________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतात्रे
जे दुक्खइ वा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पड़ वा परो एवमकासि, एवं से बाले स कारणं वा परकारणं वा एवं विप्पडिवेदेइ कारणमावन्ने । मेहावि पुण एवं विप्पडिवेदेइ कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा णो अहं एवमकासि परो वा जं दुक्खड़ वा जाव परितप्यइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेह कारणमावन्ने, से बेमि पाईणं वा ४ जे तसथावरा पाना ते एवं संघाय मागच्छंति ते एवं विपरियासमावज्जति ते एवं विवेगमागच्छति ते एवं विहाणमागच्छति ते एवं संगतियंति उवे - हाए, ण एवं विपडिवेति तं जहा -किरियाइ वा जाव णिरएइ वा अणिरएइ वा एवं ते विरूवरूवेहिं कम्म समारभेहि विरूवा कामभोगाई समारभंति भोयणाए । एवमेव ते अणारिया विपडिवन्नो ते सद्दहमागो जाव इइ ते णो हव्वाए जो पारा अंतरा कामभोगेसु विसण्णा । उत्थे पुरिसजाए णियइवाइए ति आहिए इच्वेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुण्वसंजोगा आरियं मग्गं असंपत्ता इइ ते णो हव्वा णो पाराए अंतरा कामभोगेसु विसण्णा | १२|
छाया - अथापरचतुर्थः पुरुषो नियतिवादिक इत्याख्यायते । इह खलु प्राच्यां वा ४ तथैव यावत् सेनापतिपुत्राः । तेषां च खल्ल एकः श्रद्धावान् भवति कामं तं श्रमणाच ब्राह्मगाव संप्रधार्षुः गमनाय यावद् मया एष धर्मः स्वाख्यातः
For Private And Personal Use Only