________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खमयार्थबोधिनी टीका हि. अ. अ. १ पुण्डरीकनामाध्ययनम् ज्ञातयो मे दुःखं रोगातङ्क विभज्य भवन्तो गृह्णन्तु- यतो यततोऽपि दुःखमिदमनिष्टमापतितम्, तदा केऽपि तदुद्धरणे न समर्था भविष्यन्ति, 'ताहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा तदहं दुःख्यामि वा शोचामि यावश्परितप्ये वा 'इमाओ अन्नयराओ दुक्खाओ रोगातकाओ परिमोएह अणिट्ठाओ जाव णो सुहाओ' अस्मान्मेऽन्यतरस्माद्दुःखा द्रोगातङ्कात् परिमोचयत-अनिष्टाद् यावन्नो सुखात् । पदहं दुःखेन शोचामि अतो यूयमनिष्टान्मां रक्षतेति । 'एवमेव णो लद्धपुवं भवई' एवमेव नो लब्धपूर्वो भवति, एवं दुःखविमोक्षाय प्रार्थितोऽपि बान्धको दुःखाद् रोगातङ्काद् मां रक्षयेदित्येवं न सम्भवति कथमपि, 'तेसि वा वि भयंवाराणं ममण्णाययाणं अन्नयरे दुक्खे रोयातं के समुपज्जेज्जा' तेषां वापि भयत्रातृणां मम ज्ञातीनामन्यतरद् दुःख रोगातङ्कं समुत्पद्येत 'अगिढे जाव णो मुहे' अनिष्टं यावन्नो सुखम् ‘से हंता' तत्-तस्मात्कारणात् हन्त-खेदे 'अहमे तेसि मुझ अकेलेको ही न भोगना पड़े और बंट जाने से हल्का हो जाय। क्या ऐसी प्रार्थना करने पर वे मेरा उद्धार कर सकेंगे ? क्या उस दुःख का बंटवारा करके ग्रहण कर लेगें ? किन्तु न ऐसा कभी हुआ है और न होगा। इस प्रकार की प्रार्थना करने पर भी ज्ञातिजन उस दुःखमय रोगातक से मेरी रक्षा नहीं कर सकेंगे। ___ज्ञातिजन मेरादुःख नहीं वांट सकते, इतना ही नहीं, मैं भी उनके दुःख वांटने में समर्थ नहीं हूं। उन भय से रक्षा करने वाले ज्ञातिजनोंको कोई अनिष्ट यावत् असुखरूप रोगातंक उत्पन्न हो जाय और मैं चाहूं कि मैं उनको इस अनिष्ट अवांछनीय यावत् असुख रूप रोगांतक से छुड़ा लं, तो भी ऐसा कर नहीं सकता! मैं सफल नहीं हो सकता। ન પડે. અને વહેંચાઈ જવાથી તે હકું થઈ જાય, આ રીતે પ્રાર્થના કરવાથી શું તેઓ મારો ઉદ્ધાર કરી શકશે ? શું તે દુઃખની વહેંચણી કરીને તેઓ ગ્રહણ કરી લેશે ? પરંતુ એવું કદી થયું નથી, અને થશે પણ નહીં. આવા પ્રકારની પ્રાર્થના કરવા છતાં પણ જ્ઞાતિજને તે દુઃખરૂપ રોગાતંકથી મારી રક્ષણ કરી શકશે નહીં.
ज्ञातिन भा३५ पडेयी ४ नही. मेट नही पाई પણ તેઓનું દુઃખ વહેંચીને લઈ શકવાને સમર્થ નથી. તે ભયથી રક્ષા કરવા વાળા જ્ઞાતિજનોને કેઈ અનિષ્ટ અવાંછનીય યાવત્ અસુખરૂપ રંગાતંક ઉત્પન્ન થઈ જાય અને હું તેઓને તે અનિષ્ટ. અવાંછનીય યાવત્ અસુખ રૂ૫ રેગાતંકથી છેડાવી લઉં, તે પણ એવું હું કરી શકતું નથી. તેનું શું કારણ છે?
For Private And Personal Use Only