________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૦૨
सूत्रकृतासूत्रे
णाणा पन्ना, णाणाछंदा' इत्येते चत्वारः पुरुषजातीया । नाना प्रज्ञाः - विविधबुद्धिभिः कुशाखपरूपकाः नानाच्छन्दाः - विभिन्नाऽभिपायवन्तः - कुत्सिताभिप्रायेण कुमार्गदर्शकाः 'णाणासीला णाणादिट्ठी' नानाशीळा - नियतिमाश्रित्य कुत्सिताचार प्रवर्त्तकाः नानादृष्टयः नानारूपा दृष्टिर्दर्शनं येषां ते तथा कुत्सित मार्गदर्शकाः 'जाणारुई गाणारंभा णाणा अज्झत्रसाण संजुत्ता' नानारुवयः - प्राणातिपाताद्यारम्भकारकाः अधर्म धर्मबुद्धया कुणाः नाना प्रकारकविषयभोगादिषु अभिप्रायवन्तः, नानारम्भाः नानाऽध्यवसानयुक्ताः । 'पहीणपुण्यसंयोगा आरियं मग्गं असंपत्ता' मीणा पूर्वसंयोगाः आर्य मार्गम् आर्याणां तीर्थकराणां मार्गम्। आर्य मोक्षपापकं मार्ग सम्यग्दर्शनज्ञानचारित्रलक्षणमप्राप्ताः । 'इइ ते णो हव्त्राए णो पाराए' इति - अस्मास्कारणात् ते नो चेन इह लोकाय, नवा परलोकाय क्लृप्ता भवन्ति । किन्तु - अंतरा काम मोगे fort' अन्तरा मध्ये कामभोगेषु विषण्णाः सन्तः संसारचक्रपरिभ्रमण जनित दुःखभागिनो भवन्तीति सू०१२ ।
मूलम् - से बेमि पाईणं वा ४ संतेगइया मणुस्सा भवति, तं जहा - आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया
वाले हैं, और पृथक् पृथक् दृष्टि वाले हैं। नाना रुचि वाले, प्राणातिपात आदि आरंभ करने वाले, धर्म समझ कर अधर्म करने वाले है । ये मातापिता आदि के पूर्वकालीन संबंध को त्याग चुकने पर भी आर्य भाग अर्थात् तीर्थकरों के मार्ग को प्राप्त नहीं कर पाये हैं, अर्थात् सम्यग्दर्शन, ज्ञान, चारित्र और तप रूप मोक्षमार्ग को प्राप्त नहीं हुए
। इस कारण उनका न यह लोक सुधरता है, न परलोक सुधरता है। वे बीच ही में कामभोगों में फंस जाते हैं और संसार चक्र में परिभ्रमण के दुःख के भागी होते हैं ॥ १२ ॥
આચાર વાળા છે, અને અલગ અલગ દૃષ્ટિવાળા છે. ભિન્ન રૂચિવાળા, પ્રાણા તિપાત વગેરે આરંભ કરવાવાળા ધમ સમજીને અધમ કરવાવાળા છે. આ માતા, પિતા, વિગેરેના પૂર્વકાળના સબંધનેા ત્યાગ કરવા છતાં પણુ આય માગ અર્થાત્ તીકરાના માર્ગને પ્રાપ્ત કરી શકતા નથી. અર્થાત્ સમ્યક્ જ્ઞાન, સમ્યક્દૅશન, સમ્યચારિત્ર, અને સમ્યકૂપ રૂપ મેક્ષ માગને પ્રાપ્ત થતા નથી. તે કારણે તેઓને આ લેક સુધરતા નથી તથા પરલેક પશુ સુધરતા નથી. તેએ વચમાં જ કામલેગામાં ફસાઈ જાય છે. અને સ‘સાર ચક્રમાં પરિભ્રમણના દુઃખને ભાગવવા વાળા થાય છે. ૧૨ા
For Private And Personal Use Only