Book Title: Agam 12 Upang 01 Auppatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Catalog link: https://jainqq.org/explore/006340/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jiissmmbaai-laanggl pike-shrobaajii-klaastuhaaji| ' nihminussy-jiighljjaa thaanyaany gulnyjohr jibriijeNlaadaakhaangkaaiju / auppaatik-suutrm| AUPAPAATIKA SUTRA jibdiijt mnyjrii- gaan- abhimaalaa= ' aani likulaasaabaaji / - muphaajj j, laa shaa, yaa jlj-sirijuy'aant 'Rsstti-gaay'aalintaat-mRtnbksaaijH o r'aaj (khriissndu) prcchder maatr jn | chch chy' inyji tkhjij jaaki kh tt ==e Page #2 -------------------------------------------------------------------------- ________________ जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालजी - महाराज विरचितया-पीयूषवर्षिण्याख्यया व्याख्यया समल हिम्दीगुर्जरभाषानुवादसहितन् औपपातिक-सूत्रम् । AUPAPAATIKA SUTRA नियोजक : संस्कृत - प्राकृतज्ञ - जैनागम निष्णात - प्रियव्याख्यानिपण्डितमुनि श्रीकन्हैयालालजी - महाराजः । 43 प्रकाशकः a. भा. श्वे. स्था. . जैनशास्त्रोद्धार समिति - प्रमुखः श्रेष्ठि- श्रीशान्तिलाल - मङ्गलदासभाई - महोदयः मु. राजकोट (सौराष्ट्र ) वीर संवत 2485 लङ्कृतम् प्रथम आवृत्ति : प्रति 1000 * ईस्वी सन् 1959 मूल्यम् - रू. 12-00 विक्रम संवत 2015 Page #3 -------------------------------------------------------------------------- ________________ : प्राप्ति स्थान : श्री a, भा. A, स्थानकवासी जैन शास्रोट्टार समिति ग्रीनलेआज पासे, राजकोट प्रथम आवृत्तिः प्रत 1000 वीर संवत : 2495 विक्रम सवत : 2015 इस्वी सन् : 1959 मुद्रक H गुणुवंत के. काठारी मुद्रणुस्थान सुभाष प्रिन्टरी, डओं. Ta'kAriyA रेड, अमदावाद, Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका पृष्ठ 45-49 . CRIM .. 1 मङ्गलाचरण । . .... 2 शास्त्रोपोद्घात । .... 3 cmpaangrii-vrnnn| .... ...... 4-19 4 puurnnbhdrcaity-vrnnn| .... ... . 20-26 5 vnssnndd-vrnnn| .. .... 6 वृक्ष-वर्णन । ... .. 29-41 7 अशोकवृक्ष-वर्णन । ...... .39-41 8 तिलकादिवृक्ष-वर्णन । .... 42-44 9 पद्मलता-आदिका वर्णन.... 10 पृथ्वीशिलापट्टक वर्णन ... 11 कूणिक राजाका वर्णन । ... 49-58 12 धारिणी देवीका वर्णन । ... 58-62 13 भगवान के विहार आदि समाचार लाने के लिये नियुक्त प्रवृत्तिव्यापृत-पुरुष और उसके अधीन पुरुषोंका वर्णन । ... 63-65 14 उपस्थान शाला में स्थित राजा कूणिक का वर्णन । ....... 65-67 15 भगवान महावीर स्वामी का वर्णन । .... ... . 16 भगवान के आगमन के समाचार को जान कर प्रवृत्तिव्याप्त ". का राजा कूणिक के समीप जाना और उपनगर ग्राम में भगवान के आगमन-वृत्तान्त का निवेदन क्र्ना। ... 105-110 17 भगवान का आगमन वृत्तान्त सुन कर कृणिक राजा को हर्षे होना, और अपने राजचिह्नों को छोर्3a कर, भगवान की तरफ mu~ha कर, दोनों हाथ जोड कर सिद्धोंको और भगवान महा- वीर स्वामी को 'नमोत्थु गं' देना, और कूणिक राजा द्वारा प्रवृत्तिव्यापृत का सत्कार । ... ... 111-137 18 पूर्णभद्र-उद्यान में भगवान के पधारने का वृत्तान्त निवेदन । __ करने के लिये प्रवृत्तिव्यापृत को कूणिक की आज्ञा । 138 19 पूर्णभद्र-उद्यान में भगवान का आग्म्न्। .... 139-141 20 भगवान के अन्तेवासियों (शिष्यों) का वर्णन । .... 142-203 W kA vrnnn| .... 68-104 Page #5 -------------------------------------------------------------------------- ________________ विषय पृष्ठ 21 भगवान के शिष्यों का बाह्याभ्वान्सर तप-उपधान का वर्णन । ... 203-306 22 भगवान महावीर स्वामी के अनेकविध शिष्यों का व्र्न्न्न्। ... 306-321 23 असुरकुमार देवों का भगवान के समीप आगमन, और ____ उनका वर्णन .... .... .... . .... 322-330 24 नागकुमारादि भवनवासी देवों का भगवान के समीप आगमन, और उनका वर्णन । .... .... 331-333 15 व्यन्तर देवों का भगवान के समीप आगमन, और उनका वर्णन । ... 334-338 26 ज्योतिष्क देवों का भगवान के समीप आगमन, और उनका वर्णन । .... .... ... .... 339-341 27 भगवान के समीप वैमानिक देवों का आगमन,और उनका व्र्न्न्न्|... 342-346 28 चम्पा नगरी के वासी लोगों का भगवान के दर्शन की उत्सुकता, और उनका भगवान के समीप जाना। .... 347-363 29 प्रवृत्तिव्यामृत द्वारा कूणिक का भगवान के आगमन का परि ज्ञान, और राजा कूणिक द्वारा प्रवृत्ति व्यापूत.का सत्कार । .... 363-365 30 राजा कूणिक-द्वारा बलव्यापृत (सेनापति) का आह्वान, और उसे हाथी, घोडा, रथ आदि तथा नगर के सजवाने का आदेश । 366-369 31 बलव्यापृत-द्वारा हस्तिव्यामृत को हाथी सजाने का आदेश और हस्तिव्यामृत-द्वारा हाथियों का स्जाना। .... ... 370-377 32 बलव्यापृत-द्वारा यानशालिक को यान-सजाने का आदेश, और यानशालिक द्वारा यानों को स्जाना। .... .... 377-382 33 बलव्यापृत-द्वारा नगरगुप्तिक को नगर सजाने का आदेश, और नगरगुप्तिक-द्वारा नगर को सजाना । .... .... 383-385 34 आभिषेक्य हस्तिरत्न-आदि का निरीक्षण कर के बलव्याप्त का कूणिक राजा के पास जा कर उन्हें भगवान के दर्शन के लिये जाने की प्रार्थना करना । .... .... ..... 385--388 35 कूणिक राजा का व्यायामादि करके स्नान करना, दण्डनायक आदि से परिवेष्टित हो गजराज पर आरुढ होना, और सभी प्रकार के ठाट-बाट के साथ भगवान के दर्शन के लिये प्रस्थान करना, उचित प्रतिपत्ति के साथ भगवान के समीप pahu~canA, और पर्युपासना करना । ..... ..... .... 388-435 Page #6 -------------------------------------------------------------------------- ________________ विषय पृष्ठ 36 सुभद्रा आदि रानियों का अपनी 2 दासी आदि परिवार के साथ सज-धज कर पूर्णभद्र उद्यान में भगवान के दर्शन के लिये उचित प्रतिपत्ति के साथ जाना और खडी 2 भगवान ...की पर्बुपासना करना । .... .... ... ... 435-442 37 भगवान की धर्मदेशना । .... ... .... .... 442-473 38 अनगार-धर्म की निरूपणा । .... .... 474-483 39 भगवान के पास बहुतों की प्रव्रज्या लेना और बहुतों का गृहस्थ- धर्म स्वीकार क्र्ना। .... .... .... ... 484-486 40 परिषद का अपने 2 स्थान पर जाना । ...... .... 486-488 41 कूणिक राजा का अपने स्थान पर जाना । .... 489-490 42 सुभद्रा-आदि रानियों का अपने 2 स्थान पर जाना ... 491-493 ॥ इति समक्सरण नामक पूर्वार्ष की विसामाणिक ॥ अथ उत्तरार्धं की विषयानुक्रमणि का ॥ .. 1 गौतमत्वामी का वर्णन । ... .... .... 494-498 2 गौतमस्वामी का भगवान के समीप जाना। .... ... 499-502 3 पापकर्म के विषय में गौतमस्वामी का प्रश्न, और भगवान का उत्स्र्। .... .... .... .... 502-503 4 मोहनीय कर्म के बन्ध के विषय में गौतमस्वामी और भग. बान का prshnottr। .... ... .... .... 5 मोहनीय कर्म के वेदन करते हुए के कर्मबन्ध के विषय में गौतमस्वामी और भगवान का प्रश्नोत्तर । ..... .... 505-506 6 त्रस-प्राणघातियों के नरक में उपपात के विषय में गौतम और भगवानका prshnottr। ... 7 असंयतों के उपपात-विषय में गौतम स्वामी और भगवान का प्रश्नोत्तर, तथा असंयतों के देवरूप में उपपात होने में भगवान द्वारा हेतु का कथन । .... .... ... 508-512 8 अण्डुबद्धक-आदि के विषय में गौतम और भगवान का प्रश्नोत्तर । 513-520 9 प्रकृतिमद्रक-आदि के उपपात-विषय में गौतम और भगवान kA prshnottr। ... 521-523 504 Page #7 -------------------------------------------------------------------------- ________________ ke. sa विषय .. .... पृष्ठ 10 अन्तःपुरिका-आदि स्त्रियों के विषय में गौतम और भगवान ___kA प्रश्नोत्तर । ... ...... . .... 524-528 11 दकद्वितीय आदि. मनुष्यों के उपपात के विषय में गौतम और ...... ... भगवान का प्रश्नोत्तर । .... 28-531 12 वानप्रस्थ-आदि तापसों के विषय में गौतम स्वामी और भग-. वान का prshnottr। .... ... ......... ..... .... 532-536 13 प्रव्रजित श्रमण के उपपात के विषय में गौतम स्वामी और र भगवान का prshnottr। .... . .... 536-538 14 सांख्य-आदि परिव्राजकों का और उनके भेद कर्ण-आदि ब्राह्मण परिव्राज कों का और शीलधी-आदि क्षत्रिय परिघ्राजकों का वर्णन । 539-541 15 कर्ण-आदि और शीलधी-आदि का सकल-वेदादि-शास्त्र भिज्ञता का व्र्न्न्न्। .... 16 कर्ण-आदि और शीलधी-आदि परिवाजकों के आचार का वर्णन । 543-556 17 कर्ण-आदि और शीलधी-आदि परिव्राजकों की देवलोकस्थिति का वर्णन । ... 557-558 28 अन्बड परिव्राजक के शिष्यों का विहार्। ....... .... 558-563 19 अम्बड परिव्राज के शिष्यों का संस्तारक-ग्रहण । .. ..... 563-573 20 अम्बड परिव्राजक के शिष्यों की देवलोकस्थिति का वर्णन!.... 573-574 21..अम्बड परिव्राजक के विषय में भगवान और गौतम का स्ण्वाद्। 674-625 22 आचार्य, कुल: और गण-आदि-विरोधी. प्रव्रजित श्रमणों के विषय में भगवान का कथन । .... ... .... 625-628 23 जलचर आदि संज्ञि-पच्छेन्द्रिय-तिर्यग्योनिक-पर्याप्तक के विषय .... ... में भगवान का कथन । . ... ............... 128-631 24 द्विगृहान्तरिक-त्रिगृहान्तरिक-आदि आजीवक के विषय में भगवान का कथन । ..... 631-636 25 आत्मोत्कर्षिक-परपरिवादिक आदि प्रबजित श्रमणों के विषय में भगवान का कथन । .. ..... .... .... 634-635 26 बहुरत-आदि निहनबों के विषय में भगवान का क्थ्न्। .... 636-640 27 अल्पारम्भ-आदि मनुष्यों के विषय में भगवान का कथन । ... 640-654 28 अनारम्भ-आदि मनुष्यों के विषय में भगवान का कथन । .... 655-658 29 ईर्यासमिति-आदि-युक्त साधुओं के विषय में भगवान का कथन । 658-663 Page #8 -------------------------------------------------------------------------- ________________ विषय 30 सर्वकामविरत-आदि साधुओं के विषय में भगवान का कथन । 664-665 33 केवलिसमुद्धात के विषय में गौतम स्वामी और भगवान का प्रश्नोत्तर । ... ... ... ... 665-691 32 केवली के सिद्धिगति-प्राप्ति का क्रमनिरूपण । .... .... 691-697 33 सिद्धस्वरूपवर्णन । .... .... 698-700 34 सिद्धों के साद्यपर्यवसितत्व-आदि का वर्णन । ... .... 701-702 35 सिद्धिगसि पाने वालों के संहनन और संस्थान का व्र्न्न्न्। .... 702-703 36 सिद्धिगति पाने वालों के उच्चत्व और आयु का वर्णन । .... 704-705 37 सिद्धों के निवासस्थान के विषय में गौतमस्वामी और भगवान .. का prshnottr। .... . ... .... . .... 706-711 38 ईषत्साम्भारा, पृथिवी के स्वरूप का वर्णन । .... .... 711-712 39 ईषत्प्राग्भारा पृथिवी के बारह नाम । .... 40 ईषत्प्राग्भारा पृथिवी के स्वरूप का वर्णन । ... .... 714-715 41 सिद्धस्वरूप-वर्णन । .... ....716-717 42. शास्रोपसंहार । सहार ... ... .... ..... . ...... 718-737 713. Page #9 -------------------------------------------------------------------------- ________________ प्राक्कथन यह मानव सामाजिक प्राणी है। समाज की सुव्यवस्था ही मानवजाति की उन्नति का मूल मन्त्र है । . समाजकी सुव्यवस्था मानवजीवन की नैतिकता के 14 में ऊपर सुव्यवस्थित है । नैतिकता को अनुप्राणित करने वाला धर्म है । धर्मानुरूप नैतिकता ही मानव के ऐहिक और आमुष्मिक शुभ- दायिनी होती है । धर्म से ही मानव ऐहिक और पारलौकिक शुभ फलका अधिकारी होता है । इसी धर्मानुप्राणित नैतिकता के ऊपर मानवसमाजरूपी भित्ति सुव्यवस्थित है । " परन्तु कालक्रम से उस में दुर्बलता आने लगती है । मानवसमाजरूपी भित्ति लर - खराने लगती है, अब गिरी-तब गिरी ' जैसी दशा उपस्थित हो जाती है। ऐसी स्थिति में कोई एक महाप्राण महामानव का प्रादुर्भाव होता है, जो सएण्मार्जमें धर्मानुरूप नैतिकता को ऽसजग कर मानवको दुर्गति के गर्त में par3अने से बचाता है । 4 हम जब आज से अढाई हजार वर्ष पूर्वकाल की ओर दृष्टि देते है उस समय की सामाजिक परिस्थिति बिलकुल अस्तव्यस्त दिखायी देती है। उस समय धर्मानुप्राणित नैतिकता विलुप्त सी होती जा रही थी । जिस के फलस्वरूप छोटी 2 गुटबन्दी, नरसंहार, पशुहत्यायें - आदि की jar3a बलवती होती जा रही थी । ऐसे समय में महाप्राण महामानव भगवान् महावीर स्वामी का प्रादुर्भाव हुआ । भगवान् महावीर स्वामी ने मानवसमाज को सुव्यवस्थित करने के लिये आजीवन दुष्कर तपश्चरण किया, समाज को सुव्यवस्थित करने के लिये उन्होंने नियम बनाये, लोगों में धर्मानुरूप नैतिकता की वृद्धि के लिये आर्यावर्त्त में विहरण कर धर्मोपदेश दिया, ' जीवमात्र को सुख-शान्ति मिले ऐसा सर्वोत्तम उनका धर्मोपदेश केवल मानव के लिये ही हितकारक नहीं; के लिये हितकारक था । उनका धर्मोपदेश त्रस - स्थावर जीवों में भ्रातृत्व - भावना का संचार करता था । उसी धर्मोपदेश की प्रतिध्वनि आज भी हमें सुनायी देती है " धर्मका प्रचार किया । अपि तु जीवमात्र इ खामि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएस, वेरं मज्झ न केणई ॥ मैं सभी जीवों से क्षमा चाहता हू~, सभी जीव मुझे क्षमा करें । मेरा सभी जीवों के साथ मैत्रीभाव है, किसी के भी साथ वैरभाव नहीं । Page #10 -------------------------------------------------------------------------- ________________ भगवान् महावीर स्वामी ने जो उपदेश दिया वह भगवान् महावीर स्वामी और गौतम गणधर के संवादरूप में संगृहीत हुआ। इस संग्रहको 'आगम' नाम से कहा जाता है। स्थानकवासी-मान्यता अनुसार इस समय बत्तीस आमम उपलब्ध हैं, 11 अङ्ग, 12 उपाङ्ग, 4 मूल, 4 छेद और 3 aavshyk। यह प्रस्तुत आगम उपाङ्ग है और यह आचाराङ्ग का उपाङ्ग है। क्यों किआचाराङ्ग के प्रथम अध्ययन के प्रथम उद्देशक में कहा गया है-' एवमेगेसिपी णार्य भवै-अस्थि मे आया ओववाइए, मत्थि मे आया ओववाइए, के अहं आसी ?, के वा इओ चुए इह पेच्चा भविस्सामि !' अर्थात्-कितनेक जीवों को यह ज्ञात नहीं होता है कि मेरी आत्मा औपपातिक है, या मेरी आत्मा औपपातिक नहीं है, में पूर्व में कौन था ?, और फिर यहा~ से च्युत होकर क्या hoU~gA ? / वहा~ पर जो आत्माको औपपातिक कहा है, उसीका यहा~ पर विशदरूपमें प्रतिपादन किया गया है। इसीलिये इस आगमका नाम 'औपपातिक' रखा गया है । 'उपपात' शब्दका का अर्थ-देवजन्म, नारकजन्म और सिद्धिगमन है । ' उपपात' को लेकर बनाया गया सूत्र 'औपपातिक' कहलाता है । इस सूत्र में 'जीवोंका किन कर्मों के करने से नरक में जन्म होता है, किन कर्मों से देवलोकमें जन्म होता है, और किस प्रकार कर्मक्षय करने से सिद्धिगति प्राप्त होती है|'-इस्का विस्तारपूर्वक प्रतिपादन होने से 'औपपातिक' यह नाम सार्थक है। इस औपपातिक सूत्रका प्रारम्भ-भाग वर्णनात्मक है। इस में नगर, चैत्य, वनषण्ड, राजा, रानी, साधु, देव, देवी, समवसरण, धर्मकथा-आदिका वर्णन बहुत सुन्दर ढंग से किया गया है। इसके अध्ययन से यह स्पष्ट प्रतीत होत है कि तात्कालिक भारत का सब से अधिक शक्तिशाली राजा कूणिक का भगवान महावीर स्वामीके प्रति कैसा अनन्य भक्तिभाव था। तभी तो उन्होंने अपने राज्यसंचाल विभाग में एक ऐसा विभाग खोला था, जिसका अधिकारी और उसके हाथ के नीचे काम करने वाले अन्य हजारों कार्यकर भगवान के विहार का समाचार राजा के पास सर्वदा पहुंचाते रहते थे। राजा की ओर से उन्हें पूरी जीविका का प्रबन्ध था, और समय समय पर राजा पूर्ण रूप से पारितोषिक प्रदान कर उनका सत्कार भी करता था। जनसमुदायका भी भगवान के प्रति अनन्य भाव था, तभी तो भगवान के आगमनका समाचार पाते ही जनसमुदाय खाके दर्शन के लिये उमड पडता था । आबालवृद्ध स्त्रीपुरुष भगवान के दर्शन-निमित उद्यान में pahu~cate the । भगवान उन्हें धर्मोपदेश देते थे, उसका प्रभाव यह पत्ता कि कितनेक सर्वविरति और कितनेक देशविरति होते थे, और कितनेक सुलभबोधि हो जाते थे। भगवान के बताये हुए उपदेशानुसार अपने जीवन ko parivartita Page #11 -------------------------------------------------------------------------- ________________ kara ve deza, समाज सभीका कल्याण करते थे, और अपने इहलोक और परलोक की सिद्धिको भी प्राप्त करते थे । द्वितीय भाग में भगवान् गौतमस्वामी और भगवान् महावीरका प्रश्नोत्तरयह ज्ञात होता है कि किन कर्मों देवलोकगामी होते हैं, और कैसे रूप संवाद है। इस संवाद के अध्ययन से से जीव नरकगामी होते हैं, किन कर्मों से सिद्धिगामी होते हैं । इस प्रकार यह सूत्र परमोपादेय है । वर्णन की दृष्टि से यह तो समस्त जैनागमों का वर्णनकोश ही है । क्यों कि अन्य आगमों में जहा~ कहीं भी नगर, चैत्य, राजा, रानी आदिका वर्णन आता है, वहा~ संक्षेप में ही आता है, और अस्त् ' औपपातिक सूत्र' से ही वर्णनात्मक सन्दर्भ लेनेके लिये निर्देश किया जाता है । इस दृष्टि से भी इसकी अत्यन्त उपादेयता है । सभी जीव सर्वदा यही चाहते हैं कि 'सर्वदा मे सुखं भूयाद् दुःखं माऽस्तु कदा चन' अर्थात् मुझे सर्वदा सुख मिले, दुःख कभी भी नहीं मिले। सुख अहिंसादि सत्कर्म से या आत्यन्तिक कर्मविमोक्ष से ही मिलता है, और दुःख हिंसादि असत्कर्मों से मिलता है । नरकादिक दुःख जिन कर्मों से मिलते हैं तथा देवलोकांदिक सुख जिन कर्मों से मिलते हैं उन कर्मों का परिज्ञान इस शास्त्र के अध्ययन से होता है । ज्ञपरिज्ञा से सुखदायी और दुःखदायी कर्मों को जानकर जीव प्रत्याख्यानपरिज्ञा से दुःखदायी कर्मों को छोर्3अकर, आसेवनपरिज्ञा से सुखदायी कर्मों का आसेवन करता है, और क्रमिक आत्मविशुद्धि से सिद्धिगामी होता है । इस दृष्टि से तो इसकी उपयोगिता अद्वितीय ही है । ऐसे अनुपम इस सूत्र की सर्वजनगस्य व्याख्या की नितान्त आवश्यकता थी । इस अभावको दूर करने के लिये पूज्य श्री 1008 घासीलालाजी म. सा. ने इस सूत्र की 'पीयूषवर्षिणी' नामक सरल संस्कृत व्याख्या रची हैं। जो साधारण संस्कृतज्ञों के लिये भी सुबोध है । हिन्दी और गुर्जर - भाषी जनताको इस सूत्रका अभिप्राय सरलतया ज्ञात हो, इसलिये इसका हिन्दी - गुर्जर अनुवाद भी किया गया है । इस प्रकार मूल, संस्कृत व्याख्या, हिन्दी और गुजरातीअनुबाद - सहित यह 'औपपातिकसूत्र' मुद्रित हो कर आप शास्त्रप्रेमी महानुभावों के समक्ष प्रस्तुत है । आप इस के स्वाध्याय से अपने जीवन का चरम उत्कर्ष साधन कर इस दुर्लभ मानव जीवन को सफल करें, यही हमारी आन्त रिक भावना है । इति शम् । अहमदाबाद -मुनि कन्हैयालाल ता. 24-10-58. Page #12 -------------------------------------------------------------------------- ________________ रूआ. 10,000 आपनार आध मुरब्बीश्री. समितिना प्रमुख; दानवीर शेठश्री शेठ शांति ला ल म ग ळ दा स भाई a ma dA vA . Page #13 -------------------------------------------------------------------------- Page #14 -------------------------------------------------------------------------- ________________ पूज्य श्री घासीलालजी महाराज रचित सूत्रोनी टीका श्री-वधमान-श्रमण-संघना आचार्य पूज्यश्री आत्मारामजी महाराजश्रीए आ पे ल स म ति 5 त्र ते म ज अन्य महात्माओ, महासतीजीओ, अद्यतन-पद्धतिवाळा कोलेजना प्रोफेसरे ते म ज शास्त्रज्ञ श्रावकेना अभिप्राय. छे. ग्रीन लेज पासे । गरेडीया कुवाड राजकोट : सौराष्ट्र श्री अखिल भारत श्वे. स्था. जैन शास्त्रोद्धार समिति. Page #15 -------------------------------------------------------------------------- ________________ (श्री दशवैकालिकसूत्रका सम्मतिपत्र.) ॥ श्रीवीरगौतमाय नमः ॥ सम्मति-पत्रम्. मए पंडियमुणि-हेमचंदेण यपंडिय-मूलचन्दवास-चारा पत्ता पंडियरयणमुणि-घासीलालेण विरइया सक्कय-हिंदी-भाषाहिं जुत्ता सिरि-दसवेयालिय-नाममुत्तस्स आयारमणिमंजूसा वित्ती अवलोइया, इमा मणोहरा अस्थि । एत्थ सद्दाणं ऐसयजुत्तो अत्थो वण्णिओ, विउजणाणं पाययजणाण य परमोवयारिया इमा वित्ती दीसइ । आयारविसए वित्तीकत्तारेण ऐसयपुव्वं उल्लेहो कडो, तहा अहिंसाए सरूवं जे जहा-तहा न जाणंति तेसिं इमाए वित्तीए परमलाहो भविस्सइ, कत्तुणा पत्तेयविसयाणं फुडरूवेण वण्णणं कडं, तहा मुणिणो अरहत्ता इमाए वित्तीए अवलोयणाओ ऐसयजुत्ता सिज्झइ । सक्कयछाया सुत्तपयाणं पयच्छेओ य सुबोहदायगो अत्थि, पत्तेयजिण्णासुणो इमा वित्ती दळुव्वा । अम्हाणं समाजे एरिसविज्ज-मुणिरयणाणं सब्भावो समाजस्स अहोभग्गं अत्थि। किं ?, उत्तविज्जमुणिरयणाणं कारणाओ, जो अम्हाणं समाजो सुत्तप्पाओ, अम्हकेरं साहिच्चं च लुत्तप्पायं अत्थि, तेर्सि पुणोवि उदओ भविस्सइ, जस्स कारणाओ भवियप्पा मोक्खस्स जोग्गो भवित्ता पुणो निव्वाणं पाविही । अओहं आयारमणि-मंजूसाए कत्तुणो पुणो पुणो धनावायं देमि-॥ वि. सं. 1990 फाल्गुन-) शुक्ललत्रयोदशी-मङ्गले ( अलवर स्टेट) ईउवज्झाय-जइण-मणी आयारामो (पचनईओ) Page #16 -------------------------------------------------------------------------- ________________ जैनागमवेत्ता जैनधर्मदिवाकर उपाध्याय श्री 1008 श्री आत्मारामजी महाराज तथा न्याय व्याकरण के ज्ञाता परम-पण्डित मुनिश्री 1007 श्री हेमचंद्रजी महाराज, इन दोनों महात्माओंका दिया हुआ श्री उपासकदशाङ्ग सूत्रका प्रमाणपत्र निम्न प्रकार है सम्मैवत्तं सिरि-वीरनिव्वाण-संवच्छर 2458 आसोई (पुण्णमासी) 15 सुक्कवारों लुहियान्नाओ। . मए मुणिहेमचंदेण य पंडियरयणमुणिसिरि-घासीलालविणिम्मिया सिरि-उवासगसुत्तस्स अगारधम्मसंजीवणी-नामिया वित्ती पंडियमूलचन्द-वासाओ अजोवंतं सुयासमीईणं, इयं वित्ती जहाणामं तहा गुणेवि धारेइ, सच्चं, अगाराणं तु इमा जीवण (संजमजीवण) दाई एव अथि। वित्तिकत्तुणा मूलसुत्तस्स भावो उज्जुसेलीओ फुडीकओ, अहय उवासयस्स सामण्णविसेसधम्मो, णयसियवायवाओ, कम्मपुरिसहवाओ, समणोवासयस्स धम्मदढत्ता य, इच्चाइविसया अस्सि फुडरीइओ वण्णिया, जेण कत्तुणो पडिहाए सुटुप्पयारेण परिचओ होइ, तह ईहासदिडिओवि सिरिसमणस्स भगवओ महावीरस्स. समए वट्टमाण-भरहवासस्स य कत्तुणा विसयप्पयारेण चित्तं चित्तितं, पुणो सक्कयपाढीणं, वट्टमाणकाले हिन्दीणामियाए भासाए भासीण य परमोवयारो कडो, इमेण कत्तुणो अरिहत्ता दीसइ, कत्तुणो एयं कजं परमप्पसंसणिज्जमस्थि । पत्तेयजणस्स मज्झत्थभावाओ अस्स सुत्तस्स अवलोयणमईव लाहप्पयं, अवि उ सावयस्य उ इमं सत्थं सव्वस्समेव अस्थि, अओ कत्तुणो अणेगकोडीसो धन्नवाओ अत्थि, जेहिं अच्चंतपरिस्समेण जइणजणतोवरि असीमोवयारो कडो, अह य सावयस्य बारस नियमा उ पत्तेयजणस्स पढणिज्जा अत्थि, जेसिं पहावओ वा गहणाओ आया निव्वाणाहिगारी भवै, तहा भवियव्वयावाओ पुरिसक्कारपरक्कमवाओ य अवस्समेव दंसणिज्जो, किं बहुणा ! इमीसे वित्तीए पत्तेयविसयस्स फुडसदेहिं वण्णणं कयं, जै अन्नोवि एवं अम्हाणं पसुत्तप्पाए समाजे विजं भवेज्जा तया नाणस्स चरित्तस्स तहा संघस्स य खिप्पं उदओ भविस्सइ, एवं हं मन्ने ॥ भवईअउवज्झाय-जइणमुणि-आयाराम-पंचनईओ, Page #17 -------------------------------------------------------------------------- ________________ सम्मतिपत्र ( भाषान्तर) श्रीवीरनिर्माण saM0 2458 आसोज शुक्ला (पूर्णिमा) 15 शुक्रवार लुधियाना मैंने और पंडितमुनि हेमचन्द्रजीने पंडितरत्नमुनिश्री घासीलालजीकी रची हुई उपासकदशांग सूत्रकी गृहस्थधर्मसंजीवनो नामक टीका पंडित मूलचन्द्रजी व्याससे आद्योपान्त सुनी है । यह वृत्ति यथानाम तथागुणवाली-अच्छी बनी है। सच यह गृहस्थोंके तो जीवनदात्री-संयमरूप जीवनको देनेवाली ही है। टीकाकार ने मूलसूत्र के भाव का सरल रीतिसे वर्णन किया है, तथा श्रावक का सामान्य धर्म क्या है ? और विशेष धर्म क्या है ? इसका खुलासा इस टीकामें अच्छे ढंगसे बतलाया है । स्याद्वादका स्वरूप कर्म-पुरुषार्थ-पाद और श्रावकको धर्मके अन्दर dRr3हता किस प्रकार रखना, इत्यादि विषयोंका निरूपण इसमें भलीभाति किया है। इससे टीकाकारकी प्रतिभा खूब झलकती है। ऐतिहासिक दृष्टि से श्रमण भगवान् महावीरके समय भारतवर्ष में जैनधर्म किस जाहोजलाली पर था ? इस विषयका तो ठीक चित्र ही चित्रित कर दिया है । फिर संस्कृत जाननेवालोंको तथा हिंदीभाषाके जानने लोंको भी पूरा लाभ होगा, क्योंकि टीका संस्कृत है उसकी सरल हिन्दी करदी गई है । इसके पढनेसे कर्ताकी योग्यताका पता लगता है कि वृत्तिका ने समझानेका कैसा अच्छा प्रयत्न किया है ! टीकाकारका यह कार्य परम प्रशंसनीय है । इस मूत्रको मध्यस्थ-भावसे पढने वालोंको परम लाभकी प्राप्ति होगी । क्या कहें श्रावकों (गृहस्थों ) का तो यह सूत्र सर्वम्व ही है, अतः टीकाकारको कोटिश धन्यवाद दिया जाता है, जिन्होंने अत्यन्त परिश्रमसे जैन-जनताके ऊपर असीम उपकार किया है। इसमें श्रावकके बारह नियम प्रत्येक स्त्री-पुरुषके पढने योग्य हैं. जिनके प्रभावसे अथवा यथायोग्य ग्रहण करनेसे आत्मा मोक्षका अधिकारी होता है। तथा भवितव्यतावाद और Page #18 -------------------------------------------------------------------------- ________________ रूआ. 6,000 आपनार आधु मुरब्बीश्री. (स्व.) शेठ हरखचंद कालीदास वारीया भा Na va De. Page #19 -------------------------------------------------------------------------- Page #20 -------------------------------------------------------------------------- ________________ 5 पुरुषकारपराक्रमवाद हर - एकको अवश्य देखना चाहिये । कहां तक कहें, इसटी का में प्रत्येक विषय सम्यक् प्रकारसे बताये गये हैं । हमारी सुप्तप्राय ( सोई हुईसी) समाजमें अगर आप जैसे योग्य विद्वान् फिर भी कोई होंगे तो ज्ञान, चारित्र तथा श्रीसंघका शीघ्र उदय होगा, ऐसा मैं मानता हू~ आपका उपाध्याय जैनमुनि आत्माराम पंजाबी. इसी प्रकार लाहोर में विराजते हुए पण्डितवर्य विद्वान मुनिश्री 1008 श्री भागचन्दजी महाराज तथा पं. मुनिश्री त्रिलोकचन्दजी महाराजके दिये हुए, श्री उपासकदशाङ्ग सूत्रके प्रमाणपत्रका हिन्दी सारांश निम्न प्रकार है श्री श्री स्वामी घासीलालजी महाराज - कृत श्री उपासकदशाङ्ग सूत्रकी संस्कृत टीका व भाषाका अवलोकन किया, यह टीका अतिरमणीय व मनोरञ्जक है, इसे आपने bar3e परिश्रम व पुरुषार्थ से तैयार किया है सो आप धन्यवाद के पात्र हैं । आप जैसे व्यक्तियोंकी समाज में पूर्ण आवश्यकता है। आपकी इस लेखनीसे समाजके विद्वान् साधुवर्ग पढकर पूर्ण लाभ उठावेंगे, टीकाके पढने से हमको अत्यानन्द हुवा, और मन में ऐसे विचार उत्पन्न हुए कि हमारी समाजमें भी ऐसे 2 सुयोग्य रत्न उत्पन्न होने लगे- यह एक हमारे लिये bar3e गौरवकी है । बात वि. सं. 1989 मा. आश्विन कृष्णा 13 वार भौम लाहोर. Page #21 -------------------------------------------------------------------------- ________________ श्री ज्ञाताधर्मकथाङ्ग सूत्र की 'अनगारधर्माऽमृतवर्षिणी' टीका पर जैनदिवाकर साहित्यरत्न जैनागमरत्नाकर परमपूज्य श्रद्धेय जैनाचार्य श्री आत्मारामजी महाराजका सम्मतिपत्र लुधियाना, ता. 4-8-51. __ मैंने आचार्यश्री घासीलालजी म. द्वारा निर्मित 'अनगारधर्माऽमृत-वर्षिणी' टीका वाले श्री ज्ञाताधर्मकथाङ्ग सूत्रका मुनि श्री रत्नचन्द्रजीसे आद्योपान्त श्रवण किया। यह निःसन्देह कहना par3अता है कि यह टीका आचार्यश्री घासीलालजी म. ने bar3e परिश्रम से लिखी है। इसमें प्रत्येक शब्दका प्रामाणिक अर्थ और कठिन स्थलों पर सारपूर्ण विवेचन आदि कई एक विशेषतायें हैं। मूल स्थलोंको सरल बनानेमें काफी प्रयत्न किया गया है, इससे साधारण तथा असाधारण सभी संस्कृतज्ञ पाठकों को लाभ होगा, ऐसा मेरा विचार है। ___ मैं स्वाध्यायप्रेमी सज्जनों से यह आशा karU~gA कि वे वृत्तिकारके परिश्रम को सफल बनाकर शास्त्रमें दीगई अनमोल शिक्षाओं से अपने जीवनको शिक्षित करते हुए परमसाध्य मोक्षको प्राप्त करेंगे । श्रीमान्जी जयवीर __ आपकी सेवामें पोष्ट-द्वारा पुस्तक भेज रहे हैं और इसपर आचार्यश्रीजी की जो सम्मति है वह इस पत्रके साथ भेज रहे हैं, pahu~cane पर समाचार देवें । ___श्री आचार्यश्री आत्मारामजी म. ठाने 6 सुख शान्तिसे विराजते हैं । पूज्य श्री घासीलालजी म. सा. ठाने 4 को हमारी ओरसे वन्दना अर्जकर सुखशाता पूछे । __ पूज्य श्री घासीलालजी म.जी का लिखा हुआ विपाकसूत्र महाराजश्रीजी देखना चाहते हैं, इसलिये 1 कापी आप भेजने की कृपा करें; फिर आपको वापिस भेज देवेण्गे। आपके पास नहीं हो तो जहां से मिले वहांसे 1 कापी जरूर भिजवाने का कष्ट करें, उत्तर जल्द देनेकी कृपा करें । योग्य सेवा लिखते रहें । लुधियाना ता. 4-8-51 निवेदक प्यारेलाल जैन Page #22 -------------------------------------------------------------------------- ________________ जैनागमवारिधि - जैनधर्मदिवाकर - उपाध्याय - पण्डित - मुनि श्रीआत्मारामजी महाराज (पंजाब)का आचारागसूत्र की आचारचिन्तामणि टीका पर सम्मति-पत्र । मैंने पूज्य आचार्यवर्य श्रीघासीलालजी (महाराज)की बनाई हुई श्रीमद् आचाराङ्गमूत्र के प्रथम अध्ययन की आचारचिन्तामणि टीका सम्पूर्ण उपयोगपूर्वक सुनी। यह टीका-न्याय सिद्धान्त से युक्त, व्याकरण के नियम से निबद्ध है। तथा इसमें प्रसंग 2 पर क्रम से अन्य सिद्धान्त का संग्रह भी उचित रूप से मालूम होता है। टीकाकारने अन्य सभी विषय सम्यक् मकार से स्पष्ट किये हैं, तथा पौढ विषयों का विशेषरूप से संस्कृत भाषा में स्पष्टतापूर्वक प्रतिपादन अधिक मनोरंजक है, एतदर्थ आचार्य महोदय धन्यवाद के पात्र हैं। मैं आशा करता हू~ कि-जिज्ञासु महोदय इसका bhalIbhA~ti पठन द्वारा जैनागम-सिद्धान्तरूप अमृत पी-पी कर मन को हर्षित करेंगे, और इसके मनन से दक्ष जन चार अनुयोगों का स्वरूपज्ञान पावेण्गे। तथा आचार्यवर्य इसी प्रकार दूसरे भी जैनागमों के विशद विवेचन द्वारा श्वेताम्बर स्थानकवासी समाज पर महान उपकार कर यशस्वी ब्नेण्गे। वि. सं. 2002 / जैनमुनि-उपाध्याय आत्माराम मृगशर सुदि 1 / लुधियाना (पंजाब) - * :- शुभमस्तु । बीकानेरवाला समाजभूषण शास्त्रज्ञ भेरुदानजी शेठिआका अभिप्राय आप जो शास्त्रका कार्य कर रहे हैं यह बडा उपकारका कार्य है । इससे जैनजनता को काफी लाभ पहुंचेगा. (ता. 28-3-56 का पत्र में से ) Page #23 -------------------------------------------------------------------------- ________________ // श्री ॥ जैनागमवारिधि- जैनधर्मदिवाकर- जैनाचार्य-पू-य-श्री आत्मारामजीमहाराजानां पञ्चनद-(पंजाब )स्थानामनुत्तरोपपातिकसूत्राणा मर्थबोधिनीनामकटीकाथामिदम् सम्मतिपत्रम्. आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिताअनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानहन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदमभीप्सुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानैर्मुनिभिः श्रावकैश्च ज्ञानदर्शनचारित्राणि सम्यक् सम्प्राप्याऽन्ये' यात्मानस्तत्र प्रवर्तयिष्यन्ते । आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुषा विदुषां मनस्तोषाय जैनागमसूत्राणां सारावबोधाय च अन्येषामपि जैनागमानामित्थं सरलाः सुस्पष्टाश्च वृत्तीविधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनी चेमां सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः । " इत्याशास्ते-- विक्रमाब्द 2002 श्रावणकृष्णा प्रतिपदा लुधियाना. उपाध्याय आत्मारामो जैन्मुनिः॥ ऐसेही : मध्यभारत सैलाना-निवासी श्रीमान रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि : श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है। यह ग्रन्थ सर्वांग-सुन्दर एवम् उच्चकोटि का उपकारक है। Page #24 -------------------------------------------------------------------------- ________________ निरयावलिकासूत्रका आगमवारिधि-सर्वतन्त्रस्वतन्त्र-जैनाचार्य-पूज्यश्री आत्मारामजी महाराजकी तरफ का आया हुवा सम्मतिपत्र लुधियाना. ता. 11 नवम्बर 48 श्रीयुत गुलाबचन्दजी पानाचंदजी ! सादर जय जिनेन्द्र । पत्र आपका मिला। निरयावलिका-विषय पूज्यश्रीजीका स्वास्थ्य ठीक न होने से उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मतिपत्र लिख दिया है, आपको भेज रहै हैं । कृपया एक कौपी निरयावलिका की और भेज दीजिये और कोई योग्य सेवा-कार्य लिखते रहें ! भवदीय. गुजरमल-बलवंतराय जैन ॥ स्म्म्तिः॥ (लेखक जैनमुनि पं. श्री हेमचन्द्रजी महाराज) सुन्दरबोधिनीटीकया समलङ्कृतं हिन्दी-गुर्जरभाषानुवादसहितं च श्रीनिरयावलिकासत्रं मेधाविनामल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम्, संस्कृतटीकेयं सरला सुबोधा सुललिता चात एव अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्बोधपदव्याख्यायुतत्वाच टीकैषा संस्कृतसाधारणज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी-गुर्जरभाषानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक् संभावयामि । जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराजानां परिश्रमोऽयं प्रशंसनीयो, धन्यवादाश्चि ते मुनिस्त्त्माः। एवमेव श्रीसमीरमल्लजी-श्रीकन्हैयालालजी-मुनिवरेण्ययोनियोजनकार्यमपि श्लाघ्यं, तावपि च मुनिवरौ धन्यवादाही स्त्ः। .. सुन्दरमस्तावनाविषयानुक्रमादिना समलङ्कृते मूत्ररत्मेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तर्हि वरतरं स्यात् । यतोऽस्यावश्यकतां सर्वेऽप्यन्वेषकविद्वांसोऽनुभवन्ति । पाठकाः सूत्रस्यास्याध्ययनाध्यापनेन लेखकनियोजकमहोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति । Page #25 -------------------------------------------------------------------------- ________________ 10 श्री उपासकदशाङ्ग सूत्र पर जैन समाज के अग्रगण्य चैनधर्मभूषण महान विद्वान संतों एवं विद्वान श्रावकोने सम्मति मेजी है, उनके नाम निम्न लिखित हैं । (1) लुधियाना - सम्वत् 1989, आश्विन पूर्णिमा का पत्र, श्रुतज्ञान के भंडार आगमरत्नाकर जैनधर्मदिवाकर श्री 1008 श्री उपाध्याय श्री आत्मारामजी महाराज, तथा न्यायव्याकरणवेत्ता श्री 1007 तच्छिष्य श्री मुनि हेमचन्द्रजी महाराज. (2) लाहौर - vi0 saM0 1989 आश्विन वदि 13 का पत्र, पण्डित रत्न श्री 1008 श्री भागचन्दजी महाराज तथा तच्छिष्य पण्डितरत्न श्री 1007 श्री त्रिलोकचंद्रजी महाराज. (3) खीचन से ता. 9-11 - 36 का पत्र, क्रियापात्र स्थविर श्री 1008 श्री भारतरत्न श्री समरथमलजी महाराज. (4) बालाचोर - ता. 14 - 11 - 36 का पत्र, परम प्रसिद्ध भारतरत्न श्री 1008 श्री शतावधानीजी श्री रतनचन्दजी महाराज. (5) बम्बई - ता. 16 - 11 - 36 का पत्र, प्रसिद्ध कवीन्द्र श्री 1008 श्री कवि नानचन्द्रजी महाराज. (6) आगरा - ता. 18-11-36, जगद् - वल्लभ श्री 1008 श्री जैनदिवाकर श्री चौथमलजी महाराज, गुणवन्त गणीजी श्री 1007 श्री साहित्यप्रेमी प्यारचन्दजी महाराज. (7) हैद्राबाद (दक्षिण) ता. 25 - 11 - 36 का पत्र, स्थविरपद भूषित भाग्यवान पुरुष श्री ताराचन्दजी महाराज तथा प्रसिद्ध वक्ता श्री 1007 श्री खोभागमलजी महाराज. (8) जयपुर-ता. 26 - 11-36 का पत्र, संप्रदाय के गौरववर्धक शांतस्वभावी श्री 1008 श्री पूज्य श्री खूबचन्दजी महाराज. (9) अम्बाला - ता. 29-11- 36 का पत्र, परम प्रतापी पंजाब केसरी श्री 1008 श्री पूज्य श्री काशीरामजी महाराज. Page #26 -------------------------------------------------------------------------- ________________ (10) सेलाना-ता. 29-11-36 का पत्र, शास्त्रों के ज्ञाता श्रीमान् रतनलालजी डोसी. (11) खीचन-ता. 9-11-36 का पत्र, पंडितरत्न न्यायतीर्थ सुश्रावक श्रीयुत् माधवलालजी. ता. 25-11-36 सादर जय जिनेन्द्र आपका भेजा हुवा उपासकदशांग सूत्र तथा पत्र मिला । यहां विराजित प्रवर्तक वयोवृद्ध श्री 1008 श्री ताराचंदजी महाराज पण्डित श्री किशनलालजी महाराज आदि ठाणा 14 सुखशांति में विराजमान हैं । आपके वहां विराजित जैनशास्त्राचार्य पूज्यपाद श्री 1008 श्री घासीलालजी महाराज आदि ठाणा नव से हमारी वन्दना अर्ज कर सुखशांति पूछे। आपने उपासकदशांग सूत्र के विषय में यहां विराजित मुनिवरों की सम्मति मंगाई उसके विषय में वक्ता श्री सोभागमलजी महाराज ने फरमाया है कि वर्तमान में स्थानकवासी समाज में अनेकानेक विद्वान मुनि महाराज मौजूद हैं मगर जैनशास्त्र की वृत्ति रचने का साहस जैसा घासीलालजी महाराज ने किया है वैसा अन्य ने किया हो ऐसा नजर नहीं आता। दूसरा यह शास्त्र अत्यन्त उपयोगी तो यों है कि संस्कृत प्राकृत हिन्दी और गुजराती भाषा होने से चारों भाषा वाले एक ही पुस्तक से लाभ उठा सकते हैं । जैन समाज में ऐसे विद्वानों का गौरव बढे यही शुभकामना है। आशा है कि स्थानकवासी संघ विद्वानों की कदर करना सीखेगा। योग्य लिखें, शेष shubh। भवदीय जमनालाल रामलाल कीमती आगरा से: श्री जैनदिवाकर प्रसिद्धवक्ता जगवल्लभ मुनि श्री चोथमलजी महाराज व पंडितरस्न मुव्याख्यानी गणीजी श्री प्यारचन्द जी महाराज ने इस पुस्तक को अतीव पसन्द की है। Page #27 -------------------------------------------------------------------------- ________________ श्रीमान् न्यायतीर्य पण्डित 12 माधवलालजी खीचन से लिखते हैं कि : उन पंडितरत्न महाभाग्यवंत पुरुषों के सामने उनकी अगाधतत्त्वगवेषणा के विषय में मैं नगण्य क्या सम्मति दे सकता हूं । परन्तु : मेरे दो मित्रों ने जिन्होंने इसको कुछ par3हा है बहुत सराहना की है । वास्तव में ऐसे उत्तम व सबके समझाने योग्य ग्रन्थों की बहुत आवश्यकता है और इस समाज का तो ऐसे ग्रन्थ ही गौरव बढा सकते हैं - ये दोनों ग्रन्थ वास्तव में अनुकम हैं ऐसे ग्रन्थरत्नों के सुप्रकाश से यह समाज अमावास्या के घोर अन्धकार में दीपावली का अनुभव करती हुई महावीर के अमूल्य वचनों का पान करती हुई अपनी उन्नति में अग्रसर होती रहेगी । -*: ता. 29-11-36 अम्बाला (पंजाब) पत्र आपका मिला। श्री श्री 1008 पंजाब केसरी पूज्य श्री काशीरामजी महाराज की सेवा में पढ कर सुना दिया। आपकी भेजी हुई उपासकदशाङ्ग सूत्र तथा सहर की एकएक प्रति भी प्राप्त हुई । दोनों पुस्तकें अति उपयोगी तथा अत्यधिक परिश्रम से लिखी हुई हैं, ऐसे ग्रन्थरत्नों के प्रकाशित करवाने की बडी आवश्यकता है । इन पुस्तकों से जैन तथा अजैन सबका उपकार हो सकता है । आपका यह पुरुषार्थ सराहनीय है । आपका शाशिभूषण शास्त्री अध्यापक, जैन हाई स्कूल अम्बाला शहर. Page #28 -------------------------------------------------------------------------- ________________ 'ऽने नाना नाना नान' न म म मानीनी I'nA''''' ' With रूआ. 5,251 आपनार आध मुरब्बीश्री, एम धामो , तेनी ए - जनजानजनताना नाना नाना नाना नाना नाना नननन IIIIIIIIIIIIIIIIOR वेएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएएए पा पा पा आ प आ n आ प (/fli[ [निनिर प आ प आ प छ ग न ला ल शा म ळ दा स भा व ता 2 आ आ आ ए द 13 'फ डेल्ल्हु मायापा, o paJiAll, II mA pA paulllllllllllllllllllllllllllllllllllllllu SSSSSSSSSSSSSS ne ' I Page #29 -------------------------------------------------------------------------- Page #30 -------------------------------------------------------------------------- ________________ 13 शान्तस्वभावी वैराग्यमूर्ति तत्ववारिधि धैर्यवान श्री जैनाचार्य पूज्यवर श्री श्री 1008 श्री खूबचन्दजी महाराज साहेबने सूत्र श्री उपासकदशाङ्गजी को देखा । आपने फरमाया कि पण्डित मुनि घासीलालजी महाराज ने उपासकदशाङ्ग सूत्रकी टीका लिखने में बडा ही परिश्रम किया है । इस समय इस प्रकार प्रत्येक सूत्रोंकी संशोधनपूर्वक सरल टीका और शुद्ध हिन्दी अनुवाद होने से भगवान निर्ग्रन्थों के प्रवचनों के अपूर्व रस का लाभ मिल सकता है. बालाचोर से भारतरत्न शतावधानी पंडित मुनि श्री 1008 श्री रतनचन्दजी महाराज फरमाते हैं कि : उत्तरोत्तर जोतां मूल सूत्रनी संस्कृत टीकाओ रचवामां टीकाकारे स्तुत्य प्रयास कर्यो छे, जे स्थानकवासी समाज माटे मगरूरी लेवा जेवुं छे, वली करांचीना श्री संवे सारा कागलमां अने सारा टाइपमा पुस्तक छपावी प्रगट कर्तुं छे, जे एक प्रकारनी साहित्यसेवा बजावी छे. * बम्बई शहर में विराजमान कवि मुनि श्री नानचन्दजी महाराजने फरमाया है कि पुस्तक सुन्दर है, प्रयास अच्छा है । खीचन से स्थविर कियापात्र मुनि श्री रतनचन्दजी महाराज और पंडितरत्न मुनि समरथमलजी महाराज फरमाते हैं कि - विद्वान महात्मा पुरुषोंका प्रयत्न सराहनीय है । जैनागम श्रीमद् उपासकदशाङ्ग सूत्र की टीका, एवं उसकी सरल सुबोधनी शुद्ध हिन्दी भाषा bar3I ही सुन्दरता से लिखी है । Page #31 -------------------------------------------------------------------------- ________________ श्री वीतरागाय न्म्ः॥ श्री श्री श्री 1008 जैनधर्मदिवाकर जैनागमरत्नाकर श्रीमज्जैनाचार्य श्री पूज्य घासीलालजी महाराज चरणवन्दन स्वीकार हो । अपरश्च-समाचार यह है कि आपके भेजे हुए 9 शास्त्र मास्टर शोभालालजी के द्वारा प्राप्त हुए, एतदर्थ धन्यवाद ! आपश्रीजीने तो ऐसा कार्य किया है जो कि हजारों वर्षों से किसी भी स्थानकवासी जैनाचार्य ने नहीं किया । आपने स्थानकवासी जैनसमाज के ऊपर जो उपकार किया है वह कदापि भुलाया नहीं जा सकता और नहीं भुलाया जा स्केगा। ___हम तीनों मुनि भगवान महावीर से अथवा शासनदेव से प्रार्थना करते हैं कि आपकी इस वज्रमयी लेखनी को उत्तरोत्तर शक्ति प्रदान करें ता कि आप जैनसमाज के ऊपर और भी उपकार करते रहें, और आप चिरञ्जीव हो। हम हैं आप के मुनि तीन डदेपुर. मुनि सत्येन्द्रदेव-मुनि लखपतराय-मुनि पद्मसेन इतवारी बाजार नागपुर ता. 19-12-56 प्रखर विद्वान जैनाचार्य मुनिराज श्री घासीलालजी महाराज द्वारा जो आगमोद्धार हुआ और हो रहा है सचमुच महाराजश्री का यह स्तुत्य कार्य है । हमने प्रचारकजी के द्वारा नौ सूत्रों का सेट देखा और कई मार्मिक स्थलोंको पढा, पढकर विद्वान मुनिराजश्री की शुद्ध श्रद्धा तथा लेखनीके प्रति हार्दिक प्रसन्नता फूट प्द्दी। ___ वास्तव में मुनिराजश्री जैनसमाज पर ही नहीं, इतर समाज पर भी महा उपकार कर रहे हैं । ज्ञान किसी एक समाज का नहीं होता है, वह सभी समाज की अनमोल निधि है, जिसे कठिन परिश्रम से तैयार कर जनता के सम्मुख रक्खा जा रहा है, जिसका एक एक सेट हर शहर गांव और घरघर में होना आवश्यक है । साहित्यरत्न मोहनमुनि सोहनमुनि जैन. Page #32 -------------------------------------------------------------------------- ________________ 5 श्री दशवैकालिक सूत्रनुं सम्मतिपत्र. श्रमणुसंघना महान आचाय आगमवारिधि सर्वतन्त्र स्वतंत्र जैनाचाय पूज्यश्री आत्मारामजी महाराजे आपेला सम्मतिपत्रना गुजराती अनुवाद. में तथा पंडित मुनि हेमचंद्रजीए पंडित मूलचंढजी व्यास-नागौर मारवाड वाळा द्वारा मळेली पडिरत्न श्री. घासीलालजीमुनि विरचित संस्कृत अने हिन्दी भाषा सहित श्री दशवैकालिक सूत्रनी आचारमणिम जूषा टीकानुं अवलाकन कर्यु. आ टीका सु ंदर बनी छे. तेमां प्रत्येक शब्दना अर्थ सारी रीते विशेष भाव लई ने समजाववामां आवेल छे. तेथी विद्वान अने साधारण बुद्धिवाळाओ माटे आ टीका परम उपकार करवावाळी छे. टीकाकारे मुनिना आचार विषयना सारा उल्लेख करेल छे. जे अहिंसाना स्वरूपने यथार्थरूपथी नथी जाणता, तेमने माटे अहिंसा शुं वस्तु छे ?' तेनु' सारी रीते प्रतिपादन करेल छे. वृत्तिकारे सूत्रना प्रत्येक विषयने सारी रीते समजावेल छे. आ वृत्तिना अवलेआकनथी वृत्तिकारनी अतिशय चेआग्यता सिद्ध थाय छे. आवृत्तिमां एक मीजी विशेषता ए छे के मूलसूत्रनी संस्कृतछाया हावाथी सूत्र, सूत्रनां पद अने पदच्छेद सुमेधदायक बनेल छे. प्रत्येक जीज्ञासुए आ टीकानुं अवलेआकन अवश्य करवुं जोईए. वधारे शु कहेवु?. अमारा समाजमां आवा प्रकारना विद्वान मुनिरत्ननुं होवुं ए समाजनु अहाभाग्य छे. अद्यतन सुप्तप्रायसुतेला समाज अने लुप्तप्राय एटले लेआप पामेलु साहित्य ए बन्नेने आवा विद्वान मुनिरत्नेआना कारणे फरीथी उदय थशे. जेनाथी भावितात्मा मेआक्षने चेआग्य बनशे अने निर्वाणु पद्मने पामशे. आ माटे अमेआ वृत्तिकारने वारवार धन्यवाद आपीए छीए. विक्रम संवत 1990 फाल्गुन शुकल तेरस मओण्ंगळवार ( अलवर स्टेट) कृति उपाध्याय जैनमुनि आत्माराम पंचनदीय. Page #33 -------------------------------------------------------------------------- ________________ श्रमण संघना प्रचारमंत्री पंजाब केसरी महाराज श्री प्रेमचंदजी महाराज जेओश्री राजकेटमां पधार्या हता. त्यारे तेना तरफथी शास्त्रोने माटे मळेला अभिप्राय. शास्त्रोद्धारसमिति तरफथी पूज्यपाद शास्त्रवारिधि पंडितराज स्वामीश्री घासीलालजी महाराज द्वारा शास्त्रोद्धारनुं जे कार्य थई रह्युं छे ते कार्य जेनसमाज अने तेमांये खास करीने स्थानकवासी जैन समाजने माटे मूळभूत मौलिक संस्कृतिनी जडने मजबूत करवावाळुं छे. एटला खातर आ कार्य अति प्रशंसनीय छे. माटे दरेक व्यकितए तेमां यथाशकित भेग देवानी खास आवश्यकता छे अने तेथी ए भगीरथ कार्य जल्दीथी जल्दी संपूर्णपणे पार पाडी शकाय अने जनता श्रुतज्ञानने लाभ मेळवी शके. दरियापुरी संप्रदायना पूज्य आचार्यश्री ईश्वरलालजी महाराज साहेबना सूत्रो सबंधे विचारे नमामि विर गीरिसारधीरे पूज्यपाद ज्ञानिप्रवर श्री वासीलालजी महाराज तथा पंडित श्री कनैयालालजी महाराज आदि थाणा नी सेवामां अमदावाद शाहपुर उपाश्रयथी मुनि दयानंदजीना 108 प्रणिपात. आप सर्वे थाणुओ सुख-समाधिमां हशो, निरंतर धर्मध्यान धर्माराधनमां लीन हशे. सूत्रप्रकाशन कार्य त्वरित थाय एवी भावना छे. दशवैकालिक तथा आचारांग एक एक भाग अहीं छे. टीका खूब सुंदर, सरळ अने पंडितजनेने सुप्रिय थई पडे तेवी छे. साथे साथे टीक-विनाना मूळ अने अर्थ साथे प्रकाशन थाय ते आवकगण तेने विशेष लाभ लई शके. अत्रे पूज्य आचार्य गुरुदेवने आंखे मोतियो उतराव्युं छे अने सारुं छे एज. आसे श्रद 10, मंगळवार ता. 25-10-पप पुनः पुनः शाता ईच्छते, दया युनिना प्रसित. Page #34 -------------------------------------------------------------------------- ________________ 17 दरीयापुरी संप्रदायना पंडितरत्न भाईचंदजी महाराजने अभिप्राय राणपुर ता. 19-12-1955 पूज्यपाद ज्ञानिप्रवर पंडितरत्न पूज्यश्री घासीलालजी महाराज आदिमुनिवरोनी सेवामां. आप सर्व सुखसमाधिमां हशे. सूत्र प्रकाशननुं काम सुंदर थई रह्युं छे ते जाणी अत्यंत आनंद. आपना प्रकाशित थयेलां केटलांक सूत्रे जोयां. सुंदर अने सरल सिद्धांतना न्यायने पुष्टि करती टीका पंडितरत्नने सुप्रिय थई पडे तेवी छे. सूत्रप्रकाशननुं काम त्वरित पूर्ण थाय अने भवि आत्माओने आत्मकल्याण करवामां साधनभूत थाय एज अभ्यर्थना. ली. पंडितरत्न बाळब्रह्मचारी पू. श्री भाईचंदजी महाराजनी आज्ञानुसार शान्तिमुनिना पायवंदन स्वीकारशे. ता. 11-5-56 विरमगाम गच्छाधिपति पूज्य महाराज श्री ज्ञानचंद्रजी महाराजना संप्रदायना आत्माथी, क्रियापात्र, पंडितरत्न, मुनिश्री समरथमलजी महाराजने अभिप्राय. खीचनथी आवेल ता. 12-2-56ना पत्रथी उदधृत. पूज्य आचार्यश्री घासीलालजी महाराजना हस्तक जे सूत्रोनुं लखाण सुंदर अने सरळ भाषामां थाय छे ते साहित्य, पंडित मुनिश्री समरथमलजी महाराज, समय ओछो मळवाने कारणे संपूर्ण जई शकया नथी. छतां जेटलुं साहित्य जोयुं छे, ते बहु ज सारुं अने मनन साथे लखायेलुं छे. ते लखाण शास्त्र-आज्ञाने अनुरूप लागे छे. आ साहित्य दरेक श्रद्धाळु अने वांचवा ग्य छे. आमां स्थानकवासी समाजनी श्रद्धा, प्ररूपणा अने फरसणानी दढता शास्त्रानुकुळ छे. आचार्यश्री अपूर्व परिश्रम लई समाज उपर महान उपकार करे छे. ली. कीशनलाल पृथ्वीराज मालुं मु. खीचन. Page #35 -------------------------------------------------------------------------- ________________ लींबडी संप्रदायना सदानंदी मुनिश्री छोटालालजी महाराजने अभिप्राय श्रीवीतरागदेव, ज्ञानप्रचारने तीर्थंकरनामगोत्र बांधवानुं निमित्त कहेल छे. ज्ञानप्रचार करनार, करवामां सहाय करनार अने तेने अनुमोदन आपनार ज्ञानावरणीय कर्मने क्षय करी, केवळ ज्ञानने प्राप्त करी परमपदना अधिकारी बने छे. शास्त्रज्ञ, परमशान्त अने अप्रमादी पूज्यश्री घासीलालजी महाराज पोते अविश्रान्तपणे ज्ञाननी उपासना अने तेनी प्रभावना अनेक विकट प्रसंगमां पण करी रह्या छे. ते माटे तेओश्री अनेकशः धन्यवादना अधिकारी छे, वंदनीय छे. तेमनी ज्ञानप्रभावनानी धगश घणा प्रमादिओने अनुकरणीय छे. जेम पूज्यश्री घासीलालजी महाराज पोते ज्ञानप्रचार माटे अविश्रान्त प्रयत्न करे छे. तेमजशास्त्रोद्धास्समितिना कार्यवाहको पण एमां सहाय करीने जे पवित्र सेवा करी रहेल छे. ते पण खरेखर धन्यवादना पूर्ण अधिकारी छे. ए समितिना कार्यकरोने मारी एक सूचना छे के - शास्त्रोद्धारक प्रवर पंडित अप्रमादी संत घासीलालजी महाराज जे शास्त्रोद्धारनुं काम करी रहेल छे, तेमां सहाय करवा माटे-पंडित विगेरेना माटे जे खर्चो थई रहेल छे तेने पहोंची वळवा माटे सारू-सरखुं फंड जोई e. एना माटे मारी ए सूचना छे के - शास्त्रोद्धारसमितिना मुख्य कार्यवाहके, जे बनी शके ते प्रमुख पिओते अने बीजा बे त्रण जणाए; गुजरात, सौराष्ट्र अने कच्छमां प्रवास करी मेम्बर बनावे अने आर्थिक सहाय मेळवे. जे के अत्यारनी परिस्थिति विषम छे. व्यापारीओ, धंधादारीओने पोताना व्यवहार साचववा पण मुश्केल बन्या छे. छतां जो संभावित गृहस्थ प्रवासे नीकळे ते जरूरी कार्य सफळ करे एवी मने श्रद्धा छे. आर्थिक अनुकूळता थवाथी शास्त्रोद्धारनुं काम पण वधु सरलताथी थई शके. पूज्यश्री बासीलालजी महाराज ज्यां सुधी आ तरफ विचरे छे त्यां सुधीमां एमनी ज्ञानशकितने जेटलो लाभ लेवाय तेटलो लई ले. कदाच सौराष्ट्रमां वधु वखत रहेवाथी तेमने हवे बहार विहरवानी ईच्छा थती होय ते शान्तिभाई शेठ जेवाए अमदावाद पधराववा माटे विनंती करवी, अने त्यां अनुकूळता मुजब बे-त्रण वर्षनी स्थिरता करावीने तेमनी पासे शास्त्रोद्धारनुं काम पूर्ण करावी लेवुं जोईए. थोडा वखतमां जामजोधपुरमां शास्त्रोद्धार कमिटी मळवानी छे. ते वखते उपरनी सूचना विचाराय ते ठीक. Page #36 -------------------------------------------------------------------------- ________________ 19 फरी शास्त्रोद्धारक पूज्य घासीलालजी महाराजने एमनी आ सेवा अने परम कल्याणकारक प्रवृत्तिने माटे वारंवार अभिनंदन छे. शासननायक देव तेमना शरीरादिने सशक्त अने दीर्धायु राखे जेथी तेओ समाज धर्मनी वधु ने वधु सेवा करी शके. छे अस्तु. चातुर्मास स्थळ. लींबडी लि. सं. 2010 श्रावण वद 13 गुरु. ( सदानंदी जैनमुनि छोटालालजी श्रीवधमान संप्रदायना पूज्यश्री पूनमचंद्रजी महाराजने अभिप्राय शाविशारद पूज्य आचार्य महाराज श्री घासीलालजी महाराजश्रीए जैनआगम उपर जे संस्कृत टीका vagere racela che. te mATe तेओश्री धन्यवादने पात्र छे. तेमणे आगम उपरनी स्वतंत्र टिका रचीने स्थानकवासी जैन समाजनुं गौरव वधायुं छे. आगामे उपरनी तेमने संस्कृतटीका, भाषा अने भावनी दृष्टिए घणुंज सुंदर छे. संस्कृतरचना माधुर्य तेमज अलंकार वगेरे गुणेथी युकत छे. विद्वानोए तेमज जैन समाजना आचार्यो, उपाध्याये vageree शास्त्री उपर रचेली आ संस्कृतरचनानी कदर करवी जोईए, अने दरेक प्रकारने सहकार आपवो जोईए. आवा महान कार्यमां पंडितरत्न पूज्यश्री घासीलालजी महाराज जे प्रयत्न करी रह्या छे ते अलौकिक छे. तेमनुं आगम उपरनी संस्कृत टीका वगेरे रचवानुं भगीरथ कार्य शीध्र सफळ थाय ए शुभेच्छा साथे. अमदावाद ता. 22-4-56 रविवार, मुनि पूर्णचंद्रजी महावीर जयंती खंभात संप्रदायनां महासतीजी शारदाबाई स्वामीने अभिप्राय लखतर ता. 25-4-56 श्रीमान शेठ शांतीलालभाई मंगळदासभाई प्रमुख साहेब, अखिल भारत छे. स्था. जैनशास्त्रोद्धार समिति मु. अमदावाद अमो अत्रे देवगुरुनी कृपाए सुखरूप छीए. वि.मां A5नी समिति-द्वारा पूज्य आचार्य महाराज श्री घासीलालजी महाराज साहेब जे सूत्रोनुं कार्य करे छे ते पैकीनां सूत्रोमांथी उपासकदशांग सूत्र, आचारांग सूत्र अनुत्तरपपातिक सूत्र, Page #37 -------------------------------------------------------------------------- ________________ 20 दशवैकालिक सूत्र विगेरे सूत्रो जोयां. ते सूत्रे संस्कृत हिन्दी अने गुजराती भाषा एमां होवाने कारणे विद्वान अने सामान्य जनने घणुं ज लाभदायक छे. ते वांचन घणुंज सुंदर अने मने रंजक छे. आ कार्यमां पूज्य आचार्यश्री जे अगाध पुरुषार्थथी कार्य करे छे ते माटे वारंवार धन्यवादने पात्र छे. आ सूत्रो समाजने घणुं लाभनुं कारण छे. हंससमान बुद्धिवाळा आत्माओ स्वपरना भेदथी निखालस भावनाए अवलोकन करशे ते आ साहित्य स्थानकवासी समाज माटे अपूर्व अने गौरव लेवा जेवुं छे. माटे दरेक भव्य आत्माओने सूचन करुं छुं के आ सूत्रो पोतपोताना घरमां वसाववानी सुंदर तकने चूकशे नहि. आवा शुद्ध पवित्र अने स्वपरंपरा ने पुष्टीरूप सूत्रो मळवां बहु मुश्केल छे. आ कार्यमां आपश्री त्था समितिना अन्य कार्यकरे जे श्रम लई रह्या छे तेमां महान निर्जरानुं कारण जेवामां आवे छे ते बदल धन्यवाद. एज ली. शारदाबाई स्वामी खंभात संप्रदाय. बरवाळा संप्रदायनां विदुषी महासतीजी मोंघीबाई स्वामीने अभिप्राय धंधुका ता. 27-1-56 श्रीमानशेठ शान्तीलाल मंगळदास प्रमुख a. भा. 3. स्था. जनशास्त्रोद्धारसमिति मु. राजकोट. अत्रे बिराजता गु. गु.ना भंडार महासतीजी विदुषी मोंधीबाई स्वामी तथा हीराबाई आदि ठाण बने सुखशातामां बिराजे छे. आपने सूचन छे के अप्रमत्त अवस्थामां रही निवृत्ति भावने मेळवी धम ध्यान करशोजी एज आशा छे. विशेषमां अमने पूज्य आचार्य महाराज श्री घासीलालजी महाराजनां रचेलां सूत्रो भाई पोपटलाल धनजीभाई तरफथी भेट तरीके मळेलां. ते सूत्रो तमाम आघोपांत वांच्यां, मनन कर्या अने विचार्या छे. ते सूत्रो स्थानक्वासी समाजने अने वीतरागमार्गने खूबज उन्नत बनावनार छे. तेमां आपणी श्रद्धा एटली न्यायरूषथी भरेली छे ते आपणा समाज माटे गौरव लेवा जेवुं छे. हंस समान Page #38 -------------------------------------------------------------------------- ________________ रूआ. 5,251 आपनार आ मुरब्बीश्री, के ठा करी जे चं द ह र ग व द भा che rA ja ke Ta. Page #39 -------------------------------------------------------------------------- Page #40 -------------------------------------------------------------------------- ________________ आत्माओ ज्ञानझरणाओथी आत्मरूप वाडीने विकसित करशे. धन्य छे आपने अने समितिना कार्यकरोने जे समाज उत्थान माटे केईनी पण परवा कर्या वगर ज्ञाननुं दान भव्य आत्माओने आपवा निमित्तरूप थई रह्या छे. आवा समर्थ विद्वान पासेथी संपूर्ण कार्य पुरूं करावशे तेवी आशा छे. एज लि. बरवाळा संप्रदायना विदुषी महासतीजी मोंघीबाई स्वामी ना फरमानथी ली. डीदास गणेशभाई-धंधुका स्थानकवासी जैन संघना प्रमुख. ; अद्यतन पद्धतिने अपनावनार वडोदरा केलेजना एक विद्वान प्रेफेसरनो अभिप्राय, स्थानकवासी संप्रदायना मुनिश्री घासीलालजी महाराज जेनशास्त्रोना संस्कृत टीकाबद्ध, गुजरातीमां अने हिन्दीमां भाषांतर करवाना घणु विकट कार्यमां व्याप्त थयेला छे. शास्त्रो पैकी जे प्रसिद्ध थयां छे ते हुं जोई शके छुं. मुनिश्री पिते संस्कृत, अर्धमागधी, हिन्दी भाषाओना निष्णात छे, ए एमने टुंके परिचय करतां सहज जणाई आवे छे. शास्त्रोनुं संपादन करवामां तेमने पोताना शिष्यवर्गनो अने विशेषमां त्रण पंडितोने सहकार मळ्यो छे, ते जोई मने आनंद थयो. स्थानकवासी संप्रदायना अग्रेसर पंडितेनो सहकार मेळवी आपी मुनिश्रीना कार्यने सरळ अने शिष्ट बनाव्युं छे. स्थानकवासी-समाजमां विद्वत्ता घणी ओछी छे ते दिगंबर, मूर्तिपूजक वेतांबर गेरे जिनदर्शनना प्रतिनिधिओना घणा समयथी परिचयमां आवतां हुं विरोधना भय वगर कही शकुं. पू. महाराजने आ प्रयास स्थानकवासी संप्रदायमां प्रथम छे एवी मारी मान्यता छे. संस्कृत स्पष्टीकरणे सारां आपवामां आव्यां छे. भाषा शुद्ध छे एम हुं चेकस कही शकुं छुं. गुजराती भाषांतरे पण शुद्ध अने सरळ थयेलां छे. मने विश्वास छे के महाराजश्रीने आ स्तुत्य प्रयासने जैनसमाज उत्तेजन आपशे अने शास्त्रोना भाषांतरने वाचनालयमां अने कुटुंबमां वसावी शकाय ते प्रमाणे व्यवस्था करशे. प्रतापगंज, वडोदरा कामदार केशवलाल हिंमतराम, tA. 27-2-1956 ema. e. Page #41 -------------------------------------------------------------------------- ________________ muMbaInI be कलेजना प्रोफेसरेने अभिप्राय मुंबई ता. 31-3-56 श्रीराम शेठ शांतीलाल मंगळदास प्रमुख श्री अखिल भारत श्वे. स्था. जैनशास्त्रोद्धार समिति, राजकेट. पून्याचार्य श्री घासीलालजी महाराजे तैयार करेलां आचारांग, दशवैकालिक आवश्यक, उपासकदशांग वगेरे सूत्रो अमे जेमां आ सूत्र उपर संस्कृतमां टीका आपवामां आवी छे अने साथे साथे हिन्दी अने गुजराती भाषांतर पण आपवामां आव्यां छे, संस्कृत टीका अने गुजराती तथा हिन्दी भाषांतरे जोतां आचार्यश्रीना आ त्रणे भाषा परना एकसरखा असाधारण प्रभुत्वनी सचोट अने सुरेख छाप पडे छे. आ सूत्र-ग्रंथमां पाने पाने प्रगट थती आचार्यश्रीनी अप्रतिम विद्वत्ता मुग्ध करी दे तेवी छे. गुजराती तथा हिन्दीमां थयेला भाषांतरमां भाषानी शुद्धि अने सरळता नोंधपात्र छे. एथी विद्वदजन अने साधारण माणस उभयने संतोष आपे एवी एमनी लेखिनीनी प्रतीति थाय छे. 32 सूत्रोमांथी हजु 13 सूत्रो प्रगट थयां छे. बीजा सात सूत्रो लखाईने तैयार थई गयां छे. आ बधां ज सूत्रो ज्यारे एमने हाथे तैयार थईने प्रगट थशे त्यारे जेनसूत्र-साहित्यमां अमूल्य संपत्तिरूप गणाशे एमां संशय नथी. आचार्यश्रीना आ महान कार्यने जैन समाजने-विशेषतः स्थानकवासी समाजने संपूर्ण सहकार सांपडी रहेशे एवी अमे आशा राखीए छीए. प्रो. रमणलाल चीमनलाल शाह सेंट झेवियर्स कोलेज, मुंबई. छे. तारा रमणलाल शाह, सोफीया कोलेज, मुंबई. राजकोटनी धर्मेन्द्रसिंहजी कोलेजना प्रोफेसर साहेबने अभिप्राय जयमहाल जागनाथ प्लेट राजकोट, ता. 18-4-56 पूछवाचार्य पं. मुनि श्री घासीलालजी महाराज आजे जैन समाज माटे एक एभ कार्यमां व्याप्त थयेल छे के जे समाज माटे बहु उपयोगी थई पडशे. मुनिश्रीए तैयार करेलां आचारांग, दशवैकालिक, श्रीविपाककृत वि. में जोयां. Page #42 -------------------------------------------------------------------------- ________________ आ सूत्रो जोतां पहेली ज नजरे महाराजश्रीने संस्कृत, अर्धमागधी, हिन्दी तथा गुजराती भाषाओ उपरने असाधारण काबू जणाई आवे छे. एक पण भाषा महाराजश्रीथी अजाण नथी. आपणे जाणीए छीए के ए सूत्रो उच्च अने प्रथम कोटिना छे. तेनी वस्तु गंभीर, व्यापक अने जीवनने तलस्पशी छे. आटला गहन अने सर्वग्राह्य सूत्रोनुं भाषांतर पू. घासीलालजी महाराज जेवा उच्च केटिना मुनिराजने हाथे थाय छे ते आपणा अहेभाग्य छे. यंत्रवाद अने भौतिकवादना आ जमानामां ज्यारे धर्मभावना ओसरती जाय छे एवे वखते आवा तत्त्वज्ञानआध्यात्मिकताथी भरेलां सूत्रोनुं सरळ भाषामां भाषांतर दरेक जीज्ञासु, मुमुक्षु अने साधकने मार्गदर्शक थई पडे तेम छे. जैन अने जैनेतर, विद्वान अने साधारण माणस, साधु अने श्रावक दरेकने समजण पडे तेवी स्पष्ट, सरळ अने शुद्ध भाषामां सूत्रो लखवामां आव्या छे. महाराजश्रीने ज्यारे जोईए त्यारे तेमना आ कार्यमां संकळायेला जोईए छीए. ए उपरथी मुनिश्रीना परिश्रम अने धगशनी कल्पना करी शकाय तेम छे. तेमनुं जीवन सूत्रोमां वणाई गयुं छे. मुनिश्रीना आ असाधारण कार्यमां पिताना शिष्योने तथा पंडितेने सहकार मळे छे. मने आशा छे के जे दरेक मुमुक्षु आ पुस्तकने पोताना घरमां वसावशे अने पिताना जीवनने साचा सुखने मार्गे वाळशे ते महाराजश्रीए उकाले श्रम संपूर्णपणे सफळ थशे. छे. रसिकलाल कस्तुरचंद गांधी एम. e. एल एल. बी. धर्मेन्द्रसिंहजी कोलेज राजकेट (सौराष्ट्र) मुंबई अने घाटकेपरमां मळेली सभाए भीमासर केन्फरन्स तथा साधुसमेलनमां मोकलावेल ठराव. हाल जे वखते श्वेतांबस्थानकवासी जैन संघ माटे आगम-संशोधन अने स्वतंत्र टीकावाळा शास्त्रोनी अतिआवश्यकता छे अने जे महानुभावेए आ वात दीर्घद्रष्टिथी पहेली पिताना मगजमां लई ते पार पाडवा महेनत लई रह्या छे तेवा मुनि महाराज पंडितरत्न श्री घासीलालजी महाराज के जेओने सादडी अधिवेशनमां सर्वानुमते साहित्यमंत्री नीम्या छे तेओश्रीनी देखरेख नीचे a. भा. . स्था. जैनशास्त्रोद्धार समिति जे एक मेटी वगवाळी कमिटी छे तेनी मारफते काम थई रह्युं छे जेने प्रधानाचार्यश्री तथा प्रचार मंत्रीश्री, Page #43 -------------------------------------------------------------------------- ________________ 24 आ तथा अनेक अनुभवी महानुभावाए peAtAnI pasaMRRgInI maheAra छाप आपी छे अने छेल्लामां छेल्ला वडादरा युनिवसीटीना prAfesara केशवलाल कामदार (एम. e.) ए पेआतानु सविस्तर प्रमाणपत्र आप्युं छे ते शास्त्रोद्धारकमिटीना कामने संमेलन तथा कान्फरन्स हार्दिक अभिनंदन आपे छे. अने तेमना कामने ज्यां ज्यां अने जे जे जरूर पडे-पंडितनी अने नाणांनी पासेना फंडमांथी अने जाहेर जनता पासेथी मदद मळे तेवी इच्छा धरावे छे. आ शास्रा अने टीकाओने ज्यारे आटली बधी प्रशंसापूर्वक पसंदगी मळी छे त्यारे ते कामने मदद करवानी आ केन्फरन्स पेःतानी क्ज माने छे अने जे कांइ त्रुटी होय ते 5. 2. श्री घासीलालजी महाराष्ट्रनी सानिध्यमां जै बतावीने सुधारवा प्रयत्न करवा. आ कामने टल्ले चढाववा जेवुं काई पण सत्ता उपरना अधिकारीओनी वाणी के वनथी न थाय ते जोवा प्रमुख साहेबने भलामण करे छे. ( स्था. जैन पत्र ता. 4-5-56) स्वतंत्रविचारक अने निडर लेखक jainasiddhAMta'nA तंत्रीश्री शेठ नगीनदास गीरधरलालना अभिप्राय 4 श्री स्थानकवासी शास्रोद्धार समिति स्थापीने पू. श्री घासीलालजी महाराजने सौराष्ट्रमां मेलावी तेमनी पासे बत्रीसे सूत्रो तैयार कराववानी हिलचाल चालती हती त्यारे ते हिलचाल करनार शास्त्रज्ञ शेठ श्री दामेआदरदासभाई साथे मारे पत्रव्यवहार चालता त्यारे शेठ श्री दामेआदरदासभाईए तेमनां एक पत्रमां मने लखेलु के-- . आपणा सूत्रोना मूळ पाठ तपासी शुद्ध करी सस्कृत साथे तैयार करी शके तेवा स्थानकवासी संप्रदायमां मुनिश्री घासीलालजी म. सिवाय मने केआई विशेष विद्वान मुनि जोवामां आवता नथी. लांबी तपासने अंते मे' मुनि श्री घासीलालजीने पसंद करेला छे. '' शेठ श्री दामेआदरदासभाई पोते विद्वान हता, शास्त्रज्ञ हता तेम विचारक पण हता. श्रावके तेमज मुनिए पण तेमनी पासेथी शिक्षा वांचना लेता, तेम ज्ञानचर्चा पण करता. एवा विद्वान शेठश्रीनी पसंद्नगी यथार्थ ज होय एमां Page #44 -------------------------------------------------------------------------- ________________ 5 नवाई नथी. अने पू. श्री घासीलालजीना बनावेलां सूत्रो जोतां सौ केईने खात्री थाय तेम छे के दामोदरदासभाईए तेमज स्थानकवासी समाजे एवी आशा श्री घासीलालजी म. पासेथी राखेली ते बराबर फळीभूत मेल छे. श्री वर्धमान - श्रमण संघना आचार्य श्री आत्मारामजी महाराजे श्री वासीलालजी म. नां सूत्रे माटे खास प्रशंसा करी अनुमति आपेल छे ते उपरथी ज श्री घासीलालजी म. नां सूत्रोनी उपयोगितानी खात्री थशे. आ सूत्र विद्याथीने, अभ्यासीने तेमज सामान्य वांचकने सने ए सरखी रीते उपयोगी थई पडे छे. विद्यार्थीने तेमज अभ्यासीने मूळ तथा संत टका विशेष करीने उपयेगी थाय तेम छे त्यारे सामान्य हिन्दी वांचकने हिन्दी अनुवाद अने गुजराती वांचकने गुजराती अनुवादथी आखुं सूत्र सरळताथी ससाई जाय छे. केटलाकने ए भ्रम छे के सूत्रे वांचवानुं आपणुं काम नहि, सूत्र आपणने समजाय नहि. आ भ्रम तद्दन बेट छे. बीजा कोईपण शास्त्रीय पुस्तक करतां सूत्रो सामान्य वांचकने पण घणी सरळताथी समजाई जाय छे. सामान्य माणस पण समजी शके तेटला माटे ज भ. महावीरे ते वखतनी लोकभाषामां (अर्धमागधी भाषामां) सूत्रो बनावेलां छे. एटले सूत्रो वांचवामां तेमज समजवामां घणुं सरळ छे. माटे कोई पण वांचकने एवो भ्रम हेय ते ते काढी नाखवे. अने धर्मनुं तेमज धर्मना सिद्धांतनुं साचुं ज्ञान मेळववा माटे सूत्रो वांचवाने चूकवुं नहि, एटलुं ज नहि पण जरूरथी पहेलां सूत्रोज वांचवां. स्थानकवासीओमां आ श्री स्था. जैन शास्त्रोद्धार समितिए जे काम करी छे अने करी रही छे तेवुं कोई पण संस्थाए आज सुधी कर्युं नथी. स्था. जेम शारदार समितिना छेलला रिपोर्ट प्रमाणे बीजां छ सूत्रो लखायेला पड्यां che, be सूत्रो-अनुगद्वार अने ठाणांग सूत्रो-लखाय छे ते पण थोडा वखतमां तयार थई जशे. ते पछी बाकीनां सूत्रो, हाथ धरवामां आवशे. तैयार सूत्रो जदी छपाई जाय एम ईच्छीए छीए अने स्था. बंधुओ सरिविने उजन अने सहायता आपीने तेमनां सूत्रो घरमां वसावे एम ईच्छीए छीए. - "जेन सिद्धान्तो -मे 1955 Page #45 -------------------------------------------------------------------------- ________________ 26 श्रुत भकित (पू. आचार्य श्री ईश्वरलालजी म. सा. नी आज्ञा अनुसार लखनार) 6. स'. ना जैन मुनि श्री. दयानंदजी महाराज ता. 23-6-56 शाहपुर, अमदावाद. आजे लगभग 20 वर्षथी श्रद्धेय परमपूज्य, ज्ञानदिवाकर प. मुनिश्री घासीलालजी म. चरम तीर्थंकर भगवान महावीरना अनुत्तर अनुपम न्याय-- युकत, पूर्वापर-आवरुद्धं, स्वपरकल्याणुकारक, चरम शीतळ वाणीना द्योतक एवा श्री जिनागम पर प्रकाश पाडे छे. तेओश्री प्राचीन, पौर्वात्य संस्कृतादि अनेक भाषाना प्रखर पति छे अने जिनवाणीना प्रकाश संस्कृत, गुजराती अने हिन्दीमां मूळ शब्दाथएं, टीका, विस्तृत विवरण साथे प्रकाशमां लावे छे. ए जैन समाज माटे अति गौरव अने आनंदने विषय छे. भ. महावीर अत्यारे आपणी पासे विद्यमान नथी. परंतु तेमनी वाणीरूपे अक्षरदेह गणधर महाराजोए श्रुतपरंपराए साचवी राख्या. श्रुतपरंपराथी सचवातु ज्ञान ज्यारे विस्तृत थवाना समय उपस्थित थवा लाग्या त्यारे श्री देवद्धि गणि क्षमाश्रमणे वल्लभीपुर-वळामां ते आगमाने पुस्तकरूपे आरूढ कर्यां. आजे आ सिद्धांता आपणी पासे छे. ते अर्धमागधी भाषामां छे. अत्यारे आ भाषा भगवाननी, देवानी तथा जनगणनी धम भाषा छे. तेने आपणा श्रमणा अने श्रमणीए तथा मुमुक्षु श्रावक श्राविकाओ मुखपाठ करे छे; परन्तु तेना अर्थ अने भाव घणा थाडाए समजे छे. जिनागम ए आपणां श्रद्धेय पवित्र धर्मसूत्रेआ छे. ए आपणी आंखा छे. तेना अभ्यास करवा ए आपणी सौनी-जैनमात्रनी फरज छे. तेने सत्यस्वरूपे समजाववा माटे आपणां सद्भाग्ये ज्ञानद्विवाकर श्री घासीलालजी महाराजे satsa`kalpa कर्यां छे. अने ते लिखित सूत्रोने प्रगट करावी शास्राद्धारसमिति द्वारा ज्ञान-परम वहेती करी छे. आवां अनुपम कार्य मां सकळ जैनाना सहकार अवश्य होवा घटे अने तेना वधारेमां वधारे प्रचार थाय माटे प्रयत्नो करवा घटे. भ. महावीरने गणधर गौतम पूछे छे के, हे भगवान ! सूत्रनी आराधना करवाथी शुं फळ प्राप्त थाय छे ? भगवान तेना प्रति-उत्तर आपे छे के श्रुतनी आराधनाथी जीवाना अज्ञानना नाश थाय छे, अने ते स ंसारना कलेशाथी निवृत्ति मेळवे छे, अने संसारकलेशोथी निवृत्ति अने अज्ञानना नाश थतां माक्ष- फळनी प्राप्ति थाय छे. : आवा ज्ञानना कार्यमां मूर्ति पूजक जैना, दिगबर अने अन्यधमी ए हजारो अने लाखा रूपीया खर्चे छे. हिन्दु धर्ममां पवित्र मनाता ग्रंथ गीताना सेंकडो नहि पण हजारो टीका था दुनियानी लगभग सवा~ भाषाओमां प्रगट थया छे. इसाई धर्मना प्रचारका तेमना पवित्र धर्मग्रंथ बाईबलना प्रचाराथे जगतनी स भाषाओमां तेनुं भाषांतर करी, तेने पडतर करतां पण घणी ओछी किंमते वेची धम Page #46 -------------------------------------------------------------------------- ________________ ra7 सूत्रोने प्रचार करे छे. मुस्लीम लोके पण तेमना पवित्र मनाता ग्रन्थ कुराननुं पण अनेक भाषाओमां भाषांतर करी समाजमां प्रचार करे छे. आपणे पिसा उपरनो मोह उतारी भगवानना सिद्धांतने प्रचार करवा माटे तन, मन, धन समर्पण करवां जोईए, अने सूत्र प्रकाशनना कार्यने वधु ने वधु वेग मळे ते माटे सक्रिय प्रयतने करवा जोईए. आवा पवित्र कार्यमां सांप्रदायिक मतभेदो सौए भूली जवा जोईए अने शुद्ध आशयथी थता शुद्ध कार्यने अपनावी लेवुं जोईए. समितिना नियमानुसार रू. 251 भरी समितिना सभ्य बनवुं जोईए. धार्मिक अनेक खातांओना मुकाबले सूत्र प्रकाशननुं-ज्ञानप्रचारनुं आ खातुं सर्वश्रेष्ठ गणावुं जोईए. आ कार्यने वेग आपवानी साथे साथे ए आगम-भगवाननी ए महावाणीनुं पान करवा पण आपणे हरहंमेश तत्पर रहेवुं जोईए जेथी परम शान्ति अने जीवनसिद्धि मेळवी शकाय. (स्था. जैन ता. प-7-16) श्री. a. भा. श्वे. स्था. जैनशास्त्रोद्धार समितिना प्रमुखश्री वगेरे. राणपुर परम पवित्र सौराष्ट्रनी पुण्यभूमि उपर ज्यारथी शान्त-शाअविशारद अप्रमादी पूज्य आचार्य महाराज श्री घासीलालजी महाराजनां पुनीत पगलां थयां छे त्यारथी घणुं लांबा काळथी लागू पडेल ज्ञानावरणीय कर्मनां पडळ उतारवानो शुभ प्रयास थई रह्यो छे. अने जे प्रवचननी प्रभावना तेओश्री करी रह्या छे ते अनंत उपकारक कार्यमां तमे जे अपूर्व सहाय आपी रह्या छे ते माटे तमे सर्वने धन्य छे, अने ए शुभ प्रवृत्तिना शुभ परिणामोने जनता लाभ ल्य छे. मने ते समजाय छे के साधुजी छठे गुणस्थानके होय छे. पण पूज्य श्री घासीलालजी महाराज ते बहुधा सातमे अप्रमत्त गुणस्थानके ज रहे छे. एवा अप्रमत्त मात्र पांच-सात साधुए जे स्थानकवासी जैन समाजमां होय ते समाजनुं श्रेय थतां जराए वार न लागे. समजाकाशमां स्था. जैन संप्रदायने दिव्य प्रभाकर जळहळी नीकळे पण वो दिन..." श्री शास्त्रोद्धार समितिने हारी एक नम्र सूचना छे के-पुज्यश्रीनी वृद्धावस्था छे, अने कार्यप्रणालिका युवानोने शरमावे तेवी छे. तेमने गामेगाम विहार करवा अने शास्त्रोद्धारनुं कार्य करवुं तेमां घणी शारीरिक, मानसिक अने व्यावहारिक मुश्केली वेठवी पडे छे. ते कोई योग्य स्थळ के त्यां श्रावके भकितवाळा होय, वाडाना रागना विषथी अलिप्त होय एवा केई स्थळे शास्त्रोद्धारनुं कार्य पूर्ण थाय त्यां सुधी स्थिरतो करी शके एना माटे प्रबंध करवुं जोईए. बीजा कोई एवा स्थळनी अनुकूळता न मळे तो छेवट अमदावादमां यंग्य स्थळे रहेवानी सगवडता करी अपाय ते वधु सारूं. हारी आ सूचना पर ध्यान आपवा फरी याद आपुं छु. फरीवार पूज्य आचार्यश्रीने अने तेमना सत्कार्यना सहायकोने मारा अभिनंदन पाठवुं छुं ते स्वीकारशे. लि. सदानंदी जेनमुनि छोटालाल जी. Page #47 -------------------------------------------------------------------------- ________________ 28 "जैन सिद्धांतना तंत्रीश्रीना अभिप्राय. आनमाषीओमां प्रमाणभूत सूत्रो महार पाडनारी आ एकनी एक स ंस्था मना मा छेल्ला रिपेआ उपस्थी जणाय छे के तेणे घणी मारी प्रगति कस छे ते नोंध आनंद थाय छे. मूळ पाठ, टीका, हिन्दी तथा गुजराती अनुवाद सहित सूत्रो बहार पाडवां ए कांइ सहेलु काम नथी. ए एक महाभारत काम छे. अने ते काम ओ शाओतरसमिति घणी सफळताथी पार पाडी रही छे. ते स्थानकवासी समाज माटे घणा गौरवना विषय छे अने समिति धन्यवादने पात्र छे. समिति तरफथी नव सूत्रो बहार पडी चूकयां छे, हालमां त्रण सूत्रो छपाय छे. नव सूत्रो लखाई गयां छे अने जांबुद्वीपप्रज्ञप्ति तथा नंदीसूत्र तैयार थई रह्यां छे. हुआलमां मंत्री श्री साकरचंद भाइ समितिना काममां ज तेमना आखा वखत गाळे छे अने समितिमां कामकाजने घणा वेग आपी रह्या छे. तेमनी खत माटे धन्यवाद. अने आ महाभाप्त कामना मुख्य कार्यकर्ता ता छे वचेआवृद्ध पंडित मुनिश्री क्षक्षीसालजी महाराज, मूळ पाठनुं संशोधन तथा स ंस्कृत टीका तेओश्रीज तैयार करे छे. युनिश्रीने आ उपकार आखाय स्था, जैन समाज उपर घणा महान छे. ए उपकारना बदला सा वाळी शकाय तेमज नथी. परंतु आ समितिना मेम्बर बनी, तेना बहार पडेलां सूत्रो घरमां वसावी तेनु अध्ययन करवामां आवे ते ज महाराजश्रीनु थाडुं ऋण अदा कर्युं' गणाय. भगवाने कह्युं छे के पद्ममं नाळ तो चा पहेलु' ज्ञान पछी दया, कथा धर्मांने थाथ समजवा होय ता भगवाननी वाणीरूप आपणा सूत्रो वांचवांज जोइए. तेनुं अध्ययन करवु जोईए अने तेना भावाथ यथार्थ समजवा जोईए. एटला माटे आ शास्रद्वारसमितिना सर्व सूत्रो दरेक स्था. जैने पोताना घरमां सावधाज जोइए. सधर्मज्ञान आपणा सूत्रोमांज समायेलु छे, अने सूत्रो सयाइथी वांचीने समजी शकाय छे, माटे दरेक स्था. जैन मा सूत्रो वांचे ए व्यास जवनुं छे. " जैन सिद्धांत " डीसेम्बर--56 Page #48 -------------------------------------------------------------------------- ________________ रूआ. 5,001 आपनार आध मुरबीश्री, आ छ : छे छे (स्व.) शेठ जी व । भा इ धा र सी भा i so lA ! 2. Page #49 -------------------------------------------------------------------------- Page #50 -------------------------------------------------------------------------- ________________ श्री उपासकदशांग सूत्रने माटे अभिप्राय मूळ सूत्र तथा पू. मुनिश्री घासलालजीए बनावेल संस्कृत छाया तथा टिका अने हिंदी तथा गुजराती-अनुवाद सहित. प्रकाशक-a. भा. 3. स्थानकवासी जैन शास्त्रो कार समिति, गरेडीआ कुवा रेह, श्रीन लोज पासे, राजकेट. (सौराष्ट्र). पण 616 बीजी आवृत्ति एवडुं मोटुं) थै. पाकुं पुछुं. जेकेट साथे सने 1956. किंमत 8-8-0. अपणा मूळ बार आंग सूत्रोमांनुं उपासकरशांग ए सातमुं अंगसूत्र छे, एमां भगवान महावीरना दश उपासके -श्रावकेनां जीवनचरित्रो आपेलां छे, जेमां पहेलुं चक्षत्र आनंद श्रावकनुं आवे छे. आनद श्रावके जेनधर्म अंगीकार कर्यो अने मारी वात भगवान महावीर पासे अंगीकार करी प्रतिज्ञा-प्रत्याख्यान लीधां तेनुं सविस्तर वर्णज आवे छे. तेना अंतर्गत अनेक विष जेवा के, अभिगम, लेकावारूप, नवतत्व, रिक, देवलोक वगेरेनुं वर्णन पण आवे छे. आनंद श्रावके बार व्रत लीधा ते बारे व्रतनी विगत, अतिचारनी विगत वगेरे बधुं आपेलुं छे. ते ज प्रमाणे बीजा नव श्रावकेनी पण विगत आपेल छे. आनंद श्रावकनी प्रतिज्ञामां अरिहृत शब्द आवे छे. मूर्तिपूजके मूर्तिपूजा सिद्ध करवा माटे तेने अर्थ अरिहंतनुं चय (प्रतिमा) ए करे छे. पण ते अर्थ तद्दन खोटे छे. अने ते जग्याए आगळ पाछळना संबंध प्रमाणे तेने ए खेआटे अर्थ बंध बेसतुं ज नथी ते मुनिश्री घासीलालजीए तेमनी टीकामां अनेक रीते प्रमाणे आपी साबित करेल छे अने रिहंत चारूं नो अर्थ साधु थाय छे ते बतावी आपेल छे. आ प्रमाणे आ सूत्रमांथी श्रावकना शुद्ध धर्मनी माहिती मळे छे ते उपरांत ' ते श्रावकोनी अद्धि, रहेठाण, नगरी वगेरेनां वर्णन उपरथी ते वखतनी सामाजिक स्थिति, रीतरिवाज, राज्यव्यवस्था वगेरे बाबतेनी माहिती मळे छे. एटले आ सूत्र दरेक श्रावके अवश्य वांचवुं जोईए, एटलुं ज नहि, पण वारंवार अध्ययन करवा माटे घरमां वसाववुं जोईए. ' पुस्तकनी शरूआतमां वर्धमान श्रमण संघना, आचार्यश्री आत्मारामजी महाराजनुं संमतिपत्र तथा बीजा साधुओ तेमज श्रावकना संमति आपेला छे, ते सूत्रमां प्रमाणभूततानी खात्री आपे छे. जैन सिद्धांत" जान्युआरी, 17 Page #51 -------------------------------------------------------------------------- ________________ सेंकडो सटीफीकेट उपरांत हालमां मळेला * केटलाक ताजा अभिप्राय शा स्त्रो धा रना कार्यने वेग आपो तंत्रीस्थानेथी (जैनोति) ता. 15-9-57 - पूज्य श्री घासीलालजी महाराज ठाण 4 हालमां अमदावाद मुकामे सरसपुरना स्था जैन उपाश्रयमां बिराजमान छे. तेओश्री शास्त्रोद्धारनुं कार्य खूब ज खंत अने उत्साहथी वृद्धवये पण करी रह्या छे. तेओश्री वृद्ध छे छतां पण आखो दिवस शास्त्रनी टीकाओ लखी रह्या छे. आज सुधीमां तेमणे लगभग 20 जेटलां शास्त्रोनी टीकाओ लखी नाखी छे अने बाकीनां सूत्रानी टीका जेम बने तेम जलदी पूर्ण करवी. एवा मने रथ सेवी रहेल छे, स्था. जैन समाजमां शाओ उपर संस्कृत टीका लखवाने आ प्रथम ज प्रयास छे अने ते प्रयास संपूर्ण बने एवी अमे शासनदेव प्रत्ये प्रार्थना करीए छीए. आज सुधी घणा मुनिवरोए शास्त्रोनुं काम शरू करेल छे पण केईए पूर्ण करेल नथी. पूज्यश्री अमुलखऋषीजी महाराजे बत्रीसे शास्त्रो उपर हिन्दी अनुवाद करेल अने संपूर्ण बनेल. त्यारबाद आचार्य श्री आत्मारामजी महाराजश्रीए हिन्दी टीका केटलाक शाओ उपर लखेल पण घणुं शास्त्रो बाकी रही गयां. पूज्य हस्तिमलजी महाराजे एक बे शास्त्रो उपरनी टीकाओना अनुवाद करेल. पूजय श्री जवाहिरलाल महाराजश्रीए सूयगडांगसूत्र टीका सहित हिन्दी अनुवाद साथे प्रकाशित करेल. श्री सौभाग्यमलजी महाराजे आचारांगनी हिन्दी टीका लखेल पण संपूर्ण शास्त्रो उपर संस्कृत टीका हजी सुधी स्था. जैन साधुओ तरफथी थयेल नथी. ज्यारे पूज्यश्री घासीलालजी महाराजश्रीए 20 शास्त्रो उपर संस्कृत टीका तेने हिन्दी गुजराती अनुवाद करावेल छे. आथी हवे आशा बंधाय छे के तेओश्री बत्रीसे बत्रीस शास्त्रो उपर संस्कृत टीका लखवामां सफळ थशे अने शास्त्रोद्धार समितिए आज सुधी 10 थी 12 शास्त्रो छपावी पण दीधां छे अने हजी पण ते शास्त्रो विशेष जलदी छपाय ते माटे शास्त्रोद्धार समिति संपूर्ण प्रयत्न करी रहेल छे ते धन्यवादने पात्र छे. जैनशास्त्रोद्धारसमितिना रू. 251 भरीने लाईफ मेम्बर थनारने तमाम शास्त्र शास्त्रोद्धार समिति तरफथी भेट मळे छे. आ रीते एक पंथ अने दे काज, बंने रीते लाभ थाय तेम छे. रूआ. 251 थी 500 रूपियानी किंमतनां शास्त्रो मळे ए पण मोटो लाभ छे अने प्रवचननी प्रभावना करवाने धर्मलाभ पण maLe che. Page #52 -------------------------------------------------------------------------- ________________ A साले पूज्य घासीलालजी महाराजना सुशिष्य पं. मुनिश्री कयालालजी महाराज मलाड मुकामे चातुर्मास बिराजे छे अने तेओश्री शास्त्रोना मेम्बरे करवा माटे अथाग प्रयत्न करीने प्रवचननी सेवा बजावी रह्या छे. अने अत्यार सुधीमां मुंबई तेमज पराओना लगभग 40 जेटला गृहस्थ लाईफ मेम्बर बनी गया छे अने मुंबईमां लगभग 300 जेटला मेम्बर थाय ते ईच्छवा ग्य छे. श्रीमंत गृहस्थ हजार रूपिया पिताना घर खर्चमां तेमज मजशेखना काममां तेमज व्यावहारिक काममां वापरी रह्या छे ते आवा शास्त्रोद्धार जेवा पवित्र कार्यमां रूपिया वापरशे ते धमनी सेवा करी गणाशे. अने बदलामां उत्तम आगमसाहित्यनी एक लायब्रेरी मळी जशे. जेनुं वांचन करवाथी आत्माने शांति मळशे अने शास्त्रआज्ञा-प्रमाणे वर्तवाथी जीवन सफळ थशे. Page #53 -------------------------------------------------------------------------- ________________ शएताणानी निमी जन्मेनीलालजी महाराजश्रीने अमदावादने पत्र "स्थानकशासी जैन' ता, मह17ना अंकमां छपाएल छे जे नीचे मुजब छे. सूत्रोना मूळ पाठमां फेरफार होई शके खरे ? ता. 7-8-17ना रोज अत्रे बिराजता शास्त्रोद्धारक आचार्य महाराजश्री घासीलालजी महाराज पासे, मारा उपर आवेल एक पत्र लईने हुं गये हता, ते समये मारे पू. म. सा. साथे जे वातचीत थई ते समाजने जाण करवा सारू लखुं छुं. वानुं काम, एक गहन वस्तु छे. अप्रसादी थई तेयां अविरत प्रयत्न करवा जोईए, संपूर्ण शास्त्रोनुं ज्ञान तेमज दरेक प्रकारनी खास भाषानुं ज्ञान होय तेज आगमाद्धारनुं कार्य सफळताथी थाय. आ प्रकारनो प्रयत्न हाल अमदावाद खाते सरसपुर जैन स्थानकमां बिराजता पूज्य श्री घासीलालजी महाराज करी रह्या छे. शास्त्र-लेखननुं आ कार्य थई रह्युं छे, तेमां अनेक व्यकितओने अनेक प्रकारनी शंकाओ थाय छे. ते पैकी शाना मूळ पाठमां फेरफार थाय छे? करवामां आवे छे? एवो प्रश्न पण केटलाकने थाय छे अने ते प्रश्न थाय ते स्वाभाविक छे, केमके अमुक मुनिराजे तरफथी प्रगट थयेल सूत्रोना मूळ पाठमां फेरफार थयेला छे. जेथी आ कार्यमां पण समाजने शंका थाय. पण खरी रीते जोतां, अत्यारे जे शास्त्रोद्धारनुं काम चाली रह्युं छे ते विषे समाजने खात्री आपवामां आवे छे के, शास्त्रोद्धारसमिति तरफथी अत्यार सुधीमां प्रगट थयेलां आगमना मूळ पाठमां जरापण फेरफार करवामां आवेल नथी अने भविष्यमां जे सूत्रो प्रगट थशे तेमां फेरफार थशे नहि तेनी समाज नेध . TI. शतावधानी श्री जयंत मुन-अमदावाद Page #54 -------------------------------------------------------------------------- ________________ 33 श्री अखिल भारत स्वेताम्बर स्थानकवासी जैन शास्त्रोद्धार समितिने टुंक परिचय" स्थानकवासी समाजनी आ एकनी एक संस्था छे के जेणे अत्यार सुधीमां तेर सूत्र छपावी बहार पाडी दीधां छे. सात सूत्रो छपाय छे अने बीजां केटलाक छापवा माटे तैयार थई चूक्या छे. 