________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
१७३ सालीणि वा वाहीणि वा कोदवाणि वा कंगूण वा परगाणि वा रालाणि वा णिलिज्जमाणे अन्नयरस्त तणस्त वहाए सत्थं णितिरेज्जा, से सामगं तणगं कुमुदगं विहीऊति कलेसुयं तणं छिदिस्सामि त्ति कट्ठ सालिं वा वीहिं वा कोदवं वा कंगुं वा परगं वोरालयं वा छि दत्ता भवइ, इति खलु से अन्नस्स अटाए अन्नं फु सइ अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावज्ज आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥सू०५॥२०॥ - छाया-अथापरं चतुर्थं दण्डमपादानम् अस्माद्दडपत्ययिकमित्याख्यायते, तद्यथानाग कश्चि-पुरुषः कच्छे वा यावद् वनदुर्गे या मृगवृत्तिका मृगसंफल्या मृगपणिधानः मृाधाय गता एते मृगा इति का अन्यतास्य मृगस्य वधाय इपुयाम्प खलु निःमृजे।। स मृगं हनिष्यामि इति कृया तित्तिा वा वर्तकं वा चटकं वा लाकं वा कपोतकं वा का वा कपिञ्जलं वा व्यापा. दयिता भाति । इह खल सोऽन्यस्य अर्थाय अन्य स्पृशति आस्माद् दण्डः । तद्यथा नाम कश्चित्पुरुषः शालीन् वा ब्रीहीन कोद्रवान् वा कफ़न वा परकान् वा रालान् वा अपनयन् अन्यतरस्य तृणस्य वधाय शस्त्रं नि मजेत स श्यामाकं तृगकं कुमु एक बीहन्छिनं कलेमुझं तृगं छे. त्यामोति कृत्वा शालिं वा ब्राहि वा क्रोद्रवं वा कगुं वा परकं वा राल वा छेनुं भवति इति स खलु अन्याय अर्थाय अन्यं स्पृशति अकस्माद् दण्डः । एवं खलु तस तत्पत्ययिकं सावद्यम् आधीयते चतुर्थ दण्डसमादानम् अकस्माद्दण्डपत्ययिकपाख्यातम् ॥०५-२०॥
टोका-पूस्त्रेि तृतीयं हिंसापयिक दण्डममादान करितं सम्प्रति चतुर्थ मकस्माइंडपत्यायिक क्रियास्थानमाह-'अहावरे' इत्यादि । 'अहावरे' अथाऽपरम्
(४) अकस्मात्दंड क्रियास्थान 'अहावरे च उत्थे' इत्यादि।
टीकार्थ-तीसरा हिंसाप्रत्ययिकदंड समादान कहा गया, अब चौधा अकस्मात् दंड प्रत्ययिक क्रियास्थान कहते हैं। कोई मृग वध की
(૪) અકસ્માત્ દંડ ક્રિયાસ્થાન - 'महावरे च उत्थे' त्यात - ટીકાર્થ-ત્રીજે હિંસા પ્રયિક દંડ સમાધાન કરેલ છે. –હવે આ ચો અકસમાત દંડ પ્રત્યવિક દિયાસ્થાન કહેવાય છે. કેઈ મુગધની આજી
For Private And Personal Use Only