________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रहतार मिधाभाषणेन पापसम्पादनम्, 'अदिनादाणवत्तिए' अदत्तादानप्रत्यायक:स्वामिना अदत्त बस्तुग्रहणम्, यथा स्तेयेन परद्रव्यग्रहणम्, 'अझयवत्तिए' अध्या स्मपत्यापिका मनसि अन्यथा चिन्तनम् ८। 'माणवति! मानपश्ययिक:जात्यादिगर्वमासाथ परापमानम्। 'मित्तदोसवत्तिए' मित्रदोषपत्ययिकःमित्रद्वेषः१०, 'मायावत्तिए' माया प्रत्यायिक:-परस्य वञ्चनम् ११ 'लोमात्तिए' लोभमत्ययिका-लोभकरणम् १२ 'इरियारहिए' इर्या पथिक:- पञ्च मितिगुमि. प्रयाप्त:-सर्वत्रोपयोगपूर्वकगमनेनी सामान्यतः कर्मबन्धो भवति १३, एने प्रयोदश क्रियास्थानानि, एमिरेव जीवस्य कर्मवन्धो भवति । एतव्यतिरिक्ता
(६) मृषा प्रत्यायिक दंड --मिथ्या भाषण करके पाप करना। (७), अदत्तादान प्रत्ययिक--चोरी से पराई वस्तु लेना। (८) अध्यात्म प्रत्ययिक--मनमें अप्रशस्त चिन्तन करना। (९) मानप्रत्यधिक-जाति आदि का गर्व करके दूसरों का अपमान करना।
(१०) मित्र द्वेष प्रत्ययिक--मित्रों के साथ वेष भाव धारण करना। (११) माया प्रत्ययिक-छल-कपट करके पाप करना। (१२) लोभ प्रत्यायक-लोभ करना।
(१३) इविधिक-उपयोग पूर्वक गमन करने पर भी सामान्यतः कर्मबन्ध होना।
इन तेरह क्रियास्थानों से जीव को कर्मयन्ध होता है। इनसे
(૬) મૃષા પ્રત્યથિક દંડ–મિથ્યા ભાષણ કરીને અર્થાત્ અસચ બત્રીને પાપ કરવું તે
(७) महत्तहान प्रत्याय:-यारी ४२२ पा२४ी यी सेवा. (८) मध्यम प्रत्यय:-मनमा-मप्रशस्त तिन ४२.
(૯) માન પ્રત્યયિક–જાતિ વિગેરેને ગર્વ કરીને બીજાનું અપभान २t.
(10) भित्र३५ प्रत्यय:-भित्री साये । . (११) मायाप्रत्यय:--७॥ ४५८ श२ ५.५ ३२७: (१२) र प्रत्याय--सोम ४२.
(१३) पिथि:---3५॥ ५॥ न य A41) ४२१॥ ७ri ५५ સામાન્ય પણાથી કર્મ બંધ છે તે.
આ તેર ક્રિયાથાનેથી છાને કબંધ થાય છે. તેનાથી ભિન્ન કઈ
For Private And Personal Use Only