________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका द्वि. शु. भ. १ पुण्डरीकनामाध्ययनम्
१३५
ते एवं सर्वोपरताः ते एवं सर्वोपशान्ताः ते एवं सर्वात्मतया परिनिर्वृता इति ब्रवीमि । एवं स भिक्षुः धमार्थो धर्मवित् नियागपतिपन्नः तद्यथेदमुक्तम् । अथवा प्राप्तः पद्मरपुण्डरीकम् अथवा अपाप्तः पद्मवरपुण्डरीकम् एवं समिक्षुः परिज्ञातकर्मा परिज्ञातसङ्गः परिज्ञातगृहवास उपशान्तः समितः सहितः सदा यतः स एवं वचनीयः तव्यथा श्रमण इति वा, माहन इति वा, क्षान्त इति वा, दान्त इति वा गुप्त इति वा मुक्त इति वा ऋषिरिति वा मुनिरिति वा कृति रिति वा विद्वान् इति वा भिक्षुरिति वा रूक्ष इति वा तीरार्थी वा चरणकरणपारविद् इति वा, इति त्रवीमि ॥ सू० १५॥
टीका--'तस्थ खलु भगक्या' तत्र खल-इति निश्वयेन भगवता - तीर्थकरेण 'छज्जीवनिकाया हेऊ पन्नत्ता' पजीवनिकायाः कर्मबन्धस्य हेतवः - कारणांनि प्रज्ञप्ताः कथिताः तं जहा' द्या- 'पुढची जात्र तसकाए' पृथिवी यावत् सकाय, अत्र यावत्पदेन अकायादारभ्य वनस्पतिकायान्तानां चतुर्णा ग्रहणं भवति, तथा च - पृथिवीकायादि सकायान्ता एते षड्जीवनिकायाः कर्मबन्धस्य कारणानीत्यर्थः ' से जहाणाम २' स यथानामकः 'दंडेग वा' दण्डेन यष्ट्या वा 'मुट्ठीण वा' मुष्टिना वा 'लेलूण वा' लेष्टुना वा इष्टकादिखण्डेन 'कवालेग वा' कपालेन वा घटछपरेणेवर्थ', 'आउट्टिज्जमाणस्स' आकुटयमानस्य -मार्यमाणस्य 'हम्प्रमाणस्स' हन्यमानस्य - हननं क्रियमाणस्य 'सज्जिज्जमाणस्स वा' तर्ज्यमान स् वा अङ्गुल्यादिकं प्रदयं ममुत्पाद्यमानस्य 'ताडिज्माणस्स वा' ताड्य
'तस्थ खलु भगवया' इत्यादि ।
टीकार्थ - निश्चय ही तीर्थकर भगवान् ने छह जीवनिकार्यों को कर्मवन्धका कारण कहा है। जैसे पृथिवीकाय, अकाय, तेजस्काय, वायुकाय, वनस्पतिकाय और त्रसकाय । ये षटू जीवनिकाय कर्मबन्ध के कारण हैं । जैसे कोई डंडे से, मुट्ठी से, ढेले या ईट के टुकड़े से या ठीकरे से मुझ को मारता है, पीटता है, अंगुली आदि दिखला कर
'तत्थ खलु भगवया' इत्यादि
ટીકા”—નિશ્ચય જ તીથ કર ભગવાને છ જીવનિકાચેને કર્મ બંધનુ ४२५ ४डेस छे. नेम-पृथ्वीद्वाय अयुडाय, ते साय, वायुभय, वनस्पतिठाय અને ત્રસકાય આ છ જીવનિકાય ક્રમ બાંધના કારણુ રૂપ છે. જેમ કેાઈ ડંડાથી, મુડીથી, ઢેખલાથી, અથવા ઈંટના ટુકડાથી અથવા ઠીકરાથી મને મારે, કે આંગળી વિગેરે બતાવીને ભય બતાવે, ચાબુક વિગેરેથી માર મારે, સતાપ
For Private And Personal Use Only