________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- १३८
सूत्रकृतसूत्रे
पानाद्यवरोधेन न पीडनीयाः 'ण उद्दवेयवा' नोद्वेज यितव्याः- उद्विग्ना न कार्यों 'से बेमि' तदहं सुधर्मस्वामी ब्रवीमि कथयामि, 'जे अतीता' येऽतीताः- भूतकाभूवन् केवखानि निर्वाणप्रभृतयः, 'जे य पडुप्पन्ना' ये च प्रत्युत्पन्नाःइदानीं विद्यन्ते ऋषमादयः 'जे य भागामिस्सा' ये चागमिष्यन्तः - पद्यनामादयः 'अरिहंता भगवंता' अर्हन्तो भगवन्तः 'सच्चे ते' सर्वे ते 'एमाइकसंति' एवमाख्या- उपदिशन्ति, सुधर्मस्वामी कथयति भो भोः शिष्याः ? सोऽहमेव कथयामि 'न कचिज्जीवो हन्तव्यो न परितापनीयः एवमेवाज्ञोपदेशः प्ररूपणा च अतीवाऽनागतवर्तमानानां तीर्थकराणामिति । 'एवं मासंति' एवं भाषन्ते से तीर्थकरा: 'एवं पण्णवेति' एवं मज्ञापयन्ति - आदिशन्ति 'एवं परूवंति एवं परूपयन्ति प्ररूपणां कुर्वन्ति यत् 'सव्ये पाणा जान सत्ताण हवा' सर्वे पाणा यावत् सच्चा न हन्तव्या दण्डादिभिः, 'ण अज्जावेपत्रा' नाज्ञापयितव्या अनभिप्रेतकार्येषु, 'ण परिवेन्च न परिग्रहीतव्याः - इमे मम भृत्या इति मन्य
"
मैं कहता हूं - अतीत काल में केवलज्ञानी निर्वाणा सागर आदि नामको अर्हन्त भगवान् हो चुके हैं, वर्तमान से ऋषभ अजित संभव आदि तीर्थकर हुए हैं और भविष्यत् काल में जो पद्मना शूरसेन सुपार्श्व आदि तीर्थंकर होंगे, उन सब का यही कथन है । सुत्रम स्वामी कहते हैं - हे जम्बू ! मैं करता हूं कि किसी भी जीव का हनन नहीं करना चाहिए, किसी को सन्नाप नहीं पहुंचाना चाहिए, यह आज्ञा, उपदेश और प्ररूपणा अतीत वर्त्तमान और भविष्यत् कालीन सभी तीर्थंकरों की है। सभी तीर्थकर ऐसी ही प्ररूपणा करते हैं कि सभी प्राणी भूत जीव और सरत्र हनन करने योग्य नहीं हैं, आज्ञा देने योग्य नहीं हैं, अधीन बनाने योग्य नहीं है, परितापनीय नहीं है,
હું કહુ છુ.—ભૂતકાળમાં કેવળ જ્ઞાનવાળા નિર્વાણી સાગર વિગેરે નામના ? महुतं भगवान थर्ड यूडया है, वर्तमानमा ऋषभ, अमृत, संभव, विगेरे તીથ કરા થયા છે, અને ભવિષ્યમાં જે પદ્મનાભ શૂરસેન સુપાર્શ્વ' વિગેરે તીથ - કરા થશે તેઓ સઘળાનું એજ કથન છે.
સુધર્માસ્વામી કહે છે—હે જમ્મૂ હું કહુ છું કે કોઈ પશુ જીવની હિંસા કવી ન જોઇએ. કોઇને પણ સંતાપ પડેાંચાડવા ન જોઈએ. આ આજ્ઞા ઉપદેશ, અને પ્રરૂપણા અતીતકાળ,- ભૂતકાળ, વર્તમાન કાળ અને ભવિષ્ય કાળના તીર્થંકરોની છે, ઘળા તીથરા એવુ કહે છે. એવી જ
પ્રરૂપણા કરે છે, કે-સઘળા પ્રાણી ભૂત, જીવ, અને સત્વા હન ફરવાને ચેગ્ય નથી. આજ્ઞા કરવા ચેગ્ય નથી, આખીન બનાવવાને ચેગ્ય નથી.
For Private And Personal Use Only