________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासने . छाया-अथाऽपरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डपत्ययिकमित्या ख्यायते । तद्यथानाम कश्चित् पुरुषः मातृभिर्वा पिभिर्वा भ्रातृभिर्वा भगिनीभिर्वा मार्यामिळ पुत्र वा दुहितमिळ स्नुषाभि वा सार्धं संवसन् मित्रममित्रमेव मन्यमानः मित्रं हतपूर्वो भवति दृष्टिविपर्यासदण्डः, तथथानाम कोऽपि पुरुषो ग्रामघाते वा, नगरघाते वा, खेट्याते वा, कटघाते वा, मडम्मघाते वा द्रोण. मुखघाते वा, पट्टनघाते वा, आश्रमघाते वा, सन्निवेशघाते वा, निर्गमघातेवा, राजधानीघाते वा, अस्तेनं स्तेनमिति मन्यमानः अस्तेनं हतपूर्तो भवति दृष्टिविपयांसदण्डः । एवं खलु तस्य तत्पत्मयिकं सावधमित्याधीयते, पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डपस्ययिकमित्याख्यातम् । ०६२१॥ ___टोका-चतुर्य क्रियास्थान निरूपित, सम्मति-श्चिम क्रियास्थानं दर्शयितुमाह-'अहावरे' अथाऽपरम् 'पंचमे' पश्चगम् 'दंडसमादाणे' दण्डसमादानं क्रियास्थानम् 'दिट्टिविपरियामियाइंड तिर ति पाहिज्जए' दृष्टिविपर्यासदण्डमत्ययिकमित्याख्यायते दृष्टेः बुद्धेविपर्यासोऽन्यथा भावः यथा शुक्ती रजतमितिपत्ययः । वस्तुतोहि शुक्तिका तबाऽऽहते, किन्तु चक्षुर्दोपबलात् तामज्ञात्वा तत्र रजतं प्रत्यभिनानद् भवति दृष्टिविपर्यासः । तमेव दृष्टिविपर्यास मूत्रकारो दृष्टान्तद्वारा दर्शयति-से जहाणामए' इति, तधयानाम 'केहपुरिसे' कश्चित्पुरुषः, 'माईहिं
(६) दृष्टि विपर्यामदंड
'अहावरे पंचमे दंडममादाणे' इत्यादि। - टीकार्थ--चौथा क्रियास्मन कहा जा चुका । अब पांचवे क्रिया. स्थान का निरूपण करने के लिए कहते हैं-पांचवां क्रिस्थान दृष्टि विपर्यास प्रत्यायिक कहलाता है। दृष्टि अर्थात् बुद्धि के अन्यथाभाव को जैसे सी को चांदी समझ लेने को दृष्टिविपर्यास कहते हैं। वास्तव में कहीं सीप पड़ी है, किन्तु नेत्रों के दोष के कारण उसे चाँदी जानना दृष्टि विपर्यास है। सूत्रकार दृष्टान्न द्वारा उसे प्रदर्शित करते हैं जैसे
(4) विपर्यास : 'अहावरे पंवमे दंडसमादाणे' त्यात
ટીકાઈ–ચે શું ક્રિયાસ્થાન કહેવામાં આવી ગયું હવે પાંચમા ક્રિયાસ્થાનનું નિરૂપણ કરવા માટે સૂત્રકાર કથન કરે છે. પાંચમું ક્રિયસ્થાન દષ્ટિ વિપર્યાસ પ્રત્યયિક કહેવાય છે દષ્ટિ અર્થાત બુદ્ધિના અન્યથા ભાવને -જેમ સીપને ચ દી સમજી લે તેને દષ્ટિ વિપસ કહેવામાં આવે છે વાસ્તવિક રીતે કયાંક છીપ પડી હોય તેને નેત્રના દેથી ચાંદી માની લેવી, તે દષ્ટિ વિપર્યાય છે. સૂત્રકાર દૃષ્ટાન્ત દ્વારા તે સમજાવે છે જેમાં
For Private And Personal Use Only