२॥
વાળા હોય છે. એવા માયાવીને માયાના નિમિત્તથી પાપકર્મ બંધ થાય છે. આ રીતે માયા પ્રત્યાયિક નામનું અગ્યારમું ક્રિયાસ્થાન કહેલ છે. ૧રા
For Private And Personal Use Only