'आ प्रमाणे आ संस्थाए महान प्रगति साधी छे तेने टुंक परिचय आ पत्रिकामां आपेल छे ते वांची जई सर्व स्था. जैन भाईबहेनेए आ संस्था ने यथाशकित मदद करी तेना कार्य ने हजु विशेष वेगवान बनाववानी जरूर छे. खाली वडो वागे घणे एम स्था. केन्फरन्स जेम खोटां बणगां फेंकनारी संस्थानी कई किंमत नथी, त्यारे नककर काम करनारी आ शास्त्रोद्धार समितिने दरेक प्रकारे उत्तेजन आपवानी दरेक स्थाक्वासी जैननी अनिवार्य फरज छे. अने आ सर्व सूत्रो तैयार करनार पूज्य मुनिश्री घासीलालजी महाराजने स्थानकवासी समाज उपर घणे महान उपकार छे. वयेवृद्ध होवा छतां तेओश्री जे महेनत लई सूत्र तियार करावे छे तेवुं काम हजु सुधी बीजा केईए कर्युं नथी अने बीजुं कई करी शकशे के नहि ते पण शंकाभर्युं छे. पूज्य मुनिश्रीना आ महान उपकारने किंचित बदलो समाजे आ शास्त्रोद्धार समितिने बनी शकती सहाय करीने वाळवाने छे. स्थानकवासी समाज ज्ञाननी कदर करवामां पाछा हठे तेम नथी एवी अमे आशा राखीए छीए. नसिद्धांत" पत्र ओकटोम्बर 1957 Page #55 -------------------------------------------------------------------------- ________________ श्री दशवैकालिक तथा उपासक दशांग सूत्रो गुजराती भाषामां अनुवाद थयेलां पूज्य श्री वासीलालजी महाराज विरचित उपरोकत बे सुत्र जैनधर्म पाळता दरेक घरमां होवा ज जोईए. ' ते वांचवाथी श्रावक धर्म अने श्रमण धर्मना आचारनुं ज्ञान प्राप्त थई शके छे अने श्रावके पितानी निरवद्य अने एषणीय सेवा श्रमण प्रत्ये बजावी शके छे. वर्तमानकाळे श्रावकेमां ते ज्ञान नहि होवाने लीधे अंधश्रद्धाए बमणुवननी वैयावच्च ते करी रहेल छे. परंतु "कल्प शुं अने अकल्प शुं" एनुं ज्ञान नहि होवाने लीधे पिते सावद्य सेवा अपीने पिताना स्वार्थने खातर श्रमणवर्गने पोताने सहायक थवामां घसडी रह्या छे अने श्रमणवर्गनी प्रायः कुसेवा करी रह्या छे. तेमांथी बची लाभनुं कारण थाय अने श्रमणने यथात सेवा अपी तेमने पण ज्ञान-दर्शनचारित्रनी आराधना करवामां सहायक थई पिताना ज्ञानदशन-चारित्रनी आराधना करी सुगति मेळवी शके. श्रमणनी यथातथ्य सेवा करवी ते अवश्य गृहस्थनी फरज छे. पूज्य श्री घासीलालजी म. शास्त्रोद्धारने अनुवाद त्रण भाषामां रूडी रीते करी रह्या छे अने रूपीया 251 भरी मेम्बर थनारने रूआ. 400-500 लगभग नी कींमतना बत्रीसे आग फ्री मळी शके छे ते ते रूआ. 2517 भरी मेम्बर थई बत्रीसे आगम दरेक श्रावकघरे मेळववा जोईए. बत्रीसे शास्त्रोना लगभग 48 पुस्तके मळशे. ते ते लाभ पोतानी निजर माटे, पुन्यानुंबंधी पुन्य माटे जरूर मेळवे. उपरोकत बंने सूत्रोनी कींमत समिति कंईक ओछी राखे ते हरकोई गाममां श्रीमंत होय ते सूत्र लावी अरधी कींमते, मफत अथवा पूरी कींमते लेनारनी स्थिति जोई दरेक घरमां वसावी शके. -एक गृहस्थ नोंध -उपरनी सूचनाने अमे आवकारीए छीए. आवां सूत्रो दरेक घरमां वसाववा योग्य तेमज दरेक श्रावके वांचवा योग्य छे. तंत्री- रत्नत" पत्र ता. 1-10-17 Page #56 -------------------------------------------------------------------------- ________________ 35 श्री स्था. जैन शास्त्रार समितिनी कार्यवाहक कमीटीना अहेवाल. मे महिनानी शरूआतमां शास्त्रोद्धारसमितिनी मीटींग अमदावादमां मळी हती तेने हेवाल अमने मळे छे तेमां समितिए सरस काम कर्युं छे. आ उपरथी समजी शकाय छे के स्थानकवासी समाजमां आज सुधी केईए पण नथी करी शकयुं एवुं महाभारत काम पू. श्री घासीलालजी महाराज तथा शास्त्रोद्धारसमिति घणी सफळताथी करी रही छे. अने तेओ थोडा वखतमां माथे लीधेलुं सर्व काम संपूर्ण रीते पार उतारशे एवी अमने खात्री छे. आवा उत्तम कार्य माटे समस्त स्थानकवासी जैनेए शास्त्रोद्धारसमितिने पितानाथी बनी शके ते रीते संपूर्ण टेके आप जोईए, ते तेमनी फरज बनी रहे छे. जेने माटे सूत्रो ए पहेली फरजीआतनी वस्तु छे. सूत्रना आधारे ज धर्मज्ञान मळे छे. आज सुधी जे आपणने अप्राप्य हता ते आपणा जैनसूत्रे पू. श्री घासीलालजी महाराजे तथा शास्त्रोद्धारसमितिए सुलभ करी आप्या छे. ते हवे स्थानकवासी जैनोए शास्त्रोद्धार समितिना सभासद बनी समितिनुं काम बनती उतावळे पूरुं थाय तेम करवानी खास जरूर छे. वाचकोमांथी जेओथी बनी शके तेमणे पहेला वर्गना शास्त्रोद्धारसमितिना सभ्य बनी जवुं जोईए. तेथी समितिना कामने उत्तेजन मळवा उपरांत सभ्यने सूत्रोने आपे सेट मफत मेळववाने लाभ मळशे अने सूत्रो वांचीने धर्माराधन करवाने जे लाभ मळशे ते ते अमूल्य ज छे. माटे समितिना सभ्य थई जवानी अमारी दरेक स्था जैनने खास भलामण छे. जैन सिद्धांत" जुलाई-1lpa8 -- Acs a go souggg*99 Page #57 -------------------------------------------------------------------------- ________________ 36 शास्त्रोद्धार समितिना आगमा अंगे अभिप्राय. * दक्षिण, उत्तर प्रदेश, दिल्ही अने pa'jAmamAM उग्र विव्हार करीने हालमां गुजरात- सौराष्ट्रमां विचरी रहेला उग्र विहारी पू. महासतीजी श्री र्भाकुंवरजी तथा प्रसिद्ध व्याख्यानी विविधभाषाविशारदा पू. महासतीजी श्री. सुमति वरजीना, पूज्य श्री 1008 श्री श्वासीलालजी म. सा. निमित जैनागमानी संस्कृत टीका तथा हिन्दी-गुजशतीभाषांतर पर अभिप्रायः-- OM नमा सिद्धाणुं शास्त्रविशारद श्रद्धेय पडित रत्न पूज्य आचार्य मुनिश्री श्वासीलालजी महाराज साहेम नैनागमेआना एक विद्वान, वृद्धविचारक अने उत्तम लेखक छे. साहित्यसर्जन ए तेमनां जीवनना एक उत्तम सोंकल्प छे. सामाजिकप्रपचाथी दूर रही, अथाग परिश्रम द्वारा विरचित, संपादित अने अनुवादित तेमना अनेक ग्रंथा प्रकाशित थया छे, जे तमाम जैनोने माटे चिंतन, मनन अने अध्ययन-अध्यापन माटे एक अपूर्व साधनरूप छे. आवुं उत्तम साहित्य तैयार करीने तेओश्रीए साहित्यसेवीना महान पदने दीपाव्युं छे. अमदावाद ता. 1-5-58 आगमना रहस्याथी अनभिज्ञ (अजाणु) आजनी प्रजामां श्रद्धेय श्री महाराज साहेबनुं साहित्य अत्यंत उपयागी छे, तेम हुं मानुं छुं... आर्या-sumati vara. Page #58 -------------------------------------------------------------------------- ________________ 37 (Tri putinyurl.it Linunivirurgiiiiiiii) - finitin Liviiiiiiiiiiiiiiiiiii - ' NI TIT T TTTTTTTTTTTTTTTTTTTTTTTTTTTTTT T Hiii': 5 :::: ; ; - :::: ::: Tit::: अलवरथी श्री श्रमण संघना उपाध्याय कवि सुनिश्री अमरचंदजी महाराजने कल्पसूत्र माटे आवेल पत्र श्रीयुत भेगीलालजी-अमदावाद, , ITTTTT in time: , , , : , je - - - :11 vi 1. जयवीर आपने त्यां बीराजमान परम श्रद्धेय श्री श्री 1008 श्री पूज्य- EEE E पादश्री घासलालजी महाराज आदि बधा संतनी सेवामां वंदन सुखधी शान्ति निवेदन छे. , ' : : ई ईई TIT T TTimliET TTTTTTTTTTTI ilinguirrrrrrrr i 1 vii ni is Immu t ' ' , = Ape mokalela "कुलपसूत्र" मेळवीने श्रद्धेय कविजीए प्रसन्नता प्रगट BE करी छे अने सादर यथायोग्य अभिनंदन पूर्वक लखाव्युं छे के "कल्पसूत्रनुं प्रकाशन बहु ज उत्कृष्ट केटिनुं छे. तेनी टीका सुंदर विस्तारपूर्वक सारी रीते लखेल छे. टाईम मळतां अध्ययन करवा माटे प्रयत्न करवामां आवशे. छापवामां आवेल आवृत्ति माटे कोटि कोटि धन्यवाद आपवामां आवे छे. : : ! * !': IST!! . . . . . . 1 कविश्रीजीनुं स्वाथ्य सारी रीते चाले छे. पहेलानी अपेक्षाए कंईक E-E सारुं छे. आ पत्र विलम्बथी लखवामां आवेल छे ते क्षमा करजे. DD :::उग्ट् 1 इन् 1 - TTTTTT अलवर (राजस्थान) ता. 9-8-1958, II , भवदीय : रतनलाल संचेती (हिन्दी गुजरातीमां अनुवाद) it in sti iii III Ti :: III - Tri ILIHLILIIILLILILITET Julum tiliiiiiiiiii RE --- - LES a ka - intimary Page #59 -------------------------------------------------------------------------- ________________ श्री-मेवाडदेश-पावनकर्तृणां श्रीश्रमणसंघीयपण्डित-munizrImA~gIlAlajI महाराजानां तच्छिष्यस्य हस्तिमुनेश्व सम्मतिपत्रम् 2015 वर्षीय-वर्षावास-दीपावली राजकरेर्3A (राजस्थान) __पुरतो जिनवाणीरसिकसजनानां पूज्यश्री 1008 श्रीघासीलालजी-महाराजविरचितजैनागमव्याख्याऽध्ययनजन्मनो ऽस्मत्स्वान्ते परिमितिमप्रा वतो निर्भरानन्दस्यानुभवं प्रसन्नमनसा कतिपयैः शब्दैनिर्दिशावः । ____ अस्माकमहोभाग्येन विराजमानैर्विद्यया वयसा च वृद्धैः सज्जनशिरोमणिभिः पूज्यपादवीमलङ्कुर्वद्भिः श्रीमज्जैनाचार्य-घासीलालजी-महाराजैःप्रणीतया व्याख्यया समलङ्कृतोजैनागमो दृष्टिगोचरीकृतः । मनोहारिणी संस्कृतटीका हिन्दी-गुर्जरभाषानुवादद्वयं च बलान्मानसं समाकर्षति । पूज्यश्रीविरचितजैनागमव्याख्यानसहस्रभानुनाऽऽवयो नागमरहस्याज्ञान तमस्संहतिरपहृता, हृत्पद्मं च प्रफुल्लितम् । ___ आसीदभावो बहोः कालाज्जैनागमेषु स्थानकवासी संप्रदायाभिमत संस्कृत ल्याख्यानस्य, परतन्त्रश्चासीदद्यावधि स्थानकवासिजैनसमुदायः । परं परमकृपालुना श्रीमताऽऽचार्यप्रवेरणास्नवरतं परिश्रम्य जैनागमेषु स्वसंप्रदायपरिपोषिकां टीका विधाय सकलोऽपि स्थानकवासिजैनसंघः स्वावलम्बीकृतः । श्रीमजैनाचार्यकृतेयमुपकृतिः सकलस्थानकवासिजैनहृदयेषु वज्रलेपायिता भविष्यतीति म्न्याव्हे। अनादिधोराज्ञानतमसि पततां जनानां त्राणोपायः केवलं जिनभाषितमेवेति सर्वविदितमेव । तत्र सर्वजनकल्याणकामनया पूज्यश्रीचरणैर्या टीका विरचिता सा सर्वेषामपि सिद्धिप्रदा विजयप्रदा कल्याणप्रदा सन्मार्गप्रदर्शिका चास्तीति सुदृढोऽस्मविश्वासः । अतोऽहं सर्वानपि जैनबन्धून प्रोत्साहयामि, यत्ते स्वहितमभिसंधाय श्रीमत्पूज्यजैनाचार्यविरचितव्याख्यासाहाय्येन जैनागमहृदयं सम्यगवगम्य तन्निर्दिष्टमार्गेण स्व-स्वजीवनं सफलयन्तो लोकद्वयं साधयन्त्वित्यलभतिविस्तरेण । अन्ते च शासनाधीशमभ्यर्थयावहे यदस्मदीयाचार्यप्रवराः शतायुषो निरामयाश्च भवन्त्विति इत्थं पूज्यश्री 1008 श्रीघासीलालजी-महाराज-विरचित-जैनागमव्याख्यायां स्वसम्मतिं प्रदर्शयतःश्रीश्रमणसंधीव पण्डितमुनि mA~gIlAla:, __ तच्छिश्यो हस्ती मुनिश्च Page #60 -------------------------------------------------------------------------- ________________ 36 पृष्ठ पक्ति शुद्धिपत्रम् अशुद्धि शुद्धि __ पृष्ठ संपिडिय संपिडिय संपरिक्खते संपरिक्खित्ते अविद्यमाना रुजा यस्य अविद्यमाना रुजा यत्र तत्-अविद्यमान शरीरमनस्क तत्-अधिव्याधिरहितम् त्वात्-आधिव्याधिरहितम् इत्यर्थः । इत्यर्थः । तत्ततवे घोरतवे तत्ततवे महातवे द्योरतवे 496 अम्बड परिवाजका कर्णादि-शीलध्यादि परिव्राजचारवर्णनम् । कानाम् आचार्व्र्न्न्न्म्। 549 551 शोर्षक शीर्षक शीर्षक शीर्षक अम्बडपरिव्राजकानां देवलोक स्थितिवर्णनम् । त्रिषष्टितमे 555 कर्णादि-शीलध्यादि-परिवाजकानां देव्लोक्स्थितिव्र्न्न्न्म्। 557 एकोनचत्वारिंशत्तमे शीर्षक iti । Page #61 -------------------------------------------------------------------------- Page #62 -------------------------------------------------------------------------- ________________ // श्री वीतरागाय नम: ॥ 'जैनाचार्य'-'जैनधर्मदिवाकर'-पूज्य-श्री-घासीलालजीमहाराजविरचित-पीयूषवर्षिण्याख्यया व्याख्यया समलङ्कृतम् औपपातिकसूत्रम्. (मङ्गलाचरणम्) मालिनीछन्द । भविजनहितकारं ज्ञानवित्तैकसारं, कृतभवनिधिपारं नष्टकारिभारम् । अघहरणसमीरं दुःखदावाग्निनीरं, विमलगुणगभीरं नौमि वीरं सुधीरम् ॥ 1 ॥ औपपातिकसूत्रकी पीयूषवर्षिणी टीका का हिन्दी-भाषानुवाद । मङ्गलाचरणज्ञानावरण आदि चार घातिया कर्मों के सर्वथा विनाश से उद्भूत केवल ज्ञानरूपी अनंत अचिन्त्य अन्तरंगविभूतिविशिष्ट, भव्यजीवों के अबाध आत्मकल्याण का उज्वल मार्गप्रदर्शन करनेसे सदा हितकारक, स्वयं संसाररूपी अपार पारावार से पार होकर अन्य जीवोंको भी वहांसे पार करनेवाले, तृणादिक को ur3आनेवाली वायुकी तरह पापपुंज को उडानेके लिये अबाधगतिवाले, आधि, व्याधि एवं उपाधिजन्य अनेक दुःखोकी राशिरूपी प्रचण्ड अग्निकी ज्वालाको ध्वस्त करने के लिये निर्मल सलिल जैसे; ऐसे धीर वीर अन्तिम तीर्थकर श्रीवीरप्रभुको-जो क्षायिकगुणों से सदा ओतप्रोत बने हुए हैं-मैं भक्तिपूर्वक नमन करता हूं ॥ 1 ॥ औपपातिकसूत्रनी पीयुषवर्षिणी टीकाने गुजराती-अनुवाद भ्ग्वाय्25ज्ञानावरण आदि चार घातिया कर्मोना सर्वथा विनाशथी उत्पन्न थयेल केवळज्ञानरूपी अनंत अचिंत्य अंतरंगविभूतिरूप, भव्यजीना अबाध आत्मकल्याणना उजजवल मार्गप्रदर्शन करवाथी सदा हितकारक, पोते संसाररूपी अपार समुद्र पार करीने बीजा स्थाने पण तेमांथी पार करवावाळा, जेम वायु तृणने उडाडी नाखे तेम पापपुंजने उडाडवामां अबाध गतिवाळी, आधि व्याधि तेमज उपाधिजन्य अनेक दुःखनी राशिरूपी प्रचंड अग्निनी वालाने शांत करवा निर्मल जळ जेवा, एवा धीर वीर अंतिम तीर्थंकर श्री विरप्रभु के जे निर्मल क्षायिक गुणथी सदा ओतप्रोत बनेला छे तेमने I मस्तिपूर्व 4 नमन 43 छु. (1) Page #63 -------------------------------------------------------------------------- ________________ औपणातिकब ब्स्न्त्तिल्का। आनन्तराऽऽगमसुधारसनिर्झरेण, ___ संसिच्य धर्मतरुसद्रुचिराऽऽलवालम् । स्वर्गाऽपवर्गसुखराशिफलं वितीर्य, मोक्षं गतं तमिह गौतममानमामि ॥ 2 ॥ drutvilmbitm| कमलकोमलमजुपदाम्बुजं, ___ विमलबोधिदरोषवियोषकम् । .. मुखमुशोभिसदोरकवत्रिक, गुरुवरं सदयं प्रणमाम्यहम् ॥ 3 ॥ अनन्तरागमरूपी निर्मल सुधारस के प्रवाह से धर्मरूपी वृक्षके सम्यग्दर्शनरूप भालवाल (क्यारी)को सींचकर जिन्होंने भव्यजनोंके लिये उसके फलस्वरूप स्वर्ग एवं मोक्ष के सुखरूप फलों को वितरित कर (देकर) उन्हें कल्याणस्थानमें लगाया; ऐसे मोक्षप्राप्त उन गौतमस्वामी को मैं भक्तिपूर्वक नमन करता हूं ॥ 2 ॥ - जिनके उमय सुन्दर चरणकमल कमल जैसे कोमल हैं । जो निर्मल बोधि अर्थात् सम्यक्त्वको तथा श्रुतचारित्ररूप बोधको देने वाले हैं। जिनके मुखके ऊपर दोरासहित मुखपत्ति छहकाय के जीवोंकी रक्षा के निमित्त सदा बंधी हुई रहती है; ऐसे दयालु गुरुवर को मैं भक्तिपूर्वक नमन करता हूं ॥ 3 ॥ अनंतरागमरूपी निर्मळ अमृतना प्रवाहथी धर्मरूपी वृक्षना सम्यग्दर्शनरूप आलवाल (कयारी) ने सिंचन करीने जेमणे भव्यजने माटे तेना फलस्वरूप स्वर्ग तेमज मोक्षनां सुखरूप फलोनुं वितरण करी तेमने कल्याणस्थानमां लगाडया एवा मोक्षप्राप्त ते गौतमस्वामीने हुं भक्तिपूर्वक नमन . जेमनां बंने सुंदर चरणकमल कमल जेवां केमळ छे, जे निर्मलधि एटले सम्यकत्वने तथा श्रुतचारित्ररूप बेधने आपवावाळा छे, जेना मुख उपर रासहित मुखपत्ति छकायना जीनी रक्षाना निमित्त सदा बांधेली रहे छे एवा दयाळु गुरूवरने हुं भक्तिपूर्वक नमन करुं छुं. (3) Page #64 -------------------------------------------------------------------------- ________________ पोषणी-टीका. मङ्गलाचरणम्. आर्या-गाथा । जब मुहपत्ति, सदोरगं बंधए मुहे निश्चं जो मुक्करागदोसो, वंदे तं गुरुवरं सुद्धं ॥ 4 ॥ अनुष्टुप् । 3 जैनीं सरस्वतीं नत्वा, घासीलालेन तन्यते । औपपातिकसूत्रस्य वृत्तिः पीयूषवर्षिणी ॥ 5 ॥ अथौपपातिकसूत्रम् - औपपातिकमिति कः पदार्थः : इतिचेदुष्यते - देवजन्म नैरयिकजन्म सिद्धिगमनश्चेतित्रयम् उपपातः, तमुपपातमधिकृत्य कृतमध्ययनम् औपपातिकम्, एतत् औपपातिकमुपानं, कस्मात् ? अङ्गस्य = आचाराङ्गस्य समीपवर्त्तित्वात्, तत्र हि प्रथमैं सदा उम गुरुदेव को नमस्कार करता हूं कि जिन्होंने छहकाय के जीवों की वतनानिमित्त अपने मुख पर दोरासहित मुखपत्तिको सदा बांध रखा है । तथा जिनकी दृष्टि में शत्रु और मित्र एवं निन्दक और वन्दक दोनों समान हैं । ऐसे रागद्वेष से सदा परे रहनेवाले शुद्ध गुरुदेव को मैं नमस्कार करता हूं ॥ 4 ॥ श्री जिनेन्द्र के मुखकमल से निर्गत द्वादशाङ्गीरूप वाणी को नमन कर मैं घासीलाल मुनि औपपातिकसूत्रकी पीयूषवर्षिणीनामक टीका रचता हू~ ॥ 5 ॥ pra0 - 'औपपातिक' इस पदका क्या अर्थ है ? u0- देवोंका जन्म, नारकियोंका जन्म एवं सिद्धिगति में गमन, ये तीन उपपात हैं । इनको लेकर रचे गये सूत्रका नाम औपपातिक है । यह अंग नहीं है उपान है। हुं सदा ते गुर्देवने नमस्कार करू छुं. जेमणे छकायना जीवानी यतनानिमित्त पाताना मुखपर दारासहित मुखपत्तिने सदा बांधी राखे छे, तथा जेमनी दृष्टिमां शत्रु अने मित्र तेमज निक तथा praza'saka अने समान छे. एवा रागद्वेषथी सदा पर रहेवावाळा शुद्ध गुरूदेवने हुं नमस्कार करू छुं. (4) श्री जिनेन्द्रना मुखकमलथी नीकलेली द्वादशांगीरूप वाणीने नमन करीने हुं घासीलाल मुनि औपपातिकसूत्रनी पीयूषविणी नामे टीका रचु छुं. (5) 50- औपातिक ए पन्नुने शु अथ छे? द्द् u~ देवाना जन्म, नासिकना जन्म तेमज सिद्धिगतिमां गमन ए त्रण उपपात छे. तेमने लैने बनावेला सूत्रनु नाम औपपातिक छे. आ अंग नथी, उपांग छे. तेने उपांग ए माटे कहे छे के ते आचारांगसूत्रनुं Page #65 -------------------------------------------------------------------------- ________________ औपपातिकमरे माध्ययनस्य प्रथमोदेशके-' एवमेगेसिं णो णायं भवै--अस्थि मे आया ओववाइए, नत्थि मे आया ओक्वाइए, के अहं आसी ? के वा इओ चुए इह पेचा भविस्सामि ?' इत्यादि, अन्नाऽऽचाराङ्गसूत्रे यदात्मन औपपातिकत्वमुपात्तम् तदेवाऽत्र प्रतन्यते, तेन तदुपदिष्टार्थस्य सविस्तरं पुष्टिकरणरूपं सामीप्यमिह वर्तते, अत एवाचाराङ्गोपाङ्गता सिध्यति । अस्योपाङ्गस्य अयमुपोद्घातः---- मूलम्-तेणं कालेणं तेणं समएणं चंपा नाम नयरी टीका-'तेणं कालेणं' इत्यादि। 'तेणं कालेणं तेणं समएणं' इसे उपांग इसलिये कहा है कि यह आचारांगसूत्रका समीपवर्ती है, अर्थात् आचारांग सूत्र के प्रथम अध्ययन के प्रथम उद्देश में "एवमेगेसि णो णायं भवै-अस्थि में आया ओववाइए, नत्थि मे आया ओववाइए, के अहं आसी ? के वा इओ चुए इह पेचा भविस्सामि ?" अर्थात्-किन्ही किन्ही जीवों को यह ज्ञान नहीं होता कि मेरा आत्मा उत्पत्तिशील है या मेरा आत्मा उत्पत्तिशील नहीं है ? मैं पहले कौन था और यहांसे मरकर परलोक में कौन hoU~gA ?, इत्यादि सूत्र जो कहा है, और इसमें आत्मा के जिस औपपातिकपने का कथन करने में आया है इसीकी इस उपांग में विस्तारके साथ पुष्टि करने में AI है, अतः यह पुष्टिकरणरूप समीपता इसमें है, इसीलिये इसमें आचारांगसूत्र की उपांगता सिद्ध होती है। इस उपांगका उपोद्घात इस प्रकार है-' तेणं कालेणं' इत्यादि । (तेणं कालेणं तेणं समएणं चंपा नाम णयरी होत्था ) उस अव्स्समीपवती छे एटले आचारांगसूत्रना प्रथम अध्ययनना प्रथम उदेशमां " एवमेगेसिं णो णायं भवै-अत्थि मे आया ओववाइए, नत्थि मे आया ओववाइए, के अहं आसि ? के वा इओ चुए इह पेच्चा भविस्सामि ?" स्त्त्सेजीवोने ए ज्ञान नथी होतुं के मारो आत्मा उत्पत्तिशील छे के नथी, हुं प्रथम कोण हता अने अहिंथी मृत्युबाद परभवमां हुं कोण थईश. ईत्यादि सूत्र जे कहेलुं छे, तथा एमां आत्मानुं जे औपपातिकपणानुं कथन करवामां आव्युं छे तेनी आ उपांगमां विस्तार सहित पुष्टि करवामां आवी छे. आम आ पुष्टिकरणरूप समीपता आमां छे ते माटे आमां आचारांगसूत्रनी उपांगता सिद्ध थाय che. Sinno podhAta // 54Are cha:-'तेणे कालेणं' त्या (तेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था) ते मक्सपियर्सना Page #66 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 1 चम्पावर्णमम् होस्था, रिथिमियसमिद्धा प्रमुइयजणजाणवया आइण्णतस्मिन् काले तस्मिन् समये, अत्र सप्तम्यर्थे तृतीया प्राकृतशैया, कालसमययोर्लोकोक्तो पर्यायस्वे कथं युगपनिर्देशः । कथं न वा पुनरुक्तिदोषः । अत्र समाधानमाह- काल: ' इति वर्तमानावसर्पिण्याश्चतुरिकलक्षणः, समयस्तु हीयमानलक्षणः । यत्र काले सा चम्पाऽभूत् स कोणिको राजा बभूव, श्रीवर्द्धमानस्वामी च भगवान् आसीत् । अथवा 'तेणं' इति तृतीयैकवचनान्तं तेन कालेन तेन समयेन हेतुभूतेन अवसर्पिणीचतुर्थाऽऽरकलक्षणेन उपलक्षिता चम्पानामिका नगरी आसीत् । ननु सा नगरी सम्प्रत्यपि वर्तते, तर्हि औपपातिकसूत्रप्ररूपणाकालेऽपि 'आसीत्' इति -- अस्ति' इति वक्तव्यम् , तत्कथमुक्तम् 'आसीत्' ? इति चेत्, उच्यते-अवसर्पिणीत्वात्कालस्य प्रस्तुतोपाङ्गसंग्रन्थनकाले वर्णनीयचम्पानगरी तादृशी वक्ष्यमाणविशेषणविशिष्टा नाऽभूदिति 'अस्ति' इत्यनुक्त्वाऽऽसीदित्युक्तम् । चम्पापुरी वर्ण्यते-'ऋद्ध-स्थिमिय-समिद्धा' ऋद्धस्तिमितसमृद्धा, ऋद्धा-विभवभवनादिभिर्वृद्धिमुपगता, स्तिमिता-स्वपरचक्रभयरहिता, स्थिरेति यावत्, समृद्धा-धनधान्यसमेधिता, एभिलिभिः पदैः कर्मधारयसमासः, ऋद्धा चासौ स्तिमिता चासौ समृद्धा चेति तथा, विभवविस्तीर्णा प्रशान्तिसम्पन्ना चेत्यर्थः, 'पमुइय-जण-जाणवया' प्रमुदितजनजानपदा, प्रमुदिता प्रमोद प्राप्ताः जनाः नागरिकाः, जानपदाः अशेषदेशवासिनो यस्यां सा तथा, इष्टप्रभूतमिणी काल के चतुर्थ आरे में और हीयमान उस समय में चम्पा नाम की नगरी थी, उसमें कोणिक राजा राज्य करते थे, और भगवान विचर रहे थे । वह नगरी कैसी थी ? इसका वर्णन करते हैं-वह नगरी (रिद्ध-स्थिमिय-समिद्धा) ऋद्ध-विभव एवं भवनादिकों की विशिष्ट वृद्धि से संपन्न थी। स्तिमित-इसमें निवास करने वाले लोगों को स्वचक्र और परचक्र का भय बिलकुल ही नहीं था। जनता यहां की सुख की नींद सोतीअउर सुख को नींदसे उत्थ्तीथी|स्मृद्धाय्ह् नगरी अखंड धन एवं धान्य से सदा परिपूर्ण थी। (पमुइय-जण-जाणवया) इसीलिये यहां के समस्त नागरिक जन एवं अशेष देशनिवासी मानव सर्वदा आनंद में मग्न चोथा आरामां अने हीयमान ते समयमां चंपा नामे नगरी हती, तेमां केणिक राजा राज्य करता हता अने भगवान महावीर विचरी रह्या हता. नगरी की ती ? तनु न 42पामा मावे छे-नगरी (रिद्धस्थिमिय-समिद्धा) ऋतु-विमतेम नवनाविना विशिष्ट वृद्धिथात नारी संपन्न Vt. स्तिमित-तमा निवास 42वाने वय तथा 5श्यना मिलाख नहोतो. त्यांनी on सुण निद्रा 42ती मने सुषे निद्राथी ती ती. समृखा मानसरी मम धन धान्यथा सहा परिपूती . (पमुइय-जण-जाणषया) Page #67 -------------------------------------------------------------------------- ________________ . . . . औपपातिकसत्रे जण-मणुस्सा हलसयसहस्स-संकि-विकि-लह-पण्णत्त-सेउसीमा बस्तुसौलभ्यात्प्रमोदमाननिखिलजनेति यावत् । 'आइण्णजण-मणुस्सा' आकीर्णजनमनुष्या, संख्यातिरेकात् संकुलतया परस्परोप-नंघटितमनुष्यप्राणिपरिपूर्णेत्यर्थः । अत्र जनेति आतसामान्यवाचित्वात्प्राणीति निर्वक्ति, ततो मनुष्यश्चासौ जनश्चेति कर्मधारये राजदन्तादीनामाकृतिगणत्वात् मनुष्यशब्दस्य परप्रयोगः, तेन आकीर्णा व्याप्ता-आकीर्णजनमनुष्या, आर्थत्वात्-आकीर्णशब्दस्य पूर्वप्रयोगः, 'हलसयसहस्स-संकिट-विकिट-लट-पण्णत्तसेउसीमा' हलशतसहस्रसंकृष्टविकृष्टलष्टप्रज्ञप्तसेतुसीमा, शतानि च सहस्राणि च शतसहस्राणि, हलानां शतसहस्राणि, अथवा शतमितानि सहस्राणि लक्षमिति यावत् , तैर्हलशतसहस्रैः संकृष्टा विकृष्टा द्विवारं कृष्टा त्रिवार कृष्टा अत एव लष्टा-मृष्टा प्रतनूकृतलोष्टा मनोज्ञा प्रज्ञप्ता= इयमस्य कर्षकस्ये'-ति निर्दिष्टा सेतुसीमा क्षेत्रपालीरूपा सीमा यस्यां सा तथा, सेतुभङ्गे कृषीवलानां सीमाविवादो मा भूदिति सेतुसीमा प्रज्ञप्ता, इति भावः, बने हुए थे। (आइण्ण-जण-मणुस्सा) यहां की मेदिनी (भूमि) सदा अधिक से अधिक मानवजनसंख्या से आकीर्ण बनी रहती थी-मार्गों पर बडी भीर्3a लगी रहती थी । (इससयसहस्स-संकिट-विकिष्ट-ल-पण्णत्त-सेउसीमा) यहां की भूमि सैकडों अथवा हजारों अथवा लाखों हलों द्वारा जोती जाती थी, दो तीन बार जुतने से खेतों की मिट्टी बिलकुल पिस सी जाती थी, प्रायः वह कंकर पत्थर रहित थी, इससे वह बहुत ही मनोज्ञ प्रतीत होती थी । 'यह इस कर्षक की भूमि है, यह इस कर्षक की भूमि है' इस प्रकार से वहां प्रत्येक किसान के खेतकी सीमा निर्धारित मेडद्वारा करने में AI थी। खेत में मेडद्वारा सीमा निर्धारित यदि न की जाय तो इससे किसानों में अपने खेत की सीमा के बारे में अनेक प्रकारसे विवाद उपस्थित हो जाता आथी अहींना समस्त नागरिक जन तेमज बाकीना बधा देशनिवासी मनुष्य 'सहा मान भी भय थयेसा ता. (आइण्णाण-माणुस्सा) 2DI नी भूमि सहा धारेने पधारे भानन भ्याली मरी 2ती ती. (हलसयसहस्स-संकिटू-विकिट्र-लट्र-पण्णस-सेउसीमा) माडी नी भूमि से 4 हुन्। अथवा लाखो हळथी खेडाती हती. बे त्रण वार खेडवाथी खेतरोनी माटी बिलकुल पीसाई जती हती. मुख्यतः कांकरा पत्थर रहित हती तेथी ते घणुं ज मने प्रतीत थती हती. "A आ खेडूतनी भूमि छे, आ आ खेडूतनी भूमि छे ए प्रकारे त्यां प्रत्येक खेडूतना खेतरनी सीमा मेड-सीमाचिह्न द्वारा नककी करवामां आवी हती. खेतरमां मेड-सीमाचिह्न द्वारा जे नकका न करवामां आवे तो तेथी खेडूतेमां पितपताना खेतरनी सीमाना अनेक Page #68 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 1 चम्पावर्णनम्. कुकुड-संडेय-गाम-पौरा उच्छु-जव-सालि-कलिया गो-महिस-गवेलगप्पभूया आयारवंतचेइय-जुवै-विविह-सण्णिविठ्ठ-बहुला ukkoDi'kukDa-संडेय-गामपौरा' कुक्कुटपाण्डेयग्रामप्रचुरा-कुक्कुटाच पाण्डेयाः लघुगोपतयश्च कुक्कुटपाण्डेयाः, तेषां ग्रामाः समूहाः ते प्रचुराः प्रभूता यस्यां सा तथा । ' उच्छु-जबसालि-कलिया' इक्षुयवशालिकलिता-इक्षुभिर्यवैः शालिभिश्च कलिता=युक्ता, अनेन प्रजायाः पोषणहेतुरभिहितः । रिक्तोदराणां हि कार्यक्षमता न भवति । 'गो-महिस-गवेलग-प्पभूया' गोमहिषगवेलकप्रभूता-गावो, महिष्यः, गवलकाः मेषाः, ते प्रभूताः यस्यां सा तथा । 'आयारवंतचेइय-जुवै-विविह-सण्णिविट्ठ-बहुला' आकारवचैत्ययुवतिविविधसन्निविष्टबहुला-आकारवन्ति सुन्दराकृतिकानि चैत्यानि-उद्यानानि, तथा युवतीनां विविधानि सन्निविष्टानि-नर्तक्यादीनां संनिवेशनानि भवनानि बहुलानि यस्यां सा तथा, है, अतः सेतुसीमा की हुई थी । (कुकुड-संडेय-गामपौरा) इस नगरी में कुकट एवं छोटे-छोटे sA~Dha बहुत थे । (उच्छ-जव-सालि-कलिया )इक्षु, जव एवं शाली का ढेर का ढेर यहां के खेतों में लगा रहता था, इससे प्रजाजन के पोषण में किसी भी प्रकार की बाधा किसी भी समय उपस्थित नहीं होती थी। बात भी ठीक है-भूखे पेट कुछ भी नहीं हो सकता । (गो-महिस-गवेलग-प्पभूया) गाय और भइंसों की पंक्ति की पंक्ति इस नगरी में दृष्टिपथ होती थी, इससे दूध और घी का अभाव जनता में कभी भी दिखलाई नहीं पडता था । मेष भी यहा~ अधिक मात्रा में थे (आयारवंतचेइय-जुवै-विविह-सण्णिविट्ठ-बहुला) यहां बडे 2 सुन्दर उद्यान थे, एवं युवति नर्तकियों के अनेक भवन भी थे । (उक्कोद्दिय्-गाय्ग्ण्त्थिभेय्ग्-भ्द्द्-त्क्क्र्-ख्ण्द्द्र्व्र्व्प्रकारना विवाद पेदा थाय छे एटले सेतुसमां करवामां आवी हती. (कुकुड-संडेय-गामपौरा) ॥ नगरीमा भुर्गा तभ04 नाना नाना साद घाडता. (उच्छु-जव-सालि-कलिया) ze2DI, 41 तेभ04 सीमाना ढग दावा महीना खेतरमां लागेला रहेता हता, तेथी प्रजाजनना पिषणमां कई पण प्रकारनी बाधा केईपण समये उपस्थित थती नहती. वात पण बराबर छे-भूख्या पेटे 4थी 4is थाय नहि. (गो-महिस-गवेलग-प्पभूया) आय मने सोनी हारनी हार आ नगरीमां नजरे जोवामां आवती हती तेथी दूध अने घीने अभाव जनतामां कदी पण जोवामां आवतो न हतो. घेटां पण अहीं वधारे प्रभाभै दि. (आयारवंतचेइय-जुवै-विविह-सण्णिविट्ठ-बहुला) त्यां माटा मोटर सुंदर उद्यान (बाग) हता तेमज युवती नर्तक (नाच करनारिओ)नां अनेक सपना प तै. ( उक्कोडिय-गायगंठिभेयग-भड-तक्कर-खंडरक्स-रहिया) सभा Page #69 -------------------------------------------------------------------------- ________________ - औषपातिकको य-गायगंठिभेयग-भड-तक्कर-खंडरक्ख-रहिया खेमा णिस्वदवा सुभिकला वीसत्थसुहावासा अणेगकोडिकुडुंबियाइण्ण-णिव्वुय-सुहा 'उक्कोडिय-गायगंठिभेयग-भड-तक्कर-खंडरक्ख-रहिया' औत्कोटिकगात्रग्रन्थिभेदकभट-तस्कर-खण्डरक्ष-रहिता, उत्कोटैरुत्कोचैर्व्यवहरन्ति ते औत्कोटिका लञ्चग्राहिणः, गात्रात् कटि प्रदेशादेः सकाशाद् ग्रन्थि भिन्दन्तीति गात्रग्रथिभेदकाः गुप्तरीत्या ग्रन्थिहारिणः, भसः हठाल्लुण्टाकाः, तस्कराः चौराः खण्डरक्षाः शुल्कपालाः, देशसीमायां स्थित्वा ये राजकरं गृहन्ति ते, एतै रहिता-एतेषामुपद्रवैर्वर्जिता सर्वोपद्रवविरहितेत्यर्थः, अतएव 'खेमा' क्षेमा-कुशलस्वरूपा अशुभाभावात , 'णिरुवदवा ' निरुपद्रवा, स्व्च्क्र्प्र्च्क्रोभ्य्च्क्र्कृतोप्द्र्व्विर्हिता। 'मुभिक्खा' सुभिक्षा-सु-सुलभा भिक्षा भिक्षूणां यत्र सा तथा, 'वीसत्थमुहावासा' विश्वस्तसुखावासा-विश्वस्तं विश्वासमुपगतं निश्चितं सुखं आवासे निवासस्थाने यस्यां सा तथा, 'अणेगकोडिकुटुंबियाइण्ण-णिव्वुय-सुहा' रहिया) इसमें किसी भी प्रकारका भय नहीं था, न तो लांच लेने वाले जन यहां थे और न गुप्तरीति से गांठ कतरनेवाले ग्रन्थिच्छेदक लुटेरे यहां थे । न यहां भट- जबरदस्ती लूटने वाले डाकू थे और न तस्कर-चोर ही थे । ऐसा भी कोई यहां नहीं था जो देशकी सीमा में खर्3A होकर राजा के टेक्स को लोगों से जोर-जुल्म द्वारा अपहरण करनेवाला हो । तात्पर्य यह है कि यह नगरी समस्त प्रकार के उपद्रवों से रहित थी । इसीलिये यहां पर ( खेमा णिरुवद्दवा मुभिक्खा वीसत्यमुहावासा) क्षेमा कुशलता बनी रहती थी, निरुपद्रवा-स्वचक्र और परचक्र का भय यहां नहीं था । सुभिक्षा-भिक्षुओंको भिक्षा भी सदा मुलभ थी। विश्वस्तसुखावासायहां का निवास जनता को सुखकारक था। मकानका दरवाजा खोलकर भी रात्रि को जनता कई पण प्रकारनो भय नहे. नते लांच लेवा वाळा अने अहीं हतां के न ते खीसाकातरू लुटारा अहीं हता. नहोता अहीं भट-जबरदस्ता लूटवावाळा DAkRo के नहता तस्कर-चार लोको. एवा पण कई अहीं नहेता के जे देशनी हदमां उभा रहीने राजाना करने लेके पासेथी जोरजुलमथी पडावा लेवावाळा हेय. तात्पर्य ए छे के आ नगरी समस्त प्रकारना उपद्रवथी रहित हती. सटा भाटे मही (खेमा णिरुवद्दवा सुभिक्खा वीसत्थसुहावासा) क्षेमाअसता 4आयम 2ती ती, निरुपद्रवा-स्वय मने पत्याउन सय मी नहातो. मुभिक्षा-भिक्षुमाने मिक्षा paY सहा सुसन ता. विश्वस्तसुखावासा-महीना निवास जनताने सुखकारक हते. मकाननां बारणां उघाडां रेखाने पण लोके रात्रिमां Page #70 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स्व. 1 चम्पावर्णनम्. णड-णदृग-जल्ल-मल्ल-मुठिय-वेलंबग-कहग-पवग-लासग-आइक्खगलंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालायराणुचरिया आराअनेककोटिकौटुम्बिकाकीर्णनिर्वतसुखा, अनेककोटिलंख्याख्येयैः कौटुम्बिकैः अनेक-पुत्रादिपरिवारवद्भिराकीर्णा=याप्ता चासौ निर्वृतसुखा-सम्पन्नसौख्या चेति तथा, जनाया बाहुल्येऽपि सुखसामग्री न तत्र दुर्लभेति भावः । 'णड-णग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-कहगपग-लासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालायराणुचरिया' नट-नर्तक-जल्ल-मल्ल-मौष्टिक-विडम्बक --कथक-प्लवक-लासका-चक्षक-लङ्ख-मङ्खतूणावत्तुम्बवीणिकानेकतालाचरानुचरिता, तत्र नटा: नाटककारकाः, नर्तकाः कविधनृत्यनिष्णाताः. जल्ला:-रज्जूपरिक्रीडनशीलाः, मल्ला: मल्लक्रीडाकारकाः, मौष्टिकाः मुष्टिनिश्चिन्तरीति से सुखकी निद्रा लिया करती थी। (अणेगकोडिकुटुंबियाइण्णणिव्वुयमुहा ) करोडों कुटुम्बों से इस नगरी के व्याप्त होने पर भी उन्हें यहां किसी भी प्रकार के कष्टका अनुभव नहीं होता था । उन्हें यहा~ प्रत्येक जीवनोपयोगी सामग्री सुलभ थी। (णड-गट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-कहग-पवगलासग - आइक्खग - लंख-मंख-तूणइल-तुंबवीणिय-अणेगतालायराणुचरिया) नट-नाटक करनेवालों से, नर्तक-अनेक प्रकारको नृत्यक्रिया में निष्णात व्यक्तियों से, जल्ल-रस्सी पर चढकर विविध प्रकार के खेल तमासे दिखलाकर जनता का मनोरंजन करनेवाले नटोंसे, मल्ल-मल्लक्रीडा में निपुण पहलवानों से, मौष्टिक-मुष्टि से प्रहार करनेवाले मौष्टिकों से, विडम्बक-वेष एवं भाषा आदि द्वारा दूसरों की नकल करके स्वयं हसनेवाले तथा दूसरों को भी उनके चित्तको अनुरंजित करके हंसानेवाले बहुरूपियों से, कथक-अनेक प्रकार की निश्चित शत सुपनी निद्रा ता . ( अणेगकोडिकुडुंबियाइण्णणिव्वुयसुहा) 42 / / मुटुमाथी 2 ॥ नगरी व्यास डावा छतै 5 तभने मही कोईपण प्रकारनां कष्टने अनुभव थते नहि. तेमने अहीं प्रत्येक जीवनौप्योगी चीपरतु रो भाती ती. ( णड-णट्टग-जल्ल-मल्ल-मुट्ठिय-वेलबग-कहग-पवग-लासग-आइक्खग--लंख-मंख--तूणइल्ल--तुंबवीणिय--अणेगतालायराणुचरिया) नट-नाट4 42वावापामाथी नर्तक-मने prA2नी नृत्यजियामामां निष्णात एवा पात्रोथी, नड्ड-देरडां पर चढीने विविध प्रकारना खेलतमासा हेमाडीने नताने भना204न 42वा नथी, मल्ल-भाडामा निपुर पहेसपानाथी, मौष्टिक-मुष्टिया प्रहार 42वावा भौष्टिआथी, विडम्बक-मेष तेभ साषा (बेली) द्वारा बीजाओनी नकल करीने पोते हसे तथा बीजाओने पण खुशी Page #71 -------------------------------------------------------------------------- ________________ औपपातिकमत्रे मुज्जाण-अगड-तलाग-दीहिय-वप्पिणगणोववेया नंदणवण-सन्निप्रहरणशीलाः, विडम्बका: वेषभाषादिभिः परानुकरणेन हसनहासनशीलाः, कथकाः= विविधकथाकारकाः गायका वा, प्लवका:-उत्प्लवनशीलाः-नद्यादितरणशीला वा, लासकाः रासक्रीडाकारिणः, आचक्षका: शुभाशुभशकुनाभिधायकाः, लढाः-दीर्घवंशशिरसि क्रीडनशीलाः, मसाः चित्रफलकं दर्शयित्वा भिक्षाग्राहिणः, तूणावन्तः तूगाभिधानवाद्यवादकाः, तुम्बवीणिकाः-वीणावादकाः, अनेके च ते तालाचरा:-काष्ठकरतालादिभिस्तालान् ददतो लोकानाऽऽचरन्ति अनुरञ्जयन्ति ये ते तथा; एतैर्नटादितालाचरान्तैरनुचरिता-युक्ता या सा तथा । 'आरामु-ज्जाण-अगड-तलागदीहिय-वप्पिणगणोववेया' आरामोद्यानावटतडागदीर्घिकाकथाकहानियों के कहने में कुशलमतिवाले कथाकारकों से, अथवा विविध प्रकार की गानकला में निपुण संगीतविद्याके जाननेवालों से, प्लवक-कूदनेवालोंसे अथवा तैरने की कलामें पारंगत अनेक तैराकोंसे, लासक-रास रचनेमें निपुण व्यक्तियों से, आचक्षक-शुभ और अशुभ शकुन को प्रकट करने में विशेषदक्ष नैमित्तिकों से, लड-बडे बडे बांसों के अग्रभाग पर चढकर वहां अनेक प्रकारकी क्रीडा करके दिखानेवाले नटों से, मङ्ख-सुन्दर चित्रों को दिखलाकर जनतासे भिक्षा ग्रहण करनेवाले भिक्षुकोंसे, तूणइल्ल-तूणा नामके वाचविशेष को बजाने वाले बाजीगरों से, तुम्बवीणिक-वीणा के बजाने में विशेष पटु वीणावादकों ने, एवं तालाचर-काष्ठकरताल आदिद्वारा ताल देकर लोगोंको अनुरंजित करनेवाले तालाचरों से अनुचरिता-वह नगरी कभी भी शून्य नहीं रहती थी । ( आरामु-ज्जाण-अगड-तलाग-दीहिय-वप्पिणगणो शन सावे मेवा ma3पामाथी, कथक-मने 42नी 4A-पात 4आमा कुशलमतिवाळा कथाकारोथी, अथवा विविध प्रकारनी गानकळामां निपुण एवा साथी, प्लवक-पानी विधामा पूर्ण निपुणुता प्रात 42सी डाय ते पुढनारासोथी, अथवा तवानी मागत मनसाथी, लासक-रास स्यामा निपुण व्यक्तिसाथी, आचक्षक-शुभ मने पशुम शगुन 4आमा ma04 42 मेवा नैमित्तिकेथी, i-मेटा मेटा वांसनी टोच उपर चढीने त्यां अनेक प्रकारनी कीठा करीने देखाडवावाळा नटोथी, मसुंदर सुंदर चित्रोने देखाडीने लेके पासेथी लिक्षा ग्रहण 42वावा भिक्षुमोथी, तून्निल्ल्-तू। नामनां वाधविशेष - पापामारोथी, तुम्बवीणिक-पीए सवामा विशेष प्रवीण मेवा वीणावाह थी, तेमन तालाचर-4442तास माहिद्धारा तास न होने भुशी 42वावा तासायरीथी अनुचरिता-ते नगरी ही 55 शून्य रहती नहाती. (आरामु-ज्जाणागड-तलाग-दीहिय-वप्पिण-गणोवबेया नंदणवणसन्निभष्पगासा) मारामा-भारती Page #72 -------------------------------------------------------------------------- ________________ trafort - टीका. सू. 1 चम्पात्र जैनम् . भप्पगासा उब्विद्ध - विउल - गंभीर - खायफलिहा चक्क -गय-मु. वष्पिणगणोपपेताः, तत्र आरमन्ति = क्रीडन्ति यत्र ते आरामाः = मालतीप्रभृतिलता - व्राततरुसमूहसमेताः प्रदेशाः, उद्यानानि = कुसुमस्तबकाऽवनतलघुतरुपरिमण्डितानि स्थानानि, अवटा:=कूपाः, तडागाः = जलाशयविशेषाः, दीर्घिकाः = वाप्यः, वष्पिणाः = जलक्रीडास्थानानि क्षेत्राणि वा, 'वप्पिण' इति देशीयः शब्दः, एतेषां गणाः = समूहाः, गुणा वा रमणीयतादयः तैः उपपेता = युक्ता सा, 'नंदणवणसन्निभप्पगासा' नन्दनवनसन्निभप्रकाशानन्दनवनं-मेरोर्द्वितीयवनं, तत्सन्निभप्रकाशः तत्प्रकाशसदृशः प्रकाशो यस्यां सा तथा,नन्दनवनसदृशसुखसम्पन्ना चम्पानगरी - इत्यर्थः । ' उव्विद्ध - विउल - गंभीर - खायफलिहा ' उद्विद्धविपुलगम्भीरखात परिखा - उद्विद्धम् - उत् - उत्कर्षे ग विद्धम् = अत्यधः खानितम् ' अतिउण्ड ' इति भाषाप्रसिद्धं. ' विपुलं = विस्तृतम्, गम्भीरम् = अदृश्यात्रस्तलम्, खात्म्= उपरिविशालम् सङ्कुचिताधस्तलम्, परिखा च चतुर्दिक्षु गोलाकारखातरूपा 'खाई ' इति भाषाप्रसिद्धा यस्यां सा तथा, खातपरिखापरिवेष्टितेत्यर्थः । 'चक्क-गय-मुसुंढि - ओरोह-सयम्बिजमलकवाडघणदुप्पवेसा ' चक्रगदामुसुण्ढ्यवरोधशतघ्नीयमलकपाटघनदुष्प्रवेशा, 11 वेया नंदणवणसन्निभप्पगासा ) आराम - मालतीलता आदि के समूहों से एवं वृक्षराजि से मंडित प्रदेशों से, उद्यानों- पुष्पोंके गुच्छों के भारसे अवनत छोटे 2 वृक्षों से परिमण्डित स्थानों-से, अत्रट - कूपों से, तडाग-सरोवरों-से, दीर्घिका-वापियों से, वप्पणजलक्रीडा करनेके विशेष स्थानों से वह नगरी सुशोभित थी; इसलिये मेरु के नंदनवन जैसी वह शोभाका धाम बनी हुई थी । ( उन्त्रिद्ध-विउल- गंभीर-खायफलिहा, चकगय-मुसुंढि - ओरोह-सयग्धि-जमलकवाडघ दुप्प वेसा) उद्विद्ध - इस नगरी के चारों ओर जो गोलाकार खाई थी वह बहुत ही गहरी थी, विपुल - विस्तृत थी, गंभीर - जिसका अधस्तल अदृश्य था ऐसी थी, एवं खातपरिखा - ऊपर विस्तृत और नीचे संकुचित थी । इसका जो चारों ओर का लता आदिना समूहोथी तेमज वृक्षराजिथी शालता प्रदेशेआथी, उद्याना पुष्पाना गुच्छोना भारथा लची पडेलां नानां नानां वृक्षाथी वींटाएलां स्थानाथी, अवटकूवाओथी, तडाग-सरावराथी, द्वीधि का-वावाथी विपणु-जलक्रीडा करवानां स्थान विशेषथी ते नगरी सुशाभित हती. तेथी मेना नंदनवन जेवी ते शालानुं धाभ अनी गर्छ हुती. ( उव्विद्ध - विउल- गंभीर - खायफलिहा, चक-गय-मुसुंढि -ओरोह-सयग्धि-जमलकवाडघणदुष्पवेसा ) मा नगरीनी यारे और ने गोजर खाई हती ते घणीज उंडी हती, विस्तारवाळी हती, गंभार--जेनुं तळियुं अदृश्य हतुं. एवी हती, temaja upara paheALI ane nIce संकुचित Page #73 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सुंडि-ओरोह-सयग्घि-जमलकवाडघणदुप्पवेसा धणुकुडिल-वंकपागार-परिक्खित्ता कविसीसगवट्टरैयसंठियविरायमाणा अट्टालयतत्र-चक्राणि-रथाङ्गानि, गदा शस्त्रविशेषाः मुसुण्ढयः-शस्त्रविशेषा एव, अवरोधःरथ्याद्वारे प्रतिभित्तिः, शतघ्न्यः-या उपरितनदेशान्निपातिताः सत्यः पुरुषशतानि नन्ति ताः, यमलकपाटानि-समभागद्वयोपेतानि कपाटानि, तान्येव घनानि-सान्द्राणि-दृढानि vA"dhanaH सान्द्रे दृढे दाढर्चे विस्तारे मुद्गरेऽम्बुदे । " इति हेमकोशात् । एतैः परचक्रादीनां दुष्प्रवेशा-दुःखेन प्रवेष्टुं योग्या परचक्रादिपराभवरहितेत्यर्थः, 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलवक्रप्राकारपरिक्षिप्ता-कुटिलं च तद्धनुः-धनुःकुटिलम् , आर्षत्वाद्विशेषणस्य परनिपातः, कुटिलधनुषोऽपेक्षयाऽपि वक्रेण प्राकारेण परिक्षिप्ता युक्तेत्यर्थः, 'करिसीसगवट्टरैयसंठियविरायमाणा' कपिशीर्षकवृत्तरचितसंस्थितविराजमाना, तत्र-कपिशीर्षकाः आकाराग्रभागाः 'कंगुरा, इति भाषाप्रसिद्धाः वृत्तरचिताः गोलाकारेण निर्मिताः संस्थिताः सुन्दरसंस्थानयुक्तास्तैर्विराजमाना-सुन्दरकपिशीर्षकतया शोभाशालिनीत्यर्थः, 'अट्टालय-चरिय-दार-गोपुर-तोरण-समुण्णय-सुविभत्त-रायमग्गा' अट्टालकचरिकाद्वारगोपुरतोरणसमुन्नतसुविभक्तराजमार्गा, कोट था वह चक्र, गदा, मुसुंढी, और अवरोध-रथ्याद्वार के पासकी दोहरी भीत से, शतघ्नी-जिनके उपर से गिराने पर सैकडों व्यक्ति चूर्णित हो जाते हैं ऐसे अस्त्रविशेषों से या तोपों से, और यमलकपाटघन-मजबूत, सम युगल कपाटों से युक्त था, अत एव दुष्प्रवेशा-उस नगरी में शत्रु प्रवेश नहीं कर सकते थे । (धणुकुडिल-वंक-पागार-परिक्खित्ता) इस नगरी का प्राकार (किला) कि जिससे यह परिवेष्टित थी वह वक्र हुए धनुष से भी अधिक वक्र था । (कविसीसगवट्टरैयसंठियविरायमाणा अट्टालय-चरिय-दार-गोपुर-तोरण-समुण्णय-सुविभत्तरायमग्गा) कपिशीर्षक-कोट के कंगूरे गोल आकार के थे एवं रंग-बिरंगे थे। इस कोट के हती. तेनी चारे केर जे केट हतुं ते चक्र, गदा, मुसुंढी, अने अवरोध-द्वारना पासेनी बेवडी भींत-थी, शतनी-जेने उपरथी पाडी नाखवाथी सेंकडो व्यक्ति चूरेचूरा थई जाय छे एवां अस्त्रविशेषथी, अथवा तोपोथी, अने मजबूत सम युगल कपाटथी युक्त हती. आ कारणथी ते नगरीमां शत्रु प्रवेश करी शक्ता नाता. (धणुकुडिल-वंक-पागार-परिक्खित्ता) मा नगरीमा 42 (8चल्)रेनाथी ते घरायसी ती ते इ । थ्ये। धनुषथी 54 क्यारे वाहतो. ( कविसीसगवट्टरैयसंठियविरायमाणा अट्टालय-चरिय-दार-गोपुर-तोरण-समुण्णय-सुविभत्त-रायमम्गा) टन 4इन् गाण mA2ना तातभा मेरी . मटनी उपर अट्टालिकाओ (अगासीओ) बनावेली हती. केटना मध्यभागमां ज्यां दरवाजा Page #74 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 1चम्पावर्णनम् चरिय-दार-गोपुर-तोरणसमुण्णयसुविभत्तरायमग्गा छेयायरियंरैयदढफलिहैंदकीला विवणिवणिछेत्तसिप्पियाइण्णणिव्वुयसुहा तत्र-अट्टालकाः-प्राकारोपरिवर्तिस्थलविशेषाः, चरिकाः अष्टहस्तप्रमागा वसतिदुर्गान्तरालवर्तिमार्गाः 'दार' द्वाराणि-प्रसिद्धानि, गोपुराणि-गोपुराणि हि नगरस्य सौन्दयार्थ प्रतिद्वाराने निर्मितानि विचित्रशोभासम्पन्नानि प्रवेशद्वाराणि, तोरणानि प्रसिद्धानि, एतैरट्टालकादिभिः-उन्नताः-दर्शनीयत्वादिगुणसम्पन्नाः सुविभक्ताः-तत्तत्स्थाने गमनाय विभागरूपेण रचिताः राजमार्गा यस्यां सा। 