________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ.१ पुण्डरीकनामाभ्ययनम् १० वन्तः सन्तः 'सतो वा वि एगे णायओ य अगायो य सतो वापि विद्यमानानेवएके केचन पुरुषाः ज्ञातीन् स्वजनान् 'य' च-पुनः अज्ञातीन्-परिजनान् च पुनः 'उवगरण' उपकरणम्-धनधान्यादिकम् 'विष्पहाय' विपहाय-परित्यज्य 'भिक्खा. यरियाए' भिक्षाचर्यायाम् 'समुट्ठिया' समुत्थिता भवन्ति । 'असतो वावि एगे णायो य उवगरणं च' एके केचन असतः-अविद्यमानानेव ज्ञातीन अज्ञातींश्च 'य' च उपकरणं धनधान्यादिकं श्च 'विपनहाय विप्रहाय-परित्यज्य केचनापगतस्वजन परिजनविभवाः सन्तः 'भिक्खायरियाए' भिक्षाचर्यायाम् ‘समुट्ठिया' समुत्थिता भवन्तीति 'जे ते सतो वा असतो वा णायओ य अगायो य उवगरणं च विपजहाय' ये ते सतो विद्यमानामेव-असत:-अविद्यमानानेव ज्ञातीन् अमाती श्च विप्रहाय-परित्यज्य उपकरणं-धनधान्यादिकं च विहाय 'मिक्खायरियाए' भिक्षाचर्यायाम् 'समुट्ठिया' समुत्थिताः 'पुत्रमेव तेहिं णायं भवई' पूर्वमेव तेजतिं भवति । किं ज्ञातं भवति ? तदाह-'तं जहा' तद्यथा 'इह खल्लु पुरिसे' इह लोके खलु पुरुषः 'अन्नमन्नं' अन्यदन्यत्-स्वस्माद् भिन्नानेव पदार्थान् 'ममट्ठाए' मदीय 'एवं विप्पडिवेदेई' एवं विप्रतिवेदयति-स्वस्मादमिन्नान् पदार्थान् मिथ्यैव अभिजाते हैं । अर्थात् गृहत्यागी बन जाते हैं। कोई कोई पुरुष विद्यमान भी बन्धु बान्धव आदि परिवार को तथा धन धान्य आदि उपकरणों को त्यागकर भिक्षाचर्या अंगीकार करते हैं और कोई कोई अविद्यमान परिवार तथा धन धान्य आदि को त्याग कर भिक्षाचर्या के लिए उद्यत होते हैं। इस प्रकार जो विद्यमान अथवा अविद्यमान परिवार को और धन धान्यादि को त्याग करके भिक्षाचर्या में उपस्थित होते हैं, उन्हें पहले से ही यह ज्ञात होता है कि-इस जगत् में लोग अपने से भिन्न पदार्थों को मिथ्या अभिमान करके 'यह मेरे हैं ऐसा समझते है। वे सोचते हैंકરવાવાળા બની જાય છે. કેઈ કઈ પુરૂષ વિદ્યમાન એવા બંધુ, બાંધવ વિગેરે પરિવારને તથા ધન ધાન્ય વિગેરે ઉપકરણને ત્યાગ કરીને ભિક્ષાચર્યાને સ્વીકાર કરે છે. અને કેઈ કઈ અવિદ્યમાન પરિવાર તથા ધન, ધાન્ય વિગેરેને ત્યાગ કરીને ભિક્ષા ચર્ચા માટે ઉદ્યમ વાળા થાય છે. આ રીતે જેઓ વિદ્યમાન અથવા અવિદ્યમાન પરિવારને તથા ધન, ધાન્ય વિગે.
ને ત્યાગ કરીને ભિક્ષા ચર્યામાં ઉપસ્થિત થાય છે તેઓને પહેલેથી જ એ જાણ હોય છે કે-આ જગમાં લેકે પિતાનાથી જુદા એવા પદાર્થોને મિથ્યાઅભિમાન કરીને “આ મારૂં છે તેમ માને છે. તેઓ સમજે છે કે આ
For Private And Personal Use Only