________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. म. १ पुण्डरीकनामाध्ययनम्
महाभूतम् 'इच्त्रेते पंच महन्भूया' इत्येतानि पञ्च महाभूतानि नैतानि कुतोऽपि जायते किन्तु यथा वक्ष्यमाणस्वरूपाणि भवन्ति कि स्वरूपाणि तानि ? इत्याह - 'अनिमिया' इत्यादि । 'अणिम्प्रिया' अनिर्मितानि न केनापि कालेश्वरादिना रचितानि, 'अणिम्माबिया' अनिर्मापितानि-न पर द्वारा निष्पादितानि, 'अरुडा' अकृतानि अभ्रन्द्रधनुरादिवद् विश्वसापरिणामेन निष्पन्नत्वात् न केनाऽपि तानि कृतानि अत एव अवानि, 'णो कित्तिमा' नो कृत्रिमाणि न घटवत्कर्तृकरणव्यापारसाध्यानि अत एव कृत्रिमतारहितानि नो कडगा' नो कृतकानि स्वभावनिष्पत्तौ अपेक्षितपरव्यापारो भावः कृतक उच्यते तानि पञ्च महाभूतानि च विपरिणामेन निष्पत्वात् न कृतक व्यपदेश्यानि अत एव तानि नो कृत कानि, 'अणाइया' अनादिकानि आदिरहितानि शाश्वतभाववस्वात् 'आणि हणा' अनिधानानि - निधनरहितानि अन्तरहितानीत्यर्थः कदाचिदपि काले विनाशा मात्रात्, 'अवंझा' अवन्ध्यानि आवश्यकार्य कर्तुत्वात्, 'अपुरोहिया' अपुरोहितानि कार्यप्रवर्तकपुरोहिताभावात् 'सतंता' स्वतन्त्राणि - अपर निरपेक्ष कार्य कर्तृवात् 'सासया' शाश्वतानि - शास्त्रतकालस्थादिस्वात् तदेवं भूतानि पञ्चमहाभूतानि सन्तीति । इदं तत्रादिमतं प्रदर्शितम्,
सम्प्रति सांख्यमतमाह - 'एगे पुण' एके केचन सांख्काराः पुनः 'एवमाहु' एवं कथयन्- 'आयछडा' आत्मषष्ठानि, एतानि पूर्वोक्तानि पञ्चमहाभूतानि, पश्च न किन्तु आत्मषष्ठानि आत्मा षष्ठो येषु तानि आत्मषष्ठानि, एतेषु पञ्च महाभूनेषु तद्व्यतिरिक्तः षष्ठ आत्मा विद्यते, एवं केचन कथयन्ति - सांख्यानां हैं। ये महाभूत किसी से उत्पन्न नहीं होते, किन्तु अनिर्मित हैं, अनिमर्पित हैं अर्थात् किसी के द्वारा बनवाए हुए नहीं हैं, अकृत हैं, कृत्रिम नहीं है, अनादि हैं, अनन्त (विनाश रहित) हैं, अपुरोहित हैं अर्थात् इनको कोई प्रेरित करने वाला नहीं है स्वतंत्र हैं, शाश्वत हैं। अपना अपना कार्य करने में समर्थ हैं।
For Private And Personal Use Only
قی
कोई कोई पांच महाभूतों से भिन्न छठा आत्मतत्व भी स्वीकार આ મહાભૂતા કેાઈનાથી ઉત્પન્ન થતા નથી. પરંતુ અનિમિત બન્યા નથી, અનિર્માપિત છે. અથત્ કોઈનાથી બનાવેલ નથી અકૃત છે. કૃત્રિમ નથી.
नाहि छे, अनंत (विनाश रडत) हे मधुरोहित छे, अर्थात् तेने अर्ध પ્રેરણા કરવા વાળા નથી. સ્વતંત્ર છે. શાશ્વત છે. પાત પાતાનુ કાર્ય કરવામાં समर्थ छे.
કાઈ કાઇ પાંચ મહાભૂતા શિવાય છઠ્ઠા આત્મતત્વને પશુ સ્વીકાર