________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
२०४
सूत्रकृताङ्गसूत्रे मृषाभूतानि एवं वियुञ्ज - अहं न हन्तव्योऽन्ये हन्तव्याः अहं नाऽऽज्ञापयितव्यो. ऽन्ये आज्ञापयितव्याः। अहं न परितापयितव्योऽन्ये परितापयितव्याः अहं न परिग्रहीतव्योऽन्ये परिग्रहीतव्याः अहं न उपद्रावयितव्योऽन्ये उपद्रावयितव्याः, एव मेव ते स्त्रीकामेषु मूञ्छिताः गृद्धाः ग्रथिताः गहिताः अध्युपपन्ना यावद् वर्षाणि चतुः पञ्च षड् दशकानि अल्पतरान् वा भूस्तरान् वा भुक्ता भोगान् कालमासे कालं कृत्वा अन्यतरेषु आहरिकेषु किल्बिषिकेषु स्थानेषु उपपत्तारो भवन्ति । ततो विप्रमुच्यमानाः भूयो भूयः एलमूकत्वाय तमस्त्वाय जातिमूकत्वाय प्रत्यायान्ति। एवं खलु तस्य तस्मत्ययिकं सावधमित्याधीयते द्वादशं क्रियास्थानं लोभप्रत्य. यिकमित्याख्यातम् । इत्येतानि द्वादशक्रियास्थानानि द्रव्येण श्रमणेन वा माइनेन वा सम्यक्सुपरिज्ञातव्यानि भवन्ति ।।मू०१३-२८॥ ... टीका-एकादशं क्रिस्थानं मायापत्ययिकं निरूपितं सम्पति-द्वादशं क्रियास्थानं लोभमत्यविकमारभ्यते । 'अहावरे' अथाऽपरम् 'बारसमे' द्वादशम् 'किरियट्ठाणे' क्रियास्थानम् 'लोभवत्तिए' लोभमत्ययिकम् 'त्ति आहिज्जइ' इत्या ख्यायते, 'जे इमे मवंति' ये-इमेऽये वक्ष्यमाणा भवन्ति, 'तं जहा' तद्यथा'आरनिया' आरण्यका:-अरण्यनिवासिनः-तापसाः, केचन पाखण्डिनो बने वसन्ति तत्र कन्दमूलपर्णसचित्तजलमभ्यहरन्तो भवन्ति, केचन वृक्षमूले वसन्ति,
'अहावरे धारसमे किरियट्ठाणे' इत्यादि।
टीकार्थ-मायाप्रत्यधिक क्रियास्थान का निरूपण किया जा चुका । अब लोभप्रत्ययिक बारहवें क्रियास्थान आरंभ किया जाता है। बारहवां क्रियास्थान लोभप्रत्ययिक कहलाता है । ये जो लोग अरण्य में निवास करने वाले तापस होते हैं-कोई पाखडी वन में वास करते हैं और वहां कन्द मूल एवं पत्ते तथा सचित्त जल का उपभोग करते हैं,
___ (१२) सोमप्रत्यथि: [यास्थान 'अहावरे बारसमे किरियट्ठाणे' त्यात
ટીકાઈ–માયાપ્રત્યયિક નામના કિયાસ્થાનનું નિરૂપણ કરવામા આવી ગયું હવે બારમા લાભ પ્રત્યયિક નામના ક્રિયાસ્થાનને આરંભ કરવામાં આવે છે.-બારમું ક્રિયાસ્થાન લેભ પ્રત્યયિક કહેવાય છે.
જે આ જંગલમાં વસનારા તાપસ લોકો હોય છે, –કઈ પાખંડીઓ વનમાં વાસ કરે છે. અને ત્યાં કંદમૂળ અને પાનડા તથા સચિત્ત જળને
For Private And Personal Use Only