________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
सूत्रकृताङ्गयो वत्मत्ययिक हिंसापत्यायिक हिंसाकारकम् 'सावज्जति आहिज्जा' सावद्यम्सावधर्मबन्धो भवतीत्याधीयते 'ताचे' तृतीयम् 'दंडसनादणे' दण्डसमादानम् क्रियास्थानम् हिंसादंडवत्तिए' हिंसादण्डमयिकम् 'आहिए' आख्यातम्' कथितम् । बहवो हि पुरुषा एतादृशा भवन्ति ये 'यद्ययं पुरुषो जीवन् तिष्ठेत् तदा मां कदाचिद् घातयिष्पति' इति मत्वा तं सायं निम्नन्ति, अन्येन वा निसर्जयन्ति अथवा घ्नन्तमन्यं प्रेरयन्ति, तेषां हिंसाकारणका सावधर्मबन्धो भवतीति सूत्रस्याऽभिप्रायः ॥ सू०४ ॥ १९
मूलम् -अहावरे च उत्थे दंडसमादाणे अकम्हादंडवत्तिरत्ति आहिज्जइ, से जहा गामए केइपुरिसे कच्छंसि वा आव वणविदुग्गति वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मिय
स वहाए उसुं आयामेत्ता णं णिसिरेज्जा, से मियं वहिस्सामि त्तिकह तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा वा कविं वा कजिलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसइ अकम्हादंडे । से जहा णामए केइपुरिसे करने वाले पुरुष को हिंसा के निमित्त से पापकर्म का बन्ध होता है। यह तीसरा हिंसा प्रत्ययिक क्रियास्थान कहा गया है।
बहुत से पुरुष ऐसे होते हैं जो समझते हैं कि यदि यह जीव जीवित रहेगा तो कदाचित् मुझे मार डालेगा ऐसा समझकर वे उसे स्वयं ही मारदेते हैं या दूसरे द्वारा मरवा देते हैं अथवा मारने वाले का अनुमोदन करते हैं। ऐसे पुरुषों को हिंसाकारणक पापकर्म बंधता है। यह सूत्र का आशय है ॥४॥ વાળા પુરૂષને હિંસા નિમિત્ત પાપકર્મને બંધ થાય છે. આ ત્રીજુ હિંસા પ્રત્યાયિક નામનું ક્રિયાસ્થાન કહેવામાં આવેલ છે
ઘણુ મનુષે એવા હોય છે કે જેઓ એ સમજે છે કે આ જીવ જીવતે રહેશે તે કદાચ મને મારી નાખશે. એવું સમજીને તેઓ વયં તેને મારી નાખે છે, અથવા બીજાનાથી મરાવી નાખે છે, અથવા મારવાવાળાને અનુમોદન-ઉત્તેજન આપે છે, એવા પુરૂષને હિંસા કારણુક પાપકર્મને બંધ થાય છે. આ પ્રમાણે સૂત્રને ભાવ છે.
For Private And Personal Use Only