________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. झु. म. १ पुण्डरीकनामाध्ययनम्
९५
"
सुप्रज्ञप्तो भवति । इह खलु द्वौ पुरुषो भवतः एकः क्रियामा ख्याति एकः पुरुषो नो क्रियामाख्याति । यश्व पुरुषः क्रियामारूपाति यश्च पुरुषो नो क्रियामाख्याति, द्वापि तौ पुरुष तुल्यौ, एकार्थी एककारणमात्रौ । बालः पुनरेवं विपतिवेदयति-कारणमापन्नोऽहमस्मि दुःख्यामि वा शोचामि वा विद्यामि वा तेपे वापीडयामि वा परितप्ये वा अहमेवमकार्षम् । परो वा यद् दुःख्यति वा शोचति वा विद्यति वा तेपते वा पीडयति वा परितप्यते वा परः, एवमकार्षीत् । एवं स बालः स्त्रकारणं वा परकारणं वा एवं विपतिवेदयति कारण मापन्नः । मेधावी पुनरेवं विमतिवेदयति कारणमापन्नः अहमस्मि दुःख्यामि वा खिद्यामि वा तेपे वा पीडयामि वा परितप्ये वा नाहमेवमकार्षम् । परो वा यद् दुःख्यति यावत् परितप्यते वा न परः एवप्रकार्थीत् । एवं स मेधावी स्वकारणं वा परकारणं वा एवं विप्रविवेदयति कारणमापन्नः । अथ बरोमि प्राच्यां वा ४, ये सस्थावराः प्राणाः ते एवं सङ्घातनागच्छन्ति, ते एवं विपर्यासमागच्छन्ति ते एवं विवेागच्छन्ति ते एवं विधानमागच्छन्ति, ते एवं सङ्गतिं यन्ति उत्प्रेक्षया । नो एवं विपतिवेदयन्ति तयथा क्रिया-इति वा यावन्निरय इति वा, अनिरय इति वा । एवं ते विरूपरूपैः कर्मसमारम्भः विरूपरूपान् कामभोगान् समारभन्ते: भोगाय एवमेव ते अनार्यां विमतिपन्नास्तत् श्रद्दधानाः यावदिति तं नो अवचे नो पाrय अन्तरा कामभोगेषु विषण्णः चतुर्थः पुरुषो नियतिवादिक इत्याख्यायते इत्येते चत्वारः पुरुषजातीयाः नाना मज्ञाः नाना छन्दाः नाना शीलाः नाना दृष्टयः नाना रुचयः नाना रम्भाः नानाऽध्यवसानसंयुक्ताः प्रीण पूर्वसंजोगाः आयें मार्गम् अप्राप्ता इति नो अचे नो पाराय अन्तरा काम भोगेषु विषण्णाः ॥सूस १२ ॥
•
टीका - तृतीयपुरुषपर्यन्तं निरूप्य चतुर्थ पुरुषमाह - ' अहावरे' इति । 'अह' तृतीय पुरुषानन्तरम् 'अवरे चउथे पुरिसजाए गियइवाइपत्ति आहिज्ज' अपरश्वतुर्थः पुरुष जातः - नियतिवादिक इत्याख्यायते । 'इह खलु पाईं वा ४ तहेब जाव सेणावपुला वा, इह खलु माच्यां वा तथैव यावत् सेनापतिपुत्रा वा । इहाऽपि
'अहावरे चउरथे पुरिसजाए' इत्यादि ।
टीकार्थ- तीसरे पुरुष का वर्णन करके अब चौथे पुरुष का वर्णन करते हैं । यह चौथा पुरुष नियतिवादी कहा गया है। यहां भी पुष्करिणी की पूर्वदिशा से आरंभ करके राजा, परिषद् सेनापतिपुत्र पर्यन्त
'अहावरे चत्थे पुरिसजाए' छत्याहि
ટીકાથ—ત્રીજા પુરૂષનું વઘુન કરીને હવે ચેાથા પુરૂષનું વર્ણન કરવામાં આવે છે. આ ચેથાપુરૂષ તે નિયતિવાદી સમજવા. અહિયાં પણુ વાવની પૂર્વક્રિશાએથી આર’ભીને રાજા, પિરષદ સેનાપતિ પુત્ર પર્યન્તના આ
For Private And Personal Use Only