________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
२०१ रंति' अन्यत् पृश अन्यद् व्यागन्ति-न्यायमागै पृष्टा वदन्ति विपरीतम्-एवम् 'अन्न आइक्खियचे अन्नं आइक्वंति' अन्यस्मिन् आरुवातव्ये अन्यद्-माख्यान्ति पृष्टमय जीवरक्षादिकम् अपतिपाद्य प्रासङ्गिकविषयमपहागाऽपासङ्गिक माणातिपातादिकं वदन्ति । ‘से जहाणामए' तद्यथा नाम 'केइ पुरिसे' कश्चित्पुरुषः 'ओ सल्ले' अन्तः शल्य:-हृदि विद्य ते मायाशल्यं यस्य स तथा 'तं सल्लं' तं शल्पम् 'णो सयं णिहरई नो स्वयं निहरति-न स्वयं निष्काशपति हृदयात् 'णो अण्णेण वि णिहरावेई' नो अन्येनाऽपि निरियति-परद्वाराऽपि न निष्काशयति ‘णो पडि विद्धं सेइ' नो मतिविधसयति-विनाशयति तं शल्यम् । किन्तु एवमेव 'निण्हवेई' एवमेव निन्हुते-आच्छादयति । तथा-'अवि उमाणे ओ अंतो रियई' पीड्य मानः शल्यव्यथया-अतः अन्तः-मध्ये -अनर्ह दये वेदनां रीयते- अनुभवति । 'एवमेव माई' एनमेव मायावान् पुरुषः 'माय' मायाम् ‘कटु' कृत्वा ‘णो आलो. एई' नो आलोचयति-आलोचनां नैव करोति । 'णो परिकक' नो पतिक्रपते 'णो जिंदई' नो निन्दति-स्वकी पमायाम् 'जो गरहह' नो गई ते-प्रात्मानम् ‘णो विउदृइ' नो व्यावर्तयति-न निवारयति निन्दनीयां मायाम् 'णो विसोहेई' नो कुछ उत्तर देते हैं-न्याय की बात पूछने पर उलटी बात कहते हैं, जीव रक्षा आदि को स्वीकार न करके और प्रासंगिक विषय को छोड़ कर
अप्रासंगिक प्राणातिपात आदि का कथन करते हैं। - जैसे कोई पुरुष हृदय में चुमे हुए शल्प को स्वयं नहीं निकालना है, दूसरे से भी नहीं निकलवाता है. न उस शल्य को नष्ट करता है, किन्तु उसे छुपाता है, और उस शल्प से भीतरही भीतर व्यथा का अनुभव करता हैं, इसी प्रकार मायावी पुरुष माया करके उसकी न आलोचना करता है, न प्रतिक्रमण करता है, न निन्दा करता है, न गहीं करता है, न उसका निवारण करता है, न विशोधन करता આવે તે બીજી જ વાત કહે છે. જીવ રક્ષા વિગેરેને સ્વીકાર ન કરતાં અને પ્રસંગોપાત ઉપસ્થિત વિષયને છેડીને અપ્રાસંગિક-પ્રસંગ વિનાના પ્રાણાતિપાત વિગેરેનું કથન કરે છે.
જેમ કે પુરૂષ હૃદયમાં પેઠેલા શલ્યને પિતે કહાડ નથી, બીજા પાસે પણ કઢાવતું નથી, તેમજ એ શ૯૫ને નાશ પણ કરતું નથી, પરંતુ તેને છૂપાવે છે. તેથી તે શલ્યથી અંદર અંદર જર્મન માં જ પીડાનો અનુભવ કરે છે, એ જ પ્રમાણે માયાવી પુરૂષ માયા કરીને તેની આલોચના કરતું નથી, તથા પ્રતિકમણ કરતું નથી, નિંદા કરતું નથી, નહીં કરતે નથી, તેમજ તેનું નિવારણ કરતું નથી, તથા વિશાધન-શુદ્ધિ કરતા નથી,
सू० २६
For Private And Personal Use Only