________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
सूत्रकृताङ्गसूत्रे
'वउत्थे' चतुर्थम् 'दंडमादाणे' दण्डसपादानम् 'अम्हा दंडात्तीर' अकस्मा द्दण्डप्रत्यकिम् 'त्ति आहिज्न३' इत्याख्यायते । 'से जाणामए' तद्यथानाम 'केपुर से' कचित्पुरुषः 'कतिना जागंसि वा' कच्छे वा यात्रद्वनविदुर्गे वा यावत्पदेन इदे वा उदके वा द्रव्ये वा वलये वा गर्ने वा गहने वा गहनवदुर्गे वा बने वा वनवदुर्गे वा पर्वते वा पर्वतचिदुर्गे वा इत्येतेषां ग्रहणं भवति कस्मिन्नदी- टेऽथवा यावत्कस्मिथिन्महारण्ये वा गया 'मयत्रचिर' मृगवृत्तिकः- मृगस्य मारणात्मिका वृतिराजीविका व्यवहारो यस्य स मृगवृत्तिकः 'मियसंकपे' मृसङ्कलः - मृगवध विचारवान् 'मियाणिहाणे' मृगपणिधानः- मृगवधध्यानवान् 'मित्रा' व 'गंता' गन्ना वनं गतवान् । 'एए मियत्ति' एते मृगा इति 'काउ' कृत्वा 'अनपरस्त नियस' अग्यतरस्य मृतस्य ' बढाए' वधाय मारणाय उ आयामेत्ता' इपुं- वाणम् आयाम्य धनुषि समारोप्य 'णिसिरेज्जा' निःसृजेत् प्रक्षिपेत् । ' से मियं वद्दिस्वामि ति कट्टु हिंसकः मृगं धिष्यामि इति कला वार्ण प्रक्षिपेत्, परन्तु शरो लक्ष्यमलमनाः अन्तराले एन 'वित्तिरं वा - वट्टगं बा- चरगं वां-लावगं वा-कपोयगं वा कविता - कविजलं वा आजीविका वाला पुरुष कछार में, तालाब में, जलाशय पर, नदीवेष्टिन प्रदेश में, खड्डे में, गहन (अटवी ) में, गहन बिदुर्ग में, वन में वनविदुर्ग में, पर्वत पर पर्वतविदुर्ग पर किसी भी नदी तटया महारण आदि में जाकर मृग को मारने का संकल्प करता है, मृगवध का ध्यान करता है, मृग का वध करने के लिए ही जाता है, वह 'ये नृग है' ऐसा सोचकर किसी मृग का वध करने के लिए धनुष पर बाण चढाता है और उसे छोड देना है। उस दिन ने मृगका बच करने के विचार से वाण छोडा है, परन्तु वह वाण लक्ष्य पर न जाकर बीच ही में तीतर, वर्तक, चाटक, लावरु, कपन, कवि या कपिंजल को
વિકાવાળા પુરૂષ કછારમાં, તળાવમાં જળાશયમાં, નદીવાળા પ્રવેશમાં, ખાડામાં गहुन जसमा, गहुन विदुर्गम, वनमां, वनविहुभ पर्वत पर पर्व - તના વિદુગાઁ પર, કહેવાના હેતુ એ છે કે-કેાઈ પશુ નદી કિનારે અથવા, મહા અરણ્ય વગેરેમાં જઇને મૂત્રને મારવા માટે સકલ્પ-નિશ્ચય કરે છે, મૃગવધનું ધ્યાન કરે છે, મૃગને વધ કરવા માટે જ તે ‘આ મૃગ છે’ એવો વિચાર કરીને કોઈ મૃગના વધ કરવા માટે ધનુષ પર ખાણુ ચડાવે છે. અને તેને છેડી દે છે. પરંતુ તે અણુ લક્ષ્ય પર ન જતાં વચમાં तेवर, तट, सूतर, उप है उक्लिने पीधी हे छे, अने
For Private And Personal Use Only