________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे कर्मोद्दिष्टादिभोजित्वात् सावद्यानुष्ठानसेवित्वाच्च 'पुणरवि' पुनरपि प्रव्रज्या वस्थायामपि 'तारिसगा चे। तादृशा एव-गृहस्थतुल्या ए३ । 'जे खलु' ये खल 'गारत्था' गृहस्थाः सारम्भाः सपरिग्रहाः तथा-'संतेगइया' सन्त्ये के केचन श्रमणा माहना अपि सारंमा सपरिग्रहाः सन्ति, अतस्ते 'दुहओ वि पावाई कुवंति' द्विधाऽपि पापानि कुर्वन्ति, इमे शाक्यभिक्षको माइनाश्च द्विधाऽपि-सारम्भमपरिग्रहत्वाभ्यामुभाभ्यामपि 'पाबाई कम्माई' पापानि-पापजनकानि कर्माणि 'कुवंति' कुर्वन्ति 'इइ संखाय दोहि वि अंतेहिं अदिसनाणो' इति संख्याय पूर्वोक्तगृहस्थ श्रमणमाहनानां रागद्वेषत्वं साधूनां तदहितत्वं च विज्ञाय द्वाभ्यामपि अन्ताम्या मारम्भपरिग्रहाम्यामदृश्यमानः-अस्पृश्यमानः ताभ्यां रहिता स्तन् ‘इइ' इति एवं शास्त्रमर्यादया 'भिक्खू' भिक्षुः-निरवद्यान्तमासाहारभिक्षगशीलः 'रीएज्जा' रीयेत-संबरे-संयम पालयेदितिभावः । 'से बेमि' तद् ब्रवीमि-तदहं कथयामि, सचित्त अचित्त परिग्रह से वजित हूं। जो गृहस्थ हैं वे आरंभ परिग्रह से सहित हैं और कोई कोई श्रमण तथा ब्राह्मा भी आरंभ परिग्रह से सहित हैं। वे दोनों प्रकार से पाप करते हैं अर्थात् राग से
और द्वेष से अथवा बाह्य तथा आभ्यन्तर रूप से पापजनक कर्म करते हुए पापों को उपार्जन करते हैं।
ऐसा जानकर अर्थात् गृहस्थों तथा शाक्य आदि भिक्षुओं और ब्राह्मणों को रागद्वेष से युक्त तथा साधुओं को रागद्वेष से रहित जानकर स्वयं रागद्वेष से निवृत्त होता हुआ विचरे । यहां 'अन्त' शब्द का अर्थ रागद्वेष है। क्यों कि वे आत्मा को मोक्ष से दूर करते हैं-अधा पतित करते हैं । तात्पर्य यह है कि साधु राग और द्वेष से रहित हो कर संयम पथ में विचरण करे। અચિત્ત પરિગ્રહથી વર્જીત છું. જે ગૃહસ્થ છે, તેઓ આરંભ અને પરિગ્રહ વાળા છે. તથા કઈ કઈ શ્રમણ તથા બ્રાહ્મણ પણ આરંભ અને પરિગ્રહ વાળા છે, તે બન્ને પ્રકારથી પાપ કરે છે, અર્થાત્ રાગથી અને દ્વેષથી અથવા બાહ્ય (બહારના) અને આત્યંતર (અંદરના) રૂપથી પાપ જનક કર્મો કરતા થકા પાપનું ઉપાર્જન કરે છે.
આવું સમજીને અર્થાત ગૃહસ્થ અને શાક્ય વિગેરે ભિક્ષુઓ અને બ્રાહણેને રાગદ્વેષવાળા તયા સાધુને રાગદ્વેષ વિનાના જાણીને સ્વયં રાગદ્વેષથી નિવૃત્ત થતા થકા વિચરે અહિયાં “અંત' શબ્દનો અર્થ રાગદ્વેષ છે. કેમકે તે આત્માને મોક્ષથી દૂર કરે છે, નીચે પાડે છે તાત્પર્ય એ છે કે–સાધુ રાગદ્વેષથી રહિત થઈને સંયમ માર્ગમાં વિચરણ કરે.
For Private And Personal Use Only