________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् दावेव आज्ञादिका कर्तव्याः न पुनरस्मत्सु विशिष्टेषु 'अहं ण परिघेतगो अहं न परिग्रहीतव्यः-अयं मम भृत्य इति कृत्वा स्वाधीनतया न स्वीकर्तव्यः न परिग्रहीतुं योग्यः, अपितु 'अन्ने परिवेतवा' अन्ये जीवाः परिग्रहीतव्या 'अहं ण परितावे. ययो' अहं न परितापयितव्यः, किन्तु 'अन्ने परितावेयव्या' अन्ये परितापयित. व्याः-अन्नाद्यवरोधेन ग्रीष्मतापादौ स्थापनेन मदतिरिक्ताः क्षुद्रा जन्तवः शूद्रादयः परितापयितव्याः 'अहं णो उद्दवे यलो' अहनोपदावयितव्या-विषशस्त्रादिनान मारयितव्यः, किन्तु-'अन्ने उद्दवेयना' अन्ये-पद्व्यतिरिक्त शूदादयः क्षुद्र जन्तवः उपद्रावयिताः । एवमेव ते तापमपभृतयः पाखण्डनः 'इस्थियकामेंहिं' स्त्री कामेषु वनितायां कामभोगादौ च 'मुच्छि वा मूच्छिताः-आसक्ता स्ते उपदेशका: 'गिद्धा' गृद्धाः-गृद्धिः-अभिलाषा, सा च वनितादिबाह्य वस्तुविषयिणी-तपा युक्ताः सदैव कामभोगान्वेपणे संलग्नाः, 'गढिया' ग्रथिताः-विषये प्रयिताः 'गरहिया' गर्हिताः-निन्दिता:-शिष्टैः, 'अज्झोववन्ना' अध्युपपन्न :-निरन्तरकामभोगविषयकचिन्तया व्यग्राः, 'जाव' यावत् 'वामाई च पंचमाइं छइसमाई' के लिए योग्य नहीं है, दूसरे दास बनाने योग्य हैं, मैं परितापनीय नहीं हूं अर्थात् अन्नपानी में रुकावट डाल कर अथवा धूर आदि में खड़ा करके संताप पहुंचाने योग्य नहीं है, किन्तु दूसरे परितापनीय हैं में खड़ा करके संताप पहुंचाने योग्य नहीं हूं, किन्तु मरे परितापनीय हैं, मैं विष या शस्त्र आदि से मारने योग्य नहीं हूं, दूसरे मारने योग्य हैं। इस प्रकार के वचन बोलने वाले वे तापस आदि पाखंडी स्त्रियों और कामभोगों में मूर्छित होते हैं, गृद्धियुक्त होते हैं-सदैव काम भोगों की तलाश में लगे रहते हैं विषयों में ग्रथित रहते हैं, शिष्ट जनों द्वारा निन्दित होते हैं, निरन्तर काम भोग की चिन्ता में डूबे ચોગ્ય નથી. બીજાએ દાસ બનાવવાને ગ્ય છે, હું સંતાપિત કરવાને
ગ્ય નથી. અર્થાત્ અન્નપાણીમાં કાવટ કરીને અથવા તડકા વિગેરેમાં ઉભા રાખીને સંતાપવા ગ્ય નથી, પણ તેવા સંતાપ પહોંચડવાને ગ્ય બીજાએ છે, હું વિષ અથવા શસ્ત્ર વિગેરેથી મારવાને ચગ્ય નથી, બીજાએ તેવી રીતે મારવાને ગ્ય છે. આવા પ્રકારના વચને બેલવા વાળા તે તાપ વિગેરે પાખંડી, સિયે અને કામગોમાં મૂછિત હોવાથી ગૃદ્ધિઆસક્તિ યુક્ત હોય છે. તેઓ હંમેશાં કામગોની તપાસમાં લાગ્યા રહે છે. વિષમાં ગુંથાયેલા રહે છે. શિષ્ટજને દ્વારા તેઓ નિન્દિત હોય છે. હમેશાં કામગની ચિંતામાં ડૂબી રહે છે. યાવત્ ચાર, પાંચ, છ અથવા દસ વર્ષ
For Private And Personal Use Only