________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् ... मूलम्-अहावरे सत्तमे किरियट्राणे अदिन्नादाणवत्तिएति
आहिज्जइ, से जहाणामए केइपुरिसे आयहेडं वा जाव परिवारहेउं वा सयमेव अदिन्नं आदियइ अन्नेणं वि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, सत्तमे किरियटाणे अदिन्नादाणवत्तिएत्ति आहिए ॥सू०८॥२३॥
छाया-अथाऽपर सप्तमं क्रियास्थानमदत्तादानपत्ययिकमित्याख्यायते। तघथानाम कश्चित्पुरुषः आत्महेतो वा यावत् परिवारहेतो; स्वयमेव अदचमाददाति अन्येनाऽपि अदत्तमादापयति, अदत्तमाददानमन्यं समनुजानाति, एवं खल तस्य तत्पत्ययिकं सावधमित्याधीयते सप्तमं क्रियास्थानमदत्तादानपत्ययिकमित्याख्यातम् ।।मू० ८॥२३॥ ___टोका-पष्ट क्रियास्थानं दर्शयित्वा-सप्तम दर्शयितुमाह-'अहावरे' अथा. परम् 'सत्तमे' सप्तमम् 'किरियटाणे' क्रियास्थानम् 'अदिन्नादाणवत्तिए' अदत्तादानपत्ययिकम् , अदत्तस्याऽऽदानं-ग्रहणं तदेव प्रत्यय:-कारणं यस्य तत्तथा, 'त्ति पाहिज्जई' इत्याख्यायते 'से जहाणामए' तपथानाम 'केइपुरिसे' कविपु. रुष: 'आयहेवा' आत्महेतो वा 'जाव' यावत्-यावत्पदेन ज्ञात्यगारयोर्ग्रहणम् । 'परिवार हेउवा' परिवारहेतो वा 'सयमेव स्वयमेव 'अदिन्नं आदियई' अदन
(७) अदत्तादान प्रत्ययिक क्रियास्थान 'अहावरे सत्तमे किरियट्ठाणे' इत्यादि ।
टीकार्थ-छठा क्रियास्थान दिखलाकर सातवां क्रियास्थान दिखलाते हैं-सातवां क्रियास्थान अदत्तादान प्रत्ययिक कहलाता है। उसका स्वरूप इस प्रकार है-कोई पुरुष अपने निमित्त अथवा यावत् परिवार के निमित्त स्वयं ही अदत्त को ग्रहण करता है अर्थात् धन के स्वामी से याचना
(७) महत्तहान प्रत्यय यास्थान'अहावरे सत्तमे किरियाणे' त्यादि
ટીકાર્યું–છટકું કિયાસ્થાન કહીને હવે સાતમું ક્રિયાસ્થાન બતાવવામાં આવે છે.--સાતમું કિયાસ્થાન અદત્તાદાન પ્રત્યધિક કહેવાય છે. તેનું સ્વરૂપ આ પ્રમાણે છે. કોઈ પુરૂષ પિતાના નિમિત્તે અથવા યાવત્ પરિવારને નિમિત્તે પિતે જ અદત્ત (માલિકે આપ્યા વગરનું ગ્રહણ કરે છે. અર્થાત્ ઘનના માલિક
For Private And Personal Use Only