________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतारी अरविरतिभ्याम् ‘माया मोसाओ' मायामृपाम्याम् 'मिच्छादसगसल्लायो' मियादर्शनशल्यात् '६इ से महनो आयाणाओ' इति स महत आदानात्-महतः कर्मसन्धनात् 'उपसंते उपढिए' उपशान्तः अस्थि: 'पडिविरए से भिक्खू' प्रतिविरत: सावधकार्याद पतिनिवृत्तः स भिक्षुः । 'जे इमे तसथावरा पाणा भति' ये इमे प्रसस्थावराः पाणा मन्ति । ते णो सपं समारंमा णो अण्णेहिं समारंभावे भन्ने समारमंते वा न समणुनाण' तान् न स्वयं समारभो, नाऽपन्यैः समारमयति, अन्यान समारमतो वा न समनुजानाति-नाऽनुमोदते। 'इइ से महतो आयाणाओ उपसं ते उद्विर पडिविरर से भिक्खू' इति स महत आदानादु । शान्त:-उपस्थितः प्रतिविरतः स मिक्षुः । 'जे इमे कामभोगा सचित्ता वा अविता वा ते णो सयं गिण्हेइ णो अन्नेगं परिगिव्हावे, अन्न परिगिण्हतं पिण समणुजाणा' ये इमे संसारे विद्यमानाः कामभोगाःनक चन्दनवनि तादिविषयोपभोगाः सचिता वा अचित्ता वा वर्तन्ते तान् नो स्वयं परिगृह्णाति-तद्विषयकं परिग्रहं स्वयं न करोति, नो वा अन्येन परिग्राहपति-परिग्रहं कारपति, अन्यं वा परिगृह्णन्तमपि. तद्विषयकपरिग्रहं कुर्वन्तमपि न समनु नानाति-नाऽनुमोदते इत्यर्थः । "इइ से परिवाद, संयम में अति, अमंयम में रति, माया युक्त मृषावाद और मिथ्यादर्शन शल्प से विरत हो। ऐसा साधु महान् कर्मबन्ध से निवृत्त हो जाता है और सावध कार्य का त्याग कर देता है । यह जो प्रस और स्थावर प्राणी हैं, उनका न स्वयं आरंम करता है, न दूसरों से भारंभ करवाना है और न दूसरे आरंभ करने वालों का अनुमोदन करता है। वह महान् कर्मबन्ध से निवृत्त हो जाता है । शुद्ध संयम में स्थित होता है और पाप से निवृत हो जाता है । वह माधु सचित्त
और अचित्त दोनों प्रकार के काम भोग के साधनों को न तो स्वयं ग्रहण करता है, न दूसरे से ग्रहण करवाता है और न ग्रहण करने वाले અસંયમમાં રતિ-પ્રીતિ માયા યુક્ત મૃષાવાદ અને મિશાદર્શન શલ્યથી વિર1 થવું. એવા સાધુ મહન કર્મબંધથી છૂટિ જાય છે, અને સાવધ કાર્યને ત્યાગ કરી દે છે. જે આ ત્રસ અને સ્થાવર પ્રાણી છે. તેઓ સવયં આરંભ કરતા નથી. બીજાઓથી આરંભ કરાવતા નથી. અને બીજા આરંભ કરવાવાળાઓને અનુમોદન આપતા નથી. તે મહાન કર્મબંધનથી નિવૃત્ત થઈ જાય છે. અર્થાત છૂટિ જાય છે. શુદ્ધ સંયમમાં સ્થિત થાય છે. અને પાપથી નિવૃત્ત થઈ જાય છે. તે સાધુ સચિત્ત અને અચિત્ત બન્ને પ્રકારના કામોને સાપને ય ગ્રહણ કરતા નથી તથા બીજા પાસે રહણ કરાવતા
For Private And Personal Use Only