________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%ERALIA
२०८
सूत्रकृताङ्गसत्रे चतुः पञ्च षड्दशकानि वर्षाणि 'अप्पयरे वा' अल्पतरान् वा 'भुज्जयरे वा' भूयस्तरान् वा ‘भोगभोगाई' भोगभोगान्-भोग्यपदार्थविषयकभोगान 'अँनित्तु' भुक्त्वा-विषयसंपर्क जनितसुखसाक्षात्कारं कृत्वा 'कालमासे' कालमासे-मरण समये माप्ते सति 'कालं किच्चा' कालं-मरणं कृत्वा-शरीरपरित्यागात्मक मरणं पाप्य 'अन्नयरेसु' अन्यतरेषु 'आसुरिएम' आसुरिकेषु-अनुष्योनिषु 'किलिपसिएसु' किल्लिषिकेषु 'ठाणेमु' स्थानेषु 'उत्तारो भवति' उपपत्तारो भवन्ति, गन्गारो मृत्वा किल्विष देवता भवन्ति, 'तओ विप्पमुच्चमाणा' तातो विप्रमुच्यमानाः-देवशरीरेण भोगमुभुज्य क्षीणे तस्कर्मणि तेत युत्या 'भुज्जो भुज्जो' भूयो भग:-गरं बारम् ‘एलमूयत्ताए' एलमूकत्याय तत्र एलो वेष स्तद्वत् मुकाः-अक्तनाचः-. भावतोऽवाक्शक्तिमन्तः तेषां भावः एलम्कत्वं तस्मै । 'तमु यत्तार' तमत्वाय जन्मनेर अन्धाय 'जाइयत्तार' जातिमूत्वाय-जन्मने मूकाय जन्नैव मूका अन्धाश्च भवन्तीति भावः-पच्चायति' प्रत्यायान्ति-प्रत्यागच्छन्ति-देवात् पच्यु. तिमवाप्य जात्याधाय पुनः पुनरागच्छन्ति एवं खलु तस्स एवं खन तस्य पाख ण्डिनः 'तप्पत्तियं तत्प्रत्यायक-लोभकारणकम् 'सावज' सावधं कर्म 'त्ति आहि ज्जई' इत्याधीयते-समुत्पद्यते, 'दुवालसमें' द्वादशम् 'किरियट्ठाणे' क्रियास्थानम् 'लोभवत्तिर' लोभपत्यायिकम् 'त्ति आहिए' इत्याख्यातम् 'इच्चेयाई' इत्येतानि 'दुवालस किरियट्ठागाई' द्वादशक्रियास्थानानि 'दविरुणं' द्रव्येण-मुक्तियोग्येन 'सम. रहते हैं यावत् चार, पांच, छह या दश वर्ष तक थोडे या बहुत भोग्य पदार्थों का भोग करके, काल अवसर प्राप्त होने पर काल करके असुरनिकाय में किल्विषी नाम के देव के रूप में उत्पन्न होते हैं।
आयु कर्म के अनुसार वहाँ देव शरीर से भोग-भोग कर, कर्मके क्षीण होने पर देव लोक से चवते हैं और वास्वार गूगे मेढे के समान अव्यक्त वचन वाले होते हैं जन्म से अन्धे या जन्म से गूगे होते हैं। इस प्रकार उन पाखंडीयों को लोभ के निमित्त से पाप कर्म का बन्ध होता है। यह लोभप्रत्ययिक बारहवां क्रियास्थान कहलाता है। સુધી ઘડા કે વધારે ભાગ્ય પદાર્થોનો ઉપભોગ કરીને કાલને સમય આવતાં કાલ ધર્મ પામીને અસુરનિકામાં કિલિબષિક પણાથી ઉત્પન્ન થાય છે.
આયુ કર્મ પ્રમાણે ત્યાં દેવ શરીરથી ભેગ ભેગાવીને કર્મના ક્ષીણ થવાથી દેવલેથી ચવે છે. અને વારંવાર ગુંગા-તળની જેમ અસ્પષ્ટ વચને બોલે છે, જન્મથી આંધળા અથવા જન્મથી ગુંગા-હાય છે. આ રીતે તે પાખંડીને લેભના નિમિત્તથી પાપકર્મ બંધ થાય છે. આ લેભ પ્રત્યયિક નામનું બારમું ફિયાસ્થાન કહેવાય છે.
For Private And Personal Use Only