________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूत्र प्रजई' भाख्यायते, प्रथमसूत्रेण उद्देशविभागौ दण्डसमादानस्य दयित्वा द्विती सूत्रेण अर्थपत्ययिकदण्डसमादानस्य लक्षणं स्वरूपं चोच्यते-'पढमें' इत्यादि । 'से जहाणामए केइपुरिसे' तयथा नाम कश्चित्पुरुषः, 'मायहेवा' ज्ञातिहेनोर्वा, 'आगारहेउवा' आगार--गृहं तद्धेतोषी 'परिवारहेउवा परिवारहे तो 'मित हे उंचा मित्रहे तो वो 'णागहेउवा' नागहेतो वा 'भूत हेउवा" भूतहतो वा 'जक्खहे उंवा' यक्षहेतो; 'तं दंडं तसथावरेहिं पाणेहि सपमे। गिसिरिति' तं दण्डं सस्थावरमाणेषु स्वयमे। निस जति-स्वयमेव प्राणदण्डदानात्मकं पापं करोति । 'अण्णेग विणिसिरावेति' अन्येनाऽपि निप्तनपति-परद्वारा माणाति पातात्मकं दण्डं कारयति 'अण्णं पि णिसिरंतं समणु नाण। अन्यमपि नि जन्तम् -ताश दण्डं कुन्तिं समनुनानाति-अनुमोदते 'एवं खलु तस्स तपनियं' एवं खलु तस्य-अनुमोदनत्तुः पुरुषस तनत्ययिकप्-आत्मज्ञास्यादि हेतुकम् 'सावज्जति आहिज्नई' सावद्यमाधीयते-काकारिताऽनुमोदिक्षामिः क्रियामि स्तस्य पुरुपस्य सारद्या मधनं भवतीति । 'पहमे' प्रथमम् 'दंडममादाणे' दण्डपमा दानम्-पापकरणस्थानम् 'अहा दंडात्तिए' आदण्डपायकम् नि आहिए' कथन और भेद प्रदर्शन करके अर्थदंड प्रत्ययिक क्रियास्थान का स्वरूप कहते हैं-कोई पुरुष अपने स्वयं के लिए, ज्ञातिजनो के लिए गृह के लिए, परिवार के लिए, मित्र के लिए, नाग भूत या यक्ष के लिए त्रस
और स्थावर प्राणियों की स्वयं हिंसा करता है, दूसरे से हिमा कर. घाता है, और हिंसा करने वालो की अनुमोदना करता है। इस प्रकार किसी प्रयोजन से स्वयं हिंसा करने, कराने और अनुमोदन करने से उस पुरुष को कमबन्ध होता है। यह अर्थदण्ड प्रत्यायिक प्रथम क्रियास्थान है।
मार य यह है कि अपने लिए या अपने मित्र अथवा परिवार आदि के लिए प्रस-स्थावर जीवों का प्राणानिपात करता है, करवाता ભેદ પ્રદર્શન કરીને અર્થદંડ ક્રિયાસ્થાનનું સ્વરૂપ કહે છે – કોઈ પુરૂષ પોતાના म.टे, घर मटे, परिवार भाटे, भित्रने भाट; नास, भूत, ५२१॥ यक्ष भाटे ત્રસ અને સ્થા ૨ પ્રાણિયોની પિોતે હિંસા કરે છે બીજાથી હિંસા કરાવે છે, તથા હિંસા કરવા વાળાનું અનુમોદન કરે છે. આ રીતે કે પ્રત્યે જનથી યં હિંસા કરવા, કરાવવા અને અનુમોદન કરવાથી તે પુરૂષને કર્મબંધ થાય છે. આ અર્થદંડ પ્રયિક પહેલું ક્રિયાસ્થાન છે.
તાત્પર્ય એ છે કે--જે પિતાને માટે અથવા પિતાના મિત્ર અથવા પિતાના પરિવાર વિગેરે માટે ત્રસ સ્થાવર જેને પ્રાણાતિપાત કરે છે,
For Private And Personal Use Only