________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताचे विज्ञेयः । इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति' इह-अस्मिन् मनुष्यलोके खलु 'पाईणं वा ४' पाच्यां वा ४-प्रतीच्यां वा उत्तरस्यां वा दक्षिणस्यां वा 'संतेगइया' सन्त्येके 'मणुस्सा' मनुष्याः भवंति' भवन्ति 'आणुपुष्वेणं लोयं उववन्ना' आनुपूज्या लोकमुपपन्नाः-अनेकभेदेषु लोकेषु समुत्पन्ना भवन्ति, 'तं जहा' तद्यथा 'आरियावेगे' आर्या वैके 'अणारिया वेगे' अनायाँ वैके 'एवं जाव दुरूवा वेगे' एवं यावद् दुरूपा वा, एके, आर्या अनार्याः मुरूपा दुरूपा अनेकप्रकारका मनुष्या भवन्ति, 'तेसिं च तेषां च पुरुषाणां मध्ये 'महं एगे राया भवई' महानेको राजा भवति, 'महया एवं चेव निरवसेसं' महा० एवमेव निरवशेषम् । 'जाव सेणावइपुत्ता' यावत् सेनापतिपुत्राः, मनुष्याणामेको राजा पूर्वसूत्रोपदर्शितयथावर्णितगुणगणगरिष्ठः। तस्य राज्ञः परिषद्भवति, तस्याम् उग्रोग्रपुत्रादयः सेनापतिपुत्रान्ताः सदस्या भवन्ति । 'तेसि च णं एगइए सड्री भवई' तेषां सदस्यानां च मध्ये, एकः श्रद्धावान् भवति । तेषु बहुषु सत्सु पुरुषेषु कश्चिदेको धर्मे श्रद्धावान् भवति, 'कामं तं समणा य माहणा य पहारिमु गमणाए' उसे यहां पंचमहोभूतिक समझ लेना चाहिए।
इस मनुष्यलोक में पूर्व आदि दिशाओं में कोई कोई मनुष्य होते हैं जो नाना रूपों में उत्पन्न हुए होते हैं, जैसे-कोई आर्य होते हैं, कोई अनार्य होते हैं, इसीप्रकार यावत् कोई सुरूप होते हैं, कोई कुरूप होते हैं। उन मनुष्यों में कोई एक राजा होता है। वह हिमवान् पर्वत के समान होता है, इत्यादि पूर्वसूत्र में कथित सब विशेषण यहां भी समझ लेने चाहिए। उस राजा की परिषद् होती है। ब्राह्मग से लेकर सेनापति पुत्र तक पूर्वोक्त उसके सदस्य होते हैं। उन सदस्यों में कोई कोई धर्म श्रद्धावान् भी होता है। उसके पास कोई श्रमण या ब्राह्मण
આ મનુષ્ય લેકમાં પૂર્વ વિગેરે દિશાઓમાં કઈ કઈ મનુષ્ય એવા હોય છે કે જેઓ અનેક પ્રકારના રૂપથી ઉત્પન્ન થયેલા હોય છે. જેમકેકઈ આર્ય હોય છે. તે કઈ અનાર્ય હોય છે. એ જ પ્રમાણે કેઈ સુંદર રૂપવાળ હોય છે, તે કઈ ખરાબ રૂપ વાળ હોય છે. તે મનુષ્યમાં કઈ એક રાજા હેય છે, તે હિમાલય પર્વત જે હેય છે. વિગેરે પૂર્વ સૂત્રમાં કહેલ સઘળા વિશેષણે અહિયાં પણ સમજી લેવા જોઈએ. તે રાજાની પરિ. ષ૬ સભા હોય છે. બ્રાહ્મણથી લઈને સેનાપતિના પુત્ર સુધી પહેલાં કહેલ તે સઘળા તે તે પરિષદુના સદસ્ય હોય છે. તે સદમાં કઈ કઈ ધર્મની શ્રદ્ધાવાળા પણ હોય છે, તેની પાસે કઈ શ્રમ અથવા બ્રાહ્મણ જઈ
For Private And Personal Use Only