________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्रकृतासूत्रे
"
अक्रिया - सुकृत- दुष्कृत - कल्याण- पाप-साध्वसाधु-सिद्ध्यसिद्धि निरयपर्यन्तस्य ग्रहणं भवति । 'एवमेव ते विरूवरूवेहिं कम्म समारंभेहिं विरूत्ररूवाई कामभोगाई' एवमेव ते विरूपरूपैः कर्म समारम्भः - अनेकमकारककर्मभिः विरूपरूपान - नानाप्रकारकान् 'कामभोगाई' कामभोगान्-शब्दादिस्वरूपान् 'मोयणाए' उपभोगाय 'समारभंति' समारभन्ते - कर्मसमारम्भं कुर्वन्तीति भावः । ' एवामेव ते आगारिया विष्पविन्ना' एवमेत्र ते अनार्यां विप्रतिपन्नाः - विपरीत भावमापन्नाः समभवन् ' ' एवं सदहमाणा' एवं श्रद्दधानाः 'जाव इइ' यावदिति । 'ते णो हव्वाए णो पाराए' नो अवचे नो पाराय किन्तु - 'अंतरा कामभोगेसु विसण्णा' अन्तरामध्ये कामभोगेपु - इच्छामदनरूपेषु विषण्णा निमग्ना भवन्ति 'त्ति' इति ' तच्चे पुरिस जाए' तृतीयः पुरुषजातः 'ईसरकारजिर ति आदिए' ईश्वरकारणिक इत्याख्यातः । अयमेव तृतीयः पुरुषो यः पश्चिमदिग्विभागादागत्य स्वीयं पाण्डित्यं प्रदर्शयन् पुष्करिणीमध्यस्थितं मोक्षात्मपद्म वरपुण्डरीकमानेतुं संसारपुष्करिण्यां प्रवि
नहीं करते हैं। यहाँ 'यावत्' शब्द से अक्रिया सुकून दुष्कृत कल्याण, पाप, साधु, असाधु, सिद्धि, असिद्धि एवं नरक पर्यन्त का ग्रहण करना चाहिए। इस प्रकार वे विविध प्रकार के आरंभ-समारंभ करके नोना प्रकार के कामभोगों को भोगने के लिए सावध कर्म करते हैं । इस प्रकार की श्रद्धा करते हुए वे अनार्य हैं, विपरीत मान्यता ग्रहण किये हुए हैं। वे न इधर के हैं, न उधर के हैं। बीच में ही इच्छा और मदन रूप काम भोगों में निमग्न होते हैं ।
यह तीसरा पुरुष ईश्वर कारणवादी कहा गया है । यह वह तीसरा पुरुष है जो पश्चिम दिशा से आकर अपने पाण्डित्य को प्रकट करता हुआ पुष्करिणी के मध्य में स्थित मोक्षरूपी प्रधान पुण्डरीक को लाने के
પુણ્ય, પાપ વગેરેના તેએ સ્વીકાર કરતા નથી. અહિયાં યાવત શબ્દથી અક્રિયા सुतं, हुष्ठुत, मुल्यागु, पाप, साधु, असाधु, सिद्धि असिद्धि गाने नर સુધીના તેએ સ્વીકાર કરતા નથી તેમ સમજવુ. આ રીતે તેએ અનેક પ્રકારથી મારભ, સમારભ કરીને અનેક પ્રકારના કામલેગાને ભગવવા માટે સાવદ્ય કમ કરે છે. આ પ્રમાણેની શ્રદ્ધા કરતા થકા તેઓ અનાય છે. વિપરીત માન્યતા ગ્રહણ કરેલ છે. તેઓ અહિંના નથી. તેમ ત્યાંના પણ રહેતા નથી, લચમાં જ ઈચ્છા અને મન રૂપ કામભોગોમાં નિમગ્ન રહે છે.
આ ત્રીજો પુરૂષ ઈશ્વર કારણવાદી કહેલ છે. આ ત્રીજો પુરૂષ છે, કે જે પશ્ચિમ દિશાએથી આવીને પેાતાના પાંડિત્યને પ્રગટ કરતા થકા વાવની મધ્યમાં રહેલ મેાક્ષરૂપી પ્રધાન પુંડરીક-કમળને લાવવા માટે સંસાર રૂપી
For Private And Personal Use Only