________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
*
१००
सुत्रकृताङ्गसूत्रे
J
स्टिजति करिमश्चिदपि स्थाने तृणादिकमेकत्र कृत्वा वहिं प्रज्वालयति । 'अमेण वि अगणिकायं णिसिरावे ' अन्येनाऽपि अग्निकार्य निसर्जपत्रमा लयति । 'अपि अगणिकार्य णिसिरंतं समणुजाण, अणट्टा दंडे' अम्यमवि अग्निकार्य निस्रनन्तं समनुजानावि अनुमोदते । अनर्थदण्डः । एवं खल तहस पत्तियं सावज्र्ज्जति अहिज्जए' एवं कुर्वतः खलु तस्य तत्पत्यविकं सावद्यमाख्या-तम् एतादृशपुषस्य सावधपणिघातात् सावधकर्मबन्धो भवति 'दोच्चे दंड समादाणे अण्डादंडरतिपत्ति आहिर' द्वितीयं दण्डसमादानमनर्थदण्ड पत्ययिक माख्यातमिति । मू०३ = १८
मूलम् - अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्न वा हिंसिसु वा हिंसंति वा हिंसिस्संति वा तं दंडं तस्थावरोह पाणेहिं सयमेव णिसिरह, अण्णा वि णिसिराइ अन्नं पि मिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तष्पत्तियं सावज्जति आहिज्जइ, तच्चे दंडसम दाणे हिंसादंड वत्तिए ति आहिए || सू० ४ ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया - अथापरं तृतीयं दण्डसमादानं हिमादण्डयि कमियते, यथा नाम कश्चित् पुरुषः मां वा मदीयं वा अयं वा अन्यदीयं वा अवि हिंसन्ति वा हिंसिष्यन्ति वा तं दण्डं सस्थावरेषु प्राणेषु स्वयमेव निम्सृजति अन्येनापि नियति अन्यपि निजतं तु नानानि हिंमादण्डः । एवं खलु तस्य तत्प्रत्ययिकं सावयनित्याधायते। ये दण्डानं हिंमादण्डमत्ययिक
मित्याख्यातम् । मू०४=१९॥
है या आग जलाने वाले का अनुमोदन करतो है, उसको इसके निमित्त से पाप होता है अर्थात् इस प्रकार निर्थक जीववध करने से पाप कर्म का बन्ध होता है । यह अनर्थदण्ड प्रत्यधिक नामक दूसरा क्रियोस्थान है | ३||
અથવા અગ્નિ સળગાવવાવાળાને અનુમેદન-ઉત્તેજન કરે છે, તેને એ નિમિત્તે પાપ થાય છે, અર્થાત્ આ રીતે નિરČક જીવ હિંસા કરવાથી પાપકર્મોના મધ થાય છે. આ અનથ દડુ પ્રયિક નામનું બીજું ક્રિયાસ્થાન છે. lill
For Private And Personal Use Only