________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१८२
सूत्रकृतागस गतः तमेवाऽऽगत चौरोऽयमेवेति मन्धमानो रामपुरुगादि ईन्जीति भाति दृष्टि विपर्यासदण्डः । 'एवं खलु तस्स' एवं मलु न । 'तपति' तत्प्रत्यायिकम् -दृष्टि विपर्यासदण्डनिमित्तं सायं कर्पोपजायते। सावधमित्याधीयते । तदिदम् 'पंचमें पश्चनम् 'दंड पमाणे' दण्डसमादानं क्रियास्थानम् 'दिहि विपरियासियादंड यत्ति एत्ति आहिए' दृष्टिविपर्यासपत्ययिकपाख्यानम्, दृष्टिविपर्यासकारणकं पञ्चमं क्रियास्थानमिति कथितम् ॥पू०६=२१॥ ____ मूलम्-अहावरे छट्टे किरियटाणे मोसावत्तिएत्ति आहिज्जइ से जहाणामए केइपुरिसे आयहेडं वा जाइहेडं वा अगारहेडं वा परिवारहेडं वा सयमेव मुसं वयइ अण्णेण वि मुमं वयंतं पि अण्णं समणुजाणइ, एवं खलु तस्त तप्पत्तियं सावज्जति आहिज्जइ, छटे किरियट्टाणे मोसावत्तिएत्ति आहिए ॥सू०७॥२२॥
छाया-आथाऽपरं षष्ठं क्रियास्थानं मिथ्यापत्ययिकमित्याख्यायते। तद्यथा नाम कश्चित् पुम्पः आत्महेतो वा, ज्ञाति हेतो वा, अगारहे तोर्वा, परिचारहेतो, स्वयमेव मृषा बदति अन्येनाऽपि मृपावादयति मृपावदन्तमन्यं समनुजानाति एवं खलु तस्य तत्मत्ययिक सावध मित्याधीयते षष्ठं क्रियास्थानं मृषावादमत्ययिकमित्याख्यातम् । उसका घात करने वाला सन्निवेश घातक कहलाता है, अथवा राजधानी के घात के समय जो चोर नहीं है उसे चोर मानकर मार डालता है अर्थात राजधानी आदि के घात के विपर में वास्तव में जो घातकारी है वह तो कहीं भाग निकला और जिनने घान नहीं किया था दैववश वह कहीं से वहां आ पहुंचा, राजपुरुष उसको ही चोर समझ कर दंड देते हैं तो यह दृष्टि विपर्यास दंड है । दृष्टि विपर्यास से दंड देने वाले को उसके निमित्त से पाप कर्म का बंध होता है। यह पांचा दृष्टिविपर्यासदंड नामक क्रिया स्थान है ॥६॥ ચાર ન હોય તેને ચેર માનીને મારી નાખે છે. અર્થાત્ ર જવાની વિગેરેના ઘાતના સંબંધમાં વાસ્તવિક રીતે જે ઘાત કરતા હોય, તે ક્યાંય ભાગી ગયેલ હોય, અને જેણે ઘાત ન કર્યો હોય અને દેવવશાત્ તે કયાંયથી ત્યાં આવી ગયેલ હેય રાજપુરૂષે તેને જ ચેર માનીને દંડ આપે છે, તે તેને દષ્ટિવિપક્ષ દંડ કહેવાય છે, દષ્ટિના વિપર્યાસથી દંડ દેવાવાળાને તેના નિમિત્તે પાપકર્મને બંધ થાય છે. આ રીતે આ દષ્ટિ વિયસ દંડ નામનું नां यास्थान छ. ॥६
For Private And Personal Use Only