________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिनी ठीका हि. मु. म. १ पुण्डरीक नामाध्ययनम्
'पॉईण वा ४ जीये' माया यानि पूर्णका पाठः साचा । 'एवं से परिणायक' एवं स परिज्ञातकर्मा भवति प्राच्यादिदिग्भ्यः समतो यो मिरमिहाभ्यां रहितः स एव कर्मरहस्यज्ञाता भवति, 'एवं से ववेश: एवं मति स एवं भिक्षुः कर्मबन्धनरहितो भवति एवं सेविं अंत कारण भक्तीति मक्खायें एवं व्यवकारको माति स एव भिक्षुः कर्मश्चयकारको भववि, इत्याख्यातम् उक्तप्रकारेण प्रतिपादितं तीर्थकता भगवतेति ||१०१४ ||
मूलम् - तत्थ खलु भगवया लज्जीवनिकाया हेऊ पण्णत्ता, तं जहा - पुढवीकाए जाव तसकाए. से जहाणामए मम असायं दंडेण वा मुडीण वा लेलून वा कत्रालेण वा आउहिज्ज माणसवा हम्ममाणस्स वा तज्जिजमाणस्स वा ताडिजमाणस्त वा परियाविज्जमाणरूप वा किलाभिज्ज माणस्स वा उदविज्जमाणस्स वा जाव लोमुक्खणणमायम वि हिमांकारगं दुक्खें भयं पडिवेोम इच्चे जाण सच्चे जीवा सव्वे भूया सव्वे पाणा सव्वे सत्ता दंडेण वा जाव कवालेग वा आउट्टिज्जमाणा वा
मैं कहता हूं कि पूर्वादि ६ दिशामों से आया हुआ जो माधु परिग्रह और आरंभ से रहित है, वही कर्म के स्वरूप को जानता है। इस प्रकार वह समस्त कर्मों से रहित होकर कर्मों का क्षय करता है । सावध कर्मों का अनुष्ठान करने वाले गृहस्थ, शाक्य आदि श्रमण तथा ब्राह्मण कर्मों का क्षय करने में समर्थ नहीं होते । सुनामी जम्बू समी आदि शिष्यों से कहते हैं । यही तीर्थकरों का कवर है || १४ |
હું કહુ છુ કે પૂર્વ વિગેરે છ ક્રિશાએએથી આવેલા જે સાધુ પરિ ગ્રહ અને આરંભ નાના છે, એજ કાંના સ્વરૂપને જાગે છે. આ પ્રમાણે તે સવળા ક્રર્માથી રહિત થઈને કર્મો ક્ષય કરે છે. સાવદ્ય ક્રમનું અનુ ડ્રાન કરવાવાળા જીરૂં શાક વગેરે શ્રમણ તથા બ્રહ્મણુ કર્માંના ક્ષય કરવામાં સમય થતા નથી
સુધર્માવામી જમ્મૂસ્વામી વગેરે શિષ્યને કહે છે કે —આજ તીય ક્રુ'शथन ॥१४॥ सु० १७
For Private And Personal Use Only