________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् रहितानि 'चत्तारि ठाणा' चत्वारि स्थानानि ‘एवं आहिज्जंति' एवमाख्यायन्ते । 'तं जहा' तद्यथा-'कोहे माणे माया लोहे' क्रोधः-मान:-माया-लोभः 'अज्झस्थमे' आध्यात्मिका एव 'कोह-माण-माया-लोहा' क्रोध-मान-माया-लोमाः, यद्यपि क्रोधादयोऽन्तःकरणधर्माः नत्वात्मन स्ते क्रोधादयः, नचाऽऽत्मधर्मत्वे का क्षतिः-इति वाच्यम्, तथात्वे-मुक्तावस्थायामपि आत्मनि ज्ञानदर्शनवत् तत्सद्भावप्रसंगात् । तथापि-अहं क्रोधवान् इति पतीत्या व्यवहारनयाऽनुसारेण क्रोधादीनामात्मधर्मस्वीकारात् , आध्यात्मिकाः क्रोधादय इति नाऽनुपन्नम् । एतं खलु तस्स तप्पत्तियं' एवं खलु तस्य तत्प्रत्ययिक क्रोधादिकारणकम् “सावज सावा. कर्म 'त्ति आहिजनई' इत्याधीयते, एवं कुर्वत स्तस्य पुरुषस्य क्रोधादिकारणकं पापजनकं कर्म समुत्पद्यते । 'अट्टमे किरियट्ठाणे' अष्टमं क्रियास्थानम् 'अ अस्थ. वत्तिए' अध्यात्मपत्ययिकम् 'त्ति आहिए' इत्याख्यातम् , आत्मोत्पन्नत्वात आध्यात्मिका एते क्रोधादयो विकाराः मनसो विनारस्य च दूषका एवं मालिन्यकारकाश्च भवन्ति । यत्राऽयं क्रोधादिः प्राबल्येन वर्तते, तस्य पुरुषस्य आध्या. त्मिकसावद्यकर्मबन्धो भवतीति ।।मू० ९॥२४॥ कारण निश्चय कहे गये हैं। वे ये हैं-क्रोध, मान, माया और लोभ । यद्यपि क्रोध आदि आत्मा के स्वाभाविक धर्म नहीं हैं, क्योंकि वे चारित्र मोहनीय कर्म के उदय से उत्पन्न होते हैं और यदि उन्हें आत्मा का स्वाभाविक धर्म मान लिया जाय तो मुक्तावस्था में भी ज्ञान-दर्शन आदि के समान उनका अस्तित्व स्वीकार करना पड़ेगा, तथापि वे आत्मा के असाधारण वैभाविक भाव हैं, और मैं क्रोधवान् हूं' ऐसी प्रतीति भी होती है, इस कारण व्यवहार नय से उन्हें आत्मा का धर्म कहा है। यह क्रोधादि विकार ही बाह्य कारण के अभाव में पुरुष की उदासीनता के कारण बनते हैं। ऐसे पुरुष को क्रोधादि के મનમાં થવાવાળા ચાર કારણે નિશ્ચયથી કહેલ છે. તે ચાર કારણે ક્રોધ, भान, माया अनेम से छे.
જો કે ક્રોધ વિગેરે આત્માના સ્વાભાવિક ધર્મ નથી. કેમ કે તે ચારિત્ર મોહનીય કર્મના ઉદયથી ઉત્પન્ન થાય છે. અને જે તેમને આત્માને સ્વાભાવિક ધર્મ માની લેવામાં આવે, તે મુક્ત અવસ્થામાં પણ-જ્ઞાન, દર્શન વિગેરેની જેમ તેમનું અસ્તિત્વ સ્વીકારવું પડશે. તે પણ તે આત્માને અસાધારણ વિભાવિક ભાવ છે. અને હું કીધવાળો છું. એવી ખાત્રી પણ થાય છે. તે કારણે વ્યવહાર નથી તેને આત્માને ધર્મ કહ્યો છે. આ કોઇ વિગેરે વિકારોજ બાહ્ય કારણના અભાવમાં પુરૂષના ઉદાસીન પણાનું કારણ બને છે.
-
-
-
-
For Private And Personal Use Only