________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूत्र 'धम्म आइक्खे विभए किट्टे' अहिंसा लक्षगं धर्ममा पापयेत् विभजेन कीर्तयेत्सावधनिरवधविभागं कुर्यात् 'उबटिएसु वा अणुवट्टिएसु वा सुस्प्यूसमाणेनु पवेयर' उपस्थितेषु वा-धर्मबुद्धयोपस्थितेषु अनुपस्थितेषु वा-कौतुमबुद्धयोपस्थितेषु, शुश्रूषमाणेषु श्रोतुमिच्छुषु प्रवेदयेत्-जिनवचनानुसारेण निरवद्यधर्म तत्फलं च उपदिशेत् । 'संति विरति उवसमं निवाणं सोयवियं अन्नवियं मद्दवियं लापवियं अणतिवातिय' शान्तिम्-प्राणातिपातादिविरमणम् विरतिम्-इन्द्रिय नो इन्द्रियजयम्, उपशमम्, निर्वाणम्-अशेषदु.खरहितम्, शौचम्, आर्जवम्. मार्दवम्। लाघवम्, अनतिपातिकम्, तत्र शौवम्-भावद्धिरूपम्-मानवम्-सरलतोपेतम्, मार्दवम्- मृदुभावयुक्तम्, लाघाम् अतिपातिकम्-प्राणातिपातादिरहितमहिंसा लक्षणम् 'सव्वेसि पाणाणं' सर्वेषां प्रणानाम् 'सेव्वेसि भूयाणं' सर्वे पां भूतानाम् 'जाव सत्तागं' यावत् सस्थानाम्-जीवानाम् 'अणुवाई किट्टए धम्म' अनुविविन्स्य कीर्चयेद्धर्मम् साधुः पाणिनां कल्याणं विचार्य मोक्षं शान्तिप्रभृतिकं च दयोपशमादियुक्तं धर्म कीत्तयेत् । 'से भिक्खू धम्म किमाणे णो अन्नस्त धम्ममाइक्खेन्जा' रता हुआ धर्म का उपदेश करे एवं सावद्य निरवद्य का विभाग करे। सुनने के इच्छुक जो धर्म करने के लिए उपस्थित हैं अथवा अनुपस्थित हैं, उन्हें जिनवचन के अनुसार निर्दोष धर्म और धर्म के फल की प्ररूपणा करे । शान्ति, विरति इन्द्रिय और मन को विजय, उपशम समस्त दुःखों से रहित निर्वाण, शौच मन की शुद्धि सरलता, मृदुना, लाघव और अहिंसा का, समस्त प्राणियों, भूनों, जीवों और सत्यों के कल्याण का विचार करके उपदेश करे । अर्थात् प्राणियों के कल्याण का विचार करके मोक्ष, शान्ति, दया' उपशम आदि धर्म का उपदेश करे। વિચરતા થકા ધર્મને ઉપદેશ કરે. તેમજ સાવઘ અને નિરવધને વિભાગ કરે. સાંભળવાની ઈરછા વાળા જે ધર્મ કરવા તત્પર છે, અથવા અનુપસ્થિત છે, તેઓને જીન વચન પ્રમાણે નિર્દોષ ધર્મ અને ધર્મના ફળની પ્રરૂપણા કરે. શાન્તિ, વિરતિ ઈન્દ્રિય અને મનને વિજય ઉપશમ-સઘળા દુખેથી રહિત એ નિર્વાણ મોક્ષ શે ચ-મનની શુદ્ધિ સરલપણુ, મૃદુ-કમળપણું, લાઘવ અને અહિંસાને સઘળા પ્રાણિ ભૂતે, છે, અને સોના કલ્યા શુનો વિચાર કરીને ઉપદેશ કરે. અર્થાત પ્રાણિના કલ્યાણને વિચાર કરીને माक्ष, शनि, यI, S५म विगैरे मना ॥ ३२.
For Private And Personal Use Only