'छेयायरियरैयदढफलिहैंदकीला' छेकाचार्यरचितदृढपरिघेन्द्रकीला छेकाचार्येण निपुणशिल्पिना, रचितः कृतः, परिधः= अर्गला, इन्द्रकील: संयोजितकपाटद्वयदृढीकरणाय लौहमयकीलविशेषः यद्वा-कपाटदृढीकरगाय लौहमयकण्टकविशेषः, यस्यां सा तथा, 'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयमुहा' विपणिवणिक्षेत्रशिल्प्याकीर्णनिर्वृतसुखा, तत्र-विपणीनां हट्टानां वणिजां च 'छेत्त' क्षेत्रं-स्थानरूपा या सा, प्रचुरहट्टप्रचुरव्यापारिगणसम्पन्नेत्यर्थः, तथा-शिल्पिभिः= कुम्भकारतन्तुवायादिभिः-आकीर्णा=परिपूर्णा, अतएव जनानां प्रयोजनसिया निर्वृतऊपर अट्टालिकाए~ बनी हुई थीं, कोट के मध्यभाग में जहां पर दरबाजे थे वहां आठ हाथ-प्रमाण चौडा मार्ग था । कोटमें प्रधान दरबाजे थे, जहां से नगरी में प्रवेश किया जाता था । द्वारों पर तोरण बहुत उन्नत थे । भिन्न 2 स्थानों पर pahu~cane के लिये अलग 2 मार्ग बने हुए थे। (छेयायरियरैयदढफलिहहंदकीला) निपुण शिल्पीके द्वारा रचित-कृत अर्गला से एवं इन्द्रकीला-दोनों किंवाडोंको परस्पर में दृढ करनेके लिये लगाये गये लोहनिर्मित कीलों से इस नगरीके द्वार युक्त थे । (विवणिवणिछेत्तसिप्पियाइण्णणिव्वुयसुहा) इसके बाजार अनेक दुकानों एवं व्यापारियोंसे आकीर्ण रहते थे । नगरीमें कुंभार और तन्तुवाय-जुलाहे बहुत थे, इससे हता त्यां आठ हाथना मापना पहेला रस्ता हता. कोटमां मुख्य दरवाजा हता जेमांथी नगरीमां प्रवेश करातुं हतुं. द्वारे उपर तेरण घणां सरस हतां, जुदां जुदां स्थान पर पहोंचवा माटे जुदा जुदा मार्ग बनेला हता. (छेयायरियरैयदढफलिहैंदकीला ) निपुण शिपाथी मनावेस आलेउ ( भाग्ळीया)थी तेमज इद्रकीला-अने कमाडेने परस्परमां दढ करवा माटे लगाडवामां आवेल लोढाना बनावेल कीला (भगळ) थी आ नगरीनां द्वार युक्त दि. { विवणिवणिछेत्तसिप्पियाइण्णणिव्वुयसुहा) मेनी मत2 2मने आने तेमज व्यापारीओथी भरचक रहेती हती. नगरीमां कुंभार अने वणकर Page #75 -------------------------------------------------------------------------- ________________ 14 औपपातिक * सिंघाडग-तिग- चउक्क-चच्चर-पणियावण- विविहवत्थुपरिमंडिया सुरम्मा नरवैपविणमहिवैपहा अणेगवरतुरग मत्तकुंजर रहपहनिष्पन्नं सुखं यस्यां सां तथा ततः पदत्रयस्त्र - विपिगिवणिक्क्षेत्रं चासौ शिल्प्याकीर्णा चासौ निर्वृतसुखाः चेति विगृह्य कर्मधारयः । सिंगाडग-तिग- चउक्क - चच्चर-पणियावणविविवत्थुपरिमंडिया ' शृङ्गाटकत्रिकचतुष्कचत्वरपगिताऽऽपणविविधवस्तुपरिमण्डिता, तत्र-शृङ्गाटकं--त्रिकोणं स्थानम्, त्रिकं यत्र त्रयो मार्गा मिलिताः, चतुष्कं - यत्र चत्वारो मार्गा मिलन्ति, चत्वरं-यत्र विविधमार्गसंगमः, एषु स्थानेषु पणितं - पणनं क्रयविक्रयव्यवहारस्तदर्थं ये - आपणाः-हट्टास्तेषां विविधवस्तूनि - विक्रेयद्रव्याणि तैः परिमण्डिता - सुशोभिता । 'सुरम्मा' सुरम्या 'नरवैपविणमहिवैपहा ' नरपतिप्रविकीर्णमहीपतिपथानरपतिना भूपेन प्रविकीर्णः - गमनागमनाभ्यां व्याप्तः, महीपतिपथः - राजमार्गों यस्यांसा । लोगोंकी प्रत्येक आवश्यक प्रयोजनकी सिद्धि होते रहने से चित्तवृत्ति सुखित बनी रहती थी, (सिंघाडग-तिग- चउक्क - चच्चर-पणियात्रण- विविद्यवत्थुपरिमंडिया) शृंगाटक - त्रिकोणस्थानमें, त्रिक-तीनमार्ग जहां पर आकर मिले होते हैं ऐसे स्थानमें, चतुष्क- जहां चार रास्ते आकर मिलते हैं ऐसे स्थान में, चत्वर - जहां अनेक प्रकारके मार्गों का संगम होता है ऐसे स्थानमें, क्रय और विक्रय करनेके निमित्त अनेक दुकाने बनी हुई थीं, जो सदा अनेक प्रकारकी विक्रेय वस्तुओंसे परिमण्डित रहा करती थीं; ऐसी दुकानोंसे यह नगरी सुरम्य थी । शोभा भी नगरीकी निराली होनेसे यह नगरी स्वयं ( सुरम्मा) देखनेबालोंके मनको आह्लादकारक हो रही थी । ( नरवैप वीण्णम हिवैपहा ) इसके राज - मार्ग नरपतिके गमन और आगमनसे सदा व्याप्त बने रहते थे । (अन्नेग्व्र्तुर्ग्घणा हता तेथी leAkeAnI pratyeka Avazyaka प्रयेआजननी सिद्धि थती रहेती हावाथी चित्तवृत्ति सुणभय मनी रहेती हुती. (सिंघाडग-तिग- चउक्क - चच्चर -पणियावणविविहवत्थुपरिमंडिया ) शृंगार4 - त्रिषु स्थानमां, त्रि-त्र रस्ता न्यां भावीने भेगा थाय छे एवां स्थानमां, चतुष्क- ज्यां चार रस्ता आवीने मळे छे एवां स्थानमां, चत्वर--ज्यां अनेक प्रकारना मार्गना संगम थाय छे एवां स्थानमां, य अने विक्रय करवा निमित्ते अनेक दुकानो बनावेली हती जे सत्ता अनेक प्रकारनी वेचवानी वस्तुओथी शे|भित रह्या करती हती. एवी दुकानेआथी रमा नगरी सुरभ्य ( सुन्दर ) हुती. शोला पण आ नगरीनी निराली होवाथी ते ( सुरम्या ) लेनारना भनने आया44|24 थती ( सागती ) DI. (नरवैपवीण्ण महिवैपहा ) भेना रात्रभार्ग नश्यतिनां गमन भागभनथी सहा व्याप्त अनेसा रहेता हता. ( अणेगघरतुरग-मन्तकुंजर - रहपहकर - Page #76 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका. सू. 1 चम्पावर्णनम्. श्रेठैरवैः, कर-सीय - संदमाणी आइण्णजाणजुग्गा विमौलणवणलिणिसोभिपंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिजा पासाईया दरिसणिजा अभिरुवा पडिरूवा ॥ सु. 1 ॥ 'अणेगवरतुरग - मत्तकुंजर - रहपहकर - बीय- संदमाणी आइण्णजाणजुग्गा' अनेकवरतुरगमत्तकुञ्जररथप्रकरशिबिकास्यन्दमान्या कीर्ण पानयुग्या, तत्र - अनेकैः -बहुविधैः, वरतुरगैः मत्तकुञ्जरैः - मदोन्मत्तगजैः, रथप्रकरैः - रथसमूहैः शिबिकाभिः- चतुरष्टषोडशपुरुषवाद्याभिः स्यन्दमानीभिः - लघुशिबिकाभिः, आकीर्णाकत्र्याप्ता परिपूर्णा इत्यर्थः, यानानि - रथभेदा युग्या - युगवहनशीलाः हया वृषभा वा सन्ति यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः । ' मिउलणवण लिणिसोभियजला विमुकुलनवनलिनीशोभित जला- विमुकुलाभिर्विकसिताभिः, नवाभिः - अचिरसमुत्पन्नाभिः, नलिनीभिःकमलिनीभिः शोभितानि जलानि यस्यां सा तथा । ' पंडुवर भवणसण्णिमहिया' पाण्डुरवरभवनसम्यक्महिता - पाण्डुरैः - सुधाधवलैः, वरभवनैः - प्रासादैः सम्यक् समन्तात्, महिता - प्रशंसिता रम्या - इत्यर्थः । ' उत्ताणगयग पेच्छ गिज्जा' उत्ताननयनप्रेक्षणीया - उत्तानैः - निर्निमेषैः नयनैः 15 मत्तकुंजर - रहपहकर - सीय- संदमाणी आइण्ण जाण जुग्गा ) यहां के मार्ग अनेक प्रकारके सुन्दर घोडोंसे, मत्तकुंजरोंसे, रथोंके समूहसे, चार या आठ अथवा सोलह मनुष्यों द्वारा उठाई जानेवाली बडीर पालकियोंसे, तामजाम युक्त रहा करते थे । हय- घोडे वृषभ - बैल यहां रथोंको खेचा करते थे । (विमौलणवण लिणिसोभियजला ) यहांके जलाशयोंका जद भी प्रफुल्लित नवीन 2 कमलिनियोंसे सुशोभित था । ( पंडुरवरभवणसणिमहिया) इसका प्रत्येक सदन सदा सुधा-चुने से रहने के कारण बडाही भला मालूम पडता था (उत्तानणयग पेच्छणिज्जा ) नगरीकी सीय - संदमाणीआइ जाणजुग्गा ) अडींना मा अनेक प्रकारना सुंदर घेआडाओथी, मत्त कुंजराथी ( हाथीआथी ), रथेआना समूहेआथी, चार आठ अथवा सोळ मनुष्यो द्वारा upADAtI meATI meATI पालखाआथी, तामजानाथी चुक्त 2ह्या 42 ता हता. डुय-घोडा, वृषल-अजह अही' रथोने मेंयता हुता. ( विमौलणवण लिणिसोभियजला ) अडु नां रसायोनां सप्रति नवीन नवीन उमणोथी सुशोभित रहेतां तै ( पंडुरवरभवणसष्णिमहिया ) न्यानां प्रत्येक सदन ( भान ) सहा युनाथा पोतासां रहेवाना कारणे खूब ज सरस सागतां डुतां. ( उत्तानणयणपेच्छणिज्जा ) Page #77 -------------------------------------------------------------------------- ________________ 16 औपपातिकसूत्रे प्रेक्षणीया, शोभासम्भारशालितया नगरीं पश्यद्भिर्निमेषा प्रायो न पात्यन्ते । 'पासाईया' प्रासादीया-प्रसादो मनःप्रसन्नता प्रयोजनं यस्याः सा प्रासादीया - हार्दिकोल्लासकारिणीति यावत् ' दरिसणिज्जा' दर्शनीया - रमणीयतया क्षणे क्षणे द्रष्टुं योग्या, 'अभिरुवा अभिरूपा - अभिमतमनुकूलं रूपं यस्याः सा तथा, ' पडिख्वा' प्रतिरूपा - रूप्यते एषोऽयमिति निश्चीयतेऽनेनेतिरूपमाकारः - अभिमतम् असाधारणं रूपं यस्याः सा अभिरूपासर्वथा दर्शकजननयनमनोहारिणीति निष्कर्षः ॥ सू. 1 ॥ शोभा-अपलक-र्निर्निमेष दृष्टि से ही देखने योग्य थी - यह नगरी इतनी अधिक सुन्दर थी की जिसे निर्निमेष होकर लोग निहारा करते थे फिर भी नहीं अघाते थे । (पासाईया) देखकर मनमें बडीही प्रसन्नता होती थी । ( दरिसणिज्जा ) प्रदर्शिनीकी वस्तु जैसी यह बनी हुई थी । अति रमणीय होनेकी वजहसे यह क्षण 2 में देखनेके काबिल थी । (अभिरूवा पडिरूवा ) इसका रूप अनुकूल था - मनको रुचे ऐसा था । इसीलिये यह अभिरूप एवं प्रतिरूप थी - दर्शकजनके मनको सब प्रकारसे आनंद प्रदान करनेवाली थी । भावार्थ -- अवसर्पिणी कालके चतुर्थ इसमें ऊंचे 2 मकान थे । ऋद्धिसे यह मंडित थी जनता हरएक प्रकारसे निर्भय होकर इसमें ऐसा कोई भी स्थल नहीं था जो भाग्यशाली आरेमें चंपा नामकी नगरी थी । / किसीभी प्रकारका यहां भय नहीं था । निर्विघ्न से रहा करती थी । नगरीमें जनसमूह से आकीर्ण न हो । इ नगरीनी शैआभा निर्निमेष दृष्टिए ज जोवा लायक हती (देखाई आवती हती ). आ नगरी एटली तेआ वधारे सुंदर हती के लेआकेआ आंखनु मटकु मार्या वगर जोया ज करता हता छतां थाकता होता. (पासाईया) लेने भनभां भूमन प्रसन्नता थती ती. ( दरिसणिज्जा ) अहर्शनीनी वस्तु नेवा ए बनी गई हती. अतिरमणीय होवाने कारणे ए क्षणे क्षणे जोवा याग्य ती (अभिरुवा पडिरूवा) तेनुं 35 अनुज तु-मनने 3ये येवु तु, तेथी ते ते अभिरूप तेमज प्रतिरूप हती. जोनार leAkeAnAM manane sarva प्रकारथी आनः प्रदान करावे तेवी हती. भावा-अवसर्पिणी कालना चेआथा आरामां चंपा नामे नगरी हती. तेमां उंचां ऊंचां मकान हतां. ऋद्धिथी ते शेआलती हती. कोइ पण प्रकारना अही भय नहोता. लाके हरेक प्रकारथी निर्भय बनीने तेमां निविश्ने रहेता हता. नगरीमां एवुं काई पण स्थळ नहोतु के जे भाग्यशाळी जनसमूहथी Page #78 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 1 चम्पावर्णनम् बाहिरकी जमीन हजारों हलों से जुता करती थी । प्रत्येक मौसमका धान्य इसमें होता था । गाय-भइंसोंकी इसमें कमी नहीं थी। नगरीकी सीमामें गांव बहुत नजदीक बसे हुए थे। इक्षु आदिकी उपज इसमें अधिक मात्रामें होती थी। बडे सुन्दर एवं विशाल बगीचे थे। इसमें जनताको कष्ट देनेवालोंका नामोनिशा तक भी नहीं था । न यहां lA~ca लेने वाले थे, न ग्रन्थिच्छेदक थे, न उचक्के लुटेर ही थे। इसमें नर्तकियोंके स्थान भी अनेक थे। भिक्षुओंको प्रत्येक समय यहां भिक्षा सुलभ थी। कुलपरम्परासे श्रीमंत लोगोंका यहां अभाव नहीं था । मनोविनोद के साधन भी इस नगरीमें jagaha2 para the| naTa the, nATakakAra the, mallayuddha करनेवाले थे, मुष्टियुद्ध करनेवाले थे । कथाकहानी सुनाकर लोगोमें सुप्त शुद्धपुरुषार्थको जगानेवाले जनभी यहां थे । रास रचाकर मानवों को आनंदित करने वाले खिलाडी व्यक्ति भी यहां रहा करते थे । तात्पर्य : यह कि प्रत्येक मनोविनोद की सामग्री यहां सतत प्रस्तुत रहा करती थी। नगरी के बाहिर-भीतर का प्रदेश आरामों, उद्यानों, कुवा, वावडी एवं जलाशय-तालाब आदि से सुशोभित था । भरेलुं न होय. तेनी बहारनी भूमि हजारे हळथी खेडाया करती हती. प्रत्येक मोसमनां धान्य तेमां उत्पन्न थतां हतां. गाय-भेंसोनी तेमां खोट नहेती. नगरीनी सीमामां गामडां बहु नजीकमां वसेलां हतां. शेरडी आदिनी उपज तेमां वधारे प्रमाणमां थती हती. मोटा सुंदर तेमज विशाल बगीचा हता. तेमां लोकोने कष्ट देवावाळानुं नामनिशान पण नहोतुं. न ते अहीं लांच लेवा वाळा हता के न खिस्साकातरू हता. वळी लुंटारा पण नहोता. तेमां नाचनारीओनां स्थान पण घणां हतां. भिक्षुओने प्रत्येक समय अहीं हेजे भिक्षा मळी रहेती हती. कुळपरंपराथी श्रीमंत लोकोने अहीं अभाव नहोते. मनेविनदनां साधन पण आ नगरीमां ठेकठेकाणे हतां. नट हता, नाटयकार हता, मल्लयुद्ध करवावाळा हता, मुष्टियुद्ध करवा वाळा हता, कथावारता संभळावी लोकमां ढंकाई रहेलो शुद्ध-पुरूषार्थ जागृत कराववावाळा लके पण अहीं हता. रास रचावीने मानवने आनंदित करवावाळा खेलाडी व्यक्तिओ पण अहीं रहेता हता. तात्पर्य ए के प्रत्येक मनोविदनी सामग्री अहीं सतत प्रस्तुत रह्या करती हती. नगरीनी बहार तेमज अंदरना प्रदेश आरामे उद्याने कुवा वावडी तेमज जलाराये-तळाव आदिथी सुशोभित हता. Page #79 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे इस नगरी के बाहिर एक विशाल और बहुत गहरी खाई थी। नगरी का कोट वक्र धनुषकी अपेक्षा भी अधिक वक्र था, जिसमें प्रत्येक आत्मरक्षण के साधन थे । किले में बडे 2 दरवाजे थे, दरवाजों में वज्र जैसे मजबूत किवाड थे, किवाडों में nukIle kIle lage hue the| कोट के ऊपर जो अट्टालिकाए~ थीं उनमें अनेक प्रकार के अस्त्र और शस्त्रों का संग्रह किया गया था। वह वहां सदा सुरक्षित रहता था । नगरीमें विस्तृत बाजार थे, बाजारों में बडी 2 दुकानें थीं, दुकानों में क्रय विक्रय की बहुमूल्य प्रत्येक आवश्यकीय वस्तुए~ संगृहीत थीं । नगरी के राजमार्ग हर समय अपार जनकी भीड से, हाथियों से, पालकियों से, रथों से, और तामजाम आदि से संकुलित बने रहा करते थे । यहां के मकान धवल चूनासे पुते हुए रहने के कारण .बडे ही सुहावने मालूम होते थे, तात्पर्य यह है कि यह नगरी बहुत ही सुन्दर और चित्त को लुभानेवाली थी। सब प्रकार से यहां जनताको आराम था । किसी भी त्रिलोकगत वस्तु का यहां अभाव नहीं था । अमरावती जैसी यह भली मालूम होती थी , आ नगरीनी बहार एक विशाल अने घणुं उंडी खाई हती. नगरीने फरते वांकु धनुष करतां पण वधारे वांके केट हतुं. जेमां दरेक आत्मरक्षणनां साधन हतां. किल्लामां मोटा मोटा दरवाजा हता. दरवाजामां वज जेवां मजबूत कमाड हतां. कमाडमां आगळीआ तथा भेगळे लगावेलां हतां. केटना उपर जे अटारिओ हती तेमां अनेक प्रकारनां अस्त्रो तथा शस्त्रो ने संग्रह करेल हतुं. ते त्यां सदा सुरक्षित रहेते हतो. नगरीमां विस्तृत बजार हती. बजारमां मोटी मोटी दुकान हती. दुकानमां क्रय-विज्यनी बह-मूल्य ( किमती ) प्रत्येक आवश्यकीय वस्तुओ संधरेली हती. नगरीना राजमार्ग दरेक समय अपार माणसनी भीडथी, हाथीएथी, पालखीएथी, रथी अने तामजाम आदिथी भरचक रह्या करता हता. अहींनां मकान सफेद चुनाथी पितायेलां रहेवाना कारणे खूब ज रेशनकदार लागतां हतां. तात्पर्य ए के आ नगरी बहुज सुंदर अने चित्तने खेंचवावाळी हती. दरेक प्रकारथी अहीं लोकोने आराम हतुं. केई पण त्रिलोकगत ( त्रण लोकमां थती ) वस्तुने अहीं अभाव नहे. अमरावती जेवी आ सरस लागती हती. Page #80 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-सू. 1 चम्पावर्णनम्. शंका-काल और समय तो एक ही अर्थ के वाचक हैं फिर सूत्र में " तेणं कालेणं तेणं समएणं' ' ऐसा प्रयोग सूत्रकार ने क्यों किया ? उत्तर यह है-'काल' शब्द से अवसर्पिणी कालके चतुर्थ आरे का ग्रहण होता है, और 'समय' शब्द से यहा~ हीयमान लिया जाता है, तथा घडी घंटा पक्ष मास संवत्सर आदिरूप से परिवर्तित होने वाला परिणमन लिया जाता है, अथवा-जिस प्रकार संवत् और मिती खातों आदिमें लीखी जाती हैं, ठीक इसीप्रकार यहां पर भी समझना चाहिये । यह चंपा नगरी तो अब भी है फिर " अस्ति" ऐसा न कहकर सूत्रकार ' आसीत् ' इस भूतकालिक क्रिया का प्रयोग क्यों करते हैं ? अर्थात्जिस समय औपपातिकसूत्रकी रचना हुई उस समय में भी वह नगरी थी, फिर 'अस्ति' ऐसा न कहकर 'आसीत्' ऐसा क्यों कहा ? इसका उत्तर यह है कि जिस समय इस उपांग रूप आगम की वाचना हुई थी, उस समय यह नगरी सूत्र में कहे हुए विशेषणों से सर्वथा युक्त नहीं थी, न इस समय वैसी है, इसलिये 'अस्ति' क्रियापदका प्रयोग न करके सूत्रकार ने आसीत् इस भूतकालिक क्रियापदका प्रयोग किया है ॥ सू. 1 ॥ शंका-काल अने समय ते एकज अर्थना वाचक छे छतां सूत्रमां " तेणं कालेणं तेणं समएणं" मेवो प्रयोगसूत्रा भध्या छ ? उत्तर से ch। "काल" शब्दथी अवसर्पिणी कालना चेथा आराने अर्थ ग्रहण थाय छे, अने "समय" शब्दथी अहीं हीयमान लेवाय छे, तथा घडी कलाक पक्ष मास संवत्सर आदि रूपथी परिवर्तित थनार परिणमन लेवाय छे अथवा जे प्रकारे संवत् तथा मिती चोपडा आदिमां लखवामां आवे छे तेवी ज रीते अहींयां पण समाने से. ॥ या नगरी तोडल 54 छ छतै ' अस्ति' अभ न त 'आसीत् ' ओम भूतानि छियान प्रयोग भरे छ ? एटले के जे समये औपपातिक-सूत्रनी रचना थई ते समयमां पण त नगरी ती तो paY अस्ति सेभ न खतां आसीत् भर्यु ? तेनो पास ए छे के, जे समये आ उपांगरूप आगमनी वाचना थई हती ते समये आ नगरी सूत्रमां कहेला विशेषणथी सर्वथा युक्त न हती अने आ समये पण तेवी नथी रही. ए माटे अति क्रियापदने प्रयोग न करतां सूत्रमारे आसीत् मेवा भूतादि लियापन pryo। yo che. (1) Page #81 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम्-तीसे णं चंपाए णयरीए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थणं पुण्णभद्दे णामं चेइए होत्था, चिराईए पुव्वपुरिसपण्णत्ते पोराणे सदिए वित्तिए कित्तिए णाए ____टीका-'तीसेणं' इत्यादि । 'तीसेणं चंपाए णयरीए' तस्याः खलु चम्पाया नगर्याः-न करोऽष्टादशविधस्तन्निवासिनांराज्ञे देयो यस्यां सा नगरी, अत्र ककारस्य गकाररूपो वर्णविपर्यासः पृषोदरादित्वात्, अष्टादशविधः करोऽस्माभिरन्तकृद्दशाङ्गसूत्र प्रथमसूत्रस्य मुनिकुमुदचन्द्रिकाटीकायामुक्तस्ततो विज्ञ्येय्ः। 'बहिया' बाह्ये, 'उत्तरपुरत्थिमे' उत्तरपौरस्त्ये-उत्तरस्याः पूर्वस्या अन्तरालेअइशान्ये कोण इति यावत् । ' दिसीभाए ' दिग्भागे । 'पुण्णभद्दे णामं चेइए होत्था' पूर्णभद्रं नाम चैत्यं व्यन्तरायतनमासीत् । तत् कीदृशम् ? इत्याह-'चिराईए ' चिरादिकम् चिरकालिकम् अतएव-' पुबपुरिसपण्णत्ते' पूर्वपुरुषप्रज्ञप्तम् , पूर्वपुरुषैः प्राचीनपुरुषैः प्रज्ञप्तम्-कथितं बहुकालतः प्रसिद्धम् इत्यर्थः । यतः पोराणे-पुरातनमतिप्राचीनम् 'सदिए' शब्दितं-शब्दः-प्रसिद्धिः सञ्जातो यस्य त्त्-shbditmprsiddhipraaptm| 'वित्तिए' वित्तिकम्-वित्तं-प्रसिद्धिरस्यास्तीति वित्तिकम् प्रसिद्धमित्यर्थः । 'कित्तिए' कीर्तितम्-प्रवर्णितम् 'णाए' प्रख्याततया ज्ञातं सकलजन 'तीसे णं चंपाए णयरीए0 ' इत्यादि। (तीसे ण चंपाए णयरीए) उस चंपा नगरी के (बहिया) बाहिर (उत्तरपुरत्थिमे दिसीभाए) उत्तर और पूर्व दिशा के बीच ईशानकोणमें (पुण्णभद्दे णामं चेइए होत्था) पूर्णभद्र नाम का एक चैत्य-यक्षालय था। (चिराईए पुबपुरिसपण्णत्ते ) वह बहुत प्राचीन था । बडे-बूढे पुराने पुरुष भी इसकी तारीफ करते आ रहे थे। इसलिये बह (पोराणे) बहुत पुराना था। (सदिए ) इसी प्रकार से इसकी प्रसिद्धि भी चली आरही थी। और इसी कारण से वह (वित्तिए) बहुत पुराना है-इस रूपसे प्रसिद्धि-कोटि में आ गया तीसे णं चंपाए णयरीए0 त्याहि. (तीसे णं चंपाए णयरीए) ते या न्ग्रीन्। (बहिया) मडार (उत्तरपुरस्थिमे दिसीभाए) उत्त2 मने पूर्व दिशानी च्ये-शान मत (पुण्णभद्देणामं चेइए होत्था) 5 नामनो मे येत्य-यक्षासय डतो. (चिराईए पुव्वपुरिसपण्णत्ते) से घणो प्राचीन हते. घणा बुठ्ठा पुराण पुरूष पण तेनी प्रशंसा करता आवता ता, ते भाटे त ( पोराणे) प्न्ने। पुराण ता. ( सहिए ) सेवी शत तनी प्रसिद्धि paY याली मापती ती मने से 421थी त (वित्तिए) Page #82 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका छ 2 पूर्णभद्र चैत्यवर्णनम. सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरत्तचंदणदद्दरविदितम् । -- सच्छत्ते' सच्छत्रम्-छत्रमण्डितम् । 'सज्झए ' सध्वजं-ध्वजोच्छ्रायैः सश्रीकम् । 'सघंटे' सघण्टम् । 'सपडागे' सपताकम् । 'पडागाइपडागमंडिए' पताकाऽतिपताकामण्डितम्-पताकाः लघुपताका अतिपताकाः विशालपताकाः, ताभिर्मण्डितम् । 'सलोमहत्थे' सरोमहस्तं-मृदुप्रमार्जनिकया सहितम् । 'कयवेयदिए' कृतवितर्दिकम् रचितवेदिकम् । 'लाउल्लोइयमहिए'-लापितोल्लोचितमहितम् , तत्र लापित-गोमयादिभिरङ्गणभित्यादेर्लेपनम्, उल्लोचितम्-खटिकादिद्रव्यैर्भित्यादीनां चाकचिक्ययुक्तकरणम् । था, (कित्तिए) लोगों द्वारा भी तरह तरह की किंवदंतियों (दन्तकथाओं) से यह कीर्तित हो रहा था। (णाए) ऐसा कोई भी जन नहीं था जो उसके नामसे अपरिचित हो। सर्वत्र जनों में यह ख्यातिप्राप्त स्थान था। (सच्छत्ते ) वह छत्रसहित था । (सज्झए) ध्वजाओं से युक्त था, (सघंटे ) घंटाओं से विशिष्ट था (सपडागे) पतकाओं से उसकी शोभा अपूर्व बन रही थी। उसमें (पडागाइपडागमंडिए) कोई 2 छोटी पताकाएं थीं और कोई 2 विशाल पताकाए~ थीं, जिनसे वह मंडित था । ( सलोमहत्थे ) मृदुप्रमा निका-मयूरपिच्छकी पीछी से ही उसकी सफाई होती थी, अतः इतस्ततः वे ही वहां रखी हुई रहती थीं, कठिन बुहारियां नहीं । (कयवेयदिये) इसमें वेदिका बनी हुई थी (लाउल्लोइयमहियं) इसके आंगन की जमीन लापितगोमय से लिपी हुई रहती थी, उसकी भीतें उल्लोचित-सफेद खडिया से पुती gho। puraanne। che the 35थी प्रसिद्धि-टिमा मापी ग्ये। तो ( कित्तिए) लोक द्वारा पण जातजातनी किंवदंतिओथी-दंतकथाओथी ते कीर्तित (अध्यात) 25 रह्यो ता. (णाए) सवा 4 5 माणुस नखाता है जे एना नामथी अपरिचित होय. सर्वत्र लोकोमां आ ख्याति पामेलुं स्थान तु. (सच्छत्ते) त छत्रसहित तुं. (सज्झए) धनसाथी युत तु. ( सघंटे ) सामाथी विशिष्ट तु. (सपडागे) पतामाथी तेनी शाला मपूर्व थई 24ई ती. तभै ( पडागाइपडागमंडिए) छ नानी प्तास्। ती मने निए पता ती थी ते शामतुतु (सलोमहत्ये) भृहुप्रभा नि-मारना पीछांनी पीछीथी 4 तनी सई थती उती, आथी अहीं तहीं ते त्यां राखवामां आवती हती, कठण सावरणी नहि. (कयवेयदिए) तमै a6मनाक्षी ती. (लाउल्लोइयमहिए) तेन wingirl भूमि लापित-छायी बासी 24ती ती. तनी भी ullocit-she। Page #83 -------------------------------------------------------------------------- ________________ 22 ...... .. . औपपातिकबत्रे दिण्णपंचंगुलितले उवचियचंदणकलसे चंदणघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलवट्टवग्घारियमल्लताभ्यां महितं युक्तम् । 'गोसीससरसरत्तचंदणदद्दर दिण्णपंचंगुलितलें' गोशीर्षसरसरक्तचन्दनप्रचुरदत्तपञ्चाङ्गुलितलम्, गोशीर्ष-गोरोचनं सरसं रक्तचन्दनम् , . एतेन चन्दनस्य पीतवर्णता रक्तता च व्यज्यते; तेन पीतरक्तसरसचन्दनेन दर्दरं-प्रचुरं यथा स्यात्तथा दत्तं पञ्चानामङ्गलीनां तलं व्यायतपञ्चाङ्गुलपागितलं चपेटारूपम् अङ्कनं चिह्नं यत्र तत् तथा । उवचियचंदणकलसे'. उपचितचन्दनकलशम्-मङ्गलार्थ न्यस्तचन्दनलिप्तघटम् । 'चंदणघडमुकयतोरणपडिदुवारदेसभाए.': चन्दनघटसुकृततोरणप्रतिद्वारदेशभागम्-चन्दनघटाश्च सुष्टु कृततोरणानि च प्रतिद्वारदेशभागे यस्य तत्तथा, यत्र प्रतिद्वारे चन्दनलिप्तकलशाः सुन्दरतोरणानि च सन्तीत्यर्थः, 'आसत्तोसत्तविउलबट्टवग्धारियमल्लदामकलावे', आसक्तोसक्तविपुलवृत्ताऽवतारितमाल्यदामकलापम्-आसक्तो-भूमिसक्तः उत्सक्तः- उपरि सक्तः, विपुलो विस्तीर्णः, . 'चट्टो' वृत्तो-वर्तुलो गोलाकारः, . उपरिदेशात्-अवतारितः प्रलम्पमानीकृतः,'मलदामकलावे' माल्यानि-कुसुमानि, तेषां दामानि-मालाः पुष्पमालाः, ते माल्यदाम्नां रहती थी। इस कारण खूब महित-चमकती रहती थी|(गोसीस्स्र्स्र्त्त्च्ण्द्न्न्द्द्र्दिन्न्न्न्प्ण्च्ण्गुलित्ले ) भित्तियों में जगह 2 पर गोरोचन और सरस रक्तचंदन के प्रचुरमात्रा में हाथे लगाये हुए थे । ( उवचियचंदणकलसे ) उस यक्षालयमें मंगल के निमित्त चंदन से लिप्त कलश स्थापित थे । (चंदणघडसुकयतोरणपडिदुवारदेसभाए) प्रत्येक द्वारों पर चंदन के घट रखे हुए थे, एवं अच्छी तरह से बनाए गये सुन्दर तोरण दरवाजों के ऊपर सुशोभित हो रहे थे, अथवा चंदन के छोटे 2 कलशों से दरवाजों पर तोरणों की रचना करने में AI थीं। ( आसत्तोसत्तविउलबट्टवग्धारिय मडीयी पोतामेसी 27ती ती.ते 402 ते महित-यमता 23ती ती. (गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितले) लाभ 3884आणे गाशयन मने सरस 24तयहनना थापा भूम प्रभामा सावा . ( उवचियचंदणकलसे.).ते यक्षासयमा भवन निमित्त यन 3 श स्थापित हुता. (चंदणघर्3असुकयतोरणपडिदुवारदेसभाए ) प्रत्ये द्वारी 52. यदना घट रामेसा हता. तेमज सरस रीते बनावेलां सुंदर तोरण दरवाजानी उपर सुशोभित लटकी रहेलां हतां. अथवा चंदन लगावेलां नानां नानां कळशथी दरवाजा 52. तारणीनी 2यना 42पामा दी... उता. ( आसत्तोसत्तविउलवट्टवग्यारिय Page #84 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 2 पूर्णभद्रचैत्यवर्णनम्. दामकलावे पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुकतुरुकंधूवडज्झंतमघमघंतगंधुद्धयाभिरामे सुगंधवरकलापः समूहो यत्र तत्, अर्थात्-उप्र्य्धोविस्तृत्व्र्तुल्प्र्ल्म्ब्मान्कुसुम्मालाक्लापोपेत्म्। 'पंचपण्णसरससुरहिमुकपुष्फपुंजोवयारकलिए' पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितम्-पञ्चवर्गानि कृष्णनीलपीतरक्तश्वेतकान्तियुक्तानि सरसानि सुरभीणि-सुगन्धीनि च तानि मुक्तानि-विकीर्णानि यानि पुष्पाणि तेषां पुजैरुपचाराःरचनाविशेषाः, तैः कलितं युक्तं विविधवर्णकुसुमरचनासम्पन्नमित्यर्थः, 'कालागुरुपवरकुंदुरुक्कतुरुकधूवडझंतमघमपंतगंधुद्धयाभिरामे' कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपदह्यमानातिशयगन्धोद्भूताऽभिरामम्-कालागुरुः= कृष्णागुरुः, प्रवरकुन्दुरुष्कः श्रेष्ठगन्धद्रव्यविशेषः, तुरुष्कः सिल्हकः लोबान' इति भाषायाम्, धूपः गन्धद्रव्यलंयोगजन्यः पदार्थः, एते दह्यमानाः अग्नौ प्रक्षिप्यमाणास्तेषां 'मघमघंत' अतिशयितो यो गन्धः 'उद्धृय' उद्भूतः सर्वतः प्रसृतः,ते न अभिरामम् मनोहरम् ' सुगंधवरगंधमल्लदामकलावे ) यक्षायतन में भींतों के ऊपर और नीचे सर्वत्र विस्तीर्ण एवं गोलाकार लटकते हुए कुसुमकी मालाओं के कलाप की सजावट हो रही थी। (पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए ) प्रतिस्थान पर यहां पंचवर्ण के सरस एवं सुगंधित पुष्पों के पुंजों से अनेक प्रकारकी रचना रचने में AI थी । ( कालागुरुपवरकुंदुरुक्कतुरुकधूवडझंतमघमतगंधुदुयाभिराभे ) उस यक्षायतनमें कृष्णागुरु, प्रवरकुन्दुरुष्क-श्रेष्ठगद्रव्यविशेष, तुरुष्क-सेल्हारस-लोवान और धूप ये सब सुगंधित पदार्थ अग्नि में समय 2 पर प्रक्षिप्त हुआ करते थे, इसलिये वहां अद्भुत विशेष. गंध भरी रहती थी, इसलिये वह सदा अतिशय मल्लदामकलावे ) यक्षायतनमा मीतानी 52 तथा नाये सर्वत्र विस्ती तेमज गोलाकार लटकावेली पुष्पोनी माळाओना कलापनी सजावट (शभा) 252DI ती (पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए) 124 स्थान पर अहीं पंच वर्णनां सरस तेमज सुगंधित पुष्पना ढगलाथी अनेक प्रका2नी 2यना मनापामा 2आवी ती. (कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झतमघमघंतगंधुद्धयाभिरामे) ते यक्षायतनमा zu3, अपरन्304-श्रेष्ठ गधद्रव्य विशेष, तुरूष्क-सेल्लारस-बान अने धूप, ए बधा सुगंधित पदार्थ अग्निमां वारंवार नाखवामां आवता हता, तेथी त्यां बधुं ज सुगंधभरी रहेती हती. आथी ते सहा भवभयतु-मधी ta23थी : सुगंधीया सुशामित मनी . 23तु: Page #85 -------------------------------------------------------------------------- ________________ 24 औपपातिकसत्रे गंधगंधिए गंधवटिभूएणड-गट्टग-जल्ल-मल्ल-मुट्टिय-वेलंबग-पवगकहग-लासग-आइक्खग-लंख-मंख-तृणइल्ल तुंबवीणिय-भुयगमागह-परिगए बहुजणजाणवयस्स विस्सुयकित्तिए बहुजणस्स गंधिए' सुगन्धवरगन्धगन्धितम्-नानाविधपुष्पसम्पादितगन्धद्रव्यैः सुवासित्म्। 'गंधवट्टिभूए' गन्धवर्तिभूतं गन्धद्रव्यगुटिकासदृशम्-सौरभ्यातिशयात् गन्धद्रव्यनिर्मितवद् भासमानम् । 'णटणट्टगे'-त्यादि, अत्रैव प्रथमसूत्रे व्याख्यातम् , नवरम्-'भुयगमागहपरिगए' भोजकमागधपरिगतम् , भोजकाः-सेवकाः मागधाःस्तुतिपाठकाः, तैः परिगतं व्याप्तम् । 'बहुजगजाणवयस्स विस्सुयकित्तिए' बहुजनजानपदस्य सुगंधि से सुशोभित बना रहता था । (सुगंधवरगंधिए ) अनेक प्रकार के सुगंधित पुष्पों की गंध से भी वह सदा सुवासित होता रहता था (गंधवहिभूए) इसलिये यह गंधकी बत्ती जैसा हो रहा था। ऐसा ज्ञात होता था कि यह सुगंधित द्रव्यों के चूर्ण से ही मानो विरचित किया गया है। (णड-गट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबय-इत्यादि ) नृत्य करने वालों से, नाटक करने वालों से, डोरी पर नाचने वालों से, मुष्टियुद्ध करने वालों से, बंदर की तरह कूदने वालों से, भांड के जैसी नकल करने वालों से, तथा कहानी कहने वालों से, रास रचने वालों से, शुभा शुभ प्रकट करने वालों से, वांसके अग्रभाग पर खेलने वालों से, चित्रपट दिखला कर आजीविका करने वालों से, वीणा बजाने वालों से, तुंबी बजाने वालों से, भोजकों-सेवकों से, और मागधों-स्तुतिपाठकोंसे वह मंदिर सदा युक्त बना रहता था । (बहुजणजाण तु. (सुगंधवरगंधिए ) अने prA2नां सुअधित पुष्पानी अधथी 5 ते भेश सुवासित tha62 तु. (गंधवट्टिभूए) मेथी ते अनावाती थई रह्युं हतुं. एमज लागतुं हतुं के ए सुगंधित द्रव्यना चूर्णथी ज जाणे मनायूछे. (णड-गट्टग-जल्ल-मल्ल-मुट्टिय-वेलंबय-इत्यादि ) नृत्य 42नारामाथी, नाटयकारेथी, दोरा उपर नाचवावाळाओथी, मुष्टियुद्ध करनाराओथी, वांदरानी पेठे कूदवावाळाएथी, भांड (भवाया) जेवी नकल करवावाळाएथी, तथा वार्ता कहेवावाळाएथी, रास करनाराओथी, शुभाशुभ प्रकट करनाराओथी, वांसनी टोच पर रमनाराओथी, चित्रपट देखाडीने आजीविका करवावाळाएथी, वीणा वगाडनाराओथी, तंबुर वगाडनाराओथी, भेजके-सेवकेथी अने भाग्धे|-स्तुतियाअथी ते माहिर सहा 1254 2 तु. ( बहुजणजाण Page #86 -------------------------------------------------------------------------- ________________ 25 पीयूषवर्षिणी-टीका. सू. 2 पूर्णभद्रचैत्यवर्णनम् आहुस्स आहुणिजे पाहुणिजे अञ्चणिज्जे वंदणिजे नमंसणिज्जे पूयणिजे सकारगिजे सम्भाणणिजे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे विश्रुतकीर्तिकम्-बहुजनस्थ-पौरस्य, जानपदस्थ जनपदजातस्य अर्थात् नागरिकाणां देशवासिनां च विश्रुतकीर्तिकम्-प्रसिद्धियुक्तम्, 'बहुजणस्स' बहुजनस्स, 'आहुस्स' आहोतुः-दातुः-दानशीलस्य बहुजनन्थ, 'आहुणिज्जे' आहवनीयम् आहूयते-दीयते ऽस्मै इते आहवनीयं -सम्प्रदानरूपम , 'पाहुणिज्जे' प्राहवणीयम् - प्रकृष्टतया सम्प्रदानरूपम् , 'अञ्चणिज्जे' अर्चनीयम -आदरपात्रम् , 'वंदणिज्जे' वन्दनीयं-स्तुतियोग्यम् , 'नमंसणिजे' नमस्थनीयम् , 'पूगिज्जे' पूजनीयं-प्रशंसनीयम् , 'सकारणिज्जे' सत्करणीयम् , 'सम्माणणिज्जे' सम्माननीयम् , 'कल्लाणं' कल्याणम् 'मंगलं' मङ्गलम् 'देवयं' दैवतम् , ' चेइयं 'चै यम् , विणएणं' विनयेन, 'पज्जुवासणिज्जे' पर्युपासनीयम् , 'दिव्वे' दिव्यम् , 'सचे' सत्यं, 'सच्चोवाए' सत्यावपातं सफलसेवम् , वयस्स विस्सुयकित्तिए ) इस यक्षा पतन की प्रसिद्धि अनेक पुरवासियों एवं अनेक नगरनिवागियों तक थी । ( बहुजगस्स आहुस्स आहुणिज्जे) बहुत लोग इस में दान दिया करते थे । ( बंदणिजे णमंसणिज्जे अञ्चणिज्जे पूयणिज्जे सकारणिजे सम्माणणिज्जे ) यहां के लोग इस यक्षको वन्दनीय, नमस्करणीय, अर्चनीय, पूजनीय, सत्करणीय, और सम्माननीय मानते थे। (कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच सच्चोवाए सणिहियपाडिहेरे जागसहस्सभागपडिच्छए0 ) तथा कल्याण, मंगल, दैवत मानते थे, और चैत्य अर्थात् लोगों की अभिलाषा को जानने वाले मानते थे, विनय से उपासना करने के योग्य मानते थे, दिव्य और सत्य मानते थे, सफल सेवा मानते थे, जगह 2 इसके वयस्स विस्सुयकित्तिए ) यक्षायतननी प्रसिद्धि मने पुरवासीमा तभ04 भने नगरवासीमा सुधी पांयी ती. (बहुजणस्स आहुस्स आहुणिज्जे) घ सो सभा होन पाया 42तात. (वंदणिज्जे णमंसणिज्जे अञ्चणिज्जे पूयणिज्जे सकारणिज्जे सम्माणणिज्ज) मडना खा मा यक्षने वहनीय, नमस्करणीय, अर्चनीय, पूजनीय, सत्करणीय, अने सम्माननीय मानता हता. (कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे जागसहस्सभागपडिच्छए) तथा 48याण, मास, हैवत मानता ॥ अने चैत्य अर्थात् लोकेनी अभिलाषाने जाणवावाळा मानता हता, विनयथी उपासना करवा चोग्य मानता हता, दिव्य अने सत्य मानता हता, सफल Page #87 -------------------------------------------------------------------------- ________________ 26 जाग सहस्सभागपडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभद्दचेइयं पुण्णभद्दचेइयं ॥ सू. 2 ॥ मूलम् - सेणं पुण्णभद्द चेइए एक्केणं महया वणसंडेणं सव्वओ समता परिक्खित्ते । से णं वणसंडे किन्हे किन्होभासे ' सगिहियपाडिहेरे ' सन्निहित प्रातिहार्यम् -समिहितं - प्रातिहार्यम् - उपहाररूपं यस्य तत्, , जागसहस्सभागपडिच्छए यागसहस्रभागप्रतीक्षकम् यागो देवतोद्देशेन परोपकाराय दानकरणम्, तेषां सहस्राणि तेषां भागाः - स्वयमादेयाः, तान् प्रतीक्षते इति यागसहस्रभागप्रतीक्षकम्, ' बहुजणो ' बहुजन:, ' अच्चेइ ' अर्चति - सत्कुरुते, 'आगम्म' चैत्यम् 2 -- पूर्णभद्रचैत्यमागत्य पूर्णभद्रचैत्य 6 4 पूर्णभद्रं औपपातिक पूर्णभद्रं एकेणं चत्यम् ? इत्याह सेणं पुण्णभ 6 आगत्य, पुण्णभक्षं चेइयं 2' मर्चति - सत्कुरुते ॥ sU0 2 ॥ टीका पुन : कीदृशं अरे ' तत्खलु पूर्णभद्रं चैत्यम् । महया वणसंडेणं ' एकेन - परस्परसंमिलिततया एकीभूतेन महता - विशालेन, वनघण्डेन ' सव्वओ समता संपरिक्खित्ते ' सर्वतः समन्तात् सम्परिक्षिप्तम्, सर्वत्र - सर्वासु दिक्षु, समन्तात् - सर्वासु विदिक्षु, सम्परिक्षिप्तं - वेष्टितम् । स वनषण्डः कीदृश: ? इत्याह ( से णं) इत्यादि । ' से गं वणसंडे' स वनपण्डःखलु पास रूपं प्रातिहार्य rakhe hue najara Ate the / inake नाम से हजारों आदमी दाम देते थे, और बहुत से लोग आकर सांसारिक अभिलाषा की पूर्ति के लिये इसकी अर्चना करते थे ॥ 02 ॥ , 'से णं पुण्णभद्दे चेइए0 ' इत्यादि ( सेणं पुण्गभद्दे चेइए) वह पूर्णभद्र चैत्य ( एक्केणं महया वणसंडेणं ) एक विस्तृत वनखंड-वनषंड से ( सव्वओ समंता परिक्खित्ते ) समस्त दिशाओं एवं विदिशाओं में घिरा हुआ था । ( से णं वणसंडे किन्हे किन्होभासे नीले नीलोभासे सेवा मानता हता, ठेकठेकाणे तेमनी पासे उपहाररूप प्रसाद राखेला नजरे पडता हता. तेमना नामथी हजार माणसा दान देता हता अने घणा लेआकेआ आवीने सांसारिक अभिलाषानी पूर्णांता माटे तेनी पूजा अर्चा करता हता. (सू. 2) ' से णं पुण्णभद्दे चेइए' इत्यादि, ( से णं पुण्णभद्दे चेइए) ते पूर्णभद्र चैत्य ( एक्केणं महया वणसंडेणं) मे विशाण वनयं u-वनषडथी ( सव्वओ समंता परिक्खिते ) समस्त हिशाओ तेभ विधिशासभां घेराभेओ। डतो. ( से णं वणसंडे किन्हे किन्होभासे नीले Page #88 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 3 धनषण्ड वर्णनम् 27 नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्वोभासे, किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिद्धच्छाए तिव्वे कृष्णः-कृष्णवर्णः, 'किण्होभासे' कृष्णावभासः--कृष्ण इवाऽवभासते, नतु वस्तुतःकृष्ण एव, 'नीले नीलोभासे' नीलो नीलावभासः-मयूरकण्ठवत्प्रतिभासमानः, * हरिए हरिओभासे' हरितो हरिताऽवभासः-हरितवगेपर्णानां प्राचुर्यात् शुकपक्षवदवभासमानः, इदानीं स्पर्शापेक्षया वर्ण्यते-'सीएसीओभासे शीतः शीताऽवभासः-लतापुञ्जव्याप्तत्वात् शीतस्पर्शवान् इत्यर्थः, "णिद्धे गिद्धोभासे स्निग्धः स्निग्धावभासः-नवनीतमिव चिक्कणः-चिक्कणवदवभासमान: नतु रूक्षः । 'तिव्वे तिव्योभासे' तीवस्तीत्रावभासः तीव्रः-प्रभाप्रकर्षवान् तीव्रावभासः- प्रकृष्टप्रभाऽवभासमानः, 'किण्डे किण्हच्छाए' कृष्णः कृष्णच्छायः-एते द्वे अपि विशेषणे गाढकृष्णतां ब्रूतः, तेन करा लकालिमावलीवलीढो वनषण्ड इत्युक्ता भवति । हरिए हरिओभासे सीए सीओभासे गिद्धे गिद्धोभासे तिव्वे तिव्योभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिण हरियच्छाए सीए सीयच्छाए णिद्धे गिद्धच्छाए तिव्वे तिव्यच्छाए ) यह वनखंड अतिशय सधन होने की वजह से कृष्ण तथा कृष्ण आभावाला था, देखने वालों के यह नील एवं नीलप्रभा से विशिष्ट ज्ञात होता था। यह हरित तथा हरित आभावाला था, इस कारण से इस वनखंड की कांति हरी प्रतीत होती थी। रंग भी हरा 2 मालूम देता था। जहां 2 वृक्षों की अतिशय सधन पंक्ति थी वहां 2 की छाया अत्यंत शीतल थी। सदा वहां तरावट रहने से प्रभामें भी शीतलता रहा करती थी । जमीन कहीं 2 नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्योभासे, किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्ध णिद्धच्छाए तिव्वे तेव्वच्छाए ) मा पन गतिशय घाटा होवाना कारणथी काळा तथा काळाशनी आभावाळे हते. जोनाराओ माटे ते लीले तेमज लीली प्रभाथी विशिष्ट जणातुं हतुं. ते हरित तथा हरित आभावाळो हतो. ते कारणथी आ वनखंडनी कांति हरी लागती हती. रंग पण हराहरा (लीलाछम) देखातुं हतुं. ज्यां ज्यां वृक्षोनी बहु घाटी हार हती त्यांनी छाया बहु ज ठंडी हती. सदा त्यां ठंडक रहेवाथी प्रभामां (उजासमां) पण ठंडक रह्या करती हती. जमीन क्यांक कयांक एटली चिकणी Page #89 -------------------------------------------------------------------------- ________________ 28 औपपातिकसूत्रे तिव्वच्छाए घणकडियकडिच्छाए रम्मे महामेहणिकुरंबभूए ॥ सू. 3 ॥ 'घणकडियकडिच्छाए' 'घनकटितकडिच्छायः ---परस्परं शाखानामनुप्रवेशाद् धनः-सान्द्रः, कटितः-कटाच्छादित इव निबिड:-बहुलनिरन्तरच्छाय इत्यर्थः । रम्यः-रमणीयगुणयुक्तः । 'महामेहणिकुरंबभूए' महामेधनिकुरम्बभूतः-महान्तः-विशालाः, मेघाः-जलधराः, तेषां निकुरम्बम्-महामेधनिकुरम्बम् सजलजलदवृन्दम् तथाभूतः-तत्सदृश:-महामेघनिकुरम्बभूतः-महाजलदवृन्दोपमः सश्रीकः श्यामतमो वनषण्ड इति यावत् ॥ सू. 3 ॥ पर इतनी चिकनी थी कि लोगों को इसकी प्रभा में भी चिकनाई लक्षित होती थी । वर्णादिक से यह तीत्र एवं तीव्र छायावाला था । (घणकडियकडिच्छाए रम्मे महामेहणिकुरंबभूए ) यहां जितने भी वृक्ष थे उन सबकी शाखाए~ एक दूसरे वृक्षों की शाखाओं से परस्पर में मिल गई थीं, इससे यहां छाया की अत्यंत सघनता रहा करती थी। यह वन बडा ही सुहावना लगता था । ऐसा मालूम पडता था कि मानो महामेघों का यह एक विशाल समुदाय ही है। अथवा (किण्हे ) इत्यादि पदों की व्याख्या इस प्रकार भी हो सकती है-अत्यंत सघन होने से इस वनखंड में सूर्य की किरणों का प्रवेश तक भी नहीं हो सकता था इसलिये इसमें चारों ओर अंधकार छाया रहता था, अतः यह काला जैसा प्रतीत होता था। जैसे मयूर का कंठ नीला होता है यह भी उसी तरह नीला था । इसमें हरे2 पत्तों की प्रचुरता थी इसलिये इस वनकी कांति भी तोते की पांखों-जैसी हरी ज्ञात होती थी। वन का हती के लोकोने जेनी प्रभामां पण चिकाश लागती हती. वर्णादिक(रूपरंग)थी ये तीन तेभर तीनछायापाडतो. (घणकडियकडिच्छाए रम्मे महामेहणिकुरंबभूए ) मडी सइ वृक्षा तै ते मायनी माया एक बीजा वृक्षेनी शाखाओ साथे परस्पर मळी गई हती. आथी अहीं छाया बहु ज घाटी थई रही हती. आ वन घणुं ज शोभायमान लागतुं हतुं. एम जणातुं हतुं के जाणे महामेने ए एक मोटो समुदाय ja che. mth। (kiNhe ) त्याहि पहानी व्याज्या सेम 555 श छ 1 अत्यंत घाटुं होवाथी आ वनखंडमां सूर्यनां किरणोने प्रवेश मात्र पण थई शकते नहि. एथी तेमां चारे तरफ अंधकार छवाई रहेतुं हतुं. तेथी ते काळा जेवुं प्रतीत थतुं हतुं. जेम मेरने कंठ लीले होय छे तेम आ पण लीलुं हतुं. एमां लीलांछम पांदडां बहु ज हतां, तेथी आ वननी कांति पण पिपटनी पांखे जेवी लीली जणाती हती. वनने स्पर्श कंडे ए कारणथी Page #90 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 4 वृक्षवर्णनम्. मूलम्-ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमतो टीका:- ते णं पायवा' इत्यादि। 'ते' तत्सम्बन्धिनः-तच्छब्दस्य लक्षणया तत्सम्बन्धिन इत्यर्थः, तच्छब्देन बुद्धिस्थविषयपरामर्शात् वनखण्डस्य praamrshH। वनखण्डसम्बन्धिन इत्यर्थः, पादपा वृक्षाः, कीदृशास्ते वृक्षाः? ityatrA''ha'mUlamaMto' मूलवन्तः-मूलानि सन्ति एषाम् इति मूलवन्तः मूलसम्बद्धा वृक्षा इत्यर्थः । 'कंदमंतो कन्दवन्तः-मूलानामुपरि ग्रन्थिरूपाः कन्दाः, ते सन्ति येषां ते तथा । 'खंधमंतो' स्कन्धवन्तः शाखाविभागस्थानं स्कन्धः, ते स्कन्धाः सन्त्येषां te skndhvntH। 'तयामंतो' त्वग्वन्तः--त्वचो -बल्कलानि सन्त्येषामिति ते तथा । 'सालमंतो' शालावन्तः-शालाः शाखाः सन्त्येषामिति । 'पवालमंतो' प्रवालवन्तः-प्रवाला-बालस्पर्श शीत इसलिये था कि यहां लताओं का कुंज अधिक था। मक्खन के समान यह स्पर्श में चिकन था । प्रभा के प्रकर्ष से इसकी प्रभा भी तीत्र थी । कृष्ण एवं कृष्णावभास इन दो विशेषणों से सूत्रकार का यह अभिप्राय है कि यहां पर जो कृष्णता थी वह गाढ थी। ॥ sU0 3 ॥ ' ते णं पायवा0' इत्यादि -- ( ते णं पायवा मूलमंतो) उस वनखंड के ये वृक्ष जमीन के भीतर गहरी फैली हुई बडी 2 जडों वाले थे। (कंदमंतो खंधमतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुष्फमंतो फलमंतो बीयमंतो) कंद-मूलों के ऊपर गांठ-वाले थे । स्कंध-शाखाओं के रहने के स्थानवाले थे। त्वचा-छाल युक्त थे। शालाओं-शाखाओं से विशिष्ट थे । प्रवाल-kopala sahita the| patroM se bhare hue the, पुष्पों से युक्त थे । हतुं के अहीं लताओना कुंज वधारे हता. माखणना जे तेने स्पर्श चिकणे हतो. उजास वधारे होवाथी तेने उजास पण तीव्र हतुं. कृष्ण तेमज कृष्णावभास ए बे विशेषणथी सूत्रकारने ए अभिप्राय छे के अहीं र 4आश हुती ते घरी ती. (सू. 3) 'ते णं पायवा.' छत्याहि (ते णं पायवा मूलमंतो) से वनसभा या वृक्षा भीननी ma42 ति 3सा गा मोटा मोटा भूगवाजइ स्दि. (कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो) 44-भूण 52 3-अल्नि सइ, स्कंध-शाखाओने रहेवानां स्थानरूप हतां. त्वचा-छालयुक्त हता, शालाओशाखाएथी विशिष्ट हता, प्रवाल-कुपळवाळा हता, पत्र-पांदडांथी भरेलां Page #91 -------------------------------------------------------------------------- ________________ 30 औपपातिकसूत्रे फलमंतो बीयमंतो अणुपुव्व-सुजाय-रुइल-वभाव-परिणया एक्कखंधा अणेगसाला अणेग-साह-प्पसाह-विडिमा अणेग-नर-वाम सुप्पसारिय-अग्गेज्झ-घण-विउल-वट्ट-खंधा अच्छिदपत्ता अविरलपपल्लवानि सन्त्येषामिति । एवं 'पत्तमंतो' पत्रवन्तः, 'पुप्फमंतो' पुष्पवन्तः । 'फलमंतो' फलवन्तः । 'बीयमंतो' बीजवन्तः-बीजान्यङ्करजनकानि सन्त्येषामिति ते तथा 'अणुपुव्व-सुजाय-रुइल-वभाव-परिणया' अनुपूर्व-सुजात-रुचिर-वृत्तभावपरिणताः-अनुपूर्व यथाक्रमं सुजाताः रुचिराः सुन्दराश्चामी वृत्तभावैवर्तुलभावैर्गोलाकारैः परिणताश्च । ' एक्कखंधा' एकस्कन्धाः-एकस्कन्धवन्तः, 'अणेगसाला' अनेकशालाः, 'अणेग साह-प्पसाहविडिमा अनेक शाखा-प्रशाखा-विडिमाः अनेका शाखाः-स्कन्धसञ्जाताः प्रशाखाः-शाखाप्रसूताः, विडिमाः-ऊर्ध्वविनिर्गताः शाखाश्च येषु ते तथा, अनेकशाखाप्रशाखायुक्तवृक्षा इत्यर्थः । 'अणेग-नर-चाम-सुप्पसारिय-अग्गेज्झ-घण-विउल-बट्ट-खंधा' अनेकनर-वाम-सुप्रसारिता'-ग्राह्य-घन - विपुल - वृत्त-स्कन्धाः-अनेकैः नव्यामैः -- नराणां= व्यामैः = तिर्यग्बाहुद्वयप्रसारणप्रमाणैः सुप्रसारितैः अग्राह्यः = अप्रमेयः घनः-सान्द्रः, विपुलो-विशालो, वृत्तो-वर्तुलः, स्कन्धो येषां ते, अतिस्थूलफलों से लदे हुए थे । बीजों से भरे हुए थे। ( अणुपुत्र सुजाय-रुइल-बट्टभावपरिणया) ये सब के सब वृक्ष अनुक्रम से उत्पन्न हुए थे और छत्ते के जैसे रम्य गोल-आकारवाले थे । ( एकखंधा अणेगसाला अगेग-साह-प्पसाह-विडिमा) इनके स्कन्ध एक थे और अनेक शाखा प्रशाखा एवं विडिमाओं-ऊपरकी ओर गयी हुई शाखाओं से युक्त थे। (अणेग-नरवाम-सुप्पसारिय-अग्गेज्झ-घण-विउल-बट्ट-खंधा) अनेक पुरुषों द्वारा अच्छी तरह पसारे गये हाथों से भी इनका सान्द्र, विपुल एवं वर्तुलाकार स्कंधका ग्रहण नहीं हो सकता था। (अच्छिदपत्ता ) इनके पत्र भी इतने षै, इ लि, साथी मरेखां उतै, मीथी ma252 हुतां. (अणुपुव्वसुजाय-रुइल-चट्टभाव-परिणया) 2 ॥ तमामे-तमाम वृक्षा अनुभवा2 उत्पन्न थयेआं तै मने छत्री 2i 2भ्य गो mA42वाज तै. (एक्कखंधा अणेगसाला अणेग-साह-प्पसाह-विडिमा) समर्नु 27 मे तुमने मने ॥ प्रशाखा तेमज विडिमाए-उपरनी तरफ गयेली शाखाओथी युकत हतां. ( अणेग-नर-वाम-सुप्पसारिय-अग्गेज्झ-घण-विउल-चट्ट-खंधा ) मने 53स्साद्वारा खूब पहेळा करेला हाथेथी पण तेमनां सान्द्र विशाळ तेमज वळा12 यौने साथ लीडी शो नहाता. (अच्छिद्दपत्ता) तमनां 5इअसि 4g Page #92 -------------------------------------------------------------------------- ________________ पीयूवर्षिणी टीका. सू. 4 वृक्षवर्णनम. __31 त्ता अवाईणपत्ता अणईयपत्ता निय-जरढ-पंडु-पत्ता णव-हरियभिसंत-पत्तभारं-धयार-गंभीर - दरिसणिज्जा उवणिग्गय - णवतरुणसघनविशालतया प्रसारितपाणिभिः नरैर्दुहवतुलस्कन्धा इति यावत् । 'अच्छिदपत्ता' अछिद्रपत्राः-अच्छिद्रागि-सूर्यकिरणैरपि दुष्प्रवेशानि, पत्राणि येषां ते, प्र्स्प्र्मिलित्द्लाः। 'अविरलपत्ता' अविर्ल्प्त्राः-भुल्प्त्राः। 'अवाईणपत्ता' अवाचीनपत्राः--अवाचीनानि-अधोमुखानि, पत्राणि येषां ते तथा । 'अणईयपत्ता' अनीतिकपत्राः--ईतयःषट्-अतिवृष्टिः, अनावृष्टिः, मूषकः, शलभः, खगः, दिग्विजयादौ प्रस्थितो भूत्वाऽतिनिकटसमागतो नृपश्चेति; अविद्यमाना ईतयो येषां तानि-अनीतिकानि निरुपद्रवाणि पत्राणि येषां ते तथा । --निधय-जरठ-पंडु-पत्ता' निर्दूत-जरठ-पाण्डु-पत्राःनि तानि-क्षिप्तानि, जरठानि-जीर्णानि, पाण्डूनि-परिणतानि-पीतानि, पत्राणि येषां ते तथा । 'णव-हरिय-भिसंत-पत्तभारं-धयार-गंभीर-दरिसणिज्जा' नव-हरित-भासमान-पत्रभाराऽसघन थे कि जिनके बीच में जरा भी अन्तराल नहीं था । (अविरलपत्ता) इसोलिये इनके पत्र दूर 2 नहीं थे, बिलकुल पास 2 में चिपके हुए जैसे थे। (अवाईणपत्ता) जितने भी पत्र इन वृक्षों में lage hue the ve saba adhomukha the| (अणईयपत्ता) ये पत्र अतिवृष्टि, अनावृष्टि, मूषक, शलभ, पक्षी और राजा इन छह ईतियों-विपत्तियों से रहित थे। (निद्वय-जरठ-पंडु-पत्ता णव-हरिय-भिसंत-पत्तभारं-धयार-गंभीर-दरिसणिज्जा) इन वृक्षों से पुराने पत्ते, पीले पत्ते एवं सडे हुए पत्ते गिर गये थे, उनके स्थान पर नवीन हरे चमकीले पत्र आगये थे उससे वहां अन्धकार जैसा सदा व्याप्त हो रहा था । अतः इस हालत में 'ये वृक्ष ऐसे हैं । इस प्रकार लोकों के लिये इनका स्पष्टरीति से विवेचन करना अशक्य था। ( उवणिग्गय-णव-तरुण-पत्त-पल्लव-को मेटम घाट उतांनी वयमा 42 ॥ 54 मत2 न . (अविरलपत्ता) आम तेमनां पांदडां छेटे छेटे नहोतां, बिलकुल पासे पासे ज चेटेलां जेवां तै (अवाईणपत्ता) ये वृक्षामा खइ इअसि अनि दि ते या मधीभुम (नीय भुमै) तै. (अणईयपत्ता) 25इसि -मतिवृष्टि, म्नावृष्टि, उंदर, शलभ (तीड), पक्षी अने राजा ए छ ईतिओ-विपत्तिओथी 2हित तै. (निद्भय-जरढ-पंडु-पत्ता णव-हरिय-भिसंत-पत्तभारं-धयार-गंभीर-दरिसणिज्जा) ए वृक्ष उपरथी जुनां पान, पीळां पान, तेमज सडी गयेलां पान पडी गयां हतां अने तेमने ठेकाणे नवां लीलां चमकदार पान आवी गयां हतां तेथी त्यां अंधकार जेवुं सदा व्याप्त थई रह्युं हतुं. आ प्रमाणे आवी स्थितिमां ए वृक्षे एवां ज छे' ए प्रकारे स्पष्टपणे विवेचन करवुं लोकोने माटे Page #93 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पत्त-पल्लव-कोमल-उज्जल-चलंत-किसलय-सुकुमाल-पवाल-सोहियवरंकुर-ग्गसिहरा णिच्चं कुसुमिया णिचं मऊरिया णिचं पल्लविया न्धकार-गम्भोर-दर्शनीयाः-नवेन हरितेन भासमानो दीप्यमानो यः पत्रभारः--पत्रसमूहः, तेन अन्धकाराः सान्धकाराः, अतएव-गम्भीरदर्शनीवा-गम्भीरम्-'इदमीदृग्' इति विवेक्तुमशक्यं यथा स्यात्तथा दृश्यन्ते इति गम्भीरदर्शनीयाः । 'उवणिग्गय-णव-तरुण-पत्त-पल्लव-कोमलौज्जल-चलंत-किसलय-सुकुमाल-पवाल-सोहिय-चरंकुर-ग्गसिहरा' उपनिर्गत-नवतरुणपत्र-पल्लव-कोमलो-उज्वल-चलत्किसलय-सुकुमार - प्रवाल - शोभित - वराऽङ्कुराऽग्रशिखराःतत्र-उपनिर्गतानि-सद्यःप्रकटितानि, नवतरुणानि-नवीनागततरुणतासम्पन्नानि पत्रपल्लवानिपत्ररूपाणि गुच्छरूपाणि तैः, तथा कोमलोज्ज्वलैः-मृदुनिर्मलैः, चलद्भिः, किसलयैःसद्योजातैः पत्रविशेषैः सुकुमारप्रवालैः - कोमलपल्लवैः, शोभितवराऽङ्कुराणि=सुन्दराङ्कुरयुक्तानि अग्रशिखराणि-उपरितनभागा येषां ते तथा । अत्र विशेषणे अङ्कुरप्रवालपल्लवकिसलयपत्राणि स्वल्पबहुबहुतरादिकालकृतावस्थाभेदाद्भिन्नानीति भावः । 'णिञ्च कुसुमिया' नित्यं कुसुमिताः-सदा सर्वतुसंजातकुसुमोपेताः-न तु ऋतुभेदमल-उज्जल-चलंत-किसलय-सुकुमाल-पवाल-सोहिय-वरंकुर-ग्गसिहरा) इनके जो पत्र एवं पल्लव थे वे नवीन निकलने की वजह से नवीनतरुणता-संपन्न थे, कुम्हलाये या मुआये हुए नहीं थे । इन पर जो किसलय-कोंपले थीं वे कोमल थीं उज्जल थीं तथा मृदु पवन के झोके से हिलती रहती थीं । इनमें जो प्रवाल थे वे बहुत ही कोमल थे । इस प्रकार पत्रों से, पल्लवों से, कोंपलों से और प्रवालों से इनके उत्तम अंकुर शोभित हो रहे थे, इन अंकुरों से इन वृक्षों का अग्रभाग लहलहा रहा था । [णिचं कुसुमिया ] ये वृक्ष सदा सर्व ऋतुओं के पुष्पों से फूले रहते थे । मशय तुं. (उवणिग्गय-णव-तरुण-पत्त-पल्लव-कोमल-उज्जल-चलंत-किसलय सुकुमालपवाल-सोहिय-वरंकुर-गसिहरा) मेन रे पान तभ04 5 तै ते नवीन उगवानां कारणथी नवीन तरूणता-संपन्न हतां. करमाई गयेलां के चीमडाई गयेलां नहोतां. तेना पर जे किसलय-कुंपळे हतां ते कोमळ हतां, उज्जवळ हतां तथा मंद पवननी लहेरीथी हलतां हतां. तेमां जे प्रवाल हतां ते बहु ज कोमळ हतां. आ प्रकारे पत्रथी, पल्लवथी, कुंपळेथी अने प्रवालोथी तेमनां उत्तम अंकुरो शेभी रहेतां हतां. ए अंकुरथी ए वृक्षोने मागमन मा सुशामित तो. (णिच्चं कुसुमिया) के वृक्ष भेशा सर्व *तुमानां पुण्याथी मिली रस रहेतै सइ (णिच्च मऊरिया) सर्व से Page #94 -------------------------------------------------------------------------- ________________ pIyUsfrSaNI टीका. सू. 4 वृक्षवर्णनम्. 33 णिचं थवैया णिच्चं गुलैया णिच्चं गोच्छिया णिच्चं जमलिया णिचं जुवलिया णिच्चं विणमिया णिच्चं पणमिया णिचं कुसुमिय 6 प्रतिबन्धितकुसुमाः । ' णिच्चं मऊरिया ' नित्यं मयूरिताः - मयूराः सन्त्येषामिति मयूरिताः नित्यं मयूरयुक्ता इत्यर्थः । ' णिचं पल्लविया ' नित्यं पल्लविताः - सर्वदा पल्लवसम्पन्नाः । 'णिचं थवैया ' नित्यं स्तबकिताः - नित्यं स्तबकवन्तः, गुच्छवन्त इत्यर्थः । "णिचं " नित्यं गुल्मिताः गुलैया जातियूथिकान मल्लिकादिलतावन्तः, चिं गोच्छिया ' नित्यं गुच्छिताः सदापुष्पगुच्छयुक्ताः । ' णिचं जमलिया ' नित्यं तया स्थिताः-अथवा यमलाः युग्मतया जाताः, ते सन्ति येषां ते यमलिताः । ' णिच्चं जुलिया ' नित्यं युगलिता - युगलतया स्थिताः । 'गिच्चं विणमिया' नित्यं विनमिताःफलपुष्पादिमारेण नताः । ' गिंच पगमिया' नित्यं प्रणमिताः केचित् प्रकर्षेण नम्रीभूताः । यमलिताः समपंक्ति [[णि मऊरिया ] सर्वदा इन वृक्षों para mora rahate the / ( णिचं पल्लविया) ये वृक्ष नित्यपल्लवित रहते थे, अकाल में पतझड इनमें नहीं होता था । ( णिचं थवैया ) गुच्छों से ये हमेशा अन्वित बने हुए रहते थे [ णिच्चं गुलैया ] इनपर सदा नवमल्लिका आदि लतारं लिपटी रहती थीं । ' णिचं गोच्छिया ' ये हमेशां फूलों और फलों के गुच्छों से युक्त रहते थे । ' णिचं जमलिया णिचं जुवलिया ' ये जितने भी वृक्ष यहां पर थे वे सब जोडे सहित एक सी कतार में आजू-बाजू खडे हुए थे । 'णिचं विणमिया ' ऐसा कोई सा भी समय नहीं था कि जब ये फल एवं पुष्पादिक के भार से झुके न रहते हो । ' णिचं पणमिया ' कोई 2 वृक्ष तो ऐसे भी थे जो पुष्पादिकों के भार से बिलकुल जमीन तक भी झुके हुए थे । [ णिचं-कुस वृक्षों पर भोर रहेता हुता ( णिच्चं पल्लविया) भे वृक्ष हमेशां पावित रह्या 42तां डुतां. हुआ|जमां । तेमनां पान भरता नहोतां ( णिच्चं थवैया ) गुरुछोथी ते डुमेश सलर रहेतां तां ( णिच्चं गुलैया ) तेभना पर सहा नवभब्सिआ आदि बताओ (वेसेओ) वीटजायेसी रहेती हुती. ( णिच्चं गोच्छिया ) ते हमेशां से मने इणोना गुरछाथी युक्त रहेता हुता. ( णिच्च जमलिया णिच्च जुवलिया ) मे भेटतां वृक्षों सहीं इतां ते मघां लेडे भेडे खेड 4 द्वारमा भन्नुखान्नुभां लां तां. ( णिच्चं विणमिया ) मेव्। अध्यषु सभय नहता के ज्यारे तेओ ल तेमज पुष्पादिकना भारथी झुकेलां न रहेतां हाय. ( णिच्चं पणमिया ) ( अ वृक्ष तो मेवां यहुतां ने पुष्याद्विना लारथी मिसडुस 4मीन सुधी नभी गयेसां तां ( णिच्चं - कुसमिय-मऊरिय Page #95 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र मऊरिय-पल्लविय-थवैय-गुलैय-गोच्छिय - जमलिय - जुवलियविणमिय-पणमिय-सुविभत्त-पिंड-मंजरी-वडिंसय-धरा सुय-बरहिणमयणसाल - कोइल-कोभगक-भिंगारग-कोंडलग-जीवंजीवग-णंदीमुह-कविल-पिंगलक्खग-कारंड-चकवाय-कलहंस-सारसाणेग-सउणगण-मिहुण-विरइय-सदृदुण्णइय - महुर - सर-णाइया 'णिञ्च-कुसुमिय-मऊरिय-पल्लविय-थवैय-गुलैय-गोच्छिय-जमलिय-जुवलियविणमिय-पणमिय-सुविभत्त-पिंड-मंजरी-वडिंसय-धरा' नित्यं-कुसुमित-मयूरित-पल्लवित-स्तवकित - गुल्मित-गुच्छित-यमलित-युगलित-विनमित-प्रणमित-सुविभक्त-- पिण्ड-मञ्जर्यवतंसकधराः, अत्र-कुसुमितादि-प्रणमितान्तं प्रतिपदं पूर्व व्याख्यातम् , कुसुमितादयः प्रणमितान्ता ये पादपास्ते कीदृशा इत्याह-सुविभत्त इत्यादि, सुविभक्ताःपृथक्-पृथक् स्थिताः पिण्डाः पिण्डीभूताः-धनीभूता या मञ्जर्यस्ता एवाऽवतंसकाःशिरोभूषणभूता इव तासां धराः-धारका इत्यर्थः । / पुनस्ते पादपाः कीदृशाः? इस्याह-'सुय-बरहिण-मयणसालकोइल-फोभगक-भिंगारग-कोडलग- जीवंजीवग-णंदीमुह-कविल-पिंगलक्खगकारंड-चकवाय-कलहंस-सारस-अणेग-सउणगण-मिहुण-विरै य-सदुण्णइयमहुर-सर-णाइया' शुक-बर्हि मदनशाला-कोकिल कोभगक-भृङ्गारक-कोण्डलक-जीवञ्जीवकनन्दीमुख-कपिल-पिङ्गलाक्षक-कारण्ड-चक्रवाक-कलहंस सारसाऽनेक-शकुनगण-मिथुन -विरचितमिय-मऊरिय-पल्लविय-थवैय-गुलैय-गोच्छिय-जमलिय-जुबलिय-विणमिय-पणमिय सुविभत्त-पिंड-मंजरी-वडिंसय-धरा ] इस प्रकार ये सब के सब कुसुमित, मयूरित, पल्लवित, स्तबकित, गुल्मित, गुच्छित, यमलित, विनमित, युगलित और प्रणमित वृक्ष, पृथक् पृथक् घनीभूत मंजरीरूप शिरोभूषणों से सदा युक्त बने हुए थे । (सुय-बरहिण-मयणसाल-कोइल-कोभगकभिंगारग-कोंडलग-जीबंजीवग-गंदीमुह-कविल-पिंगलक्खग-कारंड-चकवाय-कलहंससा रस-अणेग-सउणगण-मिहुण-विरइय-सद्दुण्णइय-महुर-सर-गाइया) ये वृक्ष शुक-तोता पल्लविय-थवैय-गुलैय-गोच्छिय-जमलिय-जुवलिय-विगमिय-पणमिय-सुविभत्त-पिंड-मंजरी-वडिंसय-धरा) मा प्रारे ते तमामे तमाम वृक्षा सुभित, भयूरित, सवित. स्तबकित, सुमित, गुछित, यमलित, युगलित, विनमित अने प्रकृमित थई गि नुहां घाटै भ 35 shirobhuussnn|थी सहा युटत अनेसा तै. (सुय-बरहिण-मयणसाल-कोइल-कोभगक-भिंगारग-कोंडलग-जीवंजीवग-गंदीमुह-कविल-पिंगलक्खग-कारंड-चक्कवाय-कलहंस-सारस-अणेग-सणगण मिहुण--विरइय-सदुण्णइय-महुर-सर Page #96 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका स्र. 4 वृक्षवर्णनम्. सुरम्मा संविडिय -दरिय भमर-महुयरि-पहकर परिलिंत-मत्तछप्पयकुसुमासव-लोल - महुर-गुमगुमंत-गुंजंत-देसभाया अभितर पुप्फ शब्दोत्रत - मधुर स्वरनादिताः । तत्र - शुकाः = प्र [: = प्रसिद्धाः, बर्हिणः = मयूराः, मदनशालाः - सारिकाविशेषाः 'मैना' इति प्रसिद्धाः, कोकिलाः-प्रसिद्धाः, कोभगकाः-पक्षिविशेषाः, भृङ्गारकाः--पक्षिविशेषाः, कोण्डलकाः - पक्षिविशेषाः, जीवञ्जीवकाः - चकोरपक्षिणः, नन्दीमुखाःपक्षिविशेषा, कपिलाः=पक्षिविशेषाः, पिङ्गलाक्षकाः - पक्षिविशेषाः, कारण्डकाः - पक्षिविशेषाः, चक्रवाकाः -- चक्रवा इति प्रसिद्धाः कलहंसाः, सारसा:- प्रसिद्धाः, शुकादिसारसान्ता येऽनेके पक्षिगगास्तेषां मिथुनानि स्त्रीपुंसयुग्मानि, तैर्विरचिताः = कृताः शब्दोन्नता उन्नतशब्दाः-दीर्धशब्दाः मधुरस्वरास्तैर्नादिताः - विविधपक्षिकृतमधुरध्वनियुक्ताः पादपा इत्यर्थः, 'सुरम्मा' सुरम्याः - अतीव रमगीयाः । ' संपिंडिय-दरिय- भमर-महुयरि-पहकर परिलिंतमत्तछप्पय कुसुमासव-लोल - महुर - गुम गुमंत-गुंजंत-देसभाया ' सम्पिण्डित - दृप्त-भ्रमरमधुकरं -प्रकर-परिमिलन्मत्तषट्पद-कुसुमासव-लोल-मधुर-गुमगुमेति-गुञ्जद्देशभागाः, तत्र - सम्पण्डिताः परस्परसंमिलिताः, दृप्तानां मदमत्तानां भ्रमराणां मधुकरी गां भ्रमरीगां प्रकराः = समूहास्तैः प्रकरैः परिमिलन्तो ये मत्तषट्पदाः, त एव पुनः कुसुमास्स्सवलोलाश्च पुष्परसाऽऽस्वादबर्हिण - मयूर, मदनशाल - मैना, कोकिल- कोयल, कोभगक-पक्षिविशेष, भृङ्गारक-पक्षिविशेष, कोंडलक- पक्षिविशेष, जीवंजीव - चकोर, नंदीमुख - पक्षिविशेष, कपिल - तीतर, पिंगलाक्षक - बटेर, कारण्ड, चक्रवाक - चकवा. कलहंस - वतक, सारस - इत्यादि अनेक पक्षियोंके jor3ओं की उन्नत एवं मधुरस्वरवाली ध्वनियों युक्त थे । [ सुरम्मा ) इस - लिये बडे ही आनंदप्रद थे, देखनेवाली को बहुत ही सुहावने लगते थे । ( संपिंडियदरिय- भमर - महुयरि-पहकर - परिलित - मत्त छप्पय - कुसुमासव - लोल - महुर -- गुमगुमंत - गुंजंत - देसभाया ) मद से उन्मत्त भ्रमर और भ्रमरियों के समुदाय जो पुष्पों के रस के पन से उन्मत्त बने हुए थे. अथवा पुष्पों के रस को पान करने के लिये णाइया) वृक्षो पोपट, मर्हिणु-भयर, भहनशास - भेना, अडिस - अया, अलगपक्षिविशेष, श्रृंगार --पक्षिविशेष, अंडा-पक्षिविशेष, लवलव-थोर, नहीभु-पक्षिविशेष, उपिआ-तेतर, पिंगलाक्ष- मटेर, 4234, यटुवा-युवा, कलहुं स-वतक, सारस इत्यादि अनेक पक्षीओनां जोडांनी उन्नत तेमज मधुर स्वरवाजी वाणीथी युक्त ॥ ( सुरम्मा ) तेथी भू मानं दृभय तां. लेनारने मडु सुंदर सागतां तां. ( संपिंडिय-दरिय-भमर-महुयरि-पहकर -परिलिंत-मत्त छप्पय-कुसुमासव-लोल - महुर-गुमगुमंत-गुंजत - देस - भाया ) भी उन्मत्त ब्रभर अने भमरीओना समुदाय जे पुष्पाना रस पीने उन्मत्त बन्या हता अथवा 35 Page #97 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे फला बाहिरपत्तोच्छण्णा पत्तेहि य पुप्फेहि य ओच्छन्नवलिच्छत्ता साउफला निरोयया अकंटया णाणाविह-गुच्छ-गुम्म-मंडवग-रम्मसोहिया विचित्तसुहकेउभूया वावीपुक्खरिणीदीहियासु य सुनिलोलुपाः तेषां मधुरं यथा तथा गुमगुमेत्यव्यक्तनादानुकरणे तैर्मधुरभृङ्गसङ्गीतैर्गुञ्जन् देशभागो येषां पादपानां ते तथा । ' अभिंतरपुप्फफला' अभ्यन्तरपुष्फफलाः-अभ्यन्तरे पुस्स्प्फ्ल्स्ण्भृताः। 'बाहिरपत्तोच्छण्णा' बाह्यपत्रावच्छन्नाः-बहिःजातपत्रसमूहप्रच्छन्नाः । 'पत्तेहि य' पत्रैश्च, 'पुप्फेहि य' पुष्पैश्च, 'ओच्छन्नवलिच्छते' अवच्छन्नप्रतिच्छन्नः-सर्वथाऽऽच्छादितः । 'साउफला ' स्वादुफलाः 'निरोयया' नीरोगकाः शीतविद्यदातपादिजनितोपघातरहिताः । 'अकंटया' अकण्टकाः - कण्टकरहिताः, 'णाणाविह-गुच्छ-गुल्म-मंडवग-रम्म सोहिया' नानाविध - गुच्छ-गुल्म-मण्डपकरम्य-शोभिताः नानाविधैबहुप्रकारैः गुच्छगुल्ममण्डपकैः = पुष्पस्तबक-लताप्रतानलालायित हो रहे थे, उनके 'गुमगुम' इस प्रकार के अव्यक्तनाद से गूंजते रहते थे । [ अभितरपुप्फफला ] भीतर में पुष्प एवं फल से [बाहिरपत्तोच्छण्णा] तथा बाहिर में पत्तों से ये वृक्ष व्याप्त हो रहे थे । (पत्तेहि य पुप्फेहि य ओच्छन्नवलिच्छत्ते) इसलिये देखनेवालों को ऐसा मालूम होता था कि ये पत्र और पुष्पों से ही आच्छादित हो रहे हैं । (साउफला) ये मीठे फलवाले थे, (निरोयया) नीरोग थे अर्थात् इनको न तो कभी विद्युत्पात का भय था और न कभी आतप-जनित पीडा का ही त्रास था । [ अकंटया ] कंटक-रहित थे । [णाणाविह-गुच्छ-गुम्म-मंडवग-रम्म-सोहिया ] ये अनेक प्रकार के गुच्छगुल्मों-पुष्प स्तबकां से मंडित लताप्रतानों के निकुंजों से युक्त थे, इससे इनकी शोभा निराली पीवाने माटे झंखी रहेतो हतो तेना गणगणाटना अव्यक्त नादथी गुंजीत तै (अभितरपुप्फफला) 252न भागमा pu5 तभ04 सथी (बाहिरपत्तोच्छण्णा) तथा बहारना भागमां पानथी आ वृक्षे व्याप्त बनी रहेलां हतां. (पत्तेहि यःपुप्फेहि य ओच्छन्नवलिच्छत्ते) माथी नेनारामाने मेम. तुडतु 2 ॥ वृक्षा पान मने पुस्स्पोथी। मेला 29 छ. (साउफला) से भीइनि उता, (निरोयया) नि॥ &दि अर्थात् तमने न त 4ई विओव्त् 57वान लय तो मने न त तानी पीना त्रास तो. (अकंटया) 4इटा 2डित उतै. (णाणाविह-गुच्छ-गुम्म-मंडवग-रम्म-सोहिया) से मने प्रश्न shuruchgulmo-पुष्प स्तवथी शोभतां लताप्रताननां निकुजेथी युक्त हतां. तेथी Page #98 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका मू. 4 वृक्षवर्णनम्. वेसिय-रम्म-जाल-हरया पिंडिमणीहारिमं सुगंधिं सुह-सुरभिमणहरं च महयागंधद्धणिं मुयंता णाणाविह-गुच्छ-गुम्म-मंडवगविनिर्मितमण्डपैर्ये रम्याः रमणीयाः शोभिताः= शोभासंप नाश्च ते तथा । 'विचित्तसुहकेउभूया' विचित्रसुखकेतुभूताः-विचित्रसुखानां विविधसुखानां प्रागनयनरसनाहृदयप्रमोदानां केतुभूताः । 'वावी-पुक्खरिणी-दीहियासु य सुनिवेसिय-रम्मजाल-हरया' वापी-पुष्करिणी-दीर्घिकासु च सुनिवेशित-रम्थ-जाल-गृहकाः, तत्र-वापीषुचतुष्कोणरूपासु पुष्करिणीषु-गोलाकारासु कमलवतीषु वा, दीर्घिकासु आयामरूपासु 'सुनिवेसिय' सुनिवेशिताः-सुष्टुप्रकारेण रचिताः, ' रम्मजालहरया' रम्याः-सुन्दराः जालगृहाः-गवाक्षाः 'जाली झरोखा ' इति भाषाप्रसिद्धा यैस्ते तथा । 'पिंडिमणीहारिमं 'इत्यादि, पिण्डिमनिहारिमां-शुभपुद्गलसमूहरूपेण दूरदेशगामिनीम् । 'सुगंधि' सुगन्धि-शोभनगन्धवतीम् । 'मुहसुरभिमणहरं ' शुभसुरभिमनोहरां श्रेष्ठसुगन्धमनोहारिणी हो रही थी। (विचित्तसुहकेउभूया ) विचित्र सुखों के केन्द्र बने हुए थे । (वावी-पुक्खरिणी-दीहियासु यमुनिवेसिय-रम्म-जाल-हरया) वनषण्ड में जितनी भी वापी-चारकोने वाली बावडियां एवं पुष्करिणी-गोलाकार तथा कमलनियों से युक्त बावडियां तथा दीर्घिकायें-लम्बे आकारवाली बावडियां थीं, इन सब पर वृक्षों के यथायोग्य संनिवेशसे स्थान 2 पर सुन्दर जाली-झरोखे बने हए थे । अर्थात् बावर्3इयों के ऊपर रहे हुए ये वृक्ष जाली-झरोखे के आकारवाले दीखते थे । इस वनखंड में कितनेक ऐसे भी वृक्ष थे जो (पिडिमणीहारिमं ) शुभ पुद्गलों के समूहरूप से दूर 2 तक फैलनेवाली, (सुगंधिं ) तथा जिसमें अच्छी गन्ध आती थीतेभनी मा मनी 4 tha6 2ती उती. (विचित्तसुहकेउभूया) वियित्र सुभानु न्द्र माना गया तै (वावी-पुक्खरिणी-दीहियासु य सुनिवेसिय-रम्म-जाल-हरया) वनखंडमां जेटली ए वावो-चार खूणावाळी वावडिओ तेमज पुष्करिणी-गोलाकार तथा कमलिनीएथी युक्त वावडिओ तथा दीधिका-लांबा आकारवाळी वावडिओ हती. ए बधी उपर वृक्षोना यथायोग्य संनिवेशथी ठेकठेकाणे सुंदर जाळी-झरोखा बनावेलां हतां. अर्थात् वावडिओनी उपर मूकी रहेलां ए वृक्षे जाळी झरेखाना आकारवाळां देखातां हतां. आ वनखंडमां केटलांक मेवा 55 वृक्ष तै 2 (पिंडिमणीहारिम) शुभ माना सभू735था 62 62 सुधी 3 नारी (सुगंधिं) तथा भां सारी सुमध यावती Page #99 -------------------------------------------------------------------------- ________________ 38 औपपातिकसूत्रे घरग-सुहसेउ-केउ-बहुला अणेग-रह-जाण-जुग्ग-सिविय - परिमो 'महयागंधद्धणि' महागन्धध्राणिम् गन्ध एव प्राणिः अर्थात्-गन्धतृप्तिः, महती चासौ गन्धध्राणिस्तां ' मुयंता' मुञ्चन्तः, पुनः कीदृशा वृक्षाः ? अत्राह-'णागाविह-गुच्छ-गुम्म-मंडवग-घरग-सुहसेउ केउ-बहुला' नानाविध-गुच्छ-गुल्म - मण्डपक-गृहक-सुखसेतु-केतु-बहुला:नानाविधगुच्छगुल्मानां मण्डपकाः, गृहकाः सुग्वाः सुखकारकाः सेतवः मार्गाःकेतवश्व पताकाः बहुलाः प्रचुरा येषु ते तथा, 'अणेग-रह-जाग-जुग्ग-सिविय-परिमोयणा' अनेकरथ-जान-युग्य-शिबिका-प्रविमोचनाः, अनेके रथाः,थानानि अश्वादीनि, युग्थानि शकटादीनि, शिबिकाः-पुरुषवाह्ययानविशेषाः-'पालखी' इति प्रसिद्धाः, तासां रथादिशिबिकान्तानां परिमोचनं-स्थापनं यत्र' तादृशाः, क्रीडाद्यर्थमागतानां जनानां रथादयस्तत्र तिष्ठन्तीति भावः । 'सुरम्मा' सुरम्याः-अतिशयरमणीयाः । 'पासाईया' प्रसादीयाःहृदयप्रसादकारकाः, 'दरिसणिज्जा' दर्शनीयाः-द्रष्टुं थोग्याः, 'अभिरूवा' सुगंधी से जो मंडित थी, और इसीलिए ( सुहसुरभिमणहरं ) जो अपनी इस शुभसुरभिसे मन को आनंदित करती थी ऐसी (महयागंधद्धणिं) विशिष्ट गंधध्राणिसुगंध की परम्परा को(मुंयता) छोद्द्तेथे। (णाणाविह-गुच्छ-गुम्म-मंडवग-घरग-सुहसेउकेउ-बहुला ) इस प्रकार ये वृक्ष गुच्छों और गुल्मों से बने हुए अनेक मंडप, धर, सुन्दर मार्ग और पातकाओं से सदा सुशोभित थे ( अणेग-रह-जाण-जुग्ग-सिबियपरिमोयणा) इनके नीचे वनक्रीडा के निमित्त आये हुए व्यक्तियों के अनेक रथ, यान, युग्य-तांगा-वगैरह, पालखी आदि सवारियों के साधन रखे जाते थे (मुरम्मा, पासाईया, दरिसणिज्जा, अभिरूबा, पडिरूबा, ) इसलिये ये वृक्ष बडे ही सुरम्य, हती. सुजयथार मरेली ती मने तेथी ? (सुहसुरभिमणहरं) 2 पोतानी ॥ शुम सुवासथी भनने मान हित 42ती ती मेवी (महयागंधद्धर्णि) विशिष्ट प्राणि-सुधनी 52 पराने ( मुयंता ) ch। उता. (गाणाविह-गुच्छ-गुम्म-मंडवग-घरग-सुहसेउ-केउ-बहुला ) से प्रारे से वृक्षा गुच्छ अने गुल्मथी बनेलां अनेक मंडप, घर, सुंदर मार्ग अने पताकाओथी सहा सुशालित 2i षै. (अणेग-रह-जाण-जुग्ग-सिबिय-परिमोयणा) मेमनी नीचे वनक्रीडाने निमित्ते आवेली व्यक्तिओना अनेक रथयान, बगी, टांगा पोरे, पासी माह सवारियाना साधन वामां आवतै दि. (सुरम्मा, पासाईया, दरिसणिज्जा, अभिरुवा, पडिरूवा) थी ते वृक्ष हुन् सुरभ्य, Page #100 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 5 अशोकवृक्षवर्णनम् 39 या सुरम्मा पासाईया दरिसणिजा अभिरुवा पडिरुवा ॥su04॥ मूलम् - तस्स णं वगलंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायचे पण्णत्ते, कुस-विकुस-विसुद्ध रुक्खमूले अभिरूपाः - सुन्दरा कृतिमन्तः, ' पडिरूमा ' प्रतिरूपाः - अभिमतरूपवन्तः सकलजनचिताकर्षका वनपण्डस्य वृक्षाः सन्तीत्यर्थः ॥ | sU0 4 ॥ टीका- अशोकवृक्षवर्णनमाह - ' तस्स णं वणसंडस्स ' इत्यादि । तस्य 6 खलु 'बहुमज्झदेशभाए ' बहुमध्यदेशभागे - सर्वथा 6 महान् बनषण्डस्थ-पूर्ववर्णितवनपण्डस्थ मध्यभागे इत्यर्थः, एत्थ णं खलु - वनषण्डमध्यप्रदेशे महं ' अतिशय समुन्नतः 'एक्के ' एकः प्रधानः असोगवरपायवे ' अशोकवरपादपः- अशोक - नामकः श्रेष्ठवृक्षः 'पण्णत्ते' प्रज्ञप्तः,--कीदृश: स: : इत्याह 'कुस विकुस विमुद्धरुक्खमूले' कुश - विकुश - विशुद्धवृक्षमूल:- कुरा दर्भाः, विकुश : कुशभिन्नास्तत्सदृशास्तृगविशेषा एव, तैर्विशुद्धविरहितं--तृणवर्जितमित्यर्थः, बृक्षमूलं क्षाऽधःस्थलं यस्य अशोकपादपस्य स तथा । पुनः कीदृश: स: : अत्राऽऽह-'मूलमंते' मूलवान्, 'कंदमंते' कन्दवान् 'जाव' यावच्छब्दात्- हृदय - आह्लादक, दर्शनीय, सुन्दर आकृति से युक्त एवं यथेच्छरूपविशिष्ट प्रतिभासित होते थे ॥ sU0 4 ॥ 4 ' तस्स णं वणसंडस्स0 ' इत्यादि [ तस्स णं संस्स बहुमज्झदेसभाए ] इस वनखंड के ठीक बीचोबीच वाले प्रदेश में ( एत्थ णं ) इसके सिवाय अन्यत्र नहीं ( महं एके असोगवारपायवे पत्ते ) एक विस्तृत अशोक नामका श्रेष्ठ वृक्ष था । ( कुस - विकुस - विशुद्धरुक्खमूले) इसका अधोभाग कुश एवं कुश - जैसे अन्य तृणादिकों से रहित था । (मूलमंते हृदयाहालक, दशनीय, सुंदर आकृतिथी युक्त तेमज यथेच्छरूपविशिष्ट लासतां हृतां. (सू. 4) तस्स णं वणसंडस्स इत्याहि. (तस्स णं वणसंडस बहुमज्झते सभाए ) मा वन उना अरामर वस्योवस्थना लागभां (एत्थ णं) तेना सिवाय मीने नहि (महं एक्के असोगवरपायवे पण्णत्ते) शेठ विशाल अशौ नामनु श्रेष्ठ वृक्ष हुतु. ( कुस - विकुस - विसुद्ध - रुक्खमूले) तेनी नीचेना भाग कुश तेमज कुश जेवां अन्य तृणादिकाथी रहित हता. (मूलमंते कंदमंते जाव परिमोयणे) वृक्षाना विषय वर्जुन थोथा सूत्रभां Page #101 -------------------------------------------------------------------------- ________________ औपपातिक सू मूलमंते कंदमंते जाव परिमोयणे सुरम्मे पासाईए दरिसणिजे अभिरू पडिवे ॥ सू. 5 ॥ 40 मूलम् - सेणं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं बउलेहिंलउएहिं छत्तावेहिं सिरीसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं स्कन्ध-त्वक्-- शाला- प्रबाल - पत्र - पुष्प - फल - बीजानामपि ग्रहणम्, ' परिमोयणे ' परिमोचन: - अनेकरथादिवाहनानां परिमोचनं स्थापनं यत्र स तथा, क्रीडाद्यर्थमागतानां जनानां रथादयस्तत्र तिष्ठन्तीति भावः । " सुरम्मे' सुरम्यः - अतिशय - रमणीयः । 'पासाईए' प्रासादीयः - प्रसादाय हितः प्रसादोयः स एव मनः प्रसन्नताहेतुभूतः 'दरिस णिज्जे ' दर्शनीयः - द्रष्टुं योग्य: / ' अभिरूवे ' अभिरूपः - अभिमतं रूपं यस्य स तथा । 'पडिरूवे' प्रतिरूपः - प्रति - विशिष्टम् - असाधारणं रूपं यस्य स तथा ॥ sU05 ॥ टीका- -' से णं असोगवरपायवे ' इत्यादि । स खल्वशोकवरपादपः= पूर्ववर्जितः अशोकनामकः वृक्षः, अन्यैः बहुभिःबहुविधैर्वृक्षैर्वेष्टितः तथाहि 'तिलए हिं' कंदमंते जाव परिमोयणे ) जो वृक्षों के विषयका वर्णन चतुर्थ सूत्रमें आया है, उस समस्त वर्णन से यह युक्त था । इसलिये यह भी [ सुरम्मे पासाईए दरिसणिज्जे अभिरू पडिवे) सुरम्य, चित्ताह्लादक, दर्शनीय, अभिरूप एवं विशिष्ट आसाधारण शोभा - संपन्न था ॥ सू. 5 ॥ 'से णं असोगवरपायवे0 ' इत्यादि ( सेणं असोगवरपायवे ) यह सुन्दर अशोक वृक्ष ( अण्णेहिं बहूहिं ) अन्य अनेक प्रकारके वृक्षों से परिवेष्टित था, उनमें से कितनेक वृक्षोंके नाम ये हैं( तिलएहिं बौलेहिं ) तिलक, बकुल ( लौएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं करवामां आवेलुं छे ए समस्त वर्णनथी ते युक्त हतु. तेथी ते पशु (सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे) सुरभ्य, चित्ताअआदक, दर्शनीय, अभिरूप तेमज विशिष्ट असाधारण शाभा-संपन्न हतुं. (सू. 5) ' से णं असोगवरपायवे ' इत्यादि. ( से णं असोगवरपायवे ) या सुंदर अशी वृक्ष ( अण्णेहिं बहूहिं ) अन्य अनेक प्रकारनां वृक्षाथी वींटळाएलुं हतुं. तेमांथी केटलांक वृक्षोनां नाम या प्रमाणे छे. (तिलएहिं बौलेहिं ) तिसङ, महुस ( लौएहिं छत्तोवेहिं सिरीसेहिं Page #102 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. सू. 6 अशोकवृक्षवर्णनम्. धवेहिं चंदणेहिं अज्जुणेहिं णीवेहिं कुडएहिं कलंबेहिं सव्वेहिं फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगृहिं पुरोवगेहिं रायस्वखेहिं नंदिरक्खेहिं सव्वओ समंता संपक्खिते ॥ sU06 ॥ 41 तिलकैः 'बौलेहिं' बकुलैः 'लौएहिं' लकुचैः विहारादिदेशेषु (बडहर) इति ख्यातै:'छत्तोवेहिं' छत्रोपइ - र्वृक्षविशेषैः । 'सिरी से हिं' शिरीषैः प्रसिद्धैः पुष्पवृक्षैः । 'सत्तवण्णेहिं' सप्तपर्णैः, 'दहिवण्णेहिं' दधिवर्णैः-- वृक्षविशेषैः । 'लोद्धेहिं' लोधैः श्वेतरक्तकुयुमयुक्तैर्वृक्षविशेषैः । 'धवेहिं' धवैः प्रसिद्धैः । 'चंदणेहिं' चन्दनैः 'अज्जुणेहिं' अर्जुनैः-वृक्षविशेषैः । 'णीवेहिं' नीपैः=कदम्बैः । 'कुड एहिं ' - कुटजैः - गगनमल्लिकापर्यायैः । 'कलंबे हिं' कदम्बैः । 'सव्वेहिं' सव्यैः-त्वक्प्रदैर्वृक्षविशेषैः । 'फणसेहिं' पनतैः । 'दाडिमेहिं' दाडिमैः । सालेहिं' शालैः । 'तालेहिं' तालैः । 'तमालेहिं' तमालैः । 'पिएहिं' प्रियैः 'पियंगूहिं' प्रियङ्गुभिः- वृक्षविशेषैः । 'पुरोवगेहिं' पुरोपगैर्वृक्षभेदैः । 'रायरुक्खेहिं' राजवृक्षैरश्वत्थैः । 'णंदिरुक्खेहिं' नन्दिवृक्षैः । 'सव्वओ' सर्वतः सर्वदिक्षु - 'समता' समन्तात् परितः । 'संपरिक्खित्ते ' सम्परिक्षिप्तः-सम्यक् प्रकारेण वेष्टितः । sU0 6 ॥ 66 "" दहिवण्णेहिं लोद्धेहिं धवेहिं ) लकुच, ( विहार आदि देशों में इसे बडहर कहते हैं ) छत्रोप-वृक्षविशेष, शिरीष, सप्तपर्ण, दधिवर्ण, लोध्र, धव ( चंदणेहिं अज्जुणेहिं, जीवेहिं, कुडएहिं, कलंबेहिं सव्वेहिं, फणसेहिं, दाडिमेहिं ) चंदन, अर्जुन, नीप, कुटज, कदम्ब, सभ्य, पनस, दाडिम-अनार के वृक्ष, ( सालेहिं तालेहिं तमाले हिं पिएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं नंदिरुक्खेहिं ) शाल, ताल, तमाल, प्रिय, प्रियंगु, पुरोपग, पीपल और नंदिवृक्ष; इन वृक्षों से यह अशोक वृक्ष ( सव्वओ सत्तवण्णेहिं दहिवण्णेहिं, लोद्धेहिं धवेहिं ) समुन्य, ( मिहार आदि देशोभां तेने मडडुर उडे छे ) छत्रीय - वृक्षविशेष, शिरीष, सप्तपर्णा, द्वधिवणु, बोध, धव, (चंदणेहिं, अज्जुणेहिं', णीवेहि, कुडएहि, कलंबेहिं, सव्वेहिं, फणसेहिं, दाडिमेहिं ) यहन, अर्जुन, नीच, डुटन, उहभ्ञ, सव्य, पनस, हाउभ--अनारनां वृक्ष, (सालेहिं तालेहिं तमालेहिं पिएहिं पियंगूहिं, पुरोवगेहिं राजरुक्खेहिं नंदिरुक्खेहिं ) शास, तास, तभाव, प्रिय, प्रियंगु, युरोपण, पीपल भने नहिवृक्ष, मे वृक्षोथी ते अशोङ वृक्ष ( सव्वओ समंता संपरिक्खित्ते ) सर्व हिशाओमां यारे Page #103 -------------------------------------------------------------------------- ________________ औपपातिकमत्रे मूलम्-ते णं तिलया बौला लौया जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमतो एएसिं वण्णओ भाणियव्वो जाव सिबियपडिमोयणा सुरम्मा पासाईया टीका-तस्य पूर्ववर्णितस्याऽशोकवृक्षस्य परिवेष्टकाः तिलकाः पूर्ववर्णिताऽशोकवृक्षवद् वर्णनीयाः, तथा बकुलाः लकुचाः यावत्-शब्दस्योपादानात् नन्दिवृक्षेभ्यः पूर्वववर्तिनः छत्रोपशिरीषसप्तपर्णादयो राजवृक्षान्ताः सर्वे वृक्षा ग्राह्याः, नन्दिवृक्षाः, एते वृक्षाः कीदृशाः ? इत्याह-'कुसविकुसविसुद्धरुक्खमूला' कुश-विकुश विशुद्भवृक्षमूलादर्भादितणापनयनात् निर्मलतरुतलाः, एतेषां पदानां 'वण्णओ' वर्णकः-वर्णनम् , 'भाणियबो' भणितव्यः चतुर्थसूत्रवत् कथनीय इति यावत् , 'जाव' यावत् 'सिबियपरिमोयणा' शिबिकापरिमोचना:-रथादिशिबिकान्त-वाहनानां परिमोचनं स्थापनं यत्र समंता संपरिक्खित्ते) सब दिशाओं में चारों ओर से अच्छी तरह घिरा हुआ था ॥ सू. 6 ॥ ते णं तिलया बौला' इत्यादि, __ (ते णं तिलया बौला लौया जाव) यह सब तिलकबकुल लकुचवृक्ष से लगाकर नंदिवृक्ष-पर्यन्त-वृक्षसमूह (कुस-विकुस-विसुद्ध-रुक्खमूला) अपने 2 नीचे भाग में कुस एवं अन्य कुस जैसी घास आदि से रहित था (मूलमंतो कंदमंतो एएसि वण्णओ भाणियबो जाव सिबियपरिमोयणा) पहिले 4 चतुर्थसूत्र में जो " मूलमंत कंदमंत" इत्यादि पद वृक्षों के वर्णन करने में कहे गये हैं उन सभी पदों का अध्याहार इन वृक्षोंके वर्णन करने में भी कर लेना चाहिये। उन वृक्षों के नीचे माथी सारी रात घराये तु. (सू. 6) 'ते णं तिलया बौला' त्याह, (ते ण तिलया बौला लौया जाव) मा म्धे। तिस सयवृक्षथी भांडीने नहिवृक्ष सुधीना वृक्षसभूड (कुस-विकुस-विसुद्ध-रुक्खमूला) पातपाताना नीयनामागमा अस तभ04 मीन असां घास माहिथी 2डित हुतै. (मूलमंतो कंदमंतो एएसिं वण्णओ भाणियव्वो जाव सिबियपरिमोयणा) याथा सूत्रमा मूलमंत कंदमंत" ईत्यादि वृक्षोनां वर्णन करवामां जे पदे कहेलां छे ते बधां पदने अध्याहार आ वृक्षना वर्णनमां पण करी लेवुं जोईए. ते वृक्षेनी नीचे जे प्रकारे रथी मांडीने शिबिका (पालखी) सुधीनां Page #104 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टोका न. 7 तिलकादिवृक्षवर्णनम्. दरिसणिजा अभिरुवा पडिरूवा ॥ sU0 7 ॥ मूलम् - ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहूहिं परमलयाहिं णागलयाहिं असोगलयाहिं चंपगलयाहिं ते तथा, क्रीडाद्यर्थमागतानां जनानां रथादयस्तत्र तिष्ठन्तीति भावः । 'सुरम्मा' सुरम्याः-अतीवरमणीयाः । ' पासाईया' प्रासादीयाः - हृदयोल्लासकाः, 'दरिसणिज्जा' दर्शनीया: - द्रष्टुं योग्या 'अभिरुवा' अभिरूपा:- अभिमतसुन्दराकृतिमन्तः । 'पडिवा' प्रतिरूपाः-असाधारणसौन्दर्यवन्तः ॥ sU0 7 ॥ वक्तव्योऽर्थः--यथाऽशोकवरपादपो 43 टीका -- अयमंत्र बहुविधैस्तिलकादिवृक्षैः परितो वेष्टितः, तथैव ते वेष्टकवृक्षा अपि अन्याभिर्वक्ष्यमाणाभिः बहुविधाभिताभिः परिवेष्टिता अभूवन् । कास्ताः परिवेष्टनसाधनीभूता लता इत्यत्राह - ' ते णं ' ते खलु अशोकवरपादपस्य परिवेष्टकाः 'तिलया जाव णंदिरुक्खा' तिलका यावन्नन्दिवृक्षाः पञ्चविंशतिजातीया इत्यर्थः, ते पुनः कीदृशाः ? इत्याह- ' अण्णेहिं बहूहिं ' अन्याभिर्बह्वीभिः-- जिस प्रकार रथों से लेकर शिबिकापर्यन्त के वाहन रखे जाते थे वैसे ही ये सब वाहन इन वृक्षों के भो अधोभाग में रखे हुए रहते थे । ( सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ) ये वृक्ष भी सुरम्य, प्रासादीय, दर्शनीय, अमिरूप एवं प्रतिरूप - असाधारण सौन्दर्यवाले थे ॥ सू. 7 ॥ ' ते णं तिलया जाव ' इत्यादि, जिस प्रकार अशोक वृक्ष अनेक प्रकारके तिलकादिक वृक्षों से चारों ओर से घिरा हुआ था उसी प्रकार ये तिलकवृक्ष से लेकर नंदिवृक्षतकके समस्त अशोकवृक्षको परिवेष्टित करनेवाले वृक्ष भी ( अण्णेहिं बहूहिं पउमलयाहिं ) अन्य अनेक वाहन राखवामां आवतां हतां, ते ज प्रकारे ते बधा आ वृक्षनी नीचे पाशु राभवामां भावतां तां. ( सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडरूवा ) मे वृक्षो पशु सुरभ्य, प्रसाहीय, हर्शनीय, ali3 तेभन प्रतिय-असाधारण सौन्दर्य वाणां तां. ( सू. 7) इत्यादि, ' ते णं तिलया जाव' जे प्रकारे अशाक वृक्ष अनेक प्रकारनां तिलकादिक ब्रह्माथी चारे बाजूथी घेराएलु` हतु` ते ज प्रकारे आ तिलक वृक्षथी मांडीने नंदिवृक्ष सुधीनां समस्त वृक्षो दे ने यशो' वृक्षने वीं टगाई गयेसां तां ते प ( अण्णेहिं, बहूहिं पउमलयाहिं ) Page #105 -------------------------------------------------------------------------- ________________ 44 औपपातिकसूत्रे चूयलयाहि वणलयाहि वासंतियलयाहिं ऐमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता ॥ सू. 8 ॥ ___मूलम्-ताओ णं पउमलयाओ णिचं कुसुमियाओ बहुविधाभिः । 'पउमलयाहिं' पद्मलताभिः । 'णागलयाहिं'-नागलताभिः । 'असोगलयाहिं' अशोकलताभिः । चंपगलयाहिं ' चम्पकलताभिः, 'चूयलयाहिं' आम्रलताभिः, 'वणलयाहिं' वनलताभिः, 'वासंतियलयाहिं' वासन्तिकलताभिः, 'ऐमुत्तयलयाहिं' अतिमुक्तक लताभिः 'कुंदलयाहिं' कुन्द्ल्ताभिः। 'सामलयाहिं' श्यामलताभिः, इमाभिर्दशजातीयाभिलताभिः, 'सब्बओ समंता संपरिक्खित्ता' सर्वतः समन्तात्सम्परिक्षिप्ताः-सर्वदिक्षु परितः सम्यक् परिवेष्टिताः ॥ sU0 8 ॥ 