________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
सूत्रकृतामसूत्र भयंताराणं णाययाणं इमं अनयरं' अहमेतेषां भयत्रातृगां ज्ञातीनाम् इदमन्यसरत् 'दुक्खं' दुःखम् 'रोयाक' रोगातकं वा 'परियाझ्यामि' पर्याददेभविभज्य गृह्णामि 'अणिहँ जाव णो सुहे' अनिष्टं यावन्नो मुखम्, ‘मा मे दुखं तु वा जाव मा मे परितप्पंतु वा' मा मे दुःख्यन्तु यावन्मा मे परितप्यन्तां वा मे-मम इमे परिवाराः मा दुःखमासादयन्तु-परितापं मा प्राप्नुयुः, कस्मात् 'इमाओ णं अगयराओं' अस्मादन्यतरस्मात् 'दुक्खाभो रोगातंकाओ' दुःखाद रोगातङ्कात् 'परिमोएमि' परिमोचयामि अणिठ्ठाओ' अनिष्टात् 'जाव णो सुहाओ' यावन्नो सुखात्-अहमेतान् स्वकीयपरिवारान् रोगादिभ्यो मोचयिष्यामीति विचारे कृतेऽपि सः 'एवमेव णो लद्धपुनो भवई' एवमेव नो लब्धपूर्वो भवति, तत्र नाऽहं सफलमयत्नो भवामि, कुतो न सफलमयत्नो भवति जन्तु रन्यस्य दुःखस्य तत्र कारणं दर्शयति स्वयमेव 'अन्नम्स दुक्खं अन्नो न परियाइयई' अन्यस्य दुःखमन्यो न पर्यादत्ते-विभज्य गृह्णाति । 'अन्नेन कडं अन्नो नो पडिवेदेई' अन्येन कृतमन्यो न पतिवेदयति, पत्तेयं जायइ पत्तेय मरइ प्रत्येकं जायते प्रत्येकं म्रियते, 'पत्तेय चयई प्रत्येकं त्यजति 'पत्तेयं उक्वन' प्रत्येकमुपपद्यते 'पत्तेयं झंझा प्रत्येक झंझा कषायसम्बन्धोऽपि एकैकस्य भवति 'पत्तेयं समा' प्रत्येकं संज्ञा 'पत्तेयं इसका कारण क्या हैं ? एक मनुष्य दूसरे मनुष्य को दुःख से बचाने या उसे वांट लेने में क्यों समर्थ नहीं होता? इसका कारण आगे बतलाया जायगा है।
सत्य यह है कि दूसरे के दुःख को दूसरा कोई भी घांट का ले नहीं सकता। दूसरे के किये शुभ अशुभ कर्म को दूसरा कोई भोग नहीं सकता। जीव अकेला ही जन्मता है, अकेला ही मरता है, अकेला ही वर्तमान भव का या सम्पत्ति का त्याग करता है, अकेला ही नवीन भव या सम्पत्ति को ग्रहण करता है । अकेला ही कषाय से युक्त होता એક મનુષ્ય બીજા મનુષ્યને દુખધી બચાવવામાં અથવા તેને વહેંચી લેવામાં કેમ સમર્થ થતા નથી ? તેનું કારણ આગળ બતાવવામાં આવશે. સાચું તે એ છે કે બીજાના દુઃખને અન્ય કોઈ પણ વહેચીને લઈ શકતા નથી. બીજાએ કરેલ શુભ અશુભ કર્મને બીજું કંઈ જોગવી શકતું નથી. જીવ એકલે જ જન્મે છે, અને એકલે જ મરે છે એકલે જ વર્તમાન ભવને અથવા સંપત્તિને ત્યાગ કરે છે. એક જ ન ભવ અથવા સંપત્તિને ગ્રહણ કરે છે. એક જ કષાયથી યુક્ત થાય છે. દરેકની સંજ્ઞા અલગ હોય
For Private And Personal Use Only