________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मयार्थबोधिनी टीका द्वि. श्रु. म. २ क्रिशस्थाननिरूपणम्
१५७
टीका - सुधर्मस्वामी जम्बूस्वामिमभृतिशिष्यसमुदायं प्रति कथयति - 'आउ संतेण' हे आयुष्मन् शिष्य ! तेन 'भगवा' भगाता तीर्थकरेग महारीरेण 'पत्रमक्वायं' एवम् - ३६०माणम् आख्यातं प्रतिपादितम् 'मे सुर्य' मया श्रुतम्भगवता यदुपदिष्टं तन्मया श्रुत-तदेव क्रिगास्थानं त्वामहं वच्मि । वमनाः सावधान मनसा शृणु। '६ खलु किरियाठाणे णामज्झवणे पण्णत्ते' इह-अस्मिन् जिनशासने खलु क्रियास्थानं नामाऽध्ययनं द्वितीयस्कन्धे प्रप्तम्- कथितम् । 'तहसणं अयमट्टे' तस्य - क्रिस्थानस्य खलु अपमर्थ', 'इह खलु संजूहेणं दुबे टाणे माहिज्जेहि खलु द्वे स्थाने सामान्येन एवमाख्यायेते । 'वं जा'aur - 'मे व अधम्मे चे' धर्माधर्मवैव 'उमंते चेन अणुसंते चेत्र' उपशान्तश्वेऽनुपशान्तचैव-उपशान्तधर्मस्थानम् अनुपशान्तधर्मस्थानं च 'तत्य णं जे से पढमस्स' तत्र खल्ल यः सः मवमस्य 'ठाक्स' स्थानस्य 'अइम्मयकव स' अस्य''विभङ्गविभागः मकार इति यावत्-इह पायः सर्वोप्रवर्तते ततः सदुपदेशाद्ध प्रात अतोऽधस्य प्रथमत्व
'सुयं मे आउसंतेणं' इत्यादि ।
टीकार्थ - श्री सुधर्मास्वामी अपने जम्बू स्वामी आदि शिष्य समूह से कहते हैं - हे शिष्य ! आयुष्मान् भगवान् महावीर तीर्थंकर ने इस प्रकार कहा है । भगवान् ने जो कहा वह मैंने सुना है। वही क्रियास्थान मैं तुम्हें कहता हूं। जिसे सावधानचित्त होकर सुनो
उसका
इस जिनशासन में क्रियास्थान नामक अध्ययन कहा गया है । अर्थ यह है - सामान्य रूप से दो स्थान इस प्रकार कहे जाते हैं- धर्म और अधर्म, उपशान्त और अनुशान्त अर्थात् उपशांत धर्मस्थान और अनुपशांत धर्मस्थान । इनमें से प्रथम अधर्म स्थानका अर्थ इस प्रकार कहा गया है ।
ટીકાથ—શ્રી સુધર્માસ્વામી જમ્બુસ્વામી વિગેરે પેાતાના શિષ્યાને કહે છે કે—હ શિષ્યા ! આયુષ્યમાન ભગવાન મહાવીર તીર્થંકરે આ પ્રમાણે કહ્યું છે. ભગવાને જે કહ્યું તે મેં સાભળ્યું છે. એજ ક્રિયા સ્થાનનું સ્વરૂપ હું તમાને કહું છું તે તમે સાવધાન ચિત્તવાળા થઈને સાંમળા.
આ જીન શાસનમાં ક્રિયાસ્થાન નામનું અધ્યયન કહેવામાં આવેલ છે, તેના અથ એ છે કે—સામાન્ય પદ્માથી એ સ્થાને આ પ્રમાણે કહેવામાં આવે છે તે એ સ્થાન ધર્મ, અને અધમ એ છે. ઉપશાંત અને અનુપશાંત અર્થાત્ ઉપશ ત ધમ સ્થાન અને અનુપ્રશાન્ત ધર્મસ્થાન તેમાં પહેલ અધમ સ્થાનના અથ આ પ્રમણે કહેલ છે. ———
For Private And Personal Use Only
•