________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
सूत्रकृतागसत्रे प्रत्ययिकमेकादशं क्रियास्थानं दर्शयितुमाह-'अहावरे' इत्यादि, 'अहावरे' अथाऽपरम् 'एक्कारसमे' एकादशम् 'किरियट्ठाणे' क्रिस्थानम् 'मायावत्तिए' माया. प्रत्ययिकम्-मायाकारणकम् 'त्ति आहिज्जई' इत्यार पायते । 'जे इमे भवंति' ये इमे-वक्ष्यमाणाः पुरुषा भवन्ति 'गृहायारा' गूढाचाराः, गूढोऽन्यैरदृश्य आचारो व्यवहारो येषां ते तथा, 'तमोकसिया' तमः कापिणः, यथा तथा विश्वासमु. त्पाद्य लोकानां प्रतारका:-लोकञ्चका इत्यर्थः, 'उलू गपत्तलहुया' उलू रूपया -उलूकपत्रवद् अतिलघवोऽपि-तत्रोलूकः-पक्षिविशेषः 'घूक' इति लोकप्रसिद्धः 'पन्चयगुरुया' पर्वतगुरुकाः यद्यपि ते भवन्ति तूलादपि लघवस्तथापि स्वात्मानं पर्वतद् अतिगुरुतरं मनाते, यद्यपि ते अतिदुष्टाः परवञ्चका स्तुच्छा उलूकपत्रवल्लघुका स्तथापि पर्वतवद् गुरुतर स्वामानं मन्यमानाः वयमेव सर्वतः श्रेष्ठा नान्ये इत्थं भूताः 'ते आरिया वि' ते आर्या अपि 'संता' सन्त। 'अणारियाओ' अनार्या अपयशः कुत्सिता इति यावत् 'मासाओ वि' भापा अपि 'पउज्जति' प्रयुनते-आर्या अधि-अनायाँ साद्यभाषां वदन्ति 'अन्नहा संत अपाणं अन्नहा मन्नति' अन्यथा सन्तमपि आत्मानमन्यथा मन्यन्ते, मायाविनः पुरुषा अविद्वांसोऽपि स्वात्मानं विद्वांसं मन्यन्ते इत्यर्थः, 'अन्नं पुट्ठा अन्नं वागकिया गया। अब ग्यारहवें माया प्रत्यधिक क्रियास्थान को दिखलाने के लिए कहते हैं-रहारहवां क्रियास्थान मायाप्रत्यायिक कहलाता है। जो पुरुष गूढ-जिसका दूसरों को पता न चले ऐसे आचार वाले होते हैं, लोगों को विश्वास उत्पन्न करके ठगते हैं, उलूक के पंख के समान अत्यन्त हल्के होते हुए भी अपने को पर्वत के समान-महान मानते हैं, वे
आर्य होते हुए भी अनार्य भाषाओं का प्रयोग करते हैं, अन्य प्रकार के होते हुए भी अपने को अन्य प्रकार का दिखलाते हैं विद्वान् न होते हुए भी अपने को विद्वान् प्रदर्शित करते हैं, कुछ पूछने पर और ही વામાં આવી ગયું હવે આ અગિયારમું કિયાસ્થાન માયા પ્રત્યાયિક નામનું કહેવામાં આવે છે.-જે પુરૂષ ગૂઢ-એટલે કે જેને બીજાઓને પત્તો ન લાગે એવા સ્વભાવવાળો હોય છે, લેકેને વિશ્વાસમાં લઈને તેઓને ઠગે છે, ઘુવડની પાંખની માફક અત્યંત હલ્કા હોવા છતાં પણ પિતાને પર્વતની જેમ ભારે–મહાન માને છે, તેઓ આર્ય હોવા છતાં પણ અનાર્ય ભાષાઓને પ્રયોગ કરે છે, અન્ય પ્રકારના હેવા છતાં પણ પિતાને વિદ્વાનું કહેવડાવે છે, અને કંઈક પૂછવામાં આવે ત્યારે ઉલટી વાત કહે છે. ન્યાયની વાત પૂછવામાં
For Private And Personal Use Only