________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
सूत्रकृतासूत्र -दण्डो गुरुमहान् यस्य स तथा, यस्य महान दण्डो भवति स दण्डगुरुका, 'अहिए' अहिता-कस्याऽपि न हितकारी-यो वायवमपि दण्डादिना ताडयति, स कथमन्यं न ताडयिष्यति, इति-अहितो लोकानाम् । एतादृशः पुरुषः 'इमंसि लोगसि अहिए' अस्मिल्लोकेऽहित:-अहितकारकः 'परंसि लोगसि' परलोके च 'संनलणे' संलगे' संज्वलन:-सदैव जालनः-सदैव जलनस्वभावो भवति, 'कोहणे' क्रोधन:-क्रोधशीलो भवति । 'पिद्विमंसि यावि भवई' पृष्ठमांसवादकश्थापि भवति । स्वस्य पापश्लोकश्रोता अतिपिशुनो भवति, ‘एवं खलु तस्स एवं खलु तस्य दण्डपुरस्कृतनरस्य 'तपत्तियं' तत्पत्ययिक मित्रदोषकारणकम् 'सावज्ज' सावा कर्म 'त्ति आहिज्जई' इत्याधीयते-समुत्पद्यते 'दसमे' दशमम् 'किरिय. ट्ठाणे' क्रियास्थानम् 'मित्तदोसवत्तिए' मित्रदोषपत्ययिकम् 'त्ति आहिए' इत्याख्या: तम्-कथितं भवतीति ।मू०११-२६॥
मूलम्-अहावरे एक्कारसमे किरियटाणे मायावत्तिए त्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलूगपत्त. लहया पव्वयगुरुया ते आयरिया वि संता अगारियाओ भासाओ वि पउज्जति, अन्नहा संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्रा अन्नं वागरंति, अन्नं आइक्खियव्वं अन्नं आइक्खति । से जहाणामए केइपुरिसे अंतो सल्ले तं सल्लं णो सयं णिहरइ दंड को ही आगे रखता है और जो किसी का हितकारी नहीं होताजो अपने भाई आदि का भी डंडे से बात करता है, वह दूसरों का क्या हित करेगा, ऐसा पुरुष इस लोक में अपना अहित करता है
और परलोक में सदैव ज्वलनशील होता है, चुगल खोर होता है। ऐसे पुरुष को मित्रद्वेष प्रत्ययिक पाप कर्म का बन्ध होता है। यह मित्र द्वेषप्रत्ययिकनामक क्रियास्थान कहा गया है ॥११॥ થાય છે એ પુરૂષ બગલમાં દંડ વિગેરે રાખે છે, થોડા રમ પરાધની ભારે શિક્ષા કરે છે. શિક્ષાને જ મુખ્ય ગણે છે. અને જે કોઈનું હત કરનાર થતું નથી, જે પોતાના ભાઈ વિગેરેની સાથે પણ ઠંડાથી વાત કરે છે. તે બીજાને શું કલ્યાણ કરે? એ પુરૂષ આ લેકમાં પિતાનું અહિત કરે છે, અને પરલોકમાં હંમેશાં જવલનશીલ-બળતરાના સ્વભાવ વાળો હોય છે. ચાડિયે હોય છે, એવા પુરૂષને મિત્ર પ્રચયિક પાપકર્મને બંધ થાય છે, આ મિત્રદ્રષ પ્રત્યકિ નામનું ફિયાસ્થાન છે. ૧૧
For Private And Personal Use Only