________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૬
सूत्रकृत
प्राणिनः स्वयं समारभन्ते 'अन्ने वि' अन्येनाऽपि 'समारंभावेति' समारम्भयन्त्रि 'अण्णं वि' अन्यमवि 'समारभतं' समारभमाणाम् 'समणुजाणंति' समनुजानन्ति, स्वयं करोति अन्येन कारयति कुर्वन्तमन्यमनुमोदते च ।
तदेवं प्राणातिपातं मदश्ये सम्पति भोगभूतं परिग्रहं प्रदर्शयति'इह खलु गारस्था' इह खलु गृहस्था : 'सारंभा सपरिग्गहा ' सारम्भाः सपरिग्रहाःआरम्भेग सहिताः परिग्रहेण सहिताः तथा 'संतेगया' सन्त्येके केवन 'समणा माहा वि' श्रमणा माहना अपि 'सारंभा सपरिग्गदा' सारम्भाः- आरम्भकारिणः सपरिग्रहाः- धनधान्यादिपरिग्रहवन्तो भवन्ति, अनेन किमित्याह - 'जे इमे कामभोगा सचित्ता वा अचित्ता वा' ये इमे कामभोगाः सचित्ता वा अचित्ता वा, सचित्ताः - द्विपदचतुष्पदाः, अनित्ताः - हिरण्यसुत्रर्णादयः 'ते सयं परिगिव्हंति अन् विपरिगिन्छ। वेति' 'ते' तान् कामभोगान् 'सयं' स्वयं परिगृह्णन्ति अन्येनाऽपि परिग्राहयन्ति 'अनं पि परिमितं समणुजाणंति' अन्यमपि परिगृह्णन्तं समनुजानन्ति अनुमोदन्ते शाक्यभिक्षवो मादनाथ सचितादिपरिग्रहान् स्वयं धरन्ति अन्येनापि धारयन्ति धारयन्तमन्यं समनुजानन्ति सावधकर्मानुष्ठानं ते कुर्वन्ति कारयन्ति कुर्वन्तं चान्यमनुमोदन्ते, तथा - ' इह खलु गारत्था सारंभा और ग्रहण करने वाले दूसरे का अनुमोदन करते हैं। इसी प्रकार शाक्य आदि भिक्षु और ब्राह्मण भी सचित्त आदि परिग्रह को धारण करते हैं, दूसरों से धारण करवाते हैं और दूसरे धारण करने वालों का अनुमोदन करते हैं । वे स्वयं सावय अनुष्ठान करते हैं, करवाते हैं और करने वाले का अनुमोदन करते हैं। अनएव वे विशुद्ध संयम का पालन नहीं कर सकते । उनकी पूर्व की अवस्था 'गृहस्थावस्था' और बाद की अवस्था 'स्यागी अवस्था' दोनों समान ही होती हैं । वे वास्तव में साधु नहीं हैं । अतएव साधुजन उनके साथ सम्पर्क नहीं रखते हैं ।
9
ગ્રહણ કરવાવાળા ખીજાઓનું અનુમાદન કરે છે. એજ પ્રમાણે શાકય વિગેર ભિક્ષુ અને બ્રહ્મણ પણ સચિત્ત વિગેરે પરિગ્રહને ધારણ કરે છે. ખીજાએ પાંસેથી ધારણ કરાવે છે, અને બીજા ધારણ કરનારાએનું અનુમાદન કરે છે. તેઓ સ્વય' સાવદ્ય અનુષ્ઠાન કરે છે. કરાવે છે, અને સાવદ્ય અનુષ્ઠાન કરવા વાળાનું અનુમાદન કરે છે. તેથી જ તેઓ વિશુદ્ધ સંયમનુ` પાલન કરી શકતા નથી. તેમની પૂર્વ અવસ્થા (ગૃહસ્થ અવસ્થા) અને પછીની અવસ્થા (ત્યાગી અવસ્થા) અને સરખી જ હાય છે, વાસ્તવિક રીતે તેઓ સાધુ હતા નથી. તેથી સાધુજને તેમની સાથે સપર્ક રાખતા નથી.
For Private And Personal Use Only