________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. १.१ पुण्डरीकनामाध्ययनम् वेगे कायमता वेगे हस्समंता वेगे
गे सुरूपा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं जहा-अप्पयरा वा भुज्जयरावा, तहप्पगारेहिं कुलैहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायो य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता। जे ते सतो वा असतो वा णायओ य अगायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता पुवमेव तेहिं णायं भवइ, तं जहा-इह खलु पुरिसे अन्नमन्नं ममट्टाए एवं विप्पडिवेदेइ, तं जहा-खेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसं मे विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतयं मे सहा मे रूवा मे गंधा मे रसा मे फासा मे, एए खलु मे कामभोगा अहमवि एएसि।
से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा, तं जहा-इह खलु मम अन्नयरे दुक्खे रोगातके समुपज्जेजाअणिष्टे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंतारो ! कामभोगाइं मम अन्नयरं दुक्खं रोयातकं परियाइयह । अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे
For Private And Personal Use Only