'ताओ णं पउमलयाओ' ताः खलु पद्मलताः-याभिस्तिलकादिनन्दिवृक्षान्ता वृक्षाः परितो वेष्टिताः ता लताः कीदृश्यः ? अत्राह- णिचं कुसुमियाओ' नित्यं प्रकारकी पद्मलताओं से (णागलयाहिं ) नागलताओं से, (चंपगलयाहिं ) चंपकलताओं से, (चूयलयाहिं) आम्र-लताओं से, (वणलयाहिं) वनलताओं से (वासंतियलयाहिं ) वासंतीलताओं से, (ऐमुत्तयलयाहिं ) अतिमुक्तलताओं से (कुंदलयाहिं) कुन्दलताओं से और (सामलयाहिं) श्यामलताओं से (सव्वओ समंता संपरिक्खित्ता) समस्त दिशाओंमें चारों ओर से घिरे हुए थे ॥ सू. 8 ॥ 'ताओ णं पउमलयाओ' इत्यादि, ये पद्मलता आदि लताए~ कि जिनसे तिलकसे प्रारंभकर नंदिवृक्ष तकके समस्तवृक्ष परिवेष्टित बने हुए थे, वे (णिचं कुसुमियाओ) नित्य प्रफुल्लित पुष्पों से मी मने pra42नी पसतासाथी ( णागलयाहिं ) साथी ( चंपगलयाहिं ) तामाथी ( चूयलयाहिं) याप्रदातामाथी (वणलयाहिं ) वनसाथी ( वासंतियलयाहिं ) वासंतीसतायोथी ( ऐमुत्तयलयाहिं) मति भुत सतामाथी (कुंदलयाहिं ) सतामाथी मने ( सामलयाहि ) श्यामसतासाथी ( सव्वओ समंता संपरिक्खित्ता ) समस्त हिशामामा थारे तथी धेशयेतां तै. (सू. 8) " ताओ ण पउमलयाओ" त्याहि, आ पघलता आदि लताओ के जेनावडे तिलकथी मांडीने नंदिवृक्ष सुधीनां समस्त वृक्षो वीरगामे तै ते ( णिच्चं कुसुमियाओ) नित्य Page #106 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 9 पद्मलतादिवर्णनम्. 45 जाव वडिंसयधराओ पासाईयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ ॥ सू. 9 ॥ __ मूलम्-तस्स णं असोगवरपायवस्स हेट्टा ईसिं कुसुमिताः सदासञ्जातपुष्पाः । 'जाव वडिंसयधराओ' यावदवतंसकधराः-शिरोभूषणभूषिता इव दृश्यमानाः, यावच्छब्दोपादानात्-'मऊरियलवैयथवैयगुलैय0' इत्यादि द्रष्टव्यम् , मयूरितपल्लवितस्तबकितगुल्मितादीनि विशेषणानि लतास्वपि संयोज्यानि, अतएव तादृश्यो लताः-'पासाईयाओ' प्रासादीयाः-चित्त्प्र्स्न्न्ताकारिन्न्य्ः। 'दरिसणिज्जाओ' दर्शनीयाः-द्रष्टुं योग्याः । 'अभिरूबाओ' अभिरूपाः,-अभिमत-रूपवत्यः 'पडिरूवाओ' प्रतिरूपाः-प्रतिविशिष्टरूपवत्यः ॥ 9 ॥ टीका-' तस्स णं असोगवरपायवस्स' इत्यादि । तस्य अशोकवरपादपस्य 'ईसिं खंधसमल्लीणे' ईषत् स्कन्धर्वलीन:-वृक्षस्कन्धसमीपवर्ती यः 'हेट्ठा' अशोकयुक्त थीं। (जाव वडिंसयधराओ ) अतएव ऐसी ज्ञात होती थीं कि मानों इन्होंने शिरोभूषण ही धारण कर रक्खा है । यहां यावत्' शब्द से " मयूरित-पल्लवित-स्तवकित-गुल्मित" इत्यादि विशेषगोंका ग्रहण हुआ है। अतएव ये उताए~ भी (पासाईयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ) देखने वालोके चित्तको प्रसन्न करनेवाली. देखने योग्य, अभिरूप एवं असाधारण शोभा से युक्त थीं ॥ सू. 9 ॥ 'तस्स णं असोगवरपायवस्स हेट्ठा' इत्यादि, (तस्स णं असोगवरपायवस्स हेद्वा) उस उत्तम अशोकवृक्षके नीचे (ईसिं खंधसमल्लीण) स्कन्ध (पेड) से कुछ दूरी पर ( एत्थ णं) किन्तु उसीके अधः प्रसित पाथी युत ती. (जाव वडिंसयधराओ) तेथी मेम सातुडतु के जाणे तेओए शिरोभूषण (मुकुट ) ज धारण करेला छे. अहीं यावतु 204थी 'मयूरित पल्लवित स्तवकित गुल्मित ' त्यादि vishessnne। दीधेला छे तेथी बतायो 5 ( पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ) नेनाराएने चित्तने प्रसन्न करवावाळी, वायेग्य, अभिरूप, तेमज असाधारण मायुत ती. (सू. 8) ___ " तस्स णं असोगवरपायवस्स हेट्ठा" त्याहि, - ( तस्स णं असोगवरपायवस्स हेवा) ते उत्तम अशी वृक्षनी नाय (ईसिं खंध-समल्लीणे ) 24.5 (वृक्ष) थी 12 ॥ 62 ( एत्थ णं) 5 तेना नीय्न्। Page #107 -------------------------------------------------------------------------- ________________ 46 औपपातिक हर * " खंधसमलणे एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते विक्खंभायामउस्सेहसुप्पमाणे किण्हे अंजण-घण - किवाण- कुवलय-हल- कोसेज्जा - गास - केस - कज्जलंगी खंजण-सिंगभेद - रिट्ठय- जंबूफलवृक्षस्य अधः प्रदेशः, आसीदिति शेषः ' एत्थ णं महं एके पुढ विसिलापट्टए पण्णत्ते ' अत्र-अस्मिन्-अधः प्रदेशे 'महं' महान् एके ' एकः 'पुढविसिलापट्टए ' पृथ्वी शिलापट्टकः- पृथ्वीशिलापीठ इत्यर्थः । ' पण्णत्ते ' प्रज्ञतः कथितः । स पृथ्वीशिलापीठः कीदृशः ? इत्याऽऽह-'विक्खंभा - याम - उस्सेह - सुप्पमाणे ' विष्कम्भास्स्-यामो- त्सेध- सुप्रमाणः, विष्कम्भः- पृथुत्वं--परितो विशालत्वम् । 'आयामो' दीर्घत्वम् । 'उत्सेधः' - उच्चत्वम् । एतैर्विष्कम्भास्स्यामोत्सेधैः सु-सुष्टुप्रमाणं यस्य स विष्कम्भास्स्यामोत्सेधसुप्रमाणः कस्यापि प्रमेयस्य त्रिधा परिमाणं भवति; तेषु विष्कम्भः पृथुत्वं - स्थूलत्वं, आयामो दैर्घ्यम्, उत्सेध उच्चैस्त्वम्, एतैखिभिः प्रमाणैः सुष्ठु युक्तः नातिन्यूननात्यधिकप्रमाणयुक्त इति भावः । तथा - ' - 'किन्हे ' कृष्णः - कृष्णवर्णः नील इति यावत् । कीदृशः अत्राह - ' अंजणघण- किवाण - कुवलय- हलहर कोसेज्जा - गास - केस - कज्जलंगी खंजण- सिंगभेदरिदय - जंबूफल - असणग - सगबंधण - णीलुप्पलपत्तनिकर-अय सिकुसुम - पगासे अञ्जन-घन--कृपाण-कुवलय - हलधरकौशेया- काश-केश - कजलाङ्गी खञ्जन-शृङ्गभेद-रिष्टक - जम्बूफला - सनक - शणबन्धन - नीलोत्पलपत्रनिकरास् - तसी - कुसुम - प्रकाशः, कृष्णः ? तत्र -अञ्जन: प्रदेश में (महं ) विशाल ( एक्के पुढविसिलापट्टए पण्णत्ते ) एक पृथिवीशिलापट्ट था । ( विक्खंभा - याम - उस्सेह - सुप्पमाणे ) यह लम्बाई, चौडाई, एवं ऊंचाई में बराबर प्रमाणवाला था, हीनाधिक- प्रमाणवाला नहीं था । ( किण्हे) वर्ण इसका कृष्ण - श्याम था । (अंजण-घण- किवाण - कुवलय- हलहरकोसेज्जा - गास - केस - कज्जलंगी खंजण- सिंगभेदरिट्ठय- जंबूफल-असणग-संणबंधण - गीलुप्पलपत्तनिकर-अय सिकुसुम-प्पगासे ) अतः इसका प्रकाश अंजनवृक्ष, घन- नीलमेघ, कृपाण - तलवार, कुवलय - नीलकमल, हलधरकौशेयआगभां (महं ) विशास ( एक्के पुढविसिला पट्टए पण्णत्ते ) थे पृथिवी शिक्षातो ( विक्खंभा - याम - उस्सेह - सुप्पमाणे ) मे संभाई होजाई तेमन याभां सरमा भाषवाणी हुतो. मोछ वधारे भायनो नहोतो. ( किण्हे ) वायु तेन pR'SNu-श्याम ( अणो ) इतो ( अंजण- घण- किवाण- कुवलय - हलहरकोसेज्जा-गास-केस-कज्जलंगी खंजण-सिंगभेद-रिट्ठय-जंबूफल- असणग-सणबंधण-णीलुप्पलपतनिकर-अयसिकुसुम - पगासे ) न्याभ तेन प्राशसां भेवा, नीसभेष, Page #108 -------------------------------------------------------------------------- ________________ 47 पीयूषवर्षिणी-टीका. स. 10 पृथ्वीशिलापट्टकवर्णनम्. ___47 असणग-सणबंधन-णीलुप्पलपत्तनिकर-अयसिकुसुम-प्पगासे मरगयमसार-कलित्त-णयणकीय-रासिवण्णे णिद्धघणे अट्टसिरे आयाञ्जनकनामको वृक्षः । धनः-नीलजलधरः । कृपाणः-खड्गः, कुवलयं-नीलकमलम् , हलधरकौशेयं-बलभद्रकौशेयं-बलदेववस्त्रम् । आकाशं-दूरतया-नीलाऽवभासम् । केशाः-तरुणसम्बद्धा एव तेषामतिकृष्णत्वात् । कज्जलाङ्गी-कजल्लगृहं यत्र पात्रे कज्जलं स्थाप्यते, कज्जलकूपिका इति याव्त्। खञ्जनः-खञ्जननामा कृष्णपक्षिविशेषः । शृङ्गभेदः-महिषशृङ्गखण्डः । रिष्टकं नीलवर्णरत्नं । जम्बूफलम्-अतिपक्वम्- जम्बू फलं नीलतमं भवति । 'असणग' असनकःबीयकाभिधानो वृक्षविशेषः । 'शण बन्धनं-शणकुसुमवृन्तम् । नीलोत्प्ल्प्त्र्निक्र्ःनील्क्म्ल्प्त्र्स्मूह्ः। अतसीकुसुमम् 'अलसीफूल' इति भाषाप्रसिद्धं पुष्पम् । अत्र-अञ्जनाधतसीक्रुसुमान्तानां प्रकाश इव प्रकाशो यस्य स तथा, अञ्जनादिसदृशश्यामवर्णवान् पृथिवीशिलापट्टक इत्यर्थः । तथा-'मरगय-मसार-कलित्त-णयणकीय-रासिवण्णे' म्र्क्त्-म्सार्-क्त्तित्र्-न्य्न्क्नीनिका-raashivrgH। तत्र मरकतः-नीलमणिः पन्ना इति भाषायाम् । मसारः-पाषाणस्य चिक्कणीकरणाथ शिलाग्यण्ड एव, अथवा-कषपट्टः-कसौटीति लोकेख्यातः, कटि-कृष्णचर्मण एव निर्मितम् । नयनकनीनिका नेत्रकनीनिका-एतेषां राशि:= पुञ्जः, तस्य वर्ण इव वर्णो यस्य स तथा, गिद्धघणे' स्निग्धधनः-सजलमेघ इव बलदेवका वस्त्र, आकाश, केश युवापुरुष के बाल, कजलाङ्गी-काजल रखने की डिबिया, खंजनपक्षी, शृंगभेद-महिष के शृंग का टुकडा, रिष्टक-नीलवर्ण का रत्न, जम्बूफलातिशय पका हुआ जामुन, असनक-बीयक नामक वृक्षविशेष, सगबन्धन-सनके फूल का बेंट, नीलोत्पलपत्रनिकर-नीलकमल के पत्रों का समूह, और अतसीकुसुम-अलसी का पुष्प-इन सब के प्रकाश जैसा था। अर्थात् पृथिवीशिलापट्ट अञ्जन से लेकर अलसी के फूल के समान श्यामवर्ण था । [ मरगय-मसार-कलित्त-णयणकीय-रासिवण्णे ] पाण-तसा2, 1सय-नासभा, धरौशेय- वनाव, 42, shyuvAna पुरूषनावाळ, कजलागी-काजळ राखवानी डब्बी, खंजन-खंजनपक्षी, गभेद-भेंसना शींगना कटका, रिब्दकनीलवर्णनां रत्न, जंबूफलातिशय पाकेल जांबु, असनक-बीयक नामे वृक्षविशेष, सनबन्धन-सनना फूलेने बेंट, नीलेन्धलपत्रनिकर-नील कमलनां पानने समूह अने अतसीकुसुम-अळसीनां पुष्प ए बधांने प्रकाश जे हते. अर्थात् पृथिवीशिलाप अंजनथी मांडीने अळसीना फूलना जे श्यामवर्णने हते. Page #109 -------------------------------------------------------------------------- ________________ 48 औपपातिकसूत्रे सयतलोवमे सुरम्मे ईहामिय-उसम-तुरग-गर-मगर-विहग-बालगकिण्णर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्ति-चित्ते आईश्यामः । आकारस्तस्य कीदृश इत्याह-'अदुसिरे' अष्टशिरस्कः-अष्टकोण इत्यर्थः । 'आयंसयतलोवमे आदर्शतलोपमः-आदर्शतलस्य-दर्प तलस्योपमा यस्य स त्था। 'सुरम्ने अतीव्र्म्न्नीय्ः। 'ईहामिय-उसभ-तुरग-नर-मगर-विहग बालग-किण्णर-रुरु-सरभ-चमरकुंजर-वणलय-पउमलय-भत्ति-चित्ते ईहामृग-वृषभ-तुरग-नर-मकर-विहग-व्यालककिन्नर-ruru-zarabha cmr-kunyjr-bnltaa-pmltaa-bhkti-चित्र्ः। तत्र-ईहामृगाः-वृकाः 'भेडिया' इति भाषाप्रसिद्धाः । वृषभाः-बलीवर्दाः, तुरगाः-अश्वाः, नराः-मनुष्याः, मकराः-ग्राहाः, विहगाः-पक्षिणः, व्यालकाः-सर्पाः, किन्नराः-व्यन्तरदेवाः, रुव:मृगाः, शरभाः-अष्टापदाः, कुञ्जराः-हस्तिनः, वनलताः-प्रसिद्धाः, पद्मलता:-कमललताः, मरकत-पन्ना, मसार-पत्थर को चिकना करने वाला पत्थर अथवा कसौटी, कटित्रकृष्णचमडे की बनी हुई वस्तुविशेष और नयनकीका नेत्र की कनीनिका-इनसब के पुंज जैसा इसका वर्ण था । (गिद्धघणे) वह सजल-मेघ के समान श्याम था । [ अट्ठसिरे ] आठ isake kone the । [ आयंसयत्लोवमे ) इसका तलभाग आदर्श-काचदर्पण जैसा चमकीला था । (मुरम्मे) इससे यह देखने में विशेषकर रमणीय लगता था । (ईहामिय उसभ तुरग-नर-मगर-विहग-वालग-किण्णर रुरु-सरभ-चमर-कुंजर-वणलयपउमलय-भत्ति-चित्ते ) ईहामृग-वृक-भेडिया, वृषभ बलीवर्द,तुरग-अश्व, नर-मनुष्य, मकर-ग्राह, विहग-पक्षी, व्यालक-सर्प, किन्नर-व्यन्तरदेव, रुरु-मृग, सरभ-अष्टापद, (मरगय-मसार-कलित्त-णयणकीय-रासि-वण्णे) bha24त-पन्ना, मसा2--पत्थरने थिए। करवावाळे पत्थर अथवा कसोटी, कटित्र-कृष्ण चामडानी बनावेली वस्तु विशेष अने नयनकीका-आंखनी कनीनिका-e बधाना पुंज जेवो तेने वर्ण डतो. (णिद्धघणे) ते 28 मेघना वो श्याम डतो. (अट्ठसिरे) 13 तेना भए ता. (आयसयतलोवमे) सेना तणिय माग माश---य--पर दे। यही to. (suramme) तेथी ते नेवामा विशेष 4rIne 207nand sto. (ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर कुंरेजर - वणलय - 'पउमलय-भत्ति-चित्ते) घडामृग-4, वृषम- 04.08, tu2॥-4v, na2-मनुष्य, bha42. भाड, विड-पक्षी, व्यास--सपी, सिन्नर-व्यन्त241, 33-भृग, 2-मटायह, चमर, कुंजर-हाथी,वनलता तेमज पद्मलता ए बधांनां चित्रो वडे ए सुंदर Page #110 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 11 पृथ्वी शिलापट्टवर्णनम्. णग-रूय-बूर-णवणीय-तूल-फरिसे सीहासणसंठिए पासाईए दरिसणिजे अभिरूवे पडिरूवे ॥ सू. 10 ॥ मूलम्-तत्थ णं चंपाए णयरीए कूणिए णामंराया परिवसइ ईहामृगादिपद्मलतान्तानां भक्तयः-रचनाविशेषाश्चित्राणि, ताभिश्चित्रः सुन्दरः । 'आईणगरुय-बूर-णवणीय-तूल-फरिसे' आजिनक-रूत-बूर-नवनीत-तूल--स्पर्शः । तत्र आजिनकंचर्ममयवस्त्रम्, रूतं-मृदुकार्पासविशेषः, बूरो-वृक्षविशेषः, नवनीतम्-'मक्खन' इति प्रसिद्धम्, तूलम्-अर्कतूलम् , एतेषां स्पर्श इव स्पर्शो यस्य शिलापट्टकस्य स आजिनकरूत-बूर-नवनीत-तूल-स्पर्श:-अत्यन्तकोमल इत्यर्थः, 'सीहासणसंठिए' सिंहासनसंस्थितः सिंहासनाकारः । 'पासाईए' प्रासादीयः-हृदयहर्षकः । 'दरिसणिज' दर्शनीयः-नेत्राहलादजनकः 'अभिरूवे' अभिरूपः, 'पडिरूवे' प्रतिरूपः ॥ सू. 10 ॥ ___टीका--'तत्थ णं चंपाए णयरीए ऽइत्यादि-तत्र खलु चम्पायां नगर्याम् , चमर, कुञ्जर हाथी, वनलता एवं पद्म-उता इन सबके चित्रों से यह सुन्दर था । ( आईणग-रुय-वर-गवणीय-तूल-फरिसे ) इसका स्पर्श आजिनक-चर्ममयवस्त्र, रूत-रुई, बूर-वृक्षविशेष, नवनीत-मक्खन और नूल-अर्कतूल इनके स्पर्श के समान था । तात्पर्य यह अत्यन्त कोमल स्पर्शवाला था। (सीहासनसंठिए ) इसका आकार सिंहासन जैसा था । [पासाईए दरिसणिजे अभिरूवे पडिरूवे ] हृदय को हर्ष देनेवाला, नेत्रोंको आह्लादित करनेवाला, एवं सुन्दर-आकृति संपन्न यह पृथिवीशिलापट्ट अपूर्व शोभासंपन्न था । / sU0 10 ॥ 'तत्थ णं चंपाए णयरीए' इत्यादि, ( तत्थ ण चंपाए णयरीए ] उस चंपानगरी में ( कूणिए णामं राया) डतो. (आईणग-रूय-बूर-णवणीय-तूल-फरिसे) तेना 25श नियम भयवर, 3- पास, bhU2-वृक्षविशेष, नवनीत-भाममने तूस-1ईतूर (2॥4आनु 3) तेना जेवो हते. मतलब के ते अत्यन्त कोमळ स्पर्शवाळो हते (सीहासनसंठिए) तेन maa4|2 सिंहासन को खतो. (पासाईए दरिसणिज्जे अभिरूवे पडिरूवे) इत्यने उप 5माउन्॥2, नेत्राने मामा64|24 तभ04 सुंदर आकृतिसंपन्न आ पृथिवीशिलापट्ट अपूर्व शोभायुक्त हता. (सू. 10) 'तत्थ णं चंपाए णयरीए' त्याहि, (तत्थ णं चपाए णयरीए) ते पानगरीमा (कूणिए णामं राया) इणि Page #111 -------------------------------------------------------------------------- ________________ औपपातिक महया - हिमवंत-महंतमलय - मंदर - महिंदसारे अञ्यंतविसुद्ध - दीह - रायकुल- वंस - सुप्पसूए निरंतरं रायलक्खण- विराइयंगपच्चंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धा' कूणिए णामं राया परिवसर' कूणिको नाम राजा परिवसति स्म, कूणिको भूपः कीदृश: ? इत्याह- ' महयाहिमवंत - महंतमलय--मंदर - महिंदसारे ' महाहिमवन्महामलयमन्दरमहेन्द्रसारः-महाहिमवन्महामलय - मन्दर - महेन्द्राणाम् एतन्नामकशैलानां सारः - शक्तिरिव सारो यस्य स तथा । ' अचंतविद्ध-दीह - रायकुल - वंस - मुप्पसूर अत्यन्तविशुद्ध-दीर्घ- राजकुल - वंश - सुप्रसूतः अत्यन्तविशुद्धौ = सर्वातिशायिनिर्मलौ दीर्थोंअतिपुरातनौ यौ राज्ञां कुलवंशौ - मातापितृवंशौ तत्र सु-सुष्ठु प्रसूतः - प्रादुर्भूतः - :- समुत्पन्न इति यावत् ; 'णिरंतरं ' निरन्तरम्, 'रायलक्खण - विराइयंगपच्चंगे ' राजलक्षणविराजिताङ्गप्रत्यङ्गः-राजलक्षणैः = सामुद्रिकशास्त्रोक्तैर्विराजितमङ्गं-हस्तादिकं , प्रत्यङ्गम् = 50 4 स अङ्गुल्यादिकं यस्य तथा । 'बहुजण बहुमाणपूइए बहुजनबहुमानपूजितःबहुभिर्जनैर्बहुमानैरतिशयसत्कृतः, ' सव्वगुणसमिद्धे ' सर्वगुणसमृद्धः-सर्वैः-अशेषैः गुणैः = , कूणिक नाम के राजा [ परिवस ] राज्य करते थे । ( महया - हिमवंत-महंतमलयमंदर - महिंदसारे) यह महाहिमवंत पर्वत, महामन्य पर्वत, मेरु पर्वत, और महेन्द्रपर्वत के तुल्य श्रेष्ठ थे । (अच्चंतविसुद्ध दीह-रायकुल-वंस - सुप्पम् e) अत्यंत विशुद्ध एवं अतिप्राचीन मातापिता संबंधी कुल एवं वंशमें इनका जन्म हुआ था । (णिरंतर-रायलक्खण-विराइयंगपञ्चंगे)अखंडित राजचिह्नों से इनके अंग एवं उपांग सुशोभित थे। (बहुजणबहुमाणपूइए) अनेकजनों द्वारा ये बहुमानपूर्वक सत्कृत होते रहते थे । ( सव्वगुणसमिद्धे ) अनेक नीति, दया एवं दाक्षिण्यादिक सद्गुणों से समृद्ध थे । ( मुइये ) ये सदा प्रसन्न - (महया-हिमवंत-महंत-मलय-मंदर नाभेशन (परिवसई) राज्य उरता हता. महिंद-सारे) मे भड्डाडिभवंत पर्वत, महाभलय पर्वत, bhe3 पर्वत, मने महेन्द्र पतना जेम श्रेष्ठ ता. (अच्चंत विसुद्ध - दीह - रायकुल- वंस सुप्पसूए) अत्यंत विशुद्ध तेमज अति प्राचीन मातापिता संबंधी कुळ तेमज वंशमां तेमना जन्म थयो हतो. ( णिरंतर-राय- लक्खण-विराइयंगपञ्चंगे ) अमंडित रामथिनोथी तेमनां गतेभन उपांग सुशोभित तां. (बहुजणबहुमाण - पूइए) मने बोडीद्वारा ते बहुमान पूर्व सत्कार पामता हता. ( सव्वगुणसमिद्धे ) अने नीति तेमन हाक्षिएय माहिङ सगुणोथी वधारे Page #112 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 11 कूणिकवर्णनम् हिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए नीतिदयादाक्षिण्यादिभिः समृद्धः सम्पन्नः, 'मुइये' मुदितः प्रसन्नः, अथवा 'मुइये' इति निर्दोषमातृकार्थो deshiishbdH। उक्तं ब 'मुइये जे होइ जोणिसुद्धे' इति । निर्दोषमातृकः -निर्दोषाया मातुरपत्यं पुमान । 'खत्तिए' क्षत्रियः-शुद्धक्षत्रियगोत्रोत्पन्नः । 'मुद्धाहिसित्ते' मूर्दाभिषिक्त:-सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य मूर्द्धभिर्मस्तकैरभिषिक्तः सम्मानितो मूभिषिक्तः । 'माउपिउसुजाए' मातापितृसुजातः- मातृभक्तः पितृनिदेशकारको विनीतश्च 'दयपत्ते' दयाप्राप्त:-निसर्गकारुणिकः । 'सीमंकरे' सीमाकरः-सीमा कुलमर्यादा, तस्याः करः कारकः । 'सीमंधरे' सीमाधरः कुलमर्यादाधारकः 'खेमंकरे क्षेमङ्करः= लब्धवस्तुपालनशीलः । 'खेमंधरे' क्षेमधर:-क्षेमस्य धारकः, लब्धस्य परिपालनं क्षेमःचित्त रहा करते थे । अथवा निर्दोष माता के ये पुत्र थे। (खत्तिए) शुद्ध क्षत्रिय गंश में ये उत्पन्न हुए थे । ( मुद्धाहिसिते ) उनके प्रबल प्रताप को सहन करने में असमर्थ हो उनके राज्य की चतुर्दिश्वर्ती सीमाओं के राजा लोग उनके चरणों में अपना शिर नमाते थे। (माउपिउसुजाए ) यह माताके भक्त एवं पिता की आज्ञा के परमपालक थे । (दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे ) ये स्वभाव से दयालु थे, यह कुलमर्यादा के कारक थे, तथा उसका आराधक भी थे, लब्ध वस्तु के पालक एवं उसके धारक भी थे । अर्थात्-प्रजा-हित के योग्य . वस्तुओं को प्राप्त करते थे, और प्राप्त वस्तुओं का रक्षण करते थे, उन पर स्वयं समृद्ध ता. ( मुइये) ते सहा प्रसन्नचित्त 2 ॥ 42 ॥ ॥ PAthA निर्दोष भाताना ते पुत्र ता. (खत्तिए ] शुद्ध क्षत्रिय शभा ते उत्पन्न च्या . (मुद्धाहिसिने ) तमना अमर प्रतापने सडन 42वामा मसमर्थ, तभना राज्यनी चारेबाजुनी सीमाओना राजालके तेमनां चरणोमां पोतानां zi2 नभावता उता. (माउपिउसुजाए) ते भाताना मत, तभी पितानी माज्ञ्यान्। 52 पास अल्. ( दयपत्तं सीमंकरे सीमंधरे खेमंकरे खेमंधरे) तेओ स्वभावे दयाळु हता. तेओ कुळमर्यादानुं पालन करता कारवता अने तेने आराधक पण हता. मेळवेली वस्तुना पालक तेमज तेना घराक पण हता. अर्थात् प्रजाहितने येग्य वस्तुओने प्राप्त करता हता अने प्राप्त Page #113 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्तेविच्छिण्णतस्य कारको धारकश्चेतिभावः । 'मणुस्सिदे' मनुष्येन्द्रः-मनुष्येषु इन्द्र इव परमैश्वर्यवान् । 'जणवयपिया' जनपदपिता-जनपदस्य-जनपदवासिनां जनानां विनयशिक्षाप्रदानाद्ररक्षणात् भरणपोषण-शीलतया च पितेव्-पिता। 'जणवयपाले' ज्ञ्प्द्पाल्:-ज्ञ्प्द्वासिजीव्मात्र्प्र्तिपाल्क्ः। 'जणवयपुरोहिए' जनपदपुरोहितःजनपदस्य जनपदवासिनां जनानां शान्तिकारितया पुरोहित इव पुरोहितः, 'सेउकरे' सेतुकरः-मार्गः सेतुः मर्यादाऽपि सेतुः, तदुभयस्य करः कर्तेति यावत् । 'केउकरे' केतुकरः चिह्नकारकः, अद्भुतकार्यकरणात् ; 'णरपवरे' नरप्रवरः-नराः साधारणाः तेषु प्रवरः कोशसैन्यबलशालितया श्रेष्ठः, 'पुरिसवरे' पुरुषवरः-पुरुषेषु-पुरुषार्थदेख-रेख रखते थे । [ मणुस्सिदे जगवयपिया जणवयपाले जणवयपुरोहिए ] मनुष्यों में ये इन्द्र समान परमैश्वर्यशाली थे। जनपदनिवासियों को विनय संबंधी शिक्षा के दाता होने से एवं उनका अच्छी तरह से रक्षण करने से तथा भरणपोषण करने से ये देश के पिता तुल्य थे। इसीलिये ये जनपदपालक ऐसा विरुद धारण किये हुए थे। और इसीलिये ये प्रजाजन के लिये पुरोहित-सबसे पहिले हित में सावधान रहने वाले थे। [ सेउकरे ] ये उन्मार्गगामी मनुष्यों को मार्ग पर लाते थे और उन्हें मर्यादा में स्थिर करते थे। [ केउकरे ] ये अक्षत कार्यों के करने वाले थे। / णरपवरे ] ये मनुष्यों में श्रेष्ठ थे, (पुरिसवरे ) और पुरुषों में प्रधान थे। " नर" इस शब्द से यहां साधारण 12तुमानु 2क्षण 42ता ता. तमना 52 गते परे5 |म्ता उता. (मणुस्सिंदे जणवयपिया जणवयपाले जणवयपुरोहिए ) मनुष्योम ते छन्द्र समान परम ऐश्वर्यशाली हता. जनपद निवासीओने विनय संबंधी शिक्षा देवा वाळा होवाथी तेमज तेमनुं सारी रीते रक्षण करवाथी तथा भरणपोषण करवाथी तेओ देशना पिता-तुल्य हता. ते माटे ज तेओ जनपदपालक एवुं बिरद धारण करता हता. अने एटला माटे ज प्रजाजनने माटे पुरोहित-सर्वथी पडसा हितमा सावधान 2डेवावा ता. (सेउकरे) तर जन्माणाभी मनुष्याने भार्ग 52 उता मने तभने भर्याहामा स्थि2 42ता ता. (केउकरे) तय सहभुत आयो 42naa2| उता. (णरपवरे) ते मनुष्यामा श्रेष्ठ (ता. (पुरिसवरे) Page #114 -------------------------------------------------------------------------- ________________ 53 पीयूवर्षिणी टीका. सू. 11 कूणिकवर्णनम् " चतुष्टयकारकेषु जनेषु परमार्थचिन्तकतयाऽग्रेसरः । ' पुरिससीहे ' 1 पुरुषसिंहः, पुरुषः सिंह इव, सिंह इव निर्भयो बलवांथ इत्यर्थः ' पुरिसवग्वे ' पुरुषव्याघ्रः - व्याघ्रसदृशशूर इत्यर्थः ' पुरिसासी विसे ' पुरुषाशीविषः - अबन्ध्यकोपत्वाद् भुजङ्गतुल्यः । 'पुरिसपुंडरी e' पुरुषपुण्डरीकः - पुरुषः पुण्डरीकमिव = श्वेतकमलमिव मृदुहृदयवत्त्वात्, जनानां सुखकरत्वाच्च । 'पुरिसवरगंधहत्थी' " पुरुषवरगन्धहस्ती - विपक्षपक्षमर्दकतया राजा पुरुषवरगन्धहस्ती - त्युच्यते । 'अड्ढे' आढ्यः - प्रचुरधनस्वामित्वात्, 'दित्ते' दृप्तः - दर्पवान् - शत्रुविजय कारित्वात्, स्वदेशस्वधर्माभिमतत्वाच्च । 'वित्ते ' वित्तः - प्रख्यातः, 'विच्छिण्ण - विउल-भवणसयणा - सण - जाण - वाहणाइणे' विस्तीर्ग - विपुल - भवन - शयनास्स् - सन - यान - वाहनाकीर्णः, मनुष्यों का ग्रहण हुआ है । उनमें श्रेष्ठ ये इसलिये थे कि ये कोश एवं सैन्यबल आदि से समृद्ध थे । पुरुष शब्द से चारों पुरुषार्थों को साधन करनेवाले मनुष्यविशेष का ग्रहण हुआ है, उनमें ये प्रधान इसलिये थे कि ये परमार्थ के चिन्तक थे । ( पुरिससीहे पुरिसवग्वे पुरिसीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिण्ण-विउल-भवण-सयणा-सण - जाण - वाहणा- इण्णे) पुरुषसिंह ये इसलिये थे कि पुरुषों में ये सिंह के समान निर्भय एवं बलिष्ठ थे । पुरुया ये इसलिये थे कि ये पुरुषों में व्यात्र के समान शूर थे । पुरुषाशीविष ये इसलिये थे कि ये पुरुषों में सर्प के समान अवध्यकोपवाले थे । पुरुषों में पुंडरीक तुल्यये अने पुरूषामां प्रधान-मुख्य हता. 'नर' आ शब्दथी अही साधारण मनुष्यान अ लेवाय छे. तेमनामां श्रेष्ठ एटला माटे हता के तेओ काश तेमज सैन्यखल आदिथी समृद्ध हता. पुरूष ' शब्दथी चारे पुरूषार्थाने साधन करवावाळा मनुष्य विशेषने अ ग्रहण कराया छे. तेमनामां ते प्रधान ( मुख्य ) एटला माटे हता के तेओ परमाना चिन्तक हता. ( पुरिससीहे पुरिसवग्धे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिण्ण-वि उल-भवण-सयणा - सण - जाण - वाहणा- इण्णे ) 53षसिड तेओ एटला माटे हता के पुरूषोमां तेओ सिहुना जेवा निय तेमज बलिष्ठ हता. पुरूषव्याघ्र ते एटला माटे कहेवाता के तेओ पुरूषामां वाघना जेवा शूरां हता. पुरूषाशीविष एटला माटे हता के पुरूषामां तेओ सर्पना जेवा सफळ-कापवाळा हता. पुरूषामां पुंडरीक तुल्य तेओ ए माटे हता के तेमनुं हृदय गरीबे प्रति क्रया-कामल हतुं, तेमज साधा tee 6 Page #115 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे विउल-भवण-सयणा-सण-जाण-वाहणाइण्णे बहुधण्ण-बहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डिय-पौरभत्तपाणे विस्तीर्णानि विस्तारमुपगतानि, विपुलानि प्रचुराणि, भवनानि गृहाः, शयनानि शय्याः, आसनानि, यानानि रथाः, वाहनानि=अश्वादयः, तैराकीर्णः परिपूर्णः,'बहुधण्णबहुजायरूबरयए' बहुधान्यबहुजातरूपरजतः-बहूनि धान्यानि यस्य स बहुधान्यः, बहूनि जातरूपरजतानिजातरूपाणि=सुवर्णानि रजतानि रूप्याणि च यस्य स बहुजातरूपर जतः, बहुधान्यश्वासौ बहुजातरूपरजतश्चेति तथा, बहुधान्यबहुसुवर्णरजत-परिपूर्ण इत्यर्थः । 'आओग-पओग-संपउत्ते' आयोग-प्रयोगसम्प्रयुक्तः-आयोगो धनलाभः, तस्य प्रयोगो व्यवहारः, तत्र सम्प्रयुक्तो व्यापृतः कृतोद्यम इत्य्र्थ्ः। 'विच्छडियपौरैसलिये थे कि इनका हृदय गरीबों के प्रति दयार्द्र-कोमल था, एवं साधारण से भी साधारण मनुष्य के लिये ये सुखकारी थे। पुरुषों में उत्तम गंधहस्ती के तुल्य ये इसलिये थे कि ये शत्रुओं के मर्दक थे। प्रचुर धनका स्वामी होने से ये आढय थे। शत्रुओं के जीतनेवाले होने से ये दृप्त थे। स्वदेश एवं स्वधर्म का पालक होने से ये वित्त-प्रख्यात थे। इनके अनेक विस्तृत प्रासाद थे। बहुत अधिक अनेक प्रकार के शय्या, आसन, यान और वाहन इनके पास थे । [बहुधण्ण-बहुजायरूवरयए इनका कोष्ठागार शालि गोधूमादि धान्यों से भरा रहता था । तथा इनका भण्डार sone cAndI se सदा भरा रहता था । [ आओगपओगसंपउत्ते ] धनके लाभके व्यवहार में ये सदा उद्यमशील रहते थे। (विच्छड्डिय-पौर-भत्त-पाणे) रणमां पण साधारण मनुष्यने माटे तेओ सुखदाता हता. पुरूषोमां उत्तम गंधहस्तीना जेवा तेओ ए माटे हता के तेओ शत्रुओने मर्दन करनारा हता. घणा धनना स्वामी होवाथी तेओ आढय हता. शत्रुओने जीतवावाळा होवाथी तेओ दम हता. स्वदेश तेमज स्वधर्मना पालक होवाथी तेओ वित्त-प्रख्यात हता. तेमना अनेक मोटा मोटा महेल हता. बहुज वधारे अनेक प्रकारनी शया, आसन, यान (रथ) अने वाहने तेमनी पासे डतो. (बहुधण्ण-बहुजायरूव-रयए) तेमनी ॥ 2 ( 2) शालि गोधूम आदि धान्यथी भरेलो रहेतुं हतुं तथा तेमनो भंडार सोना चांदीथी सदा ma252 27to to. (Aoga-paoga-संपउत्ते) धनना साना व्यवहारमा त्मे। हमेश धमा 2डेता उता. (विच्छडिय-पौर-भत्त-पाणे) तमना 2सामा Page #116 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 11 कूणिकवर्णनम् बहु-दासी-दास-गो-महिस-गवेलगप्पभूए पडिपुण्ण-जंत-कोसकोट्ठागारा-उधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयभत्तपाणे' विच्छदितप्रचुरभक्तपानः-विच्छर्दिते दत्ते प्रचुरे बहुले भक्तपाने आहारपानीये येन स तथा, वितीर्णबहुतरान्नजल इत्यर्थः । ' बहु-दासी-दास-गो-महिसगवेलगप्पभूए' बहु-दासी-दास-गो-महिष-गवेलकप्रभूतः बहवो दास्यो दासा गावो महिन्यो गवेलकाः मेषाश्च, तैः प्रभूतः सुवृद्धिमुपगतः । 'पडिपुण्ण-जंत-कोस-कोट्ठागारा-उधागारे' प्रतिपूर्ण-यन्त्र-कोश-कोष्ठागारा-''-युधाऽऽगारः, तत्र-यन्त्रं-शिल्पादिसाधनरूपं-जलयन्त्रादिकं प्रस्तरप्रक्षेपणादिरूपं च, कोशो-दीनार-रत्नादिभाण्डागारम् , कोष्ठागारं-धान्यगृहम् , आयुधागारं-विविधशस्त्रास्त्रगृहं च प्रतिपूर्ण यस्य स तथा । 'बलवं' बलवान् - तनुबल-धनबल-सैन्यबलसम्पन्नः । 'दुब्बलपच्चामित्ते' दुर्बलैनके रसोई घर में इतना भक्तपान बनता था, कि सबके भोजन कर लेने पर भी बहुतसा बच जाता था, जो गरीबों को दे दिया जाता था । (बहु-दासी-दास-गोमहिस-गवेलग-प्पभूए) इनकी सेवा के लिये बहुत से दासी दास इनके पास सर्वदा रहते थे। और इनकी पशुशाला में गाय, भइंस तथा मेंषोंका झुण्डका झुण्ड रहता था । (पडिपुग्ण-जंत-कोस-कोट्ठागारा-उधागारे) उनका यन्त्रागार यन्त्रों से-शिल्प के साधनों से, फुहारा के साधनों से, तथा पत्थर फेंकने के साधनों से परिपूर्ण था, इनका कोश सुवर्णमुद्रा रत्न आदि से भरा रहता था, अनेक प्रकार के धान्यों से इनका कोष्ठागार परिपूर्ण था, तथा इनका शस्त्रागार अनेक प्रकारों के अस्त्रशस्त्रों से सदा भरा रहता था। (बल) ये राजा विशेष बलवान् थे, अर्थात् तनुबल एटली ते रसेई बनती हती के बधां भेजन करी लीधा पछी पण घणीए रसा वधी 57ती ती 2 रीमाने मापी हेवामां पाती. (बहु-दासीदास-गो-महिस-गवेलग-प्पभूए) तेमनी सेवा माटे घना हासीहास तेमनी पासे सर्वदा रह्या करता हता. तेमनी पशुशालामां गाय भेंस तथा घेंटानां टोजानैइ 2डेतै सइ. (पडिपुण्ण जंत-कोस-कोष्ठागारा-उधागारे) तमना य्त्रागार यंत्रथी-शिल्पनां साधनथी, फुवारानां साधनथी, तथा पत्थर फेंकवाना साधनोथी परिपूर्ण हता. तेमने प्रजाने सेनाना सिक्का रने आदिथी भरपूर रहेतुं हतुं. अनेक प्रकारनां धान्यथी तेमने केकार परिपूर्ण हिते तथा तेमनुं शस्त्रागार अनेक प्रकारनां अस्त्रशस्त्रोथी सदा भरेलुं रहेतुं Page #117 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे कंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं निहयसत्तुं प्रत्यमित्रः-दुर्बलाः बलहीनाः प्रत्यमित्राः शत्रदा यस्य स दुर्ब्ल्प्र्त्य्मित्र्ः। अतः परं सर्वागि विशेषणानि राज्यस्य, प्रशासदिति क्रियाया वा सन्ति, तस्माद् विशेषणानां नपुंसकत्वं द्वितीयैकवचनान्तत्वं c। 'ओहयकंटयं ' उपहतकण्टकम्-उपहताः= संपत्तिहरणादिभिः उपघातं प्राप्ताः कण्टकाः कण्टकवत् अन्तःप्रविष्टतया वेदनाप्रदाः तस्करादयो यस्मिन् राज्ये, शासने वा, तत् तथा । 'निहयकंटयं' निहतकण्टकम्निहताः-बन्धनादिभिर्दण्डं प्राप्ताः कण्टकाः यत्र तत् 'मलियकंटयं ' मलितकण्टकम्मलिताः प्रहारादिभिर्मथिता कण्टकाः यत्र त्त्। 'उद्धियकंटयं' उद्धृतकण्टकमुद्धृताः=निजजनपदाबहिष्कृताः कण्टका यत्र तत् तथा । 'अकंटयं' अकण्टकम्धनबल एवं सैन्यबल से संपन्न थे । (दुबलपचामित्ते) इनके जितने भी वैरी थे वे सब दुर्बल-बलहीन थे । राज्य भी इनका (ओहय कंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं) उपहतकंटक-भीतर प्रविष्ट होकर चुभनेवाले कांटोंकी तरह प्रनाको पीडित करनेवाले तस्कर आदिकों से सर्वथा रहित था । हितकंटक इसलिये कि जितने भी राज्य में चोर आदि थे वे सब बंधनद्वारा बद्धकर कारावास में बन्द कर दिये गये थे। मलितकंटक इसलिये था कि राज्य में जो भी चोर आदि थे वे सब प्रहारों द्वारा मथित कर दिये गये थे । उद्धृतकंटक इसलिये था कि राज्य के समस्त चोर आदि अपने जनपद से बाहर कर दिये गये थे। इसप्रकार इनका राज्य ( अकंटयं ) तु. (बलवं) मा 2 विशेष जवान हुता पर्थात् तनुमस (शारीरि4 म) धनस तेमन सैन्यासथी संपन्न हता. (दुब्बलपच्चामित्ते) तमनारमा शडतातेमा माहुर-मडीन उता. तभनुशन्य 55] (ओहयकंटय निहयकंटय मलियकंटयं उद्धियकंटयं) पडत 4- 242मैत 2DI हुण्या 42 तेवा 4इटाना प्रजाने दुःख-पीडा करनार तस्कर आदिकोथी सर्वथा रहित हतुं. निहलकटकएटला माटे के राज्यमां जे कईचार आदि हता तेओ बधाने बंधनथी बांधीने कारावासमां पुरी मुकेला हता. मलितकंटक एटला माटे हतुं के राज्यमां जे कोई चेर आदि हता तेओ बधाने प्रहारोथी मथित करवामां (मारवामां) आव्या हता. उद्दधृतकंटक एटला माटे हतुं के राज्यना तमाम चोर आदिने पितानां देशथी बहार करी देवामां आव्या हता. आ प्रकारे तेमनुं राज्य (अकंटय) से पायो द्वारा त:42 2माहि टासाने ढीने सर्वथा निष्ट Page #118 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी. 11 कूणिकवर्णनम्. मलियसत्तुं उद्धियसत्तुं निजियसत्तुं पराइयसत्तुं ववगयदुब्भिक्खं मारिभयविप्यमुकं खेमं सिवं सुभिक्खं पसांत डिंबडमरं रज्जं पसासेमाणे विहरै ॥ सू. 11 ॥ 57 6 प्रबलप्रतापभयाद् अविद्यमानाः कण्टकाः, यद्वा उपघात - निहनन - मलनोद्धारणक्रियाभिनिर्मूलीकृताः कण्टका यस्मिन् तत्तथा । ओहयसत्तं ' उपहतशत्रु - उपहताः=संपत्तिहरणादिभिरुपघातं प्राप्ताः शत्रवो यत्र तत् उपहतशत्रु राज्यं शासनं वा; 'निहयसत्तुं' निहतशत्रु निहताः = बन्धादिभिर्दण्डं प्राप्ताः शत्रवो यत्र तत्तथा, ' मलियसत्तुं 'मलितशत्रु प्रहारादिभिर्मलिताः=मथिताः शत्रवो यत्र तत्तथा, ' उद्धियसत्तुं ' उद्धृतशत्रु - स्वदेश 'निज्जियसत्तु ' बहिष्कृतशत्रु । , निर्जितशत्रु - तत्सैन्यसंहारादिभिः परिभूतशत्रु । 'पराइयसत्तुं ' पराजितशत्रु - पराजिताः शत्रवो यत्र तत्तथा, वशीकृतशत्रु इत्यर्थः । 'ववगयदुभिक्खं ' व्यपगतदुर्भिक्षम् - दुर्लभा भिक्षा दुर्भिक्षा, व्यपगता- दुर्भिक्षा यस्मात् तद् व्यपगतदुर्भिक्षं भिक्षादौर्लभ्यरहितमित्यर्थः, 'मारिभयविष्पमुक्कं ' मारीभयविप्रमुक्तम्= मरकीभयरहितम् । " खेमं' क्षेमम्-क्षेमयुक्तं सकुशलम्, सिवं शिवं- निरुपद्रवम् । 'सुभिक्खं ' सुभिक्ष- सुलभा भिक्षा यत्र तत्तथा । ' पसांतडिंबडमरं ' प्रशान्त 4 इन उपायों द्वारा तस्कर आदि कांटों से रहित होकर सर्वथा अकंटक बना हुआ था । (ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निज्जियसत्तुं पराइयसत्तुं ) इसी प्रकार इनका राज्य उपहतशत्रु, निहतशत्रु, मथितशत्रु, उद्धृतशत्रु, निर्जितशत्रु एवं पराजितशत्रु था । [ ववगयदुभिक्खं मारिभयविप्पमुक्कं ] इनके राज्य में भिक्षुकों को भिक्षा की दुर्लभता नहीं थी । मरकी का भयतक भी जनता को पीडित नहीं करता था । अतः राज्य में सर्वत्र ( क्षेमं ) कुशलता का सद्भाव था । (सिवं ) यहां की जनता में कुशलता छाने का एक कारण यह भी था कि यहां किसी भी मन्यु N तु. (ओहयसत्तुं निह्यसत्तुं मलियसत्तुं उद्धियसत्तुं निज्जियसत्तु पराइयसत्तुं मे प्रारे 4 तेनु राज्य उपहतशत्रु, निडुतशत्रु, भथितशत्रु, उद्धृतशत्रु, निर्भितशत्रु तेभ 4 परान्तिशत्रु हेतु. ( ववगयदुभिक्खं मारिभर्यावप्पमुक्कं) तेना राज्यभां लिक्षुओने लिक्षा भजवी हुर्सल नहोती. भरडीनो लय अन्नने दुःख सायतो नहि. साम राज्यमा सर्वत्र (क्षेमं ) कुशजताना सहलाव हतो. (सिवं) अहींनी अन्नमां शजता छवाई नवानुं मेड अशु ए पण हतुं के अहीं काइपण प्रकारना उपद्रव नहाता. उपद्रवना अभाव Page #119 -------------------------------------------------------------------------- ________________ .. औपपातिकसूत्रे मूलम्-तस्सणं कोणियस्स रन्नो धारिणी णामं देवी होत्था, सुकुमालपाणिपाया अहीण-पडिपुषण-पंचिंदियसडिम्बडमरम्-विघ्नकलहाभ्यां रहितम् , एवं यथा स्यात्तथा, एवंभूतं वा 'रज्ज' राज्यं-'पसासेमाणे' प्रशासत्-पालयन् 'विहरै' विहरति तिष्ठति ॥ सू. 11 ॥ टीका-तस्स णं कोणियस्स रन्नो' तस्य खलु कोणिकस्य राज्ञः 'धारिणी णाम देवी होत्था' धारिणी नाम देवी-राज्ञी आसीत्, सा धारिणी राज्ञी कीदृशी ? अत्रोच्यते-'सुकुमालपाणिपाया' सुकुमारपाणिपादा-पाणी च पादौ च पाणिपादम् , प्राण्यङ्गत्वादेकवद्भावः, ततः सुकुमारं कोमलं पाणिपादं यस्याः सा तथा, सुकोमलकरचरणा । 'अहीण-पडिपुण्ण-पंचिंदिय-सरीरा' अहीन-परिपूर्ण-पञ्चेन्द्रिय-शरीरालक्षणतोऽहीनानि=सम्पूर्णलक्षणानि, स्वरूपतः परिपूर्णानि-नातिहस्वानि नातिदीर्घाणि प्रकार का उपद्रव नहीं था । उपद्रव का अभाव भी इसलिये था कि (सुभिक्षं ) इसमें लोगों को खाद्यसामग्री सुलभ थी। ( पसांतर्डिबडमरं) विघ्न और कलहका यहा~ नाम भी नहीं था। इस प्रकार, अथवा ऐसे [ रज्ज पसासेमाणे विहरै ] राज्य का पालन करते हुए कोणिक राजा राज्य करते थे ॥ sU0 11 ॥ 'तस्स णं कोणियस्स रन्नो' इत्यादि, (तस्स णं कोणियस्स रनो) उस कोणिक राजा की (धारिणी णामं ) धारिणी नाम की (देवी) रानी ( होत्था) थी । ( सुकुमालपाणिपाया) इसके हाथ और पैर दोनों ही बडे सुकुमार थे। (अहीण-पडिपुण्ण-पंचिंदिय-सरीरा) इसका शरीर लक्षणसे अहीन एवं स्वरूप से परिपूर्ण-न अतिहस्व और न ati4g मेरा भाटे तो (सुभिक्ख) तभी बोन मापानी सामग्री सुखम हती. (पसांतडिंबडमरं) विन भने उसड (801)नु नाम निशान 4 नातु. 2प्रारे अथवा-सेवा (रज पसामेमाणे विहरै) शन्यनु पालन 42ता 24 4i 2 20न्य 42 ॥ ता. (सू. 11) "तस्स णं कोणियस्स रण्णो' प्रत्याहि. (तस्स ण कोणियस्स रण्णो) ते आणि सतना (धारिणी णाम) पारिनामना (देवी) 271 (होत्था) ती. (सुकुमाल-पाणि-पाया) तेना हाथ मने 5 ॥ मन्नेय मर्ड सुकुमार (म) ॥ (अहीण-पडिपुषण-पंचिंदिय--सरीरा) तेनु शरीर लक्षणथी अहीन तेम ज स्वरूपथी परिपूर्ण-बहु नानुं नहि तेम बहु मेटुं Page #120 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 12 धारिणीवर्णनम् रीरा लक्खण-वंजण-गुणोववेया माणु-म्माण--प्पमाण-पडिपुण्णसुजाय-सव्वंग-सुंदरंगी ससि-सोमाकार-कंत-पिय-दसणा सुरूवा नातिपीनानि नातिकृशानि पञ्च इन्द्रियाणि यत्र तदहीनपरिपूर्णपञ्चेद्रियं, तादृशं शरीरं यस्याः सा अहीनपरिपूर्णपञ्चेन्द्रियशरीरा-न्यूनाधिकवैकल्यादिदोषरहितलक्षणसहितपञ्चेन्द्रियपूर्णसुन्दरशरीरा इति यावत् । 'लक्रवण-वंजण-गुणोववेया' लक्षण-व्यञ्जनगुणोपपेता, नत्र-लक्षणानि चिह्नानि हस्तरेखादिरूपाणि स्वस्तिकादीनि, व्यञ्जनानि-मशतिलादीनि, तान्येव गुणाः प्रशस्तरूपाः तैरुपपेता सुसम्पन्ना । 'माणु-म्माण-प्पमाणपडिपुण्ण-सुजाय सव्वंग-सुंदरंगी' मानोन्मान-प्रमाण-प्रतिपूर्ण-सुजात-सर्वाङ्ग-सुन्दराङ्गी, मान जलादिपरिपूर्णकुण्डादिप्रविष्टे पुरुषादौ यदा द्रोणपरिमितं जलादि निस्सरति तदा स पुरुषादिर्मानवानुच्यते, तस्य शरीरावगाहनाविशेषो मानमत्र गृह्यते । उन्मानम् = ऊर्ध्वमानं यत् तुलायामारोप्य तोलनेऽर्धभारप्रमाणं भवति तत् । प्रमाणं-निजाङ्गुलीभिरष्टोत्तरशताङ्गुलिपरिमितोच्छ्रायः, मानं च उन्मानं च प्रमाणं चेति मानोन्मानप्रमाणानि, तैः प्रतिपूर्णानि संपन्नानि, अत एव सुजातानि यथोचितावयवसंनिवेशयुक्तानि, सर्वाणि= सक गनि, अङ्गानि मस्तकादारभ्य चरणान्तानि यस्मिंस्तत् तादृशम्-अत एव सुन्दरदीर्घ और पांचों इन्द्रियों से परिपूर्ण था । ( लक्खण-बंजण-गुणोववेया) लक्षणहस्तरेखादिकरूप एवं व्यंजन-मसतिल आदिरूप चिह्नों से यह सुसंपन्न थी । (माणुम्माण-प्पमाण-पडिपुण्ण-मुजाय-सव्यंग-सुंदरंगी) मान, उन्मान एवं प्रमाण से परिपूर्ण होने के कारण यथोचित अवयवों की रचना से इसके मस्तक से लेकर चरणतक के समस्त अंग एवं उपांग बडे ही सुहावने थे, अतः इसका शरीर सागसुन्दर था । ( ससि-सोमाकार-कंत-पियदंसणा) चंद्रमा के तुल्य इसका स्वरूप मुटु नहि त मने पायेय न्द्रियोथी परिपूर्ण हतु (लक्खणवंजण-गुणोववेया) सक्षण-20 2Ahi435 ते 4 व्य -भसा त माहि 35 यिनोथी ते सुसपन्न ती. (माणु-म्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगी) मान, उन्मान तेभ प्रभाएथी परिपूर्ण पान 42णे य्थोचित अवयवोनी रचनाथी तेना माथाथी लईने पग सुधीनां समस्त अंग तेम ज उपांगे घणुं ज सुंदर हतां तेथी तेनुं शरीर सर्वाग-सुंदर हतुं. (ससि-सोमाकार-कंत-पियदसणा) द्रमा समान तेनु 2135 पाथी ते Page #121 -------------------------------------------------------------------------- ________________ 60 औपपातिकसूत्रे करयल - परिमिय- पत्थ-तिवली - वलियमज्झा कुंडल--लिहिय-गंडलेहा कोमुइय-रयणियर-विमल पडिपुण्ण- सोमवयणा सिंगारागारमङ्ग=वपुर्यस्याः सा तथोक्ता 'ससि - सोमाकार - कंत - पिय- दंसणा ' शशि - सौम्याकारकान्त - प्रियदर्शना, शशीव - चन्द्र इव सौम्यः = सुन्दरः आकारः खरूपं यस्याः सा तथा, कान्ता - कमनीया-मनोहरा, प्रियं हृदयाह्लादकं दर्शनं यस्याः सा तथा । ततः पदत्रयस्य कर्मधारयः । 'सुरुवा' सुरूपा - शोभनं रूपं यस्याः सा तथा । ' करयल - परिमिय-पसत्थ-तिवली - वलिय - मज्झा' करतल - परिमित - प्रशस्त - त्रिवली - वलितमध्या - करतलेन परिमितः प्रमाणित : - मुष्टिग्राह्य इत्यर्थः, स चासौ प्रशस्तः- शुभः, त्रिवलीवलितः = उदरोपरि वर्तमाना त्रिरेखा त्रिवलिस्तया वलितो = युक्तो मध्यो = मध्यभागा यस्याः सा तथा । 'कुंडलु-ल्लिहिय-गंडलेहा' कुण्डलो - ल्लिखित - गण्डलेखा, कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा = कपोलमण्डले रचिता पत्रावली यस्याः सा तथोक्ता, 'कोमुइय - रयणियर - विमल - पडिपुण्ण - सोमवयणा' कौमुदित-रजनीकर-विमल परिपूर्णसौम्यवदना, कौमुदितः शरच्चन्द्रिकासहितो यो रजनीकरः = पूर्णचन्द्रस्तद्वद् विमलं होने से यह देखनेवालों के लिये बडी ही कान्त - मनोहर लगती थी, इसलिये इसका दर्शन हृदय का आह्लादक होता था । ( सुरूवा ) और यही कारण था कि जिसकी वजह से यह सुरूपा थी । ( करयल - परिमिय- पसत्थ - तिवली -वलियमझा ) इसका मध्यभाग - कटिप्रदेश करतलपरिमित अर्थात् मूठी में आसके इतना पतला था, प्रशस्त था, तथा इसका उदर त्रिवलीयुक्त था । ( कुंडलु - ल्लिहिय - गंडलेहा को - इय - रयणियर - विमल - पडिपुण्ण - सोमवयणा ) इसके कपोलमंडल पर जो पत्रावळी रचित थी वह कानों में पहिर हुए दोनों कुण्डलों से उल्लिखित - घृष्ट होती रहती थी । इसका जो सौम्यवदन - सुन्दर मुख था वह चन्द्रिका से समन्वित रजनीकर अर्थात् जोनाराओ माटे घणीज कांत-मनेआहर लागती हती. तेथी तेनु' दर्शन हृदयने आसादृ4 थतु N हेतु (सुरुवा) भने मेन अरणथी ते सुइया हुती. ( करयल-परिमिय-पसत्थ-तिवली - वलियमज्झा ) तेनो मध्यलाग - उटिप्रदेश 4shtaaparimita एटले मुठ्ठीमां समाइ शके एवा पातळा हता, प्रशस्त हता तथा पेट त्रिवसी (त्रशु पक्षी) वाजु हेतु. (कुंडल-ल्लिहिय- गंडलेहा कोमुइय-रयणियरविमल--पडिपुण्ण--सोमवयणा) तेना पोलमंडल (मे गास) पर ने पत्रावली (शाभा वधारवा बनावेल रचना) बनावेली हती ते तेना कानमां पहेरेलां अने कुंडलेआथी घसाती हती. तेनुं जे सौम्य वदन-सुख हतुं ते च ंद्रिकाथी Page #122 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 12 धारिणीवर्णनम्. चारुवेसा संगय-गय-हसिय-भणिय-विहिय-विलास-सललिय-संलाव -णिउण-जुत्तोवयार-कुसला सुंदर-घण-जघण-वयण-कर-चरणपरिपूर्ण सौम्यं वदनं मुखं यस्याः सा तथा । 