________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
सूत्रकृतास्त्रे जाणेज्जा, तं जहा-जीवा चेव अजीवा घेव, तसा चेव थावरा चेव ॥सू० १३॥
छाया-अथ ब्रवीमि माच्या वा४ सन्ति एके मनुष्या भवन्ति, तद्यथा-आर्या वा एके, अनार्या वा एके, उच्चगोत्रा वा एके, नीचगोत्रा के कायान्तो वा एके, हस्ववन्तो वा एके, सुवर्णा वा एके, दुर्वा वा एके, सुरूपा वा एके, दुरूपा वा एके तेषां च खलु जनजानपदाः परिगृहीता भवन्ति, तद्यथा-अल्पतरा वा भूयस्तरा वा। तथाप्रकारेषु कुलेषु आगत्य अभिभूय एके भिक्षापर्यायां समुपस्थिताः संतोवाऽपि एके ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः असतो वाऽपि एके ज्ञातीन् च अज्ञातीन च उपकरणं च विष. हाय मिक्षाचर्यायां समुस्थिताः। ये ते सतो वा असतो वा ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः, पूर्वमेव तैतिं भवति तद्यथा इह खलु पुरुषः अन्यदन्यद् ममाऽर्थाय एवं विप्रतिवेदयति, तद्यथा-क्षेत्रं मे वास्तु मे हिरण्यं मे सुवर्ण मे धनं मे धान्यं मे कांस्यं मे दुष्यं में विपुलधनकनकरत्नमणि मौक्तिकशङ्खशिलामवालरक्तरत्नसत्सारस्वापतेयं मे, शब्दा मे, रूपाणि मे, गन्धा मे रसा मे, स्पर्शा मे, एते खलु मे कामभोगाः, अहमपि एतेषाम् । अथ मेधावी पूर्वमेव आत्मना एवं समभिजानीयात्, तद्यथा-इह खलु ममान्यतरद् दुःखं रोगातङ्कः समुत्पद्येत अनिष्टः, अकान्तः, अपियः, अशुभः, अमनोजः, अमनाम: दुःखं नो सुखं तद्हन्त ! भयत्रातारः ! कामभोगाः, ममान्यतरद् दुःखं रोगातङ्गं पर्याददत । अनिष्टमकान्तममियमशुभममनोज्ञ ममन आमं दुःखं नो सुखम्, तदहं दुख्यामि वा शोचाभि वा जूरामि वा तेपे वा पीडयामि वा परितप्ये चा अस्मान्मे अन्यतराद् दुःखाद् रोगातङ्कात् पतिमोचयत अनिष्टाद् अकान्ताद् अभियान अशुभाद् अमनोज्ञाद् अमनमाद् दुःखान्नो सुखात्, एवमेव नो लब्धपूर्वी भवति । इह खलु कामभोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्व कामभोगान् विषजहाति, कामभोगा वा एकदा पूर्व पुरुष विमजहाति, अन्ये खलु कामभोगाः, अन्योऽहमस्मि तत् किमङ्ग पुनर्वय मन्यान्येषु कामभोगेषु मूर्छामः, इति संख्याय खलु वयं कामभोगान् विप्रहास्यामः, भय मेधावी जानीयाद् वहिरङ्गमेतत् इदमेव उपनीततरं तद्यथा-माता मे, पिता में, भ्राता मे, भगिनी में भर्या मे, पुत्रा में, दुहितारो मे, प्रेष्या मे, नप्ता में, स्नुषा मे सुहन्मे, पियो मे, सखा मे, स्वजनसंग्रन्थसंस्तुता मे । एते मम ज्ञातयोऽहमप्येतेषाम् , एवं स मेधावी पूर्व मेंव आत्मना एवं समभिजावीयात्-इह खड़
For Private And Personal Use Only