________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ममान्यतरद् दुःखं रोगातको वा समुपयेत अनिष्टो यावद् दुःखं नो सुखं तद् हन्त ! भयत्रातारो ज्ञातयः। इदं ममान्यतरद् दुःखं रोगातङ्कं वा पर्याददत अनिष्टं यावद् नो सुखम् । तदहं दुःखामि वा शोचामि वा यावत् परितप्ये अस्मान् मे अन्यरस्माद् दुःखाद् रोगातकात् परिमोचयत अनिष्टाद् यावन्नो सुखात् ! एवमेव नो लब्धपूर्व भवति । तेषां वाऽपि भयत्रातृगां मम ज्ञातीनाम् अन्यतरद दुःखं रोगातकं समुत्पद्यते अनिष्टं यावन्नो सुखं तद् हन्त ! अहमेतेषां भय. त्रातॄणां ज्ञातीनाम् इदमन्यतरद् दुःख रोगातङ्कं वा पर्याददत अनिष्टं चा यावन्नो मुखम्, मा मे दुःरूपन्तु वा यावद् मा में परितप्यन्तां वा अस्माद् अन्यतरस्माद् दुःखाद रोगातङ्कात् परिमोचयामि अनिष्टाद् यावन्नो मुखात् एवमेव न लब्धपूर्व भवति ! अन्यस्य दुःख मन्यो न पर्याददत अन्येन कृतम् अन्यो नो प्रतिसंवेदयति प्रत्येकं जायते प्रत्येकं म्रियते प्रत्येके त्यति प्रत्येकमुपपद्यते प्रत्येकं झंझा प्रत्येकं संज्ञा प्रत्येकं मननम् एवं विद्वान् वेदना, इह खद्ध ज्ञातिसंयोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्व ज्ञातिसंयोगान् विपजहाति, ज्ञातिसंयोगा वा एकदा पूर्व पुरुषं विप्रजाति अन्ये खलु ज्ञातिसंयोगाः अन्यो। ऽहमस्मि । अथ किमङ्ग ! पुनर्वपमन्यान्येषु ज्ञातिसंयोगेषु मूर्छामः, इति संख्याय खलु वयं ज्ञातिसंयोगं विपहास्यामः ! स मेधावी जानीयाद बहिरङ्गमेतद इदमेव उपनीततरं सद्यथा-हस्तौ मे पादौ मे, बाहू मे, उरू मे उदरं मे शीर्ष मे, शीलं मे, आयुर्मे, वलं मे, वर्गों में, त्वचा में, छाया मे, श्रोत्रं मे, चक्षुम, घ्राणं मे, जिह्वा में, स्पर्शाः में, ममायते, वयसः परिजीर्यते । तद्यथा-आयुषो बलाद वर्णात्वचः छायायाः श्रोत्रा यावत् स्पर्शात सुसन्धित सन्धि विसन्धी भवति वलिततरगंगा भाति, कृष्णाः केशाः पकिवा भवन्ति तद्यथा-यदपि च इदं शरीरम् उदारमाहारोगचितम् एतदपि च आनुपूर्या विमहातव्यं भविष्यति । इदं संख्याय स भिक्षु मिक्षाचर्यायां समुत्थितः उभयतो लोकं जानीयात् तद्यथा -जीवाश्चैव अजीवाश्चै त्रसाश्चैव स्थावराश्चैव ।।सू०१३॥
टीका-मुबर्मस्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बू ! 'से बेमि पाईणं वा ४ संतेगइया मणुस्सा भांति से बेमि' अथाऽहं ब्रवीमि । 'पाईणं वाट" प्राच्या वा४
'से बेमि' इत्यादि।
टीकार्य-सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-मैं ऐसा कहना हूं। पूर्व दिशा में, पश्चिम दिशा में दक्षिण दिशा में, उत्तर दिशा में,
‘से घेमि' या
ટીકાર્થ–સુધર્માસ્વામી જબુસ્વામીને કહે છે કે-હું આ પ્રમાણે કર્યું છું. પૂર્વ દિશામાં, પશ્ચિમ દિશામાં, દક્ષિણ દિશામાં, ઉત્તર દિશામાં ઉદ
For Private And Personal Use Only