'सिंगारागारचारुवेषा' शृङ्गाराऽऽगारचारवेषा, शृङ्गारस्य शृङ्गाररसस्य अगारमिव गृहमिव चारुः शोभनो वेषो नेपथ्यंवस्त्रादिरचना यस्याः सा तथा । 'संगय-गय-हसिय-भणिय-विहिय-विलाससललिय-लाव-णिउण-जुत्तोवयार-कुसला'-सङ्गत-गत हसित-भणित-विहितविलास-सललित-संलाप-निपुण-युक्तोपचार-कुशला, संगतेषु समुचितेषु गत-हसितभणित-विहित-विलास-सललित-संलापेषु निपुणा, तत्र-गतं गमनं गजहंसादिवत्, हसितं स्मितं, भणितं वचनं कोकिलवीणादिस्वरेण च युक्तं, विहितं चेष्टितं, विलासो-नेत्रचेष्टा, सललितसंलापः-वक्रोक्त्याद्यलङ्कारेण सहितं परस्परभाषणं, तेषु निपुणा=चतुरेत्यर्थः, तथा युक्तोपचारेषु सद्व्यवहारेषु कुशला=दक्षेत्यर्थः, ततः पदद्वयचन्द्रमा के समान बिलकुल विमल था। [ सिंगारागारचारुवेसा ] इसका नेपथ्य अर्थात् वेष शृङ्गार का घर था । [ संगय-गय-हसिय-भणिय-विहिय-विलाससललिय-संलाव-णिउण-जुत्तोवयार-कुसला] इसकी गति गज एवं हंसादिकों की गति जैसी मनोमुग्धकारी थी, इसका स्मित बहुत सुन्दर था, एवं इसका भाषण कोकिल और वीणा आदि के स्वर जैसा कर्णप्रिय था, इसकी चेष्टाए~ और विलास अति मनोहर थे, तथा सललितसंलाप-परस्पर संभाषण वक्रोक्ति आदि अलंकारों से युक्त था । मतलव कहने का यह है कि यह इन गमनादिक क्रियाओं में विशेष चतुर थी । साथ 2 योग्य सद्व्यवहारों में भी यह कुशल थी। [ सुंदर-थण-जघण-वयणशालता यंद्रमा समान भिसास निज तु. [सिंगारा-गारचारुवेसा ] तेना नेपथ्य अर्थात् 5 नए शानु 52 तु. ( संगयगय-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-णिउण-जुत्तोवयार - कुसला ) तेनी चाल गज (हाथी) तेम ज हंस आदिकनी गति जेवी मने मुग्धकारी हती. तेनुं स्मित (हसवुं) अति सुन्दर हतुं. तेनी बेली केयेल अने वीणा आदिना स्वर जेवां कर्णप्रिय हतां. तेनी चेष्टाओ अने विलास अति मने हर हता. तथा सललितसंलाप-परस्पर संभाषण-वक्रोकित आदि अलंकारोवाळां हतां. कहेवानो मतलब ए छे के ते गमन (चाल) आदिक क्रियाएमां बहु चतुर हती. साथे साथे उचित सद्व्यवहारमां पण ते कुशल Page #123 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र नयण-लावण्ण-विलास-कलिया पासाईया दरिमणिज्जा अभिरूवा पडिरूवा, कोणिएणं रण्णाभंभसारपुत्तेण सद्धिं अणुरत्ता अविरत्ता, इतु सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पञ्चणुभवमाणी विहरै ॥ सू. 12 ॥ स्य कर्मधारयः । 'सुंदर-थण-जघण-बयण-कर-चरण-नयण-लावण्ण-विलास -कलिया' सुन्दर-स्तन-जघन-वदन-कर-चरण नयन-लावण्य-विलास-कलिता 'पासाईया' प्रासादीया-'दरिसणिज्जा' दर्शनीया । 'अभिरुवा' अभिरूपा 'पडि रूवा' प्रतिरूपा, 'कोणिएण रण्णा भंभसारपुत्तेण' कोणिकेन राज्ञा भंभसारपुत्रेण 'सद्धिं' सार्द्ध-सह । 'अणुरत्ता' अनुरक्ता-अनुरागवती, 'अविरत्ता' अविरक्ता-पत्यौ प्रतिकूलेऽपि कोपरहिता, 'इटे' इष्टान्-मनोऽनुकुलान् , 'सद्द-फरिस-रस-रूव-गंधे' शब्द-स्पर्श-रस-रूप-गन्धान् , 'पंचविहे' पञ्चविधान् , 'माणुस्सए कामभोए' मानुष्यकान् मनुष्यसम्बन्धिनः कामभोगान् , 'पचणुभवमाणी' प्रत्यनुभवन्ती-भुञ्जाना 'विहरै' विहरति स्म इति ॥ sU0 12 ॥ कर-चरण-नयण-लावण्ण-विलास-कलिया ] इसके पयोधरयुगल पुष्ट, जधन कदलीस्तंभ जैसे, वदन राकाशशि जैसा अर्थात् पूर्णिमा के चन्द्र जैसा था, कमल जैसे कोमल इसके कर चरण थे, नयनलावण्य अनुपम, एवं विलास मनोहर था । [पासाईया ] यह राजा के चित्त को प्रतिसमय प्रमुदित करती रहती थी । द्रष्टव्य वस्तुओं में यह भी एक [दरिसणिज्जा] द्रष्टव्य वस्तु थी। [ अभिरूवा पडिरूवा ] अभिरूप एवं प्रतिरूप थी। (कोणिएणं रण्णा भंभसारपुत्तेण सद्धिं अणुरत्ता अविरत्ता इट्टे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सर कामभोए पञ्चणुभवमाणी विहरै ] यह रानी अपने प्रियपति कोगिक राजा के साथ, डती. [सुदर-थण-जघण-वयण-कर-चरण-नयण-लावण्ण - विलास - कलिया] तेनां बने तने पुष्ट, जघन केळनां स्तंभ जेवां, वदन-मुख राकाशशिअर्थात् पूर्णिमाना चंद्र जेवुं हतुं. कमळ जेवा सुंवाळा हाथ पग हतां. नेत्रनाय अनुपम तेम 4 विलास मनोहर तुं. (पासाईया) ते 20ज्ञ्। चित्तने हरवखत खुशी करती रहेती हती. जोई शकाय तेवी वस्तुओमां ते paY 4 (दरिसणिज्जा) नाराय: ता. [अभिरूवा पडिरूवा] समि35 तेम 14 प्रति35 ती. (कोणिएणं रण्णा भंभसारपुत्तेण सद्धिं अणुरत्ता अविरत्ता Page #124 -------------------------------------------------------------------------- ________________ 63 पोयूषवर्षिणी-टीका स्र 13 भगवत्प्रवृत्तिव्यापृत पुरुषवर्णनम् . मूलम् -- तस्स णं कोणियस्स रण्णो एक्के पुरिसे विउलकयवित्तिए भगवओ पवित्तिवाउए भगवओ तदेवसियं पवित्तिं णिवेदेइ ॥ sU013 ॥ टीका- 'तस्स णं कोणियस्स रण्णो' इत्यादि । खलु कोणिकस्य राज्ञः 'एक्के' एकः 'पुरिसे' पुरुषः 'विउलकयवित्तिए' विपुलकृतवृत्तिकःविपुला=अधिका कृता वृत्तिराजीविका यस्मै स विपुलकृतवृत्तिकः - दत्तप्रचुरजीविकः, 'भगवओ' भगवतः सर्वविधैश्वर्यवतो महावीरस्य ' पवित्तिवाउए ' प्रवृत्तिव्यापृतः = प्रवृत्तौ - वार्तायां कदा कुतो विहृत्य ग्रामे नगरे वा समवसृतः : एतद्रूपायाम् - व्यापृतः नियुक्तः 'भगवओ' भगवतः -- श्री महावीरस्य ' तद्देवसियं' तद्दैवसिकीं - तस्मिन् दिवसे भवा तद्दैवसिकी-नाम्, अर्थात् अस्मिन् दिवसेऽस्मान्नगराद् विहृत्याऽस्मिन्नगरे भगवान् विराजते, इत्येतद्रूपां दिवससम्बन्धिनीं 'पवित्ति' प्रवृत्तिं वार्त्ता ' णिवेदेइ' निवेदयतिकथयतीति । sU0 13 ॥ जो भंभसार ( श्रेणिक ) का पुत्र था; अनुरक्त होती हुई, उसके क्रोधित होने पर भी प्रतिकूलता से विमुख बन, इच्छित शब्द, स्पर्श, रस, रूप एवं गन्धरूप पांचों इन्द्रियों के मानवोचित प्रधान कामभोगों का अनुभव करती हुई आनंद से, अपना समय व्यतीत करती थी । sU0 12 ॥ 4 तस्स णं कोणिस्स ' इत्यादि, [तस्स णं कोणिस्स रण्णो ] उन कोणिक राजा के यहां [ एके पुरिसे ] एक ऐसा पुरुष नियुक्त था जिसे राजा की ओर [ विलयवित्ति ] बडी सह-फरिस - रस - रुव-गंधे पंचविहे माणुस्सर कामभोए पच्चणुभवमाणी विहरै ) मे राएली पोताना प्रिययति अणि राल डे ने लालसार (श्रेणि4) नो पुत्र हता तेनी साथे अनुरकत (प्रेमाळ) हती. राजा क्रोधित थाय ते पण ते प्रतिकूळताथी विमुख हती, एटले अनुकूळ हती. मनने गमे तेवा शब्द, स्प, रस, रूप तेम ज गंधरूप पांच ईंद्रिना मानवाचित मुख्य कामभोगाना अनुभव करती आनथी पेआताना समय व्यतीत 42ती हुती. (सू. 12 ) "" ' तस्स णं कोणियम्स " इत्यादि. ( तम्स णं कोणियस्स रण्णो ) ते अणि रान्नने त्यां [ एक्के पुरिसे ] Page #125 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम् -- तस्स णं पुरिसस्स बहवे अण्णे पुरिसा दिष्णभै-भत्त-वेयणा भगवओ पवित्तिवाउया भगवओ तद्देवसिअं पवितिं णिवेदेति ॥ sU0 14 ॥ 64 टीका -- तस्स णं पुरिसस्स' इत्यादि, तस्य भगवद्वार्ताहरस्य पुरुषस्य भृत्यस्य 'बहवे अण्णे पुरिसा' बहवोऽन्ये पुरुषाः - राजसेवकाः, ते कीदृशा ? ityAha'diNNa - भै - भत्त- त-वेयणा' दत्त--भृति-भक्त -- वेतनाः - भृतिः स्वर्णमुद्रादिरूपा, भक्तम् आजीविका मिलती थी । ( भगवओ पवित्तिवाउए ) भगवान् कब कहां से विहार कर किस ग्राम में समवसृत हुए हैं " इस समाचार को जानने के लिये वह नियुक्त किया गया था । तथा [ भगवओ तद्देवसियं पवित्ति fras ] भगवान् के दैनिक वृत्तान्त का भी अर्थात् - आजदिन भगवान् इस नगर से विहार कर इस नगर में विराज रहे हैं इस प्रकार की उनकी दैनिक विहारवार्ता का भी ध्यान रखता था । यह वृत्तान्त राजा के निकट निवेदन करता था । sU0 13 ॥ 6 तरस णं पुरिसस्स बहवे ' इत्यादि, [ तस्स णं पुरिसस्स बहवे अण्णे पुरिसा ] इस पुरुष के हाथ के नीचे अनेक पुरुष कि जिन्हें ( दिण्ण - भै - भत्त - वेयणा ) इसकी तरफ से सुवर्णमुद्रादिरूप भृति, एवं अन्नादिरूप भक्त इस प्रकार दोनों तरह का और भी बहुत "6 मेव्। yu3ष राभेओ हतो ने शब्द ta23थी ( विउलकयवित्तिए) भोटी भाभूविडा भजती हुती. [ भगवओ पवित्तिवाउए ] भगवान कयारे कयांथी विहार करी कया गाममां समवसत थया छे" ए समाचार जाणवाने भाटे तेनी निभागुड उरेली हुती. तथा [ भगवओ तद्देवसियं पवित्तिं णिवेदेइ ] भगवानना दैनिक वृत्तान्त=अर्थात् आजरोज भगवान आ नगरथी विहार करीने आ नगरमां बिराजे छे ए प्रकारनी तेनी दैनिक ( दिवस संबंधी ) वहारवार्ता नुं पण ध्यान राखता हता. आ वृत्तान्त राजानी पासे निवेद्यन उरतो तो. ( सू. 13 ) " तस्स णं पुरिसस्स बहवे " इत्यादि. ( तस्स णं पुरिसस्स बहवे अण्णे पुरिसा) ते पुरुषना हाथ नीचे मील या pu3SA हता. भने ( दिण्ण - भै - भत्त - वेयणा ) तेना तर3थी सुवर्ण मुद्राप भूति तेमज अन्नारूप भक्त-खाराक एम बन्ने प्रकारनुं वेतन Page #126 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 15 उपस्थानशालागतकूणिकवर्णनम्. 65 मूलम्--तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरयाए उवट्ठाणसालाए अणेग-गणणायग-दंडान्नरूपम् इदं द्विविधं वेतनं-जीविका दत्तं येभ्यः, ते दत्तभृति-भक्तवेतनाः 'भगवओ पवित्तिवाउआ'-भगवतः प्रवृत्तिव्याताः-भगवविहारसमवसरणादिवृत्तान्त-निवेदने नियुक्ताः, भगवतस्तदैवसिकी प्रवृत्ति निवेदयन्ति-कथयन्तीति यावत् , नटेकेन मृत्येन तादृगप्रतिबन्धविहारिणो भगवतः विहारसमवसरणवार्तानिवेदनं सुलभम् इति हेतोरत्र कार्ये बहवो नियुक्ता इति भावः ॥ sU0 14 ॥ टीका--'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये 'कोणिए राया भंभसारपुत्ते' कोणिको राजा भंभसारपुत्र:-अयं कोणिको नृपो भंभसारस्य श्रेणिकापरनामवतो नृपस्य पुत्रः, 'बाहिरियाए उवट्ठाणसालाए' बाह्यायामुपस्थानशालाथाम् बाह्ये सभागृहे-'अणेग-गणणायग-दंडणायग-राई-सर-तलवर-माडंवेतन दिया जाता था। (भगवओ) वे भगवान् महावीर के ( पवित्तिवाउया ) विहार और समवसरण आदि वृत्तान्त का निवेदन करने के लिये नियुक्त थे, [भगवओ तदेवसियं पवित्ति णिवेनि] इसलिये. वे भगवान् की विहारसंबंधी एवं समवसरणसंबंधी वार्ता प्रतिदिन आकर क निवेदन करते थे ॥ sU0 14 ॥ तेणं कालेणं तेणं समएणं' इत्यादि । ( तेणं कालेणं तेणं समएणं ) उस काल उस समय ( कोणिए राया भंभसारपुत्ते) भंभसार-श्रेणिक नृप के पुत्र कोणिक राजा ( बाहिरयाए उवट्ठाणसालाए) बाहर की उपस्थान माला में (अणेग-गणणायग-दंडणायग(52) आपामा मातुं. ( भगव o) तेस भगवान महावीरन (पवित्तिवाउया ) विडा2 अने समस25 हि वृत्तांतनु निवेहन 421 ॥ भाट राणेसा उतै. ( भगव ओ तद्देवसियं पवित्ति णिवेदेति ) तथा तेसो भवाननी विहार संबंधी तेमज समवसरण संबंधी वार्ता दररेज आवीने निवेदन करता ता. (सू. 14) " तेणं कालेणं तेणं समएणं" त्याहि. ( तेणं कालेणं तेणं समएण) ते स ते सभये (कोणिए राया भंभसारपुत्ते ) मनसा2--श्रेणि शतना पुत्राणि 2 ( बाहिरथाए उवट्ठाणसालाए) sA2नी 52थान सामै ( अणेग-गणणायग-दंडणायग-राई-सर-तलवर-माडं Page #127 -------------------------------------------------------------------------- ________________ 66 औपपातिकसूत्रे णायग-राई-सर-तळवर-माइंबिय-कोडुंबिय-मंति-महामंति-गणगदोवारिय-अमच्च-चेड-पीढमद-नागर-नेगम-सेटि-सेणावै -सत्थवाह-दूय-संधिवाल सद्धिं संपरिबुडे विहरै ॥ sU0 15 ॥ बिय-कोडुंबिय-मंति-महामंति-गणग-दोवारिय अमच्च-चेड-पीढमद-नागर-नेगम-सेट्ठिसेणावै-सत्थवाह-दूय-संधिवाल सद्धि' अनेक-गगनायक-दण्डनायक-राजेश्वर-तलवर-माडम्बिक-कौटुम्बिक--मन्त्रि-महामन्त्रि-गणक-दौवारिका-'मात्य-चेट-पीठमर्द-नागर-नैगम-श्रेष्ठि-सेनापति-सार्थवाह-दूत-सन्धिपालैः सार्धम् , तत्र-अनेके ये गणनायकाः समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणनायकाः, गणप्रधाना इत्यर्थः, दण्डनायका-दण्डदातारः, राजानः-मण्डलाऽधिपाः, ईश्वरा-ऐश्वर्यसम्पन्नाः युवराजाः, तलवराः-तलं सौवर्णपट्टबन्धः, परितुष्टनरपतिप्रदत्तेन तेन तलेन वराः, तलवराः-सन्तुष्टभूपप्रदत्तपट्टबन्धसुशोभितराजकल्पाः इत्यर्थः, 'माडंबिय' माडम्बिकाः, ग्रामपञ्चशतीपतय इत्यर्थः, यद्वा-सार्वक्रोश-द्वयपरिमितप्रान्तरैर्विच्छिद्य विच्छिद्य स्थितानां ग्रामाणामधिपतयः, कोडुंबिय-कौटुम्बिकाः-बहुकुटुम्बभरणतत्पराः, मन्त्रिणःराई-सर-तलवर-माडंबिय-कोडंबिय-मंति-महामंति-गणग-दोवारिय-अमच्च-चेडपीढमद्द-नागर-नेगम-सेटि-सेणावै-सत्यवाह-य-संधिवाल सद्धिं संपरिबुडे विहरै) अनेक गणनायकों से-प्रयोजन उपस्थित होने पर जो गण तैयार करते थे ऐसे लोगों से, दण्डनायकों से, माण्डलिक राजाओं से, ईश्वरों से युवराजों से, तलवरों से राजाने संतुष्ट होकर जिन लोगों को सुवर्णका पट्टबन्ध दिया, उस पट्टबन्ध से सुशोभित राजातुल्य पुरुषों से, माडम्बिकों से-pA~ca सौ ग्रामों के अधिपतियों से, अथवा-ढाई ढाई कोशका अन्तर जिन दो गामों के बीच में होता है ऐसे अनेक गामों के अधिपतियों से, कौटुम्बिकों से-कुटुम्ब के भरण-पोषण में तत्पर व्यक्तियों से बिय-कोडुबिय-मंति-महामंति-गणग-दोवारिय-अमच्च - चेड-पीढमद्द-नागर-नेगमसेट्ठि-सेणावै-सत्थवाह-दूय-संधिवाल सद्धि संपरिवुडे विहरै) मने ग्न्न्नाय्केथी=प्रोजन उपस्थित थाय त्यारे जे गणु तैयार करता हता तेवा लोकोथी, दंडनायकेथी, मांडलिक राजाओथी, ईश्वरेथी युवराजेथी, तलवथी=राजाए संतुष्ट थईने जे लोकोने सुवर्णने पट्टबन्ध आपे होय ते पट्टबंधथी सुशोभित राजा जेवा पुरूषोथी, माडम्बिकथी पांचसो गामना अधिपतिओथी अथवा अढी अढी गाउनुं अंतर जे बे गामोनी वच्चे होय एवा अनेक गामोना अधिपतिओथी, कौटुम्बिकथी कुटुंबना A26 पौष 52 व्यतिमाथी, मात्रमाथी,=4व्यनी समीक्षा (निर्णय ) Page #128 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 15 उपस्थानशालागतकूणिकवर्जनम् . कर्तव्यालोचनं मन्त्रः, सोऽस्यास्तीति मन्त्री, बहुसंख्यका मन्त्रिणः, विचारकारका इत्यर्थः, महामन्त्रिणः-मन्त्रिमण्डलप्रधानाः-सूक्ष्मातिसूक्ष्मविचारका इत्यर्थः, गणग-गणकाः-ज्योतिषिकाः-शुभाशुभफलादेशकारिणः, 'दोवारिय' दौवारिका द्वारपालाः, अमात्याः-राज्यहितचिन्तकाः-अष्टादशानां प्रकृतीनां नागरिकश्रेणीनां महत्तरा इति यावत् , चेटाः. दासाः, पीठमर्दाः-अङ्गसंवाहकाः-आसनसमीपवर्तिनः-सेवकाः, नागराः नगरवासिनो नागरिका, नैगमाः-पौरवगिजः, श्रेष्ठिनः-लक्ष्मीकृपासूचकपट्टालंकृतकाः प्रधानव्यवहारिणः 'सेणावै । सेनापतयः-चतुरङ्गसेनायाश्चतुर्विधा अधिपाः, सार्थवाहाः-साथ समानव्यवसायिसमूह वाह यन्ति योगक्षेमाभ्यां रक्षन्ति इति अर्थात्-समूहेन दूरदेशं गत्वा क्रयविक्रयकर्तारः । दूताः-सन्देशहराः, सन्धिपालाः-युध्यमानेन राज्ञा कृतःसन्धिःतं पालयन्तीति सन्धिपालाः । एतेषां द्वन्द्वं विधाय तैर्गगनायकादिसन्धिपालाऽन्तैः सार्द्धम् , अत्र आषत्वात् सन्धिपालशब्दोत्तरवर्तितृतीयाविभक्तेर्लोपः, 'संपरिखुडे' सम्परिवृतः -संसम्यक् समन्ताद्वेष्टितः 'विहरई' विहरति-सुखेन कालं नयति स्मेति भावः ॥ sU0 15 ॥ मान्त्रयों से कर्तव्य की समीक्षा करनेवाले विचारवान पुरुषों से, महामन्त्रियों से= सूक्ष्मातिसूक्ष्मविचारशील मन्त्रिमण्डल के प्रधानों से, गणकों से-शुभ, अशुभ फल का निवेदन करनेवाले ज्योतिषियों से, दौवारिकों से द्वारपालों से, अमात्यों से राज्य के हेत चिन्तकों से अर्थात् अठारह प्रकृतियों-ज्ञातियों के मुखियों से, चेटों से दासों से, पीठमईकों से अङ्गमईकों से अर्थात् समीप में रहनेवाले सेवकों से, नागरों से नागरिक पुरुषों से, नैगमों से पौरवणिग्जनों से, श्रेष्ठियों से लक्ष्मी की कृपा का सूचक पट्ट से सुशोभित मुख्य मुख्य सेठों से, सेनापतियों से चतुरङ्गिणी सेना के नायकों से, सार्थवाहों से, दूतों से, तथा-सन्धिपालों से शत्रु राजाओं के साथ सन्धि करने के लिये नियुक्त अधिकारी पुरुषों से परिवृत होकर बैठे हुए थे ॥ sU0 15 ॥ करनारा विचारवान पुरूथी, महामंत्रिओथी सूक्ष्मातिसूक्षम विचारशील मंत्रिमंडलना प्रधानेथी, गणकेथी=शुभ अशुभ फलनां निवेदन करवावाळा जेतिषिएथी, दौवारिकेथी द्वारपाळोथी, अमात्योथी =राज्यहितचिंतकथी अर्थात् अढार प्रकृति-ज्ञातिओना मुखिओथी, एटेथी=दासेथी, पीठमथीअंगमर्दकेथी अर्थात पासे रहेवावाळा (हजुरीआ) सेवकेथी, नागरथी= नागरिक पुरूषाथी, निगमोथी=पर वणिक जनथी, श्रेष्ठिओथी लक्ष्मीनी कृपाना सूचक पट्टथी सुशोभित मुख्य मुख्य शेठेथी, सेनापतिओथी=चतुरंगिणी सेनाना नायकेथी, सार्थवाहथी, द्वतथी तथा संधिपालोथी=शत्रु राजाओनी साथे संधि करवाने माटे निमणुंक करेला अधिकारी पुरूषोथी वींटळाईने बेठा हता. (सू. 15). Page #129 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महा टीका-' तेणं कालेणं ' इत्यादि । अधुना चरमतीर्थङ्करं भगवन्तं श्रीमहावीरस्वामिनं वर्णयति- तेणं' इति सूत्रेण । स खळु भगवान् वचनागोचरगुणनिकररुचिरो महावीरोऽप्रतिबन्धविहारक्रमेण पूर्णभद्रमुद्यानं समवसर्तुकामः चम्पाया नगर्याः समीपं ग्राममुपागत इति वर्धते ' तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् खलु काले-चतुर्थारकलक्षणे तस्मिन् समये-कोगिकभूपशासनसमये, 'समणे' श्रमणः-श्राम्यति-तीव्रतपसि यतते, ते श्रमणः । 'भगवं' भगवान् समग्रैश्वर्यसम्पन्नः, 'महावीरे' महावीरः-महावीरनाम्ना प्रसिद्धश्चरमतीर्थकरः, गुगनिष्पन्नमिदं नाम; अधुना महावीरशब्द-व्युत्पत्तिमाह-विशेषतः शिवपदमियति-गच्छतीति वीरः अथवा विदारयति ' तेणं कालेणं तेणं समएणं समगे भगवं महावीरे' इत्यादि, अब चरमतीर्थकर भगवान महावीर स्वामी का " तेणं कालेणं" इत्यादि 16 वें सूत्रद्वारा वर्णन किया जाता है। इसमें सर्वप्रथम वचन-अगोचरप्रशस्त गुणों के समूह से विराजित वे प्रभु अप्रतिबंध विहार करते हुए पूर्णभद्र नाम के उद्यान में पधारने के निमित्त चंपानगरी के समीपवर्ती ग्राम में पधारे । ( तेणं कालेणं तेणं समएणं) अवसर्पिगी कालके चतुर्थ आरे के उस समयमें कि जिस समय में कोणिक राजा राज्य करते थे, (समणे) श्रमण-तीत्र तपस्या करनेवाले ( भगवं ) भगवान-समग्र ऐश्वर्य संपन्न ( महावीरे ) महावीर-जो अपुनरागमनरूप से शिवपद को प्राप्त करते हैं वे वीर हैं, कर्मशत्रुओं का जो विदारण " तेणं कालेणं तेणं समएणं समणे भगवं महावीरे" छत्याहि. वे ya2भ तीथ42 मावान महावीर स्वामीनु पनि " तेणं कालेण" इत्यादि 16मा सूत्र द्वारा करवामां आवे छे. तेमां सर्वथी प्रथम वचन अगेचर-प्रशस्त गुणोना समूहथी विराजमान ते प्रभु अप्रतिबन्ध विहार करतां करतां पूर्णभद्र नामना उद्यानमां पधारवाना निमित्ते चंपान्ग्रीना नना ॥भ्मां पधार्या. ( ऋस्र्ण कालेणं तेणं समएणं ) असणी कालना चोथा आरा ते समये के जे समयमां केणिक राजा राजा 42 तासमणे ) श्रम-तीन तपस्या ) मामा समय अवयसन महावीरे ) मडावी2- 35. शि पदने प्रान करे छे तेवीर छे, कर्मशत्रुओने ज रहे छे ते वीर Page #130 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टोका सू. 16 भगवन्महावीरस्वामिवर्णनम्. वीरे आइगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसरिपुसंघ-मिति वीर्ः। यद्वा-अनन्याऽनुभूतमहातपःश्रिया विराजते इति वीरः, यद्वा अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्ततपोवीय व्यापारयति इति वीरः सामान्यजिनः; तदपेक्षया महांश्चासौ वीरः महावीरः । महत्त्वगुणयुक्तवीरत्वमस्य विविधपरिषहोपसर्गनिपातेऽपि निश्चलत्वात् जन्मसमये निजाङ्गुष्ठेन मेरोश्चालनाच्च । 'आइगरे' आदिकरः-आदौ प्रथमतः स्वशासनापेक्षया श्रुतचारित्रधर्मलक्षणं कार्य करोति तच्छील आदिकरः । 'तित्थगरे' तीर्थकरः-तीर्यते-पार्यते संसारमोहमहोद करते हैं वे वीर हैं, जो अनन्य सदृश तपस्या की शोभा से विराजमान होते हैं-वे वीर हैं, जिन्होंने अन्तरंग-अन्तः स्थित मोहके महाबल का नाश करने के लिये अपने अनन्त तप वीर्यका प्रयोग किया है वे वीर हैं । इस प्रकार के वीरों सामान्य जिनोंकी अपेक्षा भगवान् महत्त्व गुणों से युक्त हैं, इसलिये वे महावीर हैं। अनेक परिषह उपसर्ग उपस्थित होने पर भी वे निश्चल थे, जन्म समय में अपने अंगूठे से मेरु को हिलाया था यही इनका महत्व है। ऐसे अन्तिम तीर्थंकर महावीर प्रभु जो इन निम्नलिखित विशेषणों से संपन्न हैं वे चंपानगरी के समीपस्थ ग्राममें पधारे, इस प्रकार इस सूत्रका संबंध लगाना चाहिये । वे महावीर प्रभु कैसे हैं ? इस बात को नीचे लिखे हुए विशेषणों द्वारा सूत्रकार स्पष्ट करते हैं। वे प्रभु (आइगरे) आदिकर--स्वशासन की अपेक्षा श्रुतचारित्ररूप धर्म की आदि करने वाले हैं, (तित्थयरे) तीर्थकर हैं-जिसको प्राप्त कर जीव संसाररूपी महासमुद्र पार करते हैं जे अनन्य-सदश तपस्यानी शोभावडे विराजमान छे ते वीर छे. जेओए अंतरंग-अंतःस्थित मेहना महाबलने नाश करवाने माटे पिताना अनंत तपवीय (बल)ने प्रयोग कर्यो छे ते वीर छे. ए प्रकारना वीरनी-सामान्य जीनी अपेक्षा भगवान महत्त्व गुणेथी युक्त छे, तेथी तेओ महावीर छे. अनेक परीषह उपसर्ग उपस्थित थतां पण तेओ निश्चळ रहेता, जन्म समये पिताना अंगुठावडे मेरू पर्वतने हलाव्यो हतो एज तेमनुं महत्त्व छे. एवा अंतिम तीर्थकर महावीर प्रभु के जे, निमने लिखित विशेषणोथी . संपन्न छे ते चंपोथीमाता ना गाममां पधार्या. ए प्रकारे आ सूत्रने संबंध घटाववो जोईए. ले महावीर प्रभु केवा छे ते वातने नीचे लखेला vishessnnevaa। सूत्र . प्रभु (आइगरे ) mA4i2-25शासननी अपेक्षा श्रुतविन माहि 42181 छ, (तित्थयरे ) तीर्थ Amrup Page #131 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र धिर्येन तत् तीर्थम् चतुर्विधः सङ्घः, तत्करणशीलत्वात् तीर्थकरः । 'सयंसंबुद्ध' स्वयंसम्बुद्भःस्वयं परोपदेशमन्तरेण सम्बुद्धः सम्यक्तया बोधं प्राप्तः-स्वयंसम्बुद्धः । 'पुरिमुत्तमे' पुरुषोत्तमः-पुरुषेषु उत्तमः-श्रेष्ठः-ज्ञानाद्यनन्तगुणवत्त्वात्पुरुषोत्तमः । 'पुरिससीहे ' पुरुषसिंहः-पुरुषेषु सिंहः-रागद्वेषादिशत्रुपराजये दृष्टाऽद्भुतपराक्रमत्वात् इति, यद्वा-पुरुषः सिंह इव इति पुरुषसिंहः । "पुरिसवरपुंडरीए' पुरुषवरपुण्डरीकम्-पुण्डरीकं-धवलकमलं, वरञ्च तत्पुण्डरीकं वरपुण्डरीकं धवलकमलप्रधानं, पुरुषो वरपुण्डरीकमिवेत्युपमितसमासे पुरुषवरपुण्डरीकम् , भगवतो वरपुण्डरीकोपमा च विनिर्गताऽखिलाऽशुभमलीमसत्वात् सर्वैः शुभानुभावैः परिशुद्धत्वाच्च, यद्वा यथा पुण्डरीकं पङ्काजातमपि सलिले वर्द्धितमपि चोभयसम्बन्धमपहाय निर्लेप जलोपरि रमणीयं संदृश्यते निजानुपमगुणगगबलेन सुरासुर-नर-निकर-शिरोधारणीयतयाऽतिमहनीयं परमसुखाऽऽस्पदश्च भवति ऐसे चतुर्विध संघरूप तीर्थ के कर्ता हैं ( सयंसंबुद्धे ) परोपदेश के विना स्वयमेव बोध को प्राप्त हुए हैं, इसलिये स्वयंसंबुद्ध हैं, (पुरिमुत्तमे) ज्ञानादिक अनन्तशुद्ध गुणों की जागृति-विशिष्ट होने से पुरुषों में उत्तम हैं, (पुरिससीहे ) रागद्वेषादिक शत्रुओं के पराजित करने में अद्वितीय-पराक्रम प्रदर्शित करने के कारण पुरुषसिंह हैं । (पुरिसवरपुंडरीए) पुरुषवरपुंडरीक समस्त प्रकार की मलिनता के अभाव से पुरुषों में श्रेष्ठ शुभ्र कमल जैसे हैं । यहां भगवान् को जो वरपुंडरीक की उपमा दी गई है उसका भाव यह है कि जिस प्रकार कमल कीचड से उद्भूत होने पर एवं जल में वर्द्धित होने पर भी इन दोनों (कीचड और जल) के संबंध से रहित होकर निर्लेप होता है, जल से भिन्न होकर उसीमें रहता हुआ भी जैसे कर छे. जेने प्राप्त करीने जीव संसाररूपी महासमुद्र पार करे छे एवा यतुर्विध संध35 तार्थना 4 छ. ( सयंसंबुद्धे ) परेपहेशन पर पानी भेगे04 माधने प्राप्त यो छ तेथी स्वयं समुद्ध छे. ( पुरिसुत्तमे ) ज्ञान मनन्त शुद्ध शुष्णनीति -विशिष्ट पाथी pu3षामा उत्तम छे. (पुरिससीहे) राग द्वेषादिक शत्रुओने पराजित करवामां अद्वितीय पराक्रम बताववाना कार थी 535-सिड छे. ( पुरिसवरपुंडरीए) 53512 री-समस्त 42नी मलिनताना अभावथी पुरूषोमां श्रेष्ठ शुभ्र कमल जेवा छे. अहीं भगवानने जे वरपुंडरीकनी उपमा आपेली छे तेने भाव ए छे के जे प्रकारे कमल कीचडथी उत्पन्न थाय छे तेमज जलमां वधतुं जाय छे छतां पण ए बने ( कीचड अने जल)ना सबंधथी रहित थईने निर्लेप रहे छे. जलथी जुदा Page #132 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. स. 16 भगवन्महावीरस्वामिवणनम्. 71 वरपुंडरीए पुरिसवरगंधहत्थी लोगुत्तमे लोगनाहे लोगहिए लोगतथाऽयं भगवान् कर्मपङ्काजातो भोगाऽम्भोवर्द्धितः सन्नपि निर्लेपस्तदुभयमतिवर्तते, गुणसम्पदाऽऽस्पदतया च केवलादिगुणभावादखिलभव्यजनशिरोधारणीयो भवतीति । 'पुरिसवरगंधहत्थी' पुरुषवरगन्धहस्ती-गन्धयुक्तो हस्ती गन्धहस्ती वरश्चासौ गन्ध हस्ती वरगन्धहस्ती पुरुषो वरगन्धहस्तीव-पुरुषवरगन्धहस्ती, गन्धहस्तिलक्षणं यथा-- यस्य गन्धं समाघ्राय, पलायन्ते परे गजाः । तं गन्धहस्तिनं विद्यान्नृपतेर्विजयावहम् ॥ इति । / अत एव यथा गन्धहस्तिगन्धमाघ्राय अन्ये गजा इतस्ततो द्रुतं पलाय्य क्यापि निलीयन्ते तद्वदचिन्त्यातिशयप्रभाववशाद् विहरणसमीरणगन्धसम्बन्धगन्धतोऽपि ईतिसुन्दर दिखता है और सुर, असुर एवं नरों द्वारा अपने 2 शिरपर धारण किये जाने से अतिमहनीय एवं अत्यंत प्रशंसनीय होता है, उसीप्रकार प्रभु भी कर्मरूप पङ्क से उद्भूत होने पर एवं भोगरूप जल में वर्द्धित होने पर भी इन दोनों से निर्लिप्त ही हैं एवं ज्ञानादिकगुणरूपी सम्पत्ति के स्थान होने से अर्थात् केवलज्ञानादिक गुणों से विशिष्ट होने से समस्त भव्यजनों द्वारा शिरोधार्य हैं। (पुरिसवरगंधहत्थी ) भगवान् पुरुषों में गंधहस्ती जैसे हैं। जिसकी गंध से अन्य गज दूर भाग जावें उसका नाम गंधहस्ती है। यह हस्ती जिस राजा के पास होता है वह नियम में शत्रुओं के बीच में रहने पर भी विजयलक्ष्मी प्राप्त करता है। इसी प्रकार प्रभु के विहार की गंध से भी उस 2 स्थान से डमर-मरकी आदि उपद्रव रहीने पण तेमांज रहेतां हतां जेम सुंदर लागे छे अने सुर, असुर तेमज मनुष्य द्वारा पिताने माथे धारण करवामां आवतां अतिमहनीय तेमज अत्यंत प्रशंसनीय बने छे, तेम प्रभु पण कर्मरूप पंक (कीचड) थी उत्पन्न थया छतां तेमज भेगरूप जलमां वृद्धि पाम्या छतां पण ए बन्नेथी निर्ले पज रहेला छे तेमज ज्ञानादिक गुणरूपी संपत्तिनुं स्थान हवाथी अर्थात् केवल ज्ञानादिक गुणोथी विशिष्ट होवाथी समस्त भव्य जीवो द्वारा शिरोधार्य मनेआ छ. ( पुरिसवरगंधहत्थी ) भगवान् 53षामा यस्तो जेवा छे, जेनी गंधथी बीजा हाथीओ दूर भागी जाय तेनुं नाम गंधहस्ती छे. आ हाथी जे राजानी पासे होय छे ते नियमथी शत्रुओनी वचमां रहेवा छतां पण विजयेलकमी प्राप्त करे छे. एवी ज रीते प्रभुना विहारनी गंधथी पण Page #133 -------------------------------------------------------------------------- ________________ औपपातिकसत्रे डमर-मरकादय उपद्रवा द्राग् दिक्षु प्रद्रवन्तीति, गन्धगजाश्रितराजवद् भगवदाश्रितो भव्यगणः सर्वदा विजयवान् भवतीति भवत्युभयोर्युक्तं सादृश्यम् । ' लोगुत्तमे' लोकोत्तमः-लोकेषु भव्यसमाजेषु उत्तमः उत्कृष्टतमः, चतुस्त्रिंशदतिशयपञ्चत्रिंशद्वाणीगुणोपेतत्वात् । "लोगनाहे ' लोकनाथः-लोकानां भव्यानां नाथः नेता--योगक्षेमकरत्वात् । 'लोगहिए' लोकहितः-लोकः-एकेन्द्रियादिः सर्वप्राणिगणस्तस्मै हितः-तद्रक्षोपायप्रदर्शकत्वात् । ' लोगपईवे' लोकप्रदीपः-लोकस्य भव्यजनसमुदायस्य प्रदीपः; तन्मनोऽभिनिविष्टानादिमिथ्यात्वतमःपटलव्यपगमेन विशिष्टात्मतत्त्वप्रकाशकत्वात्; यथा प्रदीपस्य सकलजीवाथ तुल्यप्रकाशकत्वेऽपि चक्षुष्मन्त एव तत्प्रकाशसुखभाजो भवन्ति न त्वन्धास्तथा भव्या एव भगवदनुभावसमुद्भूतपरमानन्दसन्दोहभाजो भवन्ति नाभव्या इति भी इतस्ततः भाग जाते हैं । एवं भगवान का भक्तजन भी सर्वदा विजयशील रहा करते हैं । ( लोगुत्तमे) चौतीस अतिशय और पइंतीस वाणीगुणों से युक्त होने के कारण भगवान भव्यरूपी लोक में उत्कृष्टतम हैं । ( लोगनाहे ) लोकों के अर्थात् भव्यों के योगक्षेम करनेवाले होने से भगवान लोकनाथ हैं । ( लोगहिए ) सभी प्राणियों की रक्षा के उपाय दिखलाने के कारण भगवान् लोकों के अर्थात् एकेन्द्रिय आदि सभी प्राणियों के हितकारक हैं। इसलिये वे लोकहित हैं । ( लोगपईवे) भगवान् लोगों के भव्यों के मन में बसे हुए अनादिमिथ्यात्व पुञ्ज को दूर कर विशिष्ट आत्मतत्त्व प्रकाशित करने के कारण लोकप्रदीप हैं । जैसे-प्रदीप यद्यपि सभी जीवों के लिये तुल्यप्रकाश देने वाला है, तथापि नेत्रवान् मनुष्य ही उसके प्रकाश का आनन्द ले सकता है, उसी प्रकार भव्यलोग ही ते ते स्थानमांथी डमर, मरकी-आदि उपद्रव पण आमतेम भागी जाय che, temaja mAvAnanA storn| 59 सहा विन्यशील रह्या 42 छ. (लोगुत्तमे) यात्रीस अतिशयो अने पांत्रीस वाणु गुणोथी युक्त होवाना कारणे भगवान भव्यरूपी भै ङ्ष्टतम छे, (लोगनाहे) खोना अर्थात् मन्योना योगक्षेम 421- . पापाथी भगवान नाथ छे. (लोगहिए) तमाम प्राणीमानी 2क्षाना उपाय बतावनार होवाना कारणे भगवान लोकोनां अर्थात् एकेन्द्रिय आदि तमाम प्राणीमाना हित:24 छ. ते भाटेखित छ. (लोगपईवे) भगवान लोकेना-भव्य जीवोना मनमां वसेला अनादि मिथ्यात्वपुंजने दूर करीने विशिष्ट आत्मतत्तव प्रकाशित करनारा होवाना कारणे लोकप्रदीप छे. जेमके प्रदीप जे के बधा जीवोने माटे समान प्रकाश आपवावाळो होय छे, पण Page #134 -------------------------------------------------------------------------- ________________ 73 पोयूषवर्षिणी टीका सू. 16 भगवन्महावीरस्वामिवर्णनम्. पईवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणप्रतिबोधयितुं प्रदीपदृष्टान्तः; अतएव लोकपदेन भव्यानां ग्रहणम् । 'लोगपज्जोयगरे ' लोकप्रद्योतकरः-लोकशब्देनात्र लोक्यते दृश्यते केवलालोकेन यथावस्थिततयेति व्युत्पत्त्या लोकालोकसोरुभयोर्ग्रहणम् , तेन-लोकस्य-लोकालोकलक्षणस्य सकलपदार्थस्य प्रद्योतः-लोकालोकप्रयातस्तं करोतीत्येवं शीलो लोकालोकप्रद्योतकरः सर्वलोकप्रकाशकरगशीलः । ताच्छील्ये कर्तरि टः प्रत्ययः । 'अभयदये' अभयदयःन भयम् -अभयम् , भयानामभावो वा-अभयम्-अक्षोभलक्षण आत्मनोऽवस्थाविशेषो मोक्षसाधनभूतमुत्कृष्टधैर्यमिति यावत्, दयते-ददातीति दयः, अभयस्य दयः अभयदयः, यद्वा-अभया-भयरहिता-दया-सर्वजीवङ्कटप्रतिमोचनस्वरूपाऽनुकम्पा यस्य सेआऽभयदयः । 'चक्खुदये' चक्षुर्दयः-चक्षुर्ज्ञान-निखिलवस्तुतत्वाऽवभालकतया भगवान के प्रभाव-जनित परमानन्द के भागी होते हैं; अभव्य नहीं । (लोगपज्जोयगरे ) भगवान् लोकालोकलक्षण सभी पदार्थों के प्रकाशक हैं, इसलिये वे लोक-- प्रद्योतकर है। (अभयदए ) भगवान अभयदय हैं-आत्माकी अक्षोभपरिणति का ना अभय है। दूसरे शब्द में इसे मोक्षका साधनभूत उत्कृष्ट धैर्य भी कहते हैं। प्रभुम इसे प्रदान करते हैं; अतः वे अभयदय कहे गये हैं । अथवा भयरहित दया जिनके पास है वे अभयदय हैं । भगवान की दया समस्त जीवों को संकटों से छुडाने वाली होती है; इसलिये प्रभु अभयद । हैं । ( चक्खुदये) भगवान चक्षुर्दय हैं । जिस प्रकाः हरिणादि जंगली जानवरों से युक्त वन में चोरों द्वारा लूटे गये और नेत्रवाळो मनुष्य ज तेना प्रकाशने आनंद लई शके छे, ते प्रकारे ज भव्य लोक ज भगवानना प्रभावजनित परमानन्दना भागी थाय छे; अभव्य नहिं. (लोगपज्जोयगरे) भगवान् सक्ष तमाम पदार्थाना प्राश छ, तेथी तमा प्रद्योत42 छे. (अभयदये) भगवान मभयदाता छ. मात्भाना शेभरहितपणानी परिणतिनुं नाम अभय छे. बीजा शब्दमां तेने मेक्षना साधनभूत उत्कृष्ट धर्य पण कहे छे. प्रभु तेने प्रदान करवावाळा छे तेथी तेओ अभयदय छे. अथवा भयरहित दया जेनी पासे छे ते अभयदय छे. भगवाननी दया मिस्त जीवोने संकटोथी छोडाववावाळी जय छ । 24थी प्रभु यह छ. ( चक्खुदये ) भगवान यक्षुहय छ. - जे प्रकारे हरिण आदि जंगली जानवरोथी युक्त वनमां द्वारा लूंटवामां Page #135 -------------------------------------------------------------------------- ________________ 74 औपपातिकसूत्रे चक्षुःसादृश्यात् तस्य दयो दायकश्चक्षुर्दयः, यथा हरिणादिशरण्येऽरण्ये लुण्टाकलुण्टितेभ्यः पट्टिकादिदानेन चक्षूषि पिधाय हस्तपादादि बद्ध्वा तैर्गर्ते पातितेभ्यः कश्चित्पट्टिकाऽपनोदेन चक्षुर्दत्वा मार्ग प्रदर्शयतीति तथा भगवानपि भवारण्ये रागद्वेषलुण्टाकलुण्टिताऽऽमगुणधनेभ्यो दुराग्रहपष्टिकाऽऽच्छादितज्ञानचक्षुभ्यो मिथ्यात्वगर्ते पातितेभ्यस्तदपनयनपूर्वकं ज्ञानचक्षुर्दत्वा मोक्षमार्ग प्रदर्शयति । एतदेव प्रकारान्तरेणाऽऽह ' मग्गदए' मार्गदयः-सम्यग्रत्नत्रयलक्षणः शिवपुरपथः, यद्वा-विशिष्टगुणस्थानप्रापकः क्षयोपशमभाको आंखों के ऊपर पट्टी बांधकर एवं हाथ पैर बांधकर खड्डे में पटके गये प्रागियों को कोई दयालु सज्जन उनकी आंखों की पट्टी खोल कर एवं उन्हें खड्डे से निकाल कर मार्ग दिखलाता है और इस अपेक्षा जैसे वह उन्हें व्यावहारिकरूप से चक्षु का दाता कहा जाता है उसी प्रकार भगवान् भी इस संसाररूप अरण्य में रागद्वेष आदि चोरों द्वारा जिनका आत्मगुणरूपी धन हरण किया जा चुका है एवं दुराग्रहरूपी पट्टी द्वारा जिनके ज्ञानरूपी नेत्र ढके हुए हैं तथा जो मिथ्यात्वरूपी खड्डे में पडे हैं ऐसे प्राणियों को उस मिथ्यात्वरूपी खड्डे से निकालकर ज्ञानरूपी चक्षु देकर उन्हें मुक्तिमार्ग दिखलाते हैं, अतः प्रभु चक्षुर्दय हैं। इसी बातको प्रकारान्तर से सूत्रकार पुनः प्रदर्शित करते हैं-(मग्गदए ) वे प्रभु मार्गदय हैं-सम्यग्दर्शनादि रत्नत्रय मुक्ति का मार्ग है, अथवा विशिष्ट गुणस्थानों का प्रापक क्षयोपशमभाव भी मार्ग है । प्रभु इसके दाता हैं। (सरणदए) कर्मरूपी शत्रुओं से वशीकृत होने के कारण आवेलां अने आंखेना उपर पट्टी बांधीने तेमज हाथ पग बांधीने खाडामां नाखी देवामां आवेलां प्राणिओने केई दयाळु सज्जन तेमनी आंखोनी पट्टी खोलीने तेमज तेमने खाडामांथी बहार काढीने रस्ते बतावे छे अने ते अपेक्षाए ते जेम तेना व्यावहारिकरूपथी चक्षुने दाता कहेवाय छे, तेज प्रकारे भगवान पण आ संसाररूप अरण्यमां रागद्वेष आदि चरो द्वारा जेना आत्मगुणरूपी धन हरण करवामां आवी चुकेलुं छे तेमज दुराग्रहरूपी पट्टी द्वारा जेनां ज्ञानरूपी नेत्र ढांकी दीधेलां छे तथा जे मिथ्यात्वरूपी खाडामां पड्या छे तेवां प्राणिओने ते मिथ्यात्वरूपी खाडामांथी काढीने ज्ञानरूपी चक्षु आपीने तेमने मुक्तिमार्ग बतावे छे-तेथी प्रभु चक्षुद्देय छे. आ वातने प्रशन्तरथी सूत्र412 3शने प्रदर्शित 42 छ, (मग्गदए ) ते (प्रमु) भाग्दय छे--सम्यग्दर्शनादि रत्नत्रय मुक्तिने मागे छे अथवा विशिष्ट गुणस्थानने प्रात 42|1naa2 क्षयोपशमलाप पर भाग छे. प्रभु तेनो हात छ. ( सरण Page #136 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टोका. सू. 16 भगवन्महावीरस्वामिवर्णनम् दए जीवदए बोहिदए धम्मदए धम्मदेसए धम्मनायए धम्ममार्गः, तस्य दयः-दाता, 'सरणदए' शरणदयः-शरणं-परित्राणं कर्मरिपुवशीकृततया व्याकुलानां प्राणिनां रक्षणस्थानं वा तस्य दयः । 'जीवदए' जीवदयः-जीवेषु-एकेन्द्रियादिसमस्तप्राणिषु दया-सङ्कटमोचनलाणा यस्येति, यद्वा-जीवन्ति मुनयो येन स जीवः-लंयमजीवितं तस्य दयः । ' बोहिदए' बोधिदयः-बोधिः-जिनप्रणीतधर्ममूलभूता तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तस्था दयः । 'धम्मदए' धर्मदयः-धर्मः-दुर्गतिप्रपतज्जन्तुसंरक्षणलक्षणः श्रुतचारित्रात्मकन्तस्य दयः । 'धम्मदेसए' धर्मदेशकःधर्मः प्राप्रतिपादितलक्षगस्तस्य देशकः updeshkH। 'धम्मनायए' धर्मनायकः व्याकुल हुए प्राणियों को प्रभु निर्भय स्थान के प्रदायक हैं, (जीवदए ) भगवान् की दया केवल संज्ञी पंचेन्द्रिय जीवों तक ही सीमित ( व्याप्त ) नहीं है, किन्तु एकेन्द्रिय से लेकर समस्त संज्ञी असंज्ञी पंचेन्द्रिय प्राणियोंतक भी वह एकरस होकर बह रही है, इसलिये वे जीवदय हैं। अथवा-मुनिजन जिस जीवनसे जीते हैं ऐसा जो संयमरूप जीवित है उसके प्रदाता होने से प्रभुको जीवदय कहा गया है । (योहिदए ) भगवान् समकितरूपी बोधको देने वाले हैं । (धम्मदए ) दुर्गति में गिरते हुए प्राणियोंको जो धारण अर्थात रक्षण करे वह श्रुतचारित्रात्मक धर्म ही धर्म है। भगवान उस धर्मके दाता हैं। (धम्मदेसए) भगवान् उक्तस्वरूप धर्मके उपदेशक है। धम्मनायए) भगवान् उस धर्मके नायक-नेता अर्थात् प्रभवस्थान हैं । दए ) :पी शत्रुमाथी 1श 42रामेसा पाना एणे व्यास येतो प्राणिमाने प्रभु निर्णय स्थाननो प्रहाय छे. (जीवदये ) भगवाननी या केवल संज्ञी पंचेंद्रिय जी सुधी ज व्यास (मर्यादित) नथी, परंतु एकेदियथी मांडीने समस्त संज्ञी असंसी पंचेंद्रिय प्राणीओ सुधी पण तेओ एकरस थईने वहे छे, ते माटे तेओ जीवदय छे. अथवा मुनिजन जेवुं जीवन जीवे छे तेवुं संयमरूप जीवन जे छे तेना प्रदाता होवाथी प्रभुने पय हेसा छ. ( बोहिदये ) भवान् समति3पी माधने हेवावा छे. (धम्मदए) गतिमा 5i प्राणिसानो dvA2 मर्यात् 2क्षा 42 ते श्रुतयारित्रात्म धर्म 4 धर्म छ. भगवान् ते धर्मना दाता छे. (धम्मदेसए ) मापाने 752 4सा 2135 धर्मना उपहेश छ. (धम्मनायए) भगवान ते घना नायनेता अर्थात प्रभवस्थान छे. (धम्मसारही) भगवान धर्म35 Page #137 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सारही धम्मवरचाउरंत-चकवटी दीवो ताणं सरणगई पइट्ठा धर्मस्य नायकः नेता प्रभव इति यावत् । 'धम्मसारही' धर्मसारथिः-धर्मस्य सारथिः, भगवति सारथित्वारोपेण धर्मे रथत्वारोपो व्यःयते इति परम्परितरूपकालङ्कारस्तस्माद् यथा सारथी रथद्वारा तत्स्थमध्वनीनं सुखपूर्वकमभीष्टं स्थानं नयति उन्मार्गगमनादितश्च प्रतिरुणद्धि तथा भगवान् धर्मद्वारा मोक्षस्थानमिति भावः । 'धम्मवर-चाउत-चकवट्टी' धर्मवरचातुरन्तचक्रवर्ती-दान-शील-तपो-भावैः चतसृणां नरकादिगतीनां चतुर्णा वा कषायाणामन्तो नाशो यस्मात् , अथवा-चतस्रो गतीश्चतुरः कषायान् वाऽन्तयति नाशयतीति, यद्वा-चतुर्भिर्दानशीलतपोभावैः कृत्वाऽन्तो रम्योऽथवा चत्वारो दानादयोऽन्ता-अवयवा (धम्मसारही) भगवान् धर्मरूप रथका संचालन करनेवाले हैं। भगवानमें सारथित्वका आरोप करनेसे धर्ममें रथत्वका आरोप व्यञ्जित होता है, इसलिये यहा~ परम्परितरूपक अलंकार समझना चाहिये। इसका अभिप्राय यह है कि, जैसे सारथी रथद्वारा रथ पर बैठे हुए पथिकोंको सुखपूर्वक उनके अभीष्ट स्थानमें pahu~cAtA है, उन्मार्गगमन आदिसे उनको रोकता है, उसी प्रकार भगवान् भी धर्मरूप रथमें भव्य प्राणियोंको बैठाकर उसके द्वारा उन्हें उनका अभीष्ट मोक्ष स्थानतक सुखपूर्वक pahu~cA देते हैं और उन्हें उन्मार्गसे रोकते हैं। इसलिये भगवान् धर्मसारथि कहे गये हैं । (धम्मवरचाउरंतचकवट्टी) दान, शील, तप, एवं भाव इन धर्मके जिन चार पायों द्वारा चार नरकादि गतियोंका अथवा चार क्रोधादि कषायोंका नाश होता है, अथवा-चार गतियोंका एवं चार कषायोंका जो नाश करता है, अथवा दान, शील, तप एवं रथना संचालन करवावाळा छे. भगवानमां सारथित्वने आरेप करवाथी धर्ममां रथत्वने आरोप व्यंजित (प्रगट) थाय छे. तेथी अहीं परंपरितरूपक अलंकार समजवो जोईए. तेने अभिप्राय ए छे के जेम सारथी रथद्वारा रथ पर बेठां बेठां पथिकोने सुखपूर्वक तेना अभीष्ट स्थाने पहोंचाडे छे, ADA-अवळा मार्गथी तेने रोके छे, ते ज प्रकारे भगवान पण धर्मरूप रथमां भव्य प्राणिओने बेसाडीने ते द्वारा तेमने तेमना अभीष्ट मोक्ष स्थानसुधी सुखपूर्वक पहोंचाडी दे छे अने तेमने बेटा मार्गथी रेके छे. आथी भगवान धर्मसारथि 42वाय छे. (धम्मवरचाउरंतचक्कयट्टी हान, शीख, ta5, तेमज भाव ए धर्मना जे चार पाया छे ते वडे चार नरकादि gatione अथवा चार कषायोने नाश थाय छे अथवा चार gatione temaja cAra Page #138 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका. सू. 16 भगवामहावीरस्वामिवर्णनम. यस्य, यद्वा-चत्वारि दानादीनि अन्तानि स्वरूपाणि यस्य, 'अन्तोऽवयवे स्वरूपे च'-इति हेमचन्द्रः । स चतुरन्तः, स एव स्वाधिके प्रज्ञायणि चातुरन्तः, चातुरन्त एव चक्र जन्मजरामरणोच्छेदकत्वेन चक्रतुल्यत्वात् , वरञ्च तत्-चातुरन्तचक्रं वरचातुरन्तचक्रम् , वरपदेन राजचक्रापेक्षयाऽस्य श्रेष्ठत्वं व्यज्यते लोकद्वयसाधकत्वात् , धर्म एव वरचातुर*न्तचक्रं धर्मवरचातुरन्तचक्रं तादृशस्य धर्माऽतिरिक्तस्यासम्भवात् । अतएव सौगतादिधर्माभासनिरासः, तेषां तात्त्विकार्थप्रतिपादकत्वाभावेन श्रेष्ठत्वाभावात् , धर्मवरचातुरन्तचक्रेण वर्तितुं शीलं यस्येति धर्मवरचातुरन्तचक्रवर्ती, चक्रवर्तिपदेन पट्खण्डाधिपतिसादृश्यं व्यज्यते, तथाहि-चत्वारः-उत्तरदिशि हिमवान् शेषदिक्षु चोपाधिभेदेन समुद्रा अन्ताः सीमानस्तेषु स्वामित्वेन भवश्चातुरन्तः, चक्रेण-रत्नभूत-प्रहरणविशेषसदृशेन चारित्ररत्नेन वर्तितुं शीलं यस्य स चक्रवर्ती. चातुरन्तश्चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, भाव इन चारको लेकर जो रम्य-श्रेष्ठ है, अथवा-दानादिक चार जिसके अवयव हैं, अथवा दानादिक चार जिसके स्वरूप हैं. वह चतुरन्त है, चतुरन्त शब्दसे स्वार्थमें अण् प्रत्यय करने पर "चातुरन्त" बन जाता है, चातुरन्तही जन्म, जरा और मरणका उच्छेदक होनेसे एक चक्र है, इसे वर शब्दके साथ संबंधित करने पर "वरचातुरन्तचक्र" ऐसा पद बन जाता है, वर पद इस चातुरन्तचक्रको राजचक्रकी अपेक्षा श्रेष्ठ प्रकट करनेके लिये दिया गया है । राजचक्र तो केवळ इस लोककाही साधक होता है तब कि यह चातुरन्तचक्र इहलोक और परलोक इन दोनों लोकोंका साधक माना गया है। अब इस "वरचातुरन्तचक्र" पदको धर्मके साथ मिलाने पर "धर्मवरचातुरन्तचक्र" इस प्रकारका पद निष्पन्न हो जाता है, कषायने जे नाश करे छे अथवा दान. शील, तप तेमज भाव ए चारने लईने जे रम्य-श्रेष्ठ छे अथवा दानादिक चार जेनां अवयवो छे अथवा दानादिक चार जेनुं स्वरूप छे ते चतुरन्त छे. चतुरन्त शब्दथी स्वार्थमां वळ प्रत्यय करवाथी चातुरन्त बने छे. चातुरन्त ज जन्म जरा अने मरणने नाश करनार होवाथी चक्र छे, तेने वर शब्दनी साथे जोडवाथी " वरचातुरक्तचक" एवुं पद बनी जाय छे. वर पद आ चातुरन्तचक्रने राजचक्रनी अपेक्षाए श्रेष्ठ प्रकट करवा माटे आपेलुं छे. राजचक ते केवल आज लोकने साधक बने छे ज्यारे आ चातुरन्तचक ईहलोक अने परलोक ए बने लोकोनो साधक मानवामां Ave che. have A "वरचातुरन्तचक" पदने धर्मनी साथे जोडवाथा "धर्मवरचातुरन्तचक्र" आ प्रकारनुं पद Page #139 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे 4 अप्पसिहय-वर-नाण- दंसण-धरे वियट्टच्छउमे जिणे जावए तिष्णे धर्मेण-न्यायेन वरः श्रेष्ठः इतरतीर्थिकाऽपेक्षयेति धर्मवरः, धर्माः पुण्य-यम- न्याय स्वभावाऽऽचारसोमपाः, इत्यमरः, स चासौ चातुरन्तचक्रवर्ती च । यद्वा चातुरन्तं च तच्चक्रं चातुरन्तचकं, वरश्च तच्चातुरन्तचक्रं वरचातुरन्तचक्रं धर्मो वरचातुरन्त चक्रमिव धर्मवरचा तुरन्त - चक्रं तेन वर्तितुं वर्तयितुं वा शीलं यस्य स तथा । 'दीवो' द्वीपः - संसारसमुद्रे निमज्जतां द्वीपतुल्यत्वात् । ' ताणं' त्राणं कर्मकदर्थितानां भव्यानां रक्षणसमर्थः । अत एव तेषां सरणगई ' शरणगतिः- आश्रयस्थानम् । 'पट्टा' प्रतिष्ठा - कालत्रयेऽप्यविनाशित्वेन स्थितः । 6 अप्पडिहय - वर - नाण- दंसग - घरे ' अप्रतिहतवरज्ञानदर्शनधरः - प्रतिहतं जिसका अर्थ " धर्मही वरचातुरन्तचक्र है " ऐसा होता है । अन्य सौगतादिक धर्म धर्मवरचातुरन्तचक्र नहीं हैं; क्योंकि उनमें तात्त्विकता का अभाव है । इसका भी कारण एक यही है कि वे यथावस्थित अर्थका यथार्थ प्रतिपादन नहीं करते हैं । इस धर्मरचातुरन्तचक्र के अनुसार जिसके वर्तन करनेका स्वभाव है वह धर्मवरचातुरन्तचक्रवर्ती है, अत एव भगवान् धर्मवरचातुरन्तचक्रवर्ती हैं । भगवान् संसार समुद्र में डूबनेवाले प्राणियोंके द्वीपतुल्य हैं; इसलिये वे स्वयं ( दीवो) द्वीप हैं । (ताणं ) कर्मों से कदर्थित भव्योंके प्रभु रक्षक हैं इसलिये त्राता कहे गये हैं, और इसी कारण (सरणगई ) भव्योंके लिये शरणस्वरूप हैं । ( पट्ठा) प्रभु स्वयं प्रतिष्ठास्वरूप इसलिये हैं कि तीनों कालों में भी उनका कभी भी विनाश नहीं होता है । ( अप्प - डिह - - नाण - दंसणधरे ) प्रभुका अनंतज्ञान एवं अनंत दर्शन अप्रतिहत- निरा 78 4 निष्पन्न थाय छे. जेनो अर्थ धम ज वरचातुरन्तचक्र' छे एवा थाय छे. जीन सौगत आदि, धर्म धर्भवस्यातुरन्तय नथी; प्रेम तेमां तात्त्विकताना अभाव छे. तेनुं पण कारण एक ता ए छे के तेए यथावस्थित अने यथार्थ (खराखर) प्रतिपादन करता नथी. आ धर्मवरचातुरन्तचक्रने अनुसरीने जेने वर्तन करवाना स्वभाव छे ते धर्मवरचातुरन्तचक्रवर्ती छे. एटले ज भगवान धर्म वरचातुरन्तचक्रवत्ती छे. भगवान सौंसार समुद्रमां डूमवावाजा आशियाना द्वीप नेवा छे तेथी तेथे पोते ( दीवो) द्वीप छे. (ताणं) :र्भाथी 4र्थित लग्योना प्रभु रक्षः छे ते भाटे तेथे त्राता :वाय छे, रमने ते 4 अरथी तेथे ( सरणगई ) लभ्योने भाटे शरणुस्व35 छे. (पइट्ठा) अलु पोते प्रतिष्ठा-स्वय भेटला भाटे छेत्र अमांशु तेभनो उडीओ विनाश thte। नथी. ( अप्पडिय - वर - नाण - दंसण - धरे ) प्रभुनु Page #140 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. सू. 16 भगवन्महावीरस्वामिवर्णनम् तारए बुद्धे बोहए मुत्ते मोयगे सव्वन्नू सव्वदरिसी सिव-मयलभित्ताद्यावरगस्खलितं न प्रतिहतम्-अप्रतिहतं, ज्ञानञ्च दर्शनञ्चति ज्ञानदर्शने, वरे श्रेष्ठे च ते ज्ञानदर्शने-वरज्ञानदर्शने-केवलज्ञानकेवलदर्शने, अप्रतिहते वरज्ञानदर्शने-अप्रतिहतवरज्ञानदर्शने, धरतीति ध्र्ः-aprtihtvrjnyaandrshnyodhrH-aprtihtvrjnyaandrshndhrHaavrnnrhitkevljnyaankevldrshndhaarii| 'वियदृच्छउमे' व्यावृत्तच्छमा-छाद्यतेआत्रियते केवलज्ञान-केवलदर्शनाद्यात्मनोऽनेनेति छद्म-घातिककर्मवृन्दं-ज्ञानावरणीयादिरूपं कर्मजातम्, व्यावृत्तं-निवृत्तं छद्म यस्मात् स व्यावृत्त्च्छ्द्मा। 'जिणे' जिनःरागद्वेषशत्रुविजेता । 'जावए' जापकः-जापयति रागद्वेषादिशत्रून् जयन्तं भव्यजीवगणं धर्मदेशनादिना प्रेरयतोति जापकः । 'तिण्णे' तीर्णः-स्वयं संसारौघं तीर्णः-उत्तीर्णः । 'तारए' तारकः-तारयति-तरतोऽन्यान् भव्यजीवान् प्रेरयतीति तार्क्ः। 'बुद्ध' बुद्धः-स्वयं वरण एवं वर=श्रेष्ठ है अर्थात् प्रभु आवरणरहित केवलज्ञान, केवलदर्शन के धारक हैं। (वियदृच्छउमे ) केवलज्ञान एवं केवलदर्शनादिक जिसके द्वारा आवृत होते हैं वह यहां छद्म शब्दसे गृहीत हुआ है, अतः इस दृष्टिसे 'छद्म' शब्दका अर्थ घातिक कर्म होता है, यह छद्म प्रभुकी आत्मासे सर्वथा निवृत्त हो चुका है, इसलिये प्रभु व्यावृत्तछद्म हैं। (जिणे ) रागादिक अन्तरंग शत्रुओं पर विजय पाने से प्रभु जिन हैं। (जावए) जोतनेवाले भव्यजीवों को प्रभु ने अपनी धर्मदेशना द्वारा आत्मकल्याण के मार्ग की ओर प्रेरित किया, इसलिये प्रभु जापक-जितानेवाले हैं । (तिण्णे) संसारसमुद्र से पार होने की वजह से प्रभु स्वयं तीर्ण हैं। ( तारए) भगवान ने संसारसमुद्र से पार होने के इच्छावाले जीवों को प्रेरित किया इसलिये अनंतज्ञान तेमज अनंत दर्शन अप्रतिहत-निरावरण तेमज वर श्रेष्ठ छे अर्थात् प्रभु आवरणुरहित केवलज्ञान अने केवल दर्शनना धारक छे. (वियदृच्छउमे) सज्ञान तम उपस शनाहि ॥ द्वारा दोनय छ ते अहीं छद्म शब्दथी लेवामां आवेल छे. आम ए दृष्टिथी छद्म शब्दने अर्थ घातिककर्म थाय छे. आ छ प्रभुना आत्माथी सर्वथा निवृत्त थयेल छे. माटे प्रभु व्यावृत्त-छम छ. (जिणे) शाहि तर shtrus। 52 विश्य भेजवाथी प्रभु सिन छ. (जावए) wait भव्य 7वाने प्रभुसे पितानी धर्मदेशना द्वारा आत्मकल्याणना मार्गना तरफ प्रेरित कर्या ते माटे प्रभु 154-छतावावा छ. (तिण्णे) संसार समुद्रथी ॥ 2 थवाना रणे प्रभु पाते ती छे. (तारए) भगवाने संसा2 समुद्रथी pA2 थवाना छापावाने Page #141 -------------------------------------------------------------------------- ________________ औपपातिक बोधं प्राप्तः । ' बोहर' बोधकः बुध्यमानान् अन्यान् भव्यजीवान् प्रेरयतीति बोधकः 'मुत्ते ' मुक्तः - अमोचि स्वयं कर्मपञ्जरादिति मुक्तः । ' मोयए' मोचकः - मुच्यमानानन्यान् भव्यजीवान् प्रेरयतीति मोचकः । ' सव्वष्णू ' सर्वज्ञः सर्वं सकलद्रव्यगुग-पर्यायलक्षगं वस्तुजातं याथातथ्येन जानातीति सर्वज्ञः । ' सव्वदरिसी ' सर्वदर्शी - सर्वं समस्तं पदार्थस्वरूपं सामान्येन द्रष्टुं शीलमस्याऽसौ सर्वदर्शी । 'सि' शिवं निखिलोपद्रवरहितत्वाच्छिवं कल्याणमयं स्थानमित्यस्य विशेष गमिदम् । शिवादीनां सर्वेषां द्वितीयान्तानामग्रेतनेन संपाविउकामे-इत्यनेन 1 अयलं अचलं स्वाभाविकप्रायोगिकच लनक्रियाशून्यन् । ' अरुयं 80 , सम्बन्धः । अरुजम् - अविधमाना रुजा यस्य प्राप्त होने बुद्ध हैं, को मुक्ति प्राप्त की, इसलिये बोधक हैं, मुक्त हैं । जीवों को उन्हों ने तारक हैं । (बुद्रे) स्वयं बोध को ( बोहए ) बुध्यमान अनेक भव्य जीवों (मुत्ते) भगवान ने स्वयं कर्मरूपी पींजरे से ( मोयगे ) और कर्मरूपी पींजरे से मुक्त होने की इच्छावाले मुक्त किया इसलिये वे मोचक हैं । ( स ) सकलद्रव्यों के समस्त गुण और पर्यायों को युगपत् हस्तामलकवत् यथार्थ जानने से प्रभु सर्वज्ञ हैं । ( सन्दरिसी) तथा सामान्यरूप से त्रिकालवर्त्ती समस्त द्रव्यों के इष्टा होने से प्रभु सर्वदर्शी हैं । ( सित्र - मयल-मरुय-मगंत - मक्वय - मव्त्रावाह - मपुणरावत्ति सिद्धिगणामधेयं ठाणं संपाविउकामे ) निखिल उपद्रव रहित होने से शिव - कल्यागमय, स्वाभाविक एवं प्रायोगिक चलनक्रिया से शून्य होने के कारण अचल, शरोर तथा मन से के प्रेरित करने से वे कारण भगवान् प्रेरित कर्या तेथी ते तारक छे. ( बुद्धे ) पोते मोघ पामेला होवाना अरगे भगवान युद्ध छे. ( बोहए ) मुध्यमान भने लय भवने मोघ भाटे प्रेरित रखाथी तेथे मोघ है (मुत्ते) लगवाने पोते uma3यी पांरांभांथी भुक्ति प्राप्त उरी तेथी तेयो भुत छे. ( मोयगे) भने उर्भ - रूपी पींजरामांथी मुकत थवाना ईच्छावाळा जीवाने तेओए मुकत कर्या तेथी तेथेओ भाय: छे. ( सव्वण्णू) सस द्रव्यों (पद्वार्थोना) समस्त गुण भने पर्यायाने युगपत् हस्तामलकवत् यथार्थरूपे जाणवाथी प्रभु सर्वज्ञ छे. - ( सव्वदरिसी) तथा सामान्य उपश्री त्रिवर्ती समस्त द्रव्योना द्रष्टा होवाथी प्रभु सद छे. (सिव-- नवल - मरुयमणंत - मक्खय- मव्वाबाह-मपुणरावत्ति सिद्धिगणामधेयं ठाणं संपाविउकामे) सण उपद्रव रहित होवाथी शिव= dyaashumaya, स्वाभाविक तेमज प्रायेआगिक चलन क्रियाथी शून्य हेआवाना कारणे अचल, Page #142 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 16 भगवन्महावीरस्वामिवर्णनम् मरुय-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइणामधेय ठाणं संपाविउकामे अरहा जिणे केवली सत्तहत्थुस्सेहे समचउतत्-अविद्यमानशरीरमनस्कत्वात्-आधिव्याधिरहितम् इत्यर्थः । 'अणतं' अनन्तमविद्यमानोऽन्तो नाशो यस्य तत् । अत एव 'अक्खयं' अक्षयं-नास्ति लेशतोऽपि क्षयो यस्य तत् -अविनाशीत्यर्थः । 'अव्वाबाहं-अव्याबाधं न विद्यते व्याबाधा-पीडा द्रव्यतो भावतश्च यत्र त्त्। 'अपुणरावित्ति' अपुनरावृत्ति-अविद्यमाना पुनरावृत्ति:-संसारे पुनरवतरणं यस्मात् तत् , यत्र गत्वा न कदाचिदप्यात्मा विनिवर्तते, समाम्नातमन्यत्राऽपि न स पुनरावर्तते, न स पुनरावर्तते इति । इत्थमुक्तशिवत्वादिविशेषगविशिष्टं-'सिद्धिगइनामधेयं' सिद्धिगतिनामधेयं-सिद्धिगतिरिति नामधेयं= प्रशस्तं नाम यस्य तत् , 'ठाणं' स्थानम्-स्थीयतेऽस्मिन् इति स्थानं लोकाग्रलक्षणम् । 'संपाविउकामे' सम्प्राप्तुकामः सम्यक् प्राप्तुं प्रयत्नवान् इत्यर्थः । 'अरहा' अरहाः-अविद्यमानं रहः-तिरोहितं वस्तुजातं यस्य सोऽरहाः, 'अरहस्' इति सकारान्तः शब्दः; केवलज्ञानबलात् हस्तामलकीकृतलोकालोकवर्तिवस्तुकलाप इति यावत् । 'जिणे' जिनः-रागद्वेषादिविजेता । 'केवली' केवली केव्ल्ज्ञ्यान्स्म्प्न्न्ः। 'सत्तहत्थुस्सेहेऽसप्तहस्तोत्सेधः-उत्सेधः उच्चैस्त्वं रहित होने के कारण अरुज-आधिव्याधिरहित, अनंत-नाशरहित, अतएव अक्षय, अव्याबाध-द्रव्यपीडा एवं भावपीडासे सर्वथा निर्मुक्त, अपुनरावृत्तिस्वरूप-जहां प्राप्त होने पर पुनः संसार में वापिस जीव का आना न हो ऐसे स्वरूपवाले, सिद्धिगति इस प्रशस्त नाम से प्रसिद्ध स्थान-लोकाग्रस्थान को प्राप्त करने वाले [ अरहा ] केवलज्ञान के बल से लोकालोकवर्ति समस्त वस्तुजात को हस्तामलकवत् जानने वाले वे प्रभु हैं, एवं (जिणे) रागद्वेषादिके विजेता हैं [ केवली ] केवलज्ञानसंपन्न हैं । [ सत्त शरीर तथा मनथी रहित होवाना कारणे अरूज-आधि-व्याधि-रहित, अनंत-नाश रहित, अने तेटला माटे अक्षय, अव्याबाध-द्रव्य पीडा तेमज भावपीडाथी सर्वथा निमुक्त, अपुनरावृत्तिस्वरूप-ज्यां पहोंच्या पछी फरीथी संसारमां पाछा जीवनुं आववुं न थाय एवां स्वरूपवाळा सिद्धिगति ए प्रशस्त नामथी प्रसिद्ध स्थान- स्थानने प्रात 42वावा (अरहा) उपस ज्ञानना बळथी लोकालेकवती समस्त वस्तुजातने हस्तामलकवतुं जाणवावाळा ते प्रभु छ, तभ (जिणे) रागद्वेष माहिना विताछ (केवली) सज्ञानसंपन्न छ. (सत्तहत्थुस्सेहे) सात DA या छ (सम-चौरंस-संठाण-संठिए) Page #143 -------------------------------------------------------------------------- ________________ 8. औपपातिकसूत्रे रंस-संठाण-संठिए वज-रिसह-नाराय-संघयणे अणुलोमवाउवेगे कंकग्गहणी कवोयपरिणामे सौणिपोस-पिटुंतरोरुपरिणए पउमुसप्तहस्त उत्सेधो यस्य स सप्तहस्तोत्सेधः-सप्तहस्तोच्छ्रित इत्यर्थः । 'सम-चौ-रंससंठाण-संठिए' सम-चतुरस्र-संस्थान-संस्थितः-समाः-तुल्याःअन्यूनाधिकाः, चतस्रोऽस्रयः हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः [शुभलक्षणोपेताः] यस्य (संस्थानस्य) तत् समचतुरस्र-तुल्यारोहपरिणाहं तच्च संस्थानम्-आकारविशेष इति समचतुरस्रसंस्थानं, तेन संस्थितः युक्तः । 'वज्ज-रिसह-नाराय-संघयणे' वज्रर्षभनाराचसंहननःवजं कीलिकाकारमस्थि, ऋषभः-तदुपरिवेष्टनपट्टाऽऽकृतिकोऽस्थिविशेषः, नाराचमुभयतोमर्कटबन्धः, तथा च द्वयोरस्थ्नोः परिवेष्टितयोरुपरि तदस्थित्रयं पुनरपि दृढीकर्तुं तत्र निखातं कीलिकाऽऽकारं वज्रनामकमस्थि यत्र भवति तद् वनऋषभनाराचं तत् संहनम्-संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत्संहननम् अस्थिनिचयो यस्य स वज्रऋषभनाराचसंहननः । 'अणुलोमवाउवेगे' अनुलोमवायुवेगः-अनुलोमोऽनुकूलो वायुवेगः शरीराऽन्तर्वर्ती वायुवेगो यस्य स तथा, वायुप्रकोपरहितदेह इत्यर्थः, 'कंकग्गहणी' कङ्कग्रहणी-कङ्कः पक्षिविशेषः, तस्य ग्रहणीव ग्रहणी यस्य स कङ्कग्रहणीकङ्कगुदाशयवद् गुदाशयवान् । 'कवोयपरिणामे' कपोतपरिणामः-कपोतस्येव परिणामः आहारपरिपाको यस्य स तथा, यथा कपोतस्य । जाठराऽनलः पाषाणकणानपि पाचयति तथा तस्यापि जाठरानलोऽन्तप्रान्तादिसर्वविधाऽऽहारपरिपाचकः । 'सौणिहत्थुस्सेहे ] सात हाथ u~ce हैं। (समचौरंस-संठाण-संठिए ) समचतुरस्रसंस्थानवाले [वज्ज-रिसह-नाराय-संघयणे ] वज्र--ऋषभ-नाराच संहनन से युक्त [अणुलोमवाउवेगे] अनुकूल शरीरान्तर्वर्ती वायु के वेग से समन्वित, [ कंकग्गहणी ] कंकपक्षी के गुदाशय के समान गुदाशयवाले, [कवोयपरिणामे । कपोत की जठराग्नि जिस प्रकार कंकर पत्थर के कणों को भी पचा देती है उसी प्रकार प्रभु की जठराग्नि भी सब प्रकार के आहार को पचा देती है ऐसी जठराग्नि वाले, सभयतु2ख संस्थानवाला (वज्ज-रिसह-नाराय-संघयणे) 100--नारायसडननथी युत (अणुलोमवाउवेगे) मनु zarIiat'tI' वायुना गया समन्वित, (कंकग्गहणी) 44 पक्षीना गुदाशयना इ सुहाशया (कवोयपरिणामे) potn। 0442॥shi se प्रारे 4i421-5tya2नी 4णासाने पर पचावी दे छे ते ज प्रकारे प्रभुने जठराग्नि पण अन्त प्रान्त आदि सर्व प्रका Page #144 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 16 भगवन्म हावीरस्वामिवर्णनम्. प्पल-गंध-सरिस-निस्सास-सुरभि-वयणे छवी निरायंक-उत्तम-पस पोस-पिटुतरोरु -परिणए' शकुनि-पोस-पृष्ठान्तरोरुपरिणतः-शकुनेः पक्षिणः पोसवत् पुरीषसम्पर्करहितो निरुपलेपः पोसः-गुदाशयो यस्य स शकुनिपोसः, पृष्ठञ्च अन्तरे चपृष्ठोदरयोरन्तरालवर्तिनी अङ्गे-पार्थाविति यावत् , ऊरू च जो एतेषां प्राण्यङ्गत्वात्समाहारद्वन्द्वे-पृष्ठा--'न्तरोरु पृष्ठपार्श्वजचम्-तत् परिण-विशिष्टपरिणामवत्-सुजातं यस्य स तथा, शकुनिपोसश्चासौ पृष्ठान्तरोरुपरिणतश्च स शकुनिपोसपृष्ठाऽन्तरोरुपरिणतः-निर्लपमलद्वारसुन्दरपृष्ठपाचजवावान्-इत्यर्थः । 'पउमु-प्पल-गंधसरिस-निस्सास-सुरभि-वयणे' पद्मोत्पल-गन्ध-सदृश-निःश्वास-सुरभि-वदनः-प-= कमलम् , उत्पलं नीलकमलं तयोर्गन्धः, अथवा पग-पद्मकाभिधानं गन्धद्रव्यम् , उत्पलं च उत्पलकुष्टं तयोर्गन्धः, तेन सदृशः-समो यो निःश्वासःश्वासोच्छ्वासपवनः तेन सुरभि-सौरभमयं वदनं-मुखं यस्य स तथा, परिमलमयपदार्थसौरभसम्भारसम्भृतश्वासोच्छ्वाससुरभितमुख इति भावः । छवी' छविः-छविमान्-दीप्तिदेदीप्यमानशरीर इत्यर्थः । 'निरायंक-उत्तम-पसत्थ-ऐसेय-निरुवम-पले' निरातकोत्तमप्रशस्ताऽतिश्वेतनिरुपमपलः, तत्र-आतङ्को रोगो निर्गता यस्मात् तन्निरातकं नीरोगम् , उत्तमम्-उत्कृष्टतमम् अत एव प्रशस्तम् , अतिश्वेतम्( सौणिपोस-पिटुंतरोरु-परिणए ) शकुनि-पक्षी के गुदाशय की तरह पुरीष के उत्सर्ग के संसर्ग से रहित गुदाशयवाले, एवं सुन्दर पृष्ठ, पार्श्व और जंघावाले (पउमु-प्पल-निस्सास-सुरभिवयणे) पद्म-कमल एवं उत्पल-नीलकमल अथवा पद्म-पद्मकनामक गंध द्रव्य और उत्पल-उत्पलकुष्ट-सुगन्धद्रव्य विशेष, इनकी सुगंध के समान उच्छ्वासवायु से सुरभितमुखवाले [ छवी ] कान्तियुक्त शरीरवाले, [निरायंक-उत्तम-पसत्थ-ऐसेय-निम्बम-पले ] रोगमुक्त, सर्वोत्तमगुणयुक्त, 2 ॥ मारने पयावी हे छे सेवा निवा॥ छे. (सौणि-पोस-पिटुंतरोरुपरिणए) शनि-पक्षीना शुहोशयनी 8 भजना ससाथी 2डित शुहाशय तभ04 सुह2 4 (pI3) पाव (57) मने धापा (पउमु-प्पल-निस्सास-सुरभि-वयणे) 56म-भर तभ0 - नीमा , अथवा पद्म पद्मक नामक गंध द्रव्य अने उत्पल-उत्पल कुष्ट-सुगन्ध द्रव्य विशेष, भनी सुगधना सेवा यास पायुथी सुमित-सुगंधित भुभव (च्वी) शितियुत शरी2वा (निरायंक-उत्तम-पसत्थ-ऐसेय-निरुवम-पले) रोगमुत, Page #145 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे त्थ-ऐसेय-निरुवम-पले जल्ल- मल्ल-कलंक सेय-रय- -दोस- वज्जियसरीर-निरुवलेवे छाया - उज्जोइयंग-पच्चंगे घण- निचिय - सुबद्ध-लक्खणुण्णय - कूडागारनिभपिंडिय- सिरए सामलिबोंड - घणनिचिय-च्छोडियातिशयशुक्लगुणयुक्तं, निरुपमम् - अनुपमं पलं मानं यस्य सः; रोगमुक्तसर्वोत्तम - गुणयुक्त श्वेतनिरुपम - मांसवान् - इत्यर्थः । 'जल - मल्ल - कलंक - सेय - राय - दोस - वज्जियशरीर-निरुवलेवे' जल्ल - मल्ल - कलङ्क - स्वेद - रजो - दोष- वर्जित - शरीर - निरुपलेपः, तत्र - जल्लः - शरीरमलं शुष्क स्वेदरूपं, 'जल्ल' इति देशीयः शब्दः, मल्लःशरीरगतं प्रयत्नविशेषापनेयं कठिनीभूतं रजः, कलङ्कः- दुष्टमशतिलादिरूपः, स्वेदः - प्रस्वेदः, रजः - धूलिः, तेषां यो दोषः - मलिनीकरणं तेन वर्जितम् अतएव निरुलेपंनिर्मलं शरीरं यस्य स तथा विविधमलकलङ्कस्वेदरेणुदोषरहिततया निर्लेपनिर्मलशरीरवानित्यर्थः । 6 छाया - उज्जोइयं - गपचंगे ' छायोदयोतिताङ्गप्रत्यङ्गः-छाययाकान्त्या उद्योतितानि - चाकचिक्ययुक्तानि अङ्गप्रत्यङ्गानि - अङ्गोपाङ्गानि यस्य स तथा, अनुपमकान्त्या देदीप्यमानाऽङ्गप्रत्यङ्ग इत्यर्थः । ' घण- निचिय - मुबद्ध-लक्खणु-गयकूडागारनिभ-पिंडिय-सिरए' घन - निचित - सुबद्ध - लक्ष गोन्नत - कूटाऽऽकारनिभ-पिण्डितशिरस्कः, तत्र - घनम् - अतिशयेन निचितं घननिचितम् - अतिनिबिडम्, सुष्ठु - अतिशयेन श्वेत एवं निरुपम मांसवाले [ जल्ल- मल्ल - कलंक - सेय-यय-दोस - वज्जिय- sarIrafreeda ] विविध प्रकार के मैल - शुष्कस्वेदरूप जल्ल, कठिनीभूत रजःस्वरूप मल्ल, दुष्ट मसा तिल आदिरूप कलंक, एवं - स्वेद प्रस्वेद रज-धूलि के दोष से वर्जित शरीर होने से निर्मल शरीरवाले, [ छायाउज्जोइयंगपचंगे ] कान्ति से चमकते हुए अंगोपांगवाले, ( घणनिचिय - सुबद्ध-लक्खणु-णय - कूडागारनिभ-पिंडिय - सिरए) अतिनिबिड, स्पष्टरीति से प्रकटित-- शुभलक्षण - पन्न, उन्नत कूटाकार तुल्य एवं 84 सर्वोत्तमगुणुयुक्त, श्वेत, तेन नियम भांसवाणा ( जल्ल मल्ल - कलंक - सेयरय - दोस- वज्जिय- सरीर - निरुवलेवे) विविध प्रहारना भेट - सुप्रयेला परसेवा 35 जल्ल, कठण अनेल रजस्वरूप मल्ल, दुष्ट मसा तल आदि रूप कलंक, तेमज स्वेद-प्रस्वेद रज-धूळना दोषथी र्जित शरीर हावाथी निर्मळ शरीरवाळा ( छाया - उज्जोइयंगपञ्चंगे ) अंतिथी यमारा भारतां संग उपांगवाजा (घण- निचिय - सुबद्ध-लक्खणु-ण्णय - कूडागारनिभ - पिंडिय- सिरप) अतिनिषिङ, स्पष्ट तिथी प्रकटित शुभलक्षण-sa'panna, उन्नत कूटाकार तुल्य तेमज निर्माण नामना Page #146 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 16 भगवन्महावीरस्वामिवर्णनम्. मिउ-विसय-पमत्थ-सुहुम-लक्षण-सुगंधि-सुंदर-भुयमोयग-भिंगनेल-कजल-पहट्ट भमरगण-गिद्ध-निकुरुंब-निचिय-कुंचिय-पयाबद्धानि-अवस्थितानि प्रकटतया विद्यमानानि लक्षणानि शिरःसम्बन्धिशुभलक्षणानि यत्र तत् सुबद्ध लक्षणम् , उन्नतम्-मध्यभागे उच्चं यत् कूटं तस्य य आकारस्तन्निभमुन्नतकूटाकारसदृशमिति भावः । पिण्डित-निर्माणकर्म गायोजितं शिरो यस्य स घन-निचित -सुबद्ध-लक्षणोन्नत-कृटाकारनिंभ-पिण्डित-शिरस्कः । 'सामलिबोंड-घणनिचियच्छोडिय-मिउ-विसय-पसत्थ-मुहम-लक्खण-सुगंधि-सुंदर-भुयमोयग-भिंग-नेल-कज्जल-पहठ्ठ-भमरगण-णिद्ध-निकुरुंव-निचिय-कुंचिय-पयाहिणावत्त-मुद्ध-सिरए' शाल्मलिबोण्ड-धननि चेत-च्छोटित-मृदु-विशद-प्रशत-सूक्ष्म-लक्षग-सुगन्धि-सुन्दर-भुजमोचक-भृङ्ग-नैलकजल-प्रहृष्ट - भ्रमरंगग - स्निग्य - निकुम्ब - निचित - कुञ्चित - प्रदक्षि गाऽऽवर्त - मूर्द्धशिरोजः-शल्मलिः वृक्षविशेषः, तस्य बाण्डं-फलं, घननिचितम्-अतिनिबिडं, छोटितंस्फोटितं-तृ ठव्याप्तं शाल्मलि--फलखण्डं तद्वत् मृदवः-मृदुलाः इति शाल्मलिबोण्डघननिचितच्छोटितमृदवः, अधस्तले शिरोभागः कठिनः, उपरिभागे शाल्मलिफलखण्डगत-तूलवन्मृदुला के शाः इति भावः । तथा-विशदाः-निर्मलाः, प्रशस्ता -उत्तमाः सूक्ष्माःतनुतराः, लक्षणाः--सुलक्षणवन्तः, सुगन्धयः-शोभनगन्धयुक्ताः, सुन्दरा:-मनोहराः, तथा भुजमोचकवत् नीलरत्नविशेष इव, भृङ्गवत्-भ्रमरवत् , एवं नैलवत्-नीलीविकारवद्निर्माणनाम कर्म द्वाग मुरचित ऐसे मस्तकवाले, [ सामलिबोंड घणनिचिय-च्छोडिय-मिउ -विसय--पसत्य-सुहुम-लक्षण-सुगंधि-मुंदर-भुयमोयग-भिंग-नेलकज्जल-पहट-भमरगग-गिद्ध-निकुळंब-निचिय - कुंचिय - पयाहिणावत्त-मुद्धसिरए] सेंमन्वृक्ष के फलान्तर्गत तूल के समान मृदुल, विशद-निर्मल, प्रशस्त-उत्तम, सूक्ष्म-तनुतर ( पतले ), लक्षण--सुलक्षणयुक्त, सुगन्ध-शोभनगंध पन्न, सुन्दर-मनोहर तथा-नील रत्नविशेष की तरह लच्छेदार, नीलगुलिका की तरह नीले, कज्जल की भथा सुरथित सेवा भरतवा! ( सामलिबोंड-घणनिचिय - च्छोडिय-मिउविसय-पसत्थ-सुहुम-लक्खण-सुगंधि - सुंदर-भुयमोयग-भिंग-नेल-कज्जल-पहटु-भमरगण-निद्ध-निकुरुंब-निचिय-कुंचिय-पयाहिणावत्त-मुद्ध - सिरए ) सेभ2 वृक्षना सनी मर्गत 3 ॥ 2i . विशह-निर्मा, प्रशस्त-उत्तम, सूक्स्स्म्हळवां पातळां, लक्षण-सुलक्षणयुक्त, सुगंध-शभनगंधसंपन्न, सुंदर-मनहर तथा खेल रत्नविशेषनी पेठे लखेदार, नीलगुलिकानी जेम लीलां, काजळना Page #147 -------------------------------------------------------------------------- ________________ औपपातिकसत्रे हिणावत्त-मुद्धसिरए दालिमपुप्फप्पगास-नवणिज्ज-सरिस-निम्मल. सुणिद्ध-केसंत-केसभूमी छत्तागारुत्तिमंगदेसे णिव्वण-सम-लहमट्ट-चंदद्ध-सम-णिडाले उडुवै-पडिपुण्ण-सोम्मवयणे अल्लीणनीलीगुलिकावत् , कजलवत्-मपीवत् , प्रहृष्ट-भ्रमर-गणवत्-सोल्लास-भ्रमर-वृन्दवत् स्निग्धं कान्तियुक्तम्-अतीवश्याममित्यर्थः, निकुरम्बं समूहो येषां ते भुजमोचक-भृङ्ग-नैलकज्जल-प्रहृष्ट-भ्रमर-गणस्निग्धनिकुरम्बाः, ते च पुनर्निचिताः परस्परं श्लिष्टाः कुश्चिताः= वक्रीभूताः-कुण्डलवद्वर्तुलाकाराः प्रदक्षिणाऽऽवर्ताः-प्रदक्षिणम् आवर्तन्ते ते तथा मूर्द्धनिमस्तके, शिरोजाः-केशा यस्य स तथा-शाल्मलि-फलखण्डवत्कोमलातिश्यामल-कृष्णमणिभ्रमरकजलवत्कृष्णतर-परस्परश्लिष्ट-प्रदक्षिणावर्त कुञ्चित-मस्तककेशवानिति यावत् । केशोत्पत्तिस्थानं वर्ण्यते-'दालिम-पुप्फ-प्पगास-तवणिज-सरिस-निम्मल-मुणिद्धकेसंत-केसभूमी' दाडिम-पुष्प-प्रकाश-तपनीय-सदृश-निर्मल-सुस्निग्ध--केशान्तकेशभूमिः, तत्र-दाडिम-पुष्प-प्रकाशा रक्तवर्णेत्यर्थः, तपनीयसदृशी-अग्निप्रतप्तसुवर्णसदृशवर्गा, तथा-निर्मला-उज्जवला, सुस्निग्धा-सुचिकगा, केशान्ते केशसमीपेकेशमूले केशभूमिः-केशोत्पत्तिस्थानं-मस्तकत्वक् यस्य स तथा, पूर्वोक्तमेव-विशेषणं प्रकारान्तरेणाह-'छत्तागारुत्तिमंगदेसे'. छत्राऽऽकारोत्तमाङ्गदेश:-छत्राऽऽकारः-वर्तुलोन्नतत्वगुणयोगाच्छत्राऽऽकृतिः-उत्तमाङ्गदेश:-मस्तकप्रदेशो यस्य सः, अत्युन्नतोत्तमाङ्गवान् इति तरह काले, प्रहृष्टभ्रमरगग की तरह कान्तियुक्त, परस्पर में संश्लिष्ट-विरले नहीं; टेढे कुण्डल की तरह वर्तुल आकारयुक्त दक्षिणावर्त केशों से युक्त थे, अर्थात्घुघरवालवाले थे । [ दालिमपुप्फ-प्पगास - तवणिज्जसरिस - निम्मल-मुणिद्धकेसंत केस-भूमी ] भगवान् के मस्तक की त्वचा दाडिम के पुष्प के समान लाल, तथा ताये हुए सुवर्ण के समान निर्मल एवं स्निग्ध चिकण थी। ( छत्तागारुत्तिमंगदेसे) भगवान का मस्तक छत्र समान गोलाकार था । (न्निव्न्न्-स्म्जेवां काळां, कहुष्ट भ्रमरानी पेठे कांतियुक्त, परस्परमां संश्लिष्ट, विरल नहि; वांका कुंडलनी पेठे वर्तुळ आकारवाळा दक्षिणावर्त केशोथी युक्त भगवान हता. मर्थात्.धुधरवाना वा ता. ( दालिमपुप्फ-पगास-तवणिज्ज-सरिस-निम्मलसुणिद्ध केसंत-केस-भूमी) भगवान्ना मस्तनी त्वया [ यामडी ] हाउभाना पुष्पना जेवी लाल, तथा तावेला सुवर्णना जेवी निर्मळ तेमज स्निग्धथि4 ता, (छत्तागारुत्तिमंगदेसे) लगवाननु भरत छत्रनी पेठे गोदा|2 Page #148 -------------------------------------------------------------------------- ________________ पीयूषवषिणो-टीका. स. 16 भगवन्महावीरस्थापिवर्णनम् . पमाणजुत्त-सवणे सुस्सवणे पीण-मंसल-कवोल-देसभाए आणामिय-चाव-रुइल-किण्हब्भराइ-तणु-कसिण-गिद्ध-भमुहे अवदाभावः, 'णिवण-सम-लट्ठ-मट्ठ-चंदद्ध-सम-णिडाले' निव्रण-सम-लष्ट- मृष्ट-चन्द्रार्द्धसम-ललाटः तत्र-निर्बणं-क्षतरहित तया वणकि गरहितं, सम-विषमतारहितं, लष्टं-सुन्दरं,मृष्टं-शुद्धं चन्द्राऽर्द्धसमम्-अष्टमी-चन्द्र-मण्डलाऽऽकारम् , ललाटं-भालस्थलं यस्य सः, अष्टमीचन्द्र-मण्डल-समानाकार-सुन्दर-ललाट-इति भावः । 'उडुवै-पडिपुण्ण-सोम्मवयणे' उडुपति-प्रतिपूर्ण-सौम्यवदनः उडुपतिः-शारदीयपूर्णचन्द्रस्तद्वत् परिपूर्ण-प्रभासमूहसम्भृतं, सौम्यं-सुन्दरं, वदनं-मुखं यस्य स तथा, शारदपूर्णचन्द्र-समान-सुन्दर-मुख इत्यर्थः । 'अल्लीण-पमाणजुत्त-सवणे' आलीन-प्रमाणयुक्त-श्रवणः-समुचितप्रमाणकर्णयुक्तः, अत एव-'मुस्सवणे' सुश्रवणः, शोभनकर्णवान् 'पीण-मंसल-कवोल-देसभाए' पीन-मांसलकपोल-देशभागः-पीनौ-पुष्टौ, मांसलौ मांसपूर्णी कपोलदेशभागौ-कपोलावयवौ यस्य स तथा-सुपुष्टकपोलयुक्त इति भावः । 'आणामिय-चाव-रुइल-किण्हब्भराइ-तणुकसिण-णिद्ध-भमुहे' आनामित-चाप-रुचिर-कृष्णाभ्रराजि-तनु-कृष्ण-स्निग्ध-भ्रूः-आनामितचापः-वक्रीकृतधनुः, तद्वद्रुचिरे-सुन्दरे तथा कृष्णा-भ्रराजी इव श्याममेघपङ्क्ती इव तनू-सूक्ष्मे, कृष्णे-श्यामे, स्निग्धे-चिक्कणे- ध्रुवौ यस्य स तथा, वक्रकृष्णसूक्ष्मचिक्कणलह-मट्ठ-चंदद्ध-सम-णिडाले ) भगवान का भालस्थल व्रग के चिह्न से रहित, विषमता से वर्जित, सुन्दर, शुद्ध एवं अष्टमी के चंद्रमा के समान था । [ उडुवै-पडिपुण्ण-सोम्मवयणे ] प्रभु का मुख शरद ऋतु के पूर्णचन्द्रमण्डल समान सुन्दर और आह्लादक था । [ अल्लीण-पमाण-जुत्त-सवणे ] कान प्रमागयुक्त थे । [ सुस्सवणे ] इसलिये भगवान सुन्दर कानवाले थे । (पीण-मंसल-कवोल-देसभाए) भगवान के पुष्ट एवं भरे हुए सुन्दर कपोल थे । ( आणामिय-चाव-रुइल-किण्हब्भराइ-तणु-कसिण-णिद्ध-भमुहे ) वक्रित धनुष के समान रुचिर, तथा कृष्णमेघ हेतु (णिव्वण-सम--ल?--मट्ठ-चंदद्ध--सम-णिडाले) भगवाननु ससाट प्रशुना चिह्नथी रहित, विषमताथी वर्जित, सुंदर, शुद्ध तेमज अष्टमीना चंद्र न तु. ( उडुवै-पडिपुण्ण-सोम्म-वयणे) प्रभुनु भुस 24*तुन्। पूयाद्रम समान सुह2 तथा मासा तु (अल्लीण--पमाण--जुत्तसवणे) 4आन मापस2 उता. (सुस्सवणे) तथा भगवान सुंदर नाता (पाण-मंसल--कवोल-देसभाए) मानना पुष्ट तभ04 मारेला सुंदर र षै. (आणामिय-चाव-रुइल-किण्हब्भराइ-तणु-कसिण-णिद्ध-भमुहे ) : थयेइ धनुषना जेम रूचिर, तथा कृष्णमेघ (काळां वादळां) नी हारना जेवी Page #149 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे लिय-पुंडरीय-णयणे कोआसिय-धवल-पत्तलच्छे गरुलायय-उज्जु तुंग-णासे उवचिय-सिलप्पवाल-विवफल-सण्णिभाहरोह्र पंडुरससि-सयल-विमल-णिम्मल-संख-गोक्खीर-फेण-कुंद-दगरय-मुणा भ्रूयुक्त इत्यर्थः । 'अवदालिय-पुंडरीय-णयणे अवदलित-पुण्डरीक-नयनः-अवदलितेविकसिते, पुण्डरीके-श्वेतकमले इव नयने-नेत्रे यस्य सः, विकसितश्वेतकमलसदृशनेत्र इति भावः । 'कोआसिय-धवल-पत्तलच्छे विकसित-धवल-पत्रलाऽक्षः-कमलवद् विकसिते धवले-श्वेते, पत्रले-पदमयुक्ते, अक्षि गी-नत्रे यस्य सः, विशालनेत्रवानित्यर्थः । 'गरुला-यय-उज्जु-तुंग-णासे' गरुडा-यव-र्जुतुङ्ग-नासिकः-गरुडस्येव-गरुडपक्षिचञ्चुवदायता-दीर्घा, ऋज्वी-सरला, तुङ्गा-उन्नता, नासिका यस्य स तथा, गरुडचञ्चुवदीर्घसरलोचनासिकावान् इत्यर्थः । 'उबचिय-सिलप्पबाल-बिंबफल-सण्णिभा-हरोडे' उपचित-शिलाप्रवाल-बिम्बफल-सन्निभाऽधरोष्ठः-उपचितं-कृतसंस्कारं यच्छिलाप्रवालं-विद्रुमं, बिम्बफलं-रक्तातिरक्तं तयोः सन्निभः-सदृशो रक्तः अधरोष्ठो यस्य सः, अतिरक्तोष्ठवानित्यर्थः । "पंडुर-ससि-सयल-विमल-णिम्मल-संख-गीक्वीर-फेण-कुंद-दगरय-मुणालिया-धवल-दंतसेढी' पाण्डुर-शशि-शकल-विमल-निर्मल-शंख-गोक्षीर-फेन-कुन्द-दककी पंक्ति के समान काली, पतली और चिकनी भगवान की भैहें थीं । ( अवदालिय--पुंडरीय-णयणे ) विकसित श्वेतकमल के समान नेत्र थे। (कोआसियधवल-पत्तलच्छे) वे नेत्र-विकसित, स्वच्छ एवं पक्ष्मल-सुन्दर पीपणी वाले थे । (गरुला-यय-उज्जु-तुंग-णासे) गरुड पक्षी की चंचु समान दीर्घ, सरल एवं उन्नत नासिका थी। ( उचिय-सिलप्पबाल-बिंबफल-सण्णिभाहरोहे ) संस्कारयुक्त विद्रुम एवं रक्तातिरक्त-अतिशय लाल कुन्दुरुफल के समान अधरोष्ठ था । (पंडुर-ससिसयल-विमल-णिम्मल-संख-गोक्खीर-फेण-कुंद-दगरय-मुणालिया मी, पातमी मने थिएल्भ्। ती. ( अवदालिय-पुंडरीय-णयणे ) भीआइ श्वेत भजन 24 नेत्र तै. ( कोआसिय-धवल-पत्तलच्छे ) ते नेत्र विसेमा 217 तेभन 56भ (सुंदर 5इपशुपाज ) तै (गरुला-ययौज्जु-तुंग-णासे) 37 पक्षीनी यांय समान ऐन्त् sa28 तभ04 जन्नत नासि ती ( उवचिय-सिलप्पवाल-बिंबफल-सण्णिभा-हरोढे) 22412युत विक्म तेमज रकतातिरकत-अतिशय लाल कुंदुरू फलना जेवो अधरोष्ठ (38) ता. (पंडुर--ससिसयल-विमल-णिम्मल-संख-गोक्खीर-फेण कुंद--दग Page #150 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 16 भगवन्महावीरस्वामिवर्णनम्. लिया-धवल-दंतसेढी अखंडदंते अप्फुडियदंते अविरलदंते सुणिद्धदंते सुजायदंते एगदंतसेढीविव अणेगदंते हुयवह-णिद्धंतरजो-मृणालिका-धवळ-दन्तश्रेगिः-पाण्डुरं-श्वेतं यत्-शशिशकलं-चन्द्रखण्डः, तद्वद् विमला, तथा निर्मल:-अतिस्वच्छः, शङ्खः प्रसिद्धः, गोक्षीरं-गोदुग्धम् ,-फेनः-जलोपरिवर्तमानो नवनीतसमः, कुन्दं-तनामकं श्वेतकुसुमम्-दकरजः-जलकगः, मृगालिका-बिसिनी-तद्वद् धवलामहाश्वेता, दन्तश्रेणिः-दन्तपङ्क्तिर्यस्य स तथा, शुभ्रातिशुभ्रदन्तपङ्क्तिमानित्यर्थः । 'अखंडदंते' अखण्ड दन्तः-दन्तपङ्क्तौ दन्तवैक-ल्याभावात् , 'अप्फुडियदंते' अस्फुटितदन्तः दन्तपङ्क्तौ दन्तानां- देशतोऽपि भङ्गाभावत्, 'अविरलदंते ' अविरलदन्तः-अन्तरावकाशरहितदन्तः 'सुणिद्धदंते सुस्निग्धदन्तः-चिक्कणदन्तवान् , 'सुजायदंते' सुजातदन्तः-सुन्दरदन्तवान् इत्यर्थः । ' एगदंतसेढीविव अणेगदंते ' एकदन्तश्रेणीवाऽनेकदन्तः, 'हुतवह-णिद्धंत-धोय-तत्त-तवणिज्ज-रत्ततल-तालुजीहे ' हुतवह-निर्मात-धौत तप्ततपनीय-रक्ततर तालुजिह्वः-हुतवहेन-वह्निना पूर्व निति-निश्शेषेण संयोजितं पश्चाजलादिना धौतम् , अत एव-तप्तं वह्नितापं प्राप्त धवल-दंतसेढी) श्वत चन्द्रखंडके के समान विमल, तथा निर्मल शंख, गोक्षीर, फेन, श्वेतकुसुम, जलकग, एवं मृणाल के समान धवल दन्तपंक्तिया~ थीं। (अखंडदंते) भगवान के dA~ta अखण्ड थे, (अप्फुडियदंते) अत्रुटित थे, (अविरलदंते) अवकाश रहित थे। (सुणिद्धदंते) चिक्कग. थे, (सुजायदंते) सुन्दर थे, ( एगदंतसेढीविव अणेगदंते ) एक dA~ta * की श्रेणी के समान सभी dA~ta mAlUma hote the| (yavaha-णिद्धंत-धोय-तत्ततवणिज्ज-रत्ततल-तालुजीहे) पहले अग्नि में तपाये गये पश्चात् जलादिक द्वारा धोये गये पुनः अग्नि में तपाये रय-मुणालिया-धवल-दंत-सेढी) वेत यद्रमा 2वी विभस, तथा निर्भ शंख, गायनुं दूध, फीण, तपुष्प, जलकण (पाणीनां बुंद) तेमज भृक्षास न वी sa34 हातनी 2 उता. (अखंडदंते ) मानना इन् 44 . ( अप्फुडियदंते ) तूटया काना इद् u. ( अविरलदंते ) sa1400 (पास) 2डित ता, (सुणिद्धदंते ) थिए। तो, (सुजायदंते ) su42 उता, ( एगदंतसेढी-विव अणेगदंते ) मे तनी श्रेए (72) नाम या इद् पाता . ( हुतवह-णिद्धत-धोय-तत्ततवणिज्ज--रत्ततल--तालुजीहे ) पडखै मनिमा तावेदा पायी जाहिवा2 Page #151 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे धोयतत्ततवणिज-रत्ततल-तालुजीहे अवडिय-सुविभत्त-चित्त-मंसू मंसल-संठिय-पसत्थ-सदूल-विउल-हणुए चौरंगुल-सुप्पमाण-कंबुवर-सरिसग्गीवे वरमहिस-वराह-सीह-सर्ल-उसभ-नागवर-पडियत्तपनीयं-सुवर्ण तद्वद् रक्ततरम्-अतीवरक्तं, तालु च जिह्वा च यस्य स तथा, अतिरक्ततालुजिह्वावान् इत्यर्थः । 'अवडिय-विभत्त-चित्त-मंसू' अवस्थित-सुविभक्त-चित्रश्मश्रुः-अवस्थितानि-अवर्द्धनशीलानि, सुविभक्तानि-द्विभागाभ्यां विभक्ततया स्थितानि, चित्राणि-शोभासम्पन्नानि श्मश्रूणि-'दाढी मूछ'-इति भाषाप्रसिद्धानि यस्य सः, अवर्धनशील-सुविभक्त-सुशोभितश्मश्रुवान् इत्यर्थः । 'मंसल-संठिय-पसत्थ-सद्ल-विउलहणुए' मांसल-संस्थित-प्रशस्त-शार्दूल-विपुल-हनुः-तत्र-मांसलः-पुष्टः, संस्थितः-सुन्दरा कारः, प्रशस्तः-अतिरमणीयः,शार्दूलस्येव व्याघ्रस्येव, विपुलः-दीर्घः हनुः=चिबुकं यस्य स तथा-शार्दूल-वत्सुन्दर-सुविशालचिबुक इति भावः । 'चौरंगुल-मुप्पमाण-कंबुवरसरिसन्मणीवे' चतुरङ्गुल-सुप्रमाण-कम्बुवरसदृश-ग्रीवः-भगवदगुल्यपेक्षया चतुरङ्गुलसुप्रमाणा कम्बुवरसदृशी-उन्नततया त्रिबलिसद्भावाच्च श्रेष्ठशङ्खसदृशी ग्रीवा यस्य सतथा, चतुरङ्गुलप्रमाणोपेतश्रेष्ठशङ्खसदृशग्रीवावान् इत्यर्थः । ' वर-महिस-वराह-सीह-सदलौसम-नागवर पडिपुण्ण-विउल-क्खंधे' वरमहिष-वराह-सिंह-शार्दूल-वृषभ-नागवर-परिपूर्णगये सोने के समान अत्यंतरक्त ताल और जिह्वा थी। (अवद्विय-मुविभत्त-चित्तमम्) अवर्द्धनशील एवं दोभागों से विभक्त होकर अलग 2 रही हुई दाढी एवं मूंछे थीं। (मंसल-संठिय-पसत्थ-सद्ल-विउल-हणुए) पुष्ट, सुन्दर आकार युक्त, एवं अतिरमणीय सिंह जैसी विपुल दाढी थी। (चौरंगुल-सुप्पमाणकंबुवरसरिस-ग्गीवे) भगवान की अंगुली की अपेक्षा चार अंगुलप्रमाणवाली एवं शंख के समान त्रिवलीविशिष्ट ग्रीवा थी। वरमहिस-वराह-सीह-सदूल-उसभघामेसा सुवर्ण नी पेठे मित्यत अले अन्ज् मने म तै. ( अवट्ठिय-सुविभत्त--चित्त-मंसू) मनशीर तम मे लागोथी विसरत ने सस सस 27सी बाढी तमा much। उता. [ मंसल-संडिय-पसत्थ-सदूल-विउलहणुए ] YSTa, सुंद2 22वाजी ते सति रमणीय सिडी विपक्ष बाढी ती. (चौरंगुल-सुप्पमाण-कंबुवरसरिस-ग्गीवे) भगवाननै निर्मिल् अपेक्षाए चार आंगळांना मापवाळी तेमज शंखनी पेठे त्रिवली ( त्रण 25) जी 314 (26) ता. [ वरमहिस-वराह-सीह-सद्ल-उसभ-नाग Page #152 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टोका. स. 16 भगवन्महावीरस्वामिवर्णनम्. पुण्ण-विउलक्खंधे जुगसन्निभ-पीण-रइय-पीवर-पउट्ठ- सुसंठियसुसिलिट्ठ-विसिट्ट-घण-थिर-सुबद्ध-संधि-पुरवर-फलिह-वडिय-भुए विपुलस्कन्धः-श्रेष्ठमहिषवराह सिंहव्याघवृष गजवरागामिव प्रतिपूर्णी-प्रमाणयुक्तौ-विपुलौ=विस्ती हूं सामुद्रिकशास्त्रोक्तलक्षणयुक्तौ स्कन्धौ यस्य स तथा, 'सिंहव्याघ्रादिवत्सामुद्रिकोक्तलक्षणयुक्तप्रमागसहितविशालस्कन्धवान् इति भावः । 'जुगसन्निभ-पीण-रइयपीवर-पउट्ठ-सुसंठिय-सुसिलिट्ठ-विसिट्ठ-घण-थिर-सुबद्ध-संधि-पुरवर-फलिह-वट्टियभुए' युगसन्निभ-पीन-रतिद-पीवर-प्रकोष्ठ-सुसंस्थित-सुश्लिष्ट-विशिष्ट-घन - स्थिर-सुबद्ध-सन्धि-पुरवरपरिघ-वर्तितभुजः. युगेन शकटाग्रायामस्थितकाष्ठेन सन्निभौ-तुल्यौ, पीनौ-पुष्टौ, रतिदौ=प्रीतिप्रदौ, पीवरप्रकोष्ठौ-कफोणेः 'खूणी' इति प्रसिद्धादधस्तान्मणिबन्धपर्यन्तः प्रकोष्ठः; पीवरौ पुष्टौ प्रकोष्ठौ ययोर्भुजयोस्तो, सुसंस्थितौ सुन्दरसंस्थानवन्तौ, पुनः कीदृशौ ?-सुश्लिष्टाः-संयुक्ताः, विशिष्टाः-प्रधानाः,घनाः-सघनाः, स्थिराः-दृढाः-सुबद्धाः सुष्ठु बद्धाःस्नायुभिःसन्धयः सक्थिसंयोगस्थानानि ययोस्तौ-सुश्लिष्टविशिष्टघनस्थिरसुबद्धसन्धी, पुनः-पुरवरपरिघवत्-नगरश्रेष्ठा-गलावत् वर्तितौ-वर्तुलौ बाहू-भुजौ यस्य स तथा; सुन्दरनगरार्गलावत् दृढदीर्घभुजवान् इति भाव्ः। भुयगीसरविउल भोग-आयाण-पलिहउच्छूढ-दीह-बाहू-भुजगेश्वर-विपुल-भोगा -दान-पर्यवक्षिप्त-दीर्घनागव-पडिपुण्ण-विउल-खंधे) श्रेष्ठ महिष, वराह, सिंह, शार्दूल, वृषभ, एवं श्रेष्ठ हाथी के स्कंध जैसे विपुल स्कन्ध थे. (जुगसन्निभ-पीण-रइय-पीवर-पउट्ठसुसंठिय-सुसिलिट्ठ-विसिट्ठ-घण-थिर-सुबद्धसंधि-पुरवर-फलिह-वट्टियभुए) गाडी के जुए के समान प्रीतिप्रद, पीवरप्रकोष्ठयुक्त-पुष्टपौंचावाली, सुन्दर आकृतिसंपन्न ऐसे, एवं सुश्लिष्ट-संयुक्त मिली हुई, विशिष्ट-उत्तम, घन-गठीली, मजबूत, स्थिर-स्नायुओं से सुबद्ध ऐसी संधियों वाली, तथा नगर की परिघा-भोंगल-जैसी वर्तुल भुजायें थीं। (भुयगीसर-विउलभोग-आयाण-पलिहउच्छूर्3ह-दीह-बाहू) वाञ्छित वस्तु वर-पडिपुण्ण--विउल-खंधे ] श्रेष्ठ 5, 12, सिड, शाईस, 54, तभर श्रेष्ठ हाथाना मी विस मध उती. (जुगसन्निभ-पीण-रइय-पीवरपउट्ठ-सुसंठिय-सुसिलिट्ठ-विसिट्ठ-घण-थिर-सुबद्ध-संधि-पुरवर-फलिह-वट्टियभुए) गाडाना धोंसरा जेवी पुष्ट, प्रीतिप्रद, पीवर प्रकेष्ठ-पुष्ट कांड वाळी, सुंदर सातिवाणी तेभ सुरियष्ट-संयुश्त-भिसित, विशिष्ट-उत्तम, धन-HRIS, स्थिर-मजबूत स्नायुओथी सुसंबद्ध संधिओवाळी तथा नगरनी भगळ म 2 सुनसा इती. [ भुयगी-सर-विउलभोग-आयाण-पलिहउच्छूढ Page #153 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे भुयगीसर-विउल-भोग-आयाण-पलिहउच्छृढ-दीह-बाहू रत्ततलोवैय-मौय-मंसल - सुजाय-लक्षण-पसत्थ-अच्छिदजाल -पाणी पीवर-कोमल-वरं-गुल्ली आयंबतंब-तलिण-सुइ-रुइल-णिद्ध-णखे बाहुः, भुजगेश्वरः-सर्पराजः, तस्य विपुलभोगः-विशालदेहः, स च आदानाय-वाञ्छितवस्तुग्रहणाय 'पलिहउच्छूढ' पर्यवक्षिप्तः प्रेरितः-सर्वथा दण्डवत्प्रसारितः, तद्वत् दीर्धी लम्बौविशालौ, बाहू-भुजौ यस्य स तथा, लम्बविशालबाहुमान्-इत्यर्थः । 'रत्ततलो-वैयमौय-मंसल-सुजाय-लक्खणपसत्थ-अच्छिद्द-जाल-पाणी' रक्ततलो-पचित-मृदु-मांसलसुजात-लक्षणप्रशस्ता-च्छिद्रजाल-पाणिः, तत्र-रक्ततलौ-रक्ते तले ययोस्तौ तथा, तलभागे रक्तवर्णयुक्तौ इत्यर्थः, उपचितौ पृष्ठभागे उन्नतौ, मृदुकौ-कोमलौ, मांसलौ-पुष्टौ, सुजातौ-सुन्दरौ प्रशस्तलक्षणौ-शुभचिह्नयुतौ, अच्छिद्रजालौ-च्छिद्रजालवर्जितो, पाणी-हस्तौ यस्य स तथा, 'पीवर-कोमल-चरं-गुली' पीवर-कोमल-वराङ्गुलि:-पीवराः-पुष्टाः, कोमलाः-मृदुलाः, वराः-श्रेष्ठाः, अङ्गुलयो यस्य स तथा, 'आयंव-तंब-तलिण-सुइ-रुइल-णिद्ध-