________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संत्रकृतामसूत्र रचिताः। 'पुरिससंभूया' पुरुषसंभूताः-ईश्वरोत्पन्नाः 'पुरिसपज्जोइया' पुरुष पद्योतिताः -ईश्वरेण प्रकाशिताः, 'पुरिसमभिसमण्णागया' पुरुषमभिसमन्वागताः परमेश्वरमेवाऽनुगामिनः। 'पुरिसमेव अभिभूय चिटुंति' पुरुषमेव अभिभूयव्याप्य तिष्ठन्ति, सर्वे पदार्था ईश्वरमेवाऽऽश्रयी कृत्य तिष्ठन्ति। सर्वे धर्माः, ईश्वरादेव जायन्ते तस्मिन्ने ईश्वरे तिष्ठनि पलीयन्ते च तस्मिन्नेवाऽधिष्ठानेश्वरे। अस्मिन्नर्थे दृष्टान्तं दर्शयति- से जहा णामए' तद्यथानाम 'गंडे सिया' गण्डःव्रगविशेषः स्यात् 'सरीरे' शरीरे 'जाए' जातः-समुत्पन्नः। 'सरीरे संवुड़े शरीरे संदृद्धः 'सरीरे अभिसमग्णागए' शरीरेऽभिसमन्वागतः। 'सरीरमेव अभिभूय चिट्ठई' शरीरमेव अभिभूय-आश्रयी कृत्य तिष्ठति, यथा-नाम स्फोटः शरीरादेव समुत्पद्यते शरीरे एव वर्द्धते शरीरमनुगच्छति, तथा-शरोरमेवाऽऽधाररूपेणाऽऽश्रयं कृत्वा स्थितो भवति । एवमेव-'धम्मा पुरिसाइया जाव पुरिसमेत अमिभूय चिट्ठति' धर्माः सर्वे पदार्थाः पुरुषादिका यावत् पुरुषमेव-अभिभूय तिष्ठन्ति । तथासमें पदार्थाः परमेश्वरादेव जायन्ते परमेश्वरे एव बर्द्धते, तथा परमेश्वरमेवाss. धाररूपेणाऽऽश्रयं कृत्वा स्थिता भवन्ति । पुनरपि दृष्टान्तान्तरेण तमेवा दृढी से ही उनका जन्म हुआ है। वे ईश्वर के द्वारा ही प्रकाशित हैं। ईश्वर के ही अनुगामी हैं । वे ईश्वर को ही आश्रय करके स्थित हैं। तात्पर्य यह है कि जगत् के समस्त पदार्थ ईश्वर से ही उत्पन्न हुए हैं, ईश्वर में ही स्थित हैं और ईश्वर में ही लीन हो जाते हैं । इस विषय में दृष्टान्त प्रदर्शित करते हैं- जैसे फोडा शरीर से ही उत्पन्न होता है, शरीर में ही बढ़ता है, शरीर का ही अनुगमन करता है और शरीर के आधार पर ही टिकता है । इसी प्रकार समस्त पदार्थ ईश्वर से ही उत्पन्न होते हैं, ईश्वर में ही बढते हैं, और ईश्वर को ही आधार बनाकर स्थित रहते हैं। છે. ઈશ્વરથી જ તેને જન્મ થયેલ છે. તેઓ ઈશ્વર દ્વારા જ પ્રકાશિત છે, ઈશ્વરને જ અનુસરનાર છે. તે ઈશ્વરને જ આશ્રય લઈને સ્થિત છે. તાત્પર્ય એ છે કે જગતના સઘળા પહાથે ઈશ્વરથી જ ઉત્પન્ન થયા છે. ઈશ્વરમાં જ સ્થિત છે, અને ઈશ્વરમાં જ લીન થઈ જાય છે. આ વિષયમાં દષ્ટાન્ત બતાવતાં તેઓ કહે છે કે-જેમ ફેલે ફોલ્લી શરીરમાંથી જ ઉત્પન્ન થાય છે, શરીરમાં જ વધે છે. શરીરનું જ અનુશમન કરે છે. અને શરીરના આધાર પર જ ટકે છે, એ જ પ્રમાણે સઘળા પદાર્થો ઈશ્વરથી જ ઉત્પન્ન થાય છે. ઈશ્વરમાં જ વધે છે, અને ઈશ્વરને આધાર બનાવીને સ્થિત રહે છે.
For Private And Personal Use Only