________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
सूत्रकृताङ्गसत्रे विशोधयति-सरलभावेन तादृशीं मायाम् ‘णो अफरणाए' अब्भुट्टेइ, नोऽकरणायाभ्युत्तिष्ठते-अतःपरं मायायाः अकरणाय नोचतो भवति, अकरणेन ततो विमुच्येत । 'णो अहारिय तचोकम्मं पायच्छित्तं पडिवज्जई नो यथाई तपः कर्म पायश्चित्तं प्रतिपद्यते, मायात आत्मानं विशोधयितुं मायां निवर्तयितुं च शास्त्रोक्तं प्रायश्चित्तं तपःकर्माऽपि नो संपादयति-येन माया विनाशो-भवेत् । 'माई करंस लोए पचायाइ' मायी अस्मिन् लोके अविश्वासपात्रता प्राप्तये दुःखानुभवाय च प्रत्यायाति । 'माई परंसि लोए' माषी परस्मिल्लोके पुनः पुनः 'पञ्चायाई अधोगतिमाप्तये प्रत्यायाति, एतादृशोहि मायो 'निंदई निन्दति परान् ‘गर. हई' गर्हतेऽन्यान् ‘एसंसई' प्रशंसति-स्वात्मानम् 'णिचाई' निश्वरति-पुनः पुन मायारूपेण असदनुष्ठानमेव करोति, 'ण णिपट्टे न निवर्तते मायारूपादनुष्ठा नात् । “णिसिरियं दंडं छाएइ निसृज्य दण्डं छादयति पाणिषु दण्डं कृत्वाऽपि तं दण्डं गोपयति । 'माई असमाहडसुहलेस्से यावि भवइ' मायी असमाहृतशुभलेश्यथापि भवति-प्रमशस्तलेश्यो भवतीति, ‘एवं खलु तस्स' एवं खलु तस्य मायिनः 'सप्पत्तियं' तत्सत्ययिक-तत्कारणकम् 'सावज्जति' सावधम् 'त्ति आहिज्जइ' इस्याधीयते, मायाकरणात्सावधकर्मणां बन्धो भवति-मायिनाम् ‘एक्कारसमे एकादशम् 'किरियट्ठाणे' क्रियास्थानम् 'मायावत्तिए' मायाप्रत्ययिकम् 'त्ति आहिजई' इत्याख्यातम् , इति एकादर्श मायापत्ययिक क्रियास्थानम् ।।मु०१२-२७॥ है और न उसे पुनः न करने के लिए उद्यत होता है न उस माया की विशुद्धि के लिए यथोचित प्रायश्चित-तपः कर्म अंगीकार करता है। ऐसा मायाचारी पुरुष इस लोक में दुःख भोगता है परलोक में बारवार दुःख भोगता है, वह दूसरों की निन्दा करता है, गर्दा करता है, अपनी प्रशंसा करता है, पुनः-पुनः मायाचार पूर्वक अनुष्ठान करता है, किन्तु माया रूप असदाचरण से निवृत्त नहीं होता है। प्राणियों की हिंसा करके भी उसे छिपाता है। वह अशुभ लेश्या वाला होता અને તે ફરી ન કરવાનો પ્રયત્ન કરતું નથી, તથા તે માયાની વિશુદ્ધિ માટે યોગ્ય પ્રાયશ્ચિત-તપ કર્મને સ્વીકાર કરતા નથી, એ માયાવી પુરૂષ આ લકમાં દુઃખ ભેગવે છે. પરલેકમાં પણ વારંવાર દુઃખ ભોગવે છે. તે બીજાઓની નિંદા કરે છે. ગર્ણ કરે છે. પોતાની પ્રશંસા કરે છે. વારંવાર માયાચાર પૂર્વક અનુષ્ઠાન કરે છે. પરંતુ માયા રૂપ અસદાચરણથી નિવૃત્ત થતા નથી. પ્રાણિયેની હિંસા કરીને પણ તેને છુપાવે છે. તે અશુભ લેશ્યા
For Private And Personal Use Only