________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
समयार्थबोधिनी टीका वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् मानेन परिग्रहरूपेग स्वाधीनतया न स्वीकार्याः ‘ण परितावेयया' न परितापयितव्याः- अन्नपानाधवरोधेन, 'ग उद्दवेयवा' नो द्वेनयितना:-उद्विग्ना न कार्याः 'एस धम्मे धुवे णीयए सासए' एष धर्मः-अहिंसास्वरूप स्तीर्थकरप्रतिपादितो भ्रवः सदा स्थायी,-नित्यः उत्पादविनाशरहितः, शाश्वता-सदैकरूपे व्यवस्थितः। 'सभिच लोगे खेयन्नेहि पवेहए' समेत लोकान् खेः प्रवेदिता, ते महाशयै स्तीर्थकरः केवलज्ञानेन सर्वानेव लोकान् परिझाय-षोऽहिसारूपो धर्मों नित्यो ध्रुवः प्रतिपादितः। एवं से भिक्खू-विरए पाणावायाभो जाब विरए परिग्गडाओ' एवं स भिक्षु विरतः प्राणातिपाताद् यावत् परिग्रहाद् विरतः 'णो दंतपक वालणेणं' नो दम्सप्रक्षालनेन 'दंते पक वाले ज्जा' दन्तान् प्रक्षालयेत् , काष्ठादिना चूर्णेन दन्तान्नै परिशोधयेत् । 'णो अंनणं' नो अञ्जनं कुर्यात-नेत्रयोः कज्जलादिना ‘णो वमणं' नो वमनम् योगक्रिपया औषध्यादिना वा वमनं नैव कुर्यात् । 'णो धूवर्ग' नो धूग्नं सुगन्धिाद्रव्येण वस्त्रादिकं नैव मुबासयेत् । अथवा-रोगशान्तये धूपं न कुर्यात् । ‘णो तं परियाविपउना' नो उद्वेग पहुंचाने योग्य नहीं हैं। यह अहिंसा धर्म ध्रुव नित्य और शाश्वत है । अर्थात् सर्वदा स्थायी है, उत्पाद विनाश से रहित है और सदैव एक रूप से स्थित है । उन महापुरुषों ने समस्त लोक को केवलज्ञान से जान कर इस नित्य ध्रुव और शाश्वत अहिंसाधर्म का प्रति. पादन किया है।
वह भिक्षु, जो प्राणातिपात से विरत है यावत् परिग्रह से विरत है, दन्त प्रक्षालन से अर्थात् दोनोन, चूर्ण आदि से अपने दांतों का प्रक्षालन न करे, नेत्रों में अंजन-काजल आदि न लगावे, योग क्रिया या औषध के द्वारा वमन न करे, सुगंधित द्रव्य से वस्त्र आदिको सुवासित न करे या रोग की शान्ति के लिए धूप न देवे और न धूम्रपान પરિતાપ કરવાને ય નથી, ઉદ્વેગ પહોંચાડવા યોગ્ય નથી. આ અહિંસા ધમ. ધવ, નિત્ય, અને શાશ્વત છે. અર્થાત્ સદા સ્થાયી છે. ઉત્પાદ અને વિનાશ રહિત છે. અને સદા એક રૂપથી સ્થિત છે તે મહાપુરૂએ સઘળા લેકેને કેવળ જ્ઞાનથી જાણીને આ નિત્ય, પ્રવ અને શાશ્વત એવા અહિંસા ધર્મનું પ્રતિપાદન કરેલ છે તે ભિક્ષુ છે કે જે પ્રાણાતિપાતથી વિરત છે, યાવત પરિગ્રહથી વિરત છે. દત્ત પ્રક્ષાલનથી અર્થાત્ દાતણ કે સ–પાવડર વિગે. રેથી પિતાના દાંતેને સાફ ન કરે. આંખમાં કાજળ વિગેરે ન લગાવે છે. કિયા અથવા એસડથી ઉછી ન કરે સુંગંધવાળા પદાર્થોથી કપડા વિગેરેને સંગધવાળા ન કરે. અથવા રોગની શાન્તિ માટે ધૂપ કરે નહીં. તથા પદ્મ
For Private And Personal Use Only