________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
समयार्थचोधिनो टोका द्वि. अ. अ. १ पुण्डरीकनामाध्यापन एवं से भिक्ख परिवगायकम्मे परिणगायसंगे परिगणायगेहवासे उवसंते समिए सहिए सया जए, सेवं चयणिज्जे, तं जहासमणेइ वा माहणेइ वा खंतेइ वा दंतेइ वा गुनेइ वा मुत्तेद वा इसीइ वा मुगीइ वा कईइ वा विऊइ वा भिक्खूइ वा लूहेइ वा तीरटोइ वा घरणकरणपारवि उनिबमि ॥सू०१५॥
छाया - तत्र ग्बलु भगतना पड्नी निकाया हेतवः प्रज्ञप्ताः । तद्यथापृथिवीकायो यावर सका, तद्यथा नाम ममाऽपातं दण्डेन वा मुष्टिना का ले टुना वा कपालेन वा आकुटयमानस्य वा हयमानस्य घा, तज्यमानस्य वा, ताध्यमानस्य पा, परिताप्यमानावा कलापमानस्य वा उद्वेग्यमानस्य वा यात रोगोरखननमात्र नापि हिंसाका दुव भगं परिसंवेदयामि इत्येवं नानादि सर्वे जीवाः समणि भूतानि सवें पायाः सर्वे सत्त्वा: दण्डेन वा यान् कपालेन वा अकुटयामाना या हन्यमना वा तज्य माना या वाडयामाना वा परिताप्यमाना वा क्लाम्यमाना वा उद्वेश्यमाना वा यापद् रोमोत्खनन सत्रमपि हिंसाकारकं दुःखं भयं पतिसंवेदयन्ति । एवं ज्ञात्वा सर्वे माणा यावत् सवाः न हनम्याः, नाऽऽज्ञापवितमः, न परिणामाः, न पत्तिापयिन्याः न उद्वे नवितव्याः, अब ब्रवीनि ये बातीतः ये च प्रत्युत्तमाः येचाऽऽगामिष्यन्तोऽर्हन्तो भगवन्तः सर्वे ते एवमाख्यानि एवं भाषन्ते एवं प्रज्ञापपनि एवं मरूपयन्ति सबै पागाः यावत् सत्त्वाः न हयाः , नाऽजापयि. तव्याः, न परिग्र द्यः, न परितापयितव्याः, नोद्वेजयितव्याः, एष धर्मः ध्रुव नित्यः शाश्वत समेत्य लोकं खेदज्ञैः पवेदिनः । एवं स भिक्षु विरतः पाणातिपातात् यावद् विस्तः परिग्रहात्, नो दन्त रक्षालनेन दा न् पक्षालयेत्, नो अजनं नो वमनं नो धूप नो तं परिपिवेत । स भिक्षरक्रि: अल्पकः अक्रोधः अमान: अमायः अगोमा उपशान्तः परिनिर्वृतः नो आशंगा पुतः कुत्-अनेन मम दृष्टेन वा श्रुतेन वा मतेन वा विज्ञातेन वा अनेन वा सुचन्तितपोनियमब्रह्मचर्य वासेन या अनेन वा यात्रामात्रावृतिना धर्मेण इतश्च्युनः पेत्य देवः स्याम् । कामभोगाः खलु वशवर्तिनः सिद्धो वा अदुःखः अशुमो का बा िस्यादत्रापि न स्यात् । सभिक्षुः शव्देषु अमूच्छितः, रूपेषु अच्छितः गन्धेषु अछि। रसेप अफ हिता स्पर्शेषु अछितः विरतः क्रोधाद् मानाद मायायाः लोमात मेम्गादेवार कहा अगाख्यानात पैशून्यात् परपरोबादाद अरविरतिभ्याम्, मायामपाम्पार
For Private And Personal Use Only