________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका द्वि. श्र. म. २ क्रियास्थाननिरूपणम्
१.५९
"
-
'देवा' देवनिकायेषु वा 'जे नावश्ये तहपगारा' ये चान्ये तमाम कार 'पापा' माणाः- जीवाः 'किन्नू वेवणं वेयंति' वेदनां सुखदुःखानुभवरूपां मन्ति अनुमन्ति निः- सदसद्विवेकवन्तः । 'तेर्सि पि य णं इमाई शेरस किपाठाणाई' तेवमपि च खलु इमानि त्रयोदश क्रियास्थानानि 'मतीत करवाय भवन्तीति तीर्थकरैराख्यातम् 'तं । तद्यथा-वानि च स्थानानि भग्रे माणानि 'अट्ठादंडे' अर्थदण्डः - कमपि प्रयोजनविशेषमासाद्य हिंसात्मक पापकरणदण्डः कथ्यते १ । 'अडादंडे' अनर्थदण्डः प्रयोजनमन्तरेणैव हिंसात्मक पापकरणमनर्थदण्डः २ | 'हिंसा दंडे' हिं दण्डः प्राणिनामतिपातः ३ । 'अकमहादंडे? अकस्मादण्डः (आकस्मिको दण्डः) अन्यस्याऽपराधे दण्डयतेऽन्यः ४ । 'दिट्टी विपरियासियादं डे' दृष्टिविपर्यासदण्डः दृष्टे विर्यासोऽन्यथा भावस्तेन तो दण्डः, यथा' प्रस्थरखण्डं ज्ञात्वा वाणेन पक्षिण हन्ति ५ । 'मोसवत्तिए' मृषा प्रत्यक:मनुष्यों और देवनिकायों में जो सत्-असत् के विवेकी एवं पुण्य कर्म के उदय से भाग्यवान् जीव सुख दुःख रूप वेदना का अनुभव करने हैं, उनके भी यह तेरह क्रिया स्थान तीर्थंकर भगवान् ने कहे हैं। ये तेरह क्रिया स्थान इस प्रकार हैं-
-
(१) अर्थदंड -- किसी प्रशेजन से हिंसा करना । (२) अनर्थ दंड- निष्प्रयोजन हिंसा करना । (३) हिंसादंड -- प्राणियों का घात करना । (४) अकस्मात् दंड --दूसरे के अपराध का दूसरे को (५) दृष्टि विपर्यास दंड --दृष्टि दोष से दंड देना, जैसे टुकडा समझ कर पक्षी को बाण से मारना ।
दंड देना ।
For Private And Personal Use Only
पत्थर - का
તિય ચેા મનુષ્યા અને દૈનિકાયોમાં જે સત્ મમ્રતા વિવેકને જાણનારા તથા પુણ્ય કર્મના ઉદયથી ભાગ્યવાન્ જીવ સુખ દુઃખ રૂપ વેદનાને અનુભવ કરે છે તેના પશુ આ નીચે બતાવવામાં આવેલ તે સ્થાને ભગવાને उद्या ते तेर प्रियास्थान या प्रमाछे छे.-
(૧) અંદ ડ - કાઈ પણ પ્રયેાજનથી હિંસા કરવી
(२) अनर्थ हैंड -
विना हिंसा अरवी
(3) हिंसा:ड - प्राणियोनो धात रो
(૪) અકસ્માત્ દંડ.—મીજાના અપરાધના ખીજાને દંડ આપવા
(૫) દૃષ્ટિ વિપર્યાસ`ડ—દૃષ્ટિ દ્વેષથી દડદેવે જેમકે-પત્થરને કડ
સમજીને પક્ષીને ખાથી મારવું,