________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् सिया' तद्यथा नाम-उदकबुबुदः स्यात् 'उदगजाए जाव' उदकनातो यावद 'उदगमेव-अभिभूय चिढई' उदकमेगाऽभिधूय तिष्ठति। एवमेव धम्मा वि' एकमेव धर्मा अपि पुरिसाइया जाव' पुरुषादिका यावत् 'पुरिसमेव अभिभ्य चिति' पुरुषमेवाऽमिभूय तिष्ठन्ति । जि पि य इमं समगाणं णिग्गंथाणं उदिहं पणीयं वियंजियं दुवालसंगं गणिपिडयं' यदरि चेदं श्रमणानाम्-आर्हताना-निर्ग्रन्थानाम्मुनीश्वराणाम् उद्दिष्टम्-उपदिष्टम् प्रगीत-तदर्थ कथ नेन व्यञ्जित तेषामभिव्यक्ती. कृतं द्वादशाङ्गम् आचाराङ्गादि दृष्टिवादपर्यन्तं गणिपिटकं गणिनां पिटकवत् पिटकं मषारूपम् 'तं जहाँ तद्यथा-'आयारो मृयगडो जा। दिद्विवाओं' आचारः सूत्रकृतो याचद् दृष्टिवादः 'सबमेयं मिच्छा' समेतन्मिथ्या, निनोक्तं शास्त्रं प्रा. चननिर्मूलत्वान् मिथ्या, अनीश्वरमगीतत्वात् , 'ण एवं तहियं ण एयं आहातहियं' नैतत् तथ्यम्-न सत्यम् , नैतद् याथातथ्यम्-न यथावस्थितार्थकम् 'इमं सच्चं इमं आहातहिय' इदमस्माभिः प्रतिपादितं शास्त्रं सत्यम् , इदमेव तथ्यम्-यथाऽवस्थि. ताऽर्थप्रकाशकम् , 'ते एवं सन्नं कुव्वंति' ते-ईश्वरकारणिका एवं संज्ञां कुर्वन्ति ज्ञानं दधते 'ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठावयंति' ते एवं संज्ञां ज्ञानं संस्थापयन्ति, ते एवं संज्ञां सूपस्थापयन्ति-सुष्टुतया स्वमतस्थापन कुर्वन्ति । शास्त्रकारस्तन्मतं निराक माह-सुधर्म स्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बू स्वामिन् ! 'तमेवं ते तज्जाइयं दुक्खं णातिउठेति' तदेवं ते तज्जातीयं __ जैसे जल का बुलबुला जल से ही उत्पन्न हुआ यावत् जलके आश्रय से रहता है, उसी प्रकार समस्त पदार्थ पुरुष से ही उत्पन्न होते हैं और यावत् पुरुष के ही आश्रित रहते हैं।
श्रमण निर्ग्रन्थों के द्वारा उपदिष्ट आचरांग से लेकर दृष्टिवाद से पर्यन्त जो द्वादशांग गणिपिटक है, वह मिथ्या है और हमारा ही मत श्रेष्ठ है, श्रेयस्कर है, उद्धारकती है। ईश्वरकारणवादियोंका यह कथन है। इस प्रकार कथन करते हुए अपने मत के अनुसार
જેમ પાણીના પરપોટા પાણીથી જ ઉત્પન્ન થાય છે, યાવત્ જલના આશ્રયથી રહે છે, એ જ પ્રમાણે સઘળા પદાર્થો પુરૂષથી જ ઉત્પન થાય છે. અને યાવત્ પુરૂષના આશ્રયથી જ રહે છે.
શ્રમણ નિ દ્વારા ઉપદેશેલ આચારાંગથી લઈને દષ્ટિવાદ પર્યન્ત જે દ્વાદશાંગ ગણિપિટક છે, તે મિથ્યા છે. અને અમારે મતજ શ્રેષ્ઠ છે. શ્રેયસ્કર છે. ઉદ્ધાર કરવાવાળે છે. ઈશ્વર કારણ-વાદિયેનું એવું કથન છે. આ પ્રમાણે કથન કરતા થકા પિતાના મત અનુસાર લોકોને અનેક અને
For Private And Personal Use Only