________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् आरभ्याऽनिरयान्तपदार्थान् न स्वीकुर्वन्ति, । 'एवं ते विरूवरूवेहि कम्मसमारंभेहि एवं ते विरूपरूः-अनेक-प्रकारकैः कर्मसमारम्भैः प्राणातिपातादिसाव. धानुष्ठानः, विरूवरूवाई कामभोगाई समारंभंति' विरूवरूपान्-नानाप्रकारकान् सावधकर्माऽनुष्ठानान् कामभोगान् शब्दादिरूपान् समारभन्ते कुर्वन्ति, 'भोषणाए' भोगाय 'एवमेव ते अगारिया विप्पडिपन्ना तं सदहमाणा जाव इइ ते णो इन्धाए णो पाराय अन्तरा कामभोगेषु विसणा' एवमेव ते अनार्या विपतिपन्नाः तत् श्रधाना: यावदिति ते नो अर्थाचे नो पराय अन्तरा काममोगेषु विषण्णा, ते नियतिवादिनः काममोगादिषु आसक्ता अनार्या भ्रममुपागताः नियतिबादे श्रद्धान शीला नेह लोकं प्राप्नुवन्ति, न वा परलोकमेव प्राप्नुवन्ति किन्तु उभयतो भ्रष्टाः संजायन्ते कामादावासक्ताः । 'चउत्थे पुरिसजाए णियइवाइए चि आहिए' चतुर्थः पुरुषजातो नियतिवादिक इत्याख्यायते । 'इच्चे ते चत्तारि पुरिसनाया कल्याण, अकल्याण सिद्धि, असिद्धि सुकृत, आदि को ग्रहण कर लेना चाहिए। इस कारण वे नाना प्रकार के सावध कर्मों का अनुष्ठान करके शब्दादि कामभोगों का आरंभ करते हैं। वे अनार्य विपरीत श्रद्धान करते हुए न इधर के रहते हैं, न उधरके रहते हैं। बीच में ही कामभोगों में आसक्त हो जाते हैं । तात्पर्य यह है कि वे नियतिवादी कामभोगों में आसक्त, अनार्य, भ्रम को प्रास, नियति बाद में श्रद्धा रखने वाले न अपना यह लोक सुधार पाते हैं, न पर लोक सुधार सकते हैं। दोनों ओर से भ्रष्ट हो जाते हैं।
इस प्रकार चौथा पुरुष नियतिवादी कहा गया है, ये चार पुरुष नाना प्रज्ञा वाले हैं, विभिन्न अभिप्राय वाले हैं, भिन्न भिन्न शील आचार અક્રિયા યાવતુ નરક, અનરક વિગેરે તથા યાવત્ શબ્દથી પૂર્વોક્ત કલ્યાણ, અકલ્યાણ સિદ્ધિ અસિદ્ધિ, સુકૃત, વિગેરેને સ્વીકાર કરતા નથી. આથી તેઓ અનેક પ્રકારના સાવધ કર્મોનું અનુષ્ઠાન કરીને શબ્દાદિ કામોને આરંભ કરે છે. તેઓ અનાર્ય–અર્થાત વિપરીત શ્રદ્ધાન કરતા થકા અહિના રહેતા નથી તેમ ત્યાંના પણ રહેતા નથી. વચમા જ કામમાં આસક્ત થઈ જાવે છે.
તાત્પર્ય એ છે કે–તે નિયત વાદીઓ કામમાં આસક્ત, અનાર્ય, શ્રમને પ્રાપ્ત થયેલા, નિયત વાદમાં શ્રદ્ધા રાખનારા પિતાને આ લેક સુધારી શકતા નથી. બન્ને બાજુથી ભ્રષ્ટ થઈ જાય છે.
આ રીતે ચોથે પુરૂષ નિયતવાદી કહેલ છે. આ ચારે પુરૂષ અલ્પ બુદ્ધિવાળા છે. જૂદા જૂદા અભિપ્રાય વાળા છે. જુદા જુદા સ્વભાવ અને
For Private And Personal Use Only