________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे दोसत्तिए मित्रदोषपत्यायिकम् 'त्ति अहिज्जई' इत्यख्यायते 'तं जहा' तद्यथा 'से जहाणामए' तद्यथानाम 'केइ पुरिसे' कश्चित्पुरुषः 'माईहिं वा पिईहिं वा माईहिं वा भइणीहि वा मज्जाहि ।। धृयाहि वा पुत्तेहि वा सुहाहि वा' मातृभिर्या पिभिर्वा भ्रातृभिर्मा, भगिनीभिर्वा भार्याभिर्वा दुहितृभिर्वा पुत्र ; स्नुषाभिर्वा 'सद्धिं संवसमाणे' सार्धं संघसन्-माता-पित-भ्रातृ-भगिन्यादिभिः सह गृहे वसन्
तेसिंअन्नयरंसि तेषामन्यतमस्मिन्, तेषां मध्ये कस्याऽपि 'अहा लहुगंसि वि' अथ कचुकेऽपि 'अवराहसि' अपराधे संनाते 'सयमेव' स्वयमेव 'गरुयं दंडं निवत्तेइ' गुरुकम्-अत्युग्रं दण्ड निवर्तयति-ददाति, भगिन्यादौ देवाद्-अत्यल्पेऽपि अप. राधे जाते तदुपरि महद्दण्डं पातयति स्वयमेव, अपराधप्रकारं दर्शयति-'तं जहा' तद्यथा 'सीओदगवियडंसि वा' शीतोदकविकटे वा 'कार्य' कार्य शरीरम्अल्पापराधयितु भगिन्यादेः 'उच्छोलि ता भा' उच्छोलयिता भवति, शैशिरिकशीततरं पवनान्दोलितमपि शरीरं शीतनले पातयति, शीतसलिलेन संसिञ्चयति, अपराधकर्तुः, तथा-'उसिणोदगवियडे । वा' उष्णोदकविकटेन वा 'कायं ओसि. चित्ता भवइ' कायमपसिंचयिता भवति, ग्रीष्मकालेऽपराधिनः शरीरम्-अग्नितापितजलेन अपसिश्चयति 'अगणिकारण कायं उबडहिता भव' अग्निकायेन कायमुपदाहयिता भवति, अग्नि पजाय तत्र क्षिपति-अपराधिनम् । 'जोत्तेण नका निरूपण करते हैं-दसवां क्रियास्थान मित्र द्वेष प्रत्यायिक कहलोता है। उसका स्वरूप इस प्रकार है-कोई पुरुष माता, पिता, भाई, अगिनी, भार्या, दुहिता, पुत्र या पुत्रवधू के साथ निवास करता है। उनमें से किसी के द्वारा छोटासा अपराध हो जाने पर उन्हें स्वयं
.
जैसे-भगिनी आदि को शीत काल में भी शीतल जल में गिरा देता है, शीतल जलसे उनके शरीर को सींच देतो है। उष्णकाल में अपराधी के शरीर पर आग में तपा जल उंडेल देता है, अग्नि से शरीर को जला देता है-आग जला कर अपराधी को उसमें झोंक देता - પણ કરવામાં આવે છે. દસમું કિયાસ્થાન મિત્ર પ્રત્યયિક કહેવાય છે.
तेनु २१३५ मा प्रमाणे छे- ५३१ भाता, पितt, HS, मिनी-उन, પત્ની, પુત્ર અથવા પુત્રવધુની સાથે રહેતે હય, તેઓ પૈકી કોઈનાથી કોઈ
નાને એ અપરાધ થઈ જાય, તે તેને પિતે ભારે દંડ-શિક્ષા કરે છે, - જેમકે-બહેન વિગેરેને ઠંડા પાણીમાં પાડે છે. તેના શરીર પર ઠંડુ પાણી
છોટે છે, ઉનાળામાં અપરાધીના શરીર પર અગ્નિ પર ગરમ કરેલું પાણી નાખે છે, અગ્નિથી શરીરને બાળે છે. આગ સળગાવીને અપરાધીને
For Private And Personal Use Only