________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयार्थबोधिनी टीका द्वि. शु. ल. १ पुण्डरीकनामाध्ययनम्
१४१
--
स्याम् 'काम मोगा ण वसत्रत्ती' काममेोगाः खलु वशवर्तिनो मम स्यु'सिद्धे वा अदुक्खमसभे' सिद्धो वा अदुःखो वा ऽशुमो वा सर्वे कामाः मदधीना भवेयु:सिद्धयोऽणिमादिका वश नो भवन्तु - दुःखाद्यशुभेभ्यो रहित भवेयमित्येवं वाळा कदापि साधुना न कर्तव्या । कुतो न कर्त्तव्या तादृशी कामना ? अनिय तत्वात्, तत्राह - 'एत्थ विसिया एत्थ विणो सिया' अत्रापि स्वात् अत्राविनो स्यात् तपोभिः कामना कदाचिद्भवति तथाविधविचित्राशु सपरिणामात्, न वा भवतीत्येवमनियमात् भीमनियमात् । ' से भिक्खू' स भिक्षुः निरवद्यभिक्षणशीलः 'सदेि अमुच्छिए' मनोज्ञेषु शब्देषु अमूच्छितोऽनासक्तः । ' रूवेद्दि अमुच्छिए' रूपेषु - मनोहारिषु असद्वस्तुषु अमूच्छितः । 'गंधेहिं अमुच्छिर' गन्धेषु अनुच्छितः । 'रसेहिं अमुच्छि' रसेषु अछि 'फसे अच्छा अछि । 'विरए कोहाओ - माणाश्रो मायाम-लोभाओ-पेज्जाओ-दोसाओ- कलहाओ - अभकखाणाओ - पेसुन्ना ओ - परपरिवायाओ - अरइरइओ' निरतः क्रोधाद् मानाद् मायायाः लोभात् प्रेम्णो द्वेषात् कलहाद् अभ्याख्यानान् पशूनान् परपरिवादाद् प्रकार के कामभोग मेरे अधीन हो जाएं, अणिमा आदि ऋद्धियां मुझे प्राप्त हो जाएँ, मैं समस्त दुःखों और अशुभों से बच जाऊ । साधु को ऐसी आकांक्षा कदापि नहीं करनी चाहिए। क्योंकि तपस्या के द्वारा कदाचित् कोई कामना पूरी होती है और कदाचित् नहीं भी होती । अर्थात् ऐसा कोई नियम नहीं है कि तपस्या से प्रत्येक की प्रत्येक कामना पूरी हो ही जाय ।
-
Acharya Shri Kailassagarsuri Gyanmandir
भिक्षु मनोहर शब्दों में आसक्त न हो, मनोज्ञ हगे में आसक्त न हो, इसी प्रकार गंध रस और स्पर्श में भी आवश्न न हो। वह क्रोत्र, मान, माया, लोभ, राग, द्वेष, कलह, अभ्याख्यान पैशून्य, पर
ત્યાગ કરીને દેવ ખની જા. બધા પ્રકારના કામભેગા મારે આધીન થઈ જાય અણિમા વગેરે ઋદ્ધિએ મને પ્રાપ્ત થઈ જાય, હુ` સઘળા દુ:ખેા અને અશુભેથી ખચી જાઉં.
સાધુએ એવી આકાંક્ષા કયારેય પણ કરવી ન જોઇએ-કેમકે તપરયા દ્વારા કદાચ કે ઇ કામના પૂરી થાય છે, અને કોઈ કામના કદાચ પૂરી ન પણ થાય. અર્થાત્ એવા કાઇ નિયમ નથી કે–તપસ્યાથી દરેકની સમગ્ર કામનાએ પૂરી થઈ જાય.
ભિક્ષુએએ મનહર એવા શબ્દોમાં આસક્ત ન થવુ'. મનેાજ્ઞ એવા સુદર રૂપેામાં આસક્ત ન થવું. એજ પ્રમાણે સુ'દર ગંધ સારા સારા રસે અને शोभां पशु व्यासस्त न वु या शेध, भान, भाया, बोल, राग द्वेष, કલા અભ્યાખ્યાન, વૈશૂન્ય, પરપરિવાઃ સયમમાં અરતિ-મપ્રીતિ અને
For Private And Personal Use Only