________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकनामाध्ययनम्
११३
1
उत्पादक एव भवन्ति । 'इह खलु कामभोगा नो ताणाए वा नो सरणाए वा इमें कामभोगादयो नो त्राणाय - रक्षणाय भवन्ति, नो शरणाय वा भवन्ति, काम:-" भोगात् पुरुषयोर्मध्ये एकदा पुरुषः कामभोगान त्यजति कदाचित्कामभोगा एक पुरुषं त्यजति - इति दर्शयति- 'पुरिसे वा' इत्यादि । 'पुरिसे वा एगया पुच्वं कर्मि भोगे विष्वजाइ' पुरुषो वा एकदा पूर्व कामभोगान विपजहाति । 'कामभोगा 'वा' एगया पुवं पुरिसं विश्वजर्हति' कामभोगा वा एकदा पूर्व पुरुषं विमजदति 'अन्ने खल कामभोगा अन्नो अहमंसि' अन्ये खलु कामभोगाः-मतो व्यतिरिक्ता इमे कामभोगाः न तु मदात्मका: 'अन्नो अहमंसि' अहं तु एभ्यः खलु कामभोगे:: भ्योऽन्यः - विभिन्नोऽस्मि, नाहं वा एतत्स्त्ररूपोऽस्मि । 'से किमंग पुण वयं अभ मन्नेहिं कामभोगेहि मुच्छामो' तत् किमङ्ग ? पुनर्वम् अन्यान्येषु कामभोमेषु मूछीमः, 'इद्द संखाए णं वयं च कामभोगेहिं विष्वजहिस्सा मो' इति संख्याय झाला खल इमे क्षेत्रादयो न मत्स्वरूपाः नाऽहं वा एतत्स्वरूपः ! यो यस्यासाधारणो धर्मः : स तस्य यावत्स्वरूपम् अनुवर्तते । यथा - शैत्यं जलस्य, न तु कदाचिदपि यही नहीं, ये क्षेत्र आदि साक्षात् या परम्परा से दुःख के उत्पा ही साबित होते हैं। ये कामभोग रक्षक नहीं होते, शरणभूत नहीं होते। या तो इनको स्वामी कहलाने वाला पुरुष कभी काम भोगों को पहले से ही त्याग देता है या ये कामभोग पहले से ही उस पुरुष की स्याग देते हैं। कामभोग भिन्न हैं और मैं भिन्न हूं' अर्थात् मेरा स्वरूप इस सब से पृथक् है । ये मेरे स्वरूप नहीं हैं, मैं इनका स्वरूप नहीं हूं। तो फिर इन भिन्न पराये काम भोगों में क्यों मैं ममता धारण करू । जो वस्तु मेरी नहीं है, जो मुझसे पृथक् हो जाने वाली है, उसे मैं अपनी मानने की मूर्खता क्यों करूं ? जो जिसकी वस्तु होती है, वह तीन काल
નહીં પશુ આ ખેતર વિગેરે સાક્ષાત્ અથવા પર'પરાથી દુઃખને ઉત્પન્ન કર્મનાર જ સાષિત થાય છે. આ કામભોગા રક્ષણુ કરવાવાળા હાતા નથી. શરણુ રૂપ થતા નથી. અથવા તે તેના સ્વામી કહેવડાવનારા પુરૂષ કૈાઈવાર કામભેગાના ત્યાગ કરે છે, અથવા એ કામભેગા પહેલેથી જ તે પુરૂષના त्याग ४री हे छे. आमलोगो हां छे, भने हुँ हो छ अर्थात् भाई સ્વરૂપ આનાથી જૂદું છે. આ મારૂ સ્વરૂપ નથી. હું તેનુ' સ્વરૂપ નથી, તે પછી આ ભિન્ન એટલે કે પારકા એવા કામભેગેામાં હું શા માટે મમતાપણું ધારણ કરૂ ? જે વસ્તુ મારી નથી, જે મારાથી અલગ થવા વાળી છે, તેમ હું પાતાની માનવાનું મુખ`પણું' શા માટે કરૂ ? જે વસ્તુ જેની હાય છે,
सू० १५
For Private And Personal Use Only