________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे मते आत्मा अकिश्चित्करः, लोकायतिकमते तु कायाकारपरिणतान्येव पञ्चमहा भूतानि अभिव्यक्तचेतनानि आत्मव्यपदेशं लभन्ते इति, तत्र सांख्याभिमायेगाह-'सतो नत्थि विणासो, असतो नस्थि संभवो' सतो नास्ति विनाशः, असतो नास्ति संभवः । सत:-सत्तावतः पदार्थस्य विनाशो न भवति, असतः-सत्तारहितस्य पदार्थस्य न संभवः-नोत्पत्तिर्जायते इति । सम्पति-पञ्चमहाभूतवादी स्वमतं निगमयति- एतावताव जीवकाए' एतावानेव जीवकायः-इयानेव. जीवः 'एतावताव अस्थिकाए' एतावानेन अस्ति कायः,-एतावदेवाऽस्तित्वम् । 'एतावताव सवलोए' एतावानेव सर्वलोकः । 'एयं मुहं लोगस्स कारणयाए' एतत् पञ्चमहाभूतास्तित्वमेव लोकस्य मुखमिति कारणम् एतदेव कारणतया सर्वकार्येषु व्यामियते। किं बहुना-'अवि अंतसो तगमायमवि' अप्यन्तशस्तृणमात्रमपि, वृणोत्पत्ति तृणमवलनादिकमपि कार्य महाभूतान्येव कुर्वन्तीति, न तु सदतिरिक्त किमपि कारणं विद्यते। अतः पञ्चभूनादेव सर्वस्शेत्पादा दिकम्-नास्ति जीव स्तदतिरिक्तोऽपि तस्मात्-'से' स पुरुषः, किणं' करते हैं। उनका यह कथन है कि सत् का विनाश नहीं होता और असत् की उत्पत्ति नहीं होती। भूतवादी के मत को दिखला कर यह सांख्य का मत कहा गया है क्योंकि वह पांच भूतों से भिन्न आत्मा को भी स्वीकार करता है।
अब पंच भूतवादी के मत को उपसंहार करते हुए कहते हैं पस इतना ही (पांच भूत ही) जीवकाय है, इतना ही अस्तिकाय अर्थात् अस्तित्व है इतना ही सम्पूर्ण लोक है। यह पांच महाभूत ही लोक के प्रधान कारण हैं ! अधिक क्या तृण की उत्पत्ति, तृग का हिलना और तृण का झुकना भी महाभूत का ही कार्य है। उनके अतिरिक्त अन्य
-
-
કરે છે. તેઓનું કથન એવું છે કે-સતને વિનાશ થતું નથી. તથા અસની ઉત્પત્તિ થતી નથી. ભૂતવાદીને મત બતાવીને આ સાંખ્યમત બતાવેલ છે. કેમકે તેઓ પાંચ મહાભૂતથી ભિન્ન આત્માને પણ સ્વીકારે છે.
હવે પાંચ મહાભૂત વાદીને મતનો ઉપસંહાર કરતા થકા કહે છે. બસ આટલું જ (પાંચ મહાભૂત જ) જીવકાય છે. એટલું જ અસ્તિકાય અર્થાત અસ્તિત્વ છે. આટલે જ સંપૂર્ણ લેક છે. આ પાંચ મહાભૂત જ લેકનું પ્રધાન કારણ છે. વિશેષ શું? તૃણની ઉત્પત્તિ, તરણનું હલવું અને તરણાનું ચાલવું. એ પણ મહાભૂતનું જ કાર્ય છે. તેના સિવાય અન્ય કોઈ જ કારણ
For Private And Personal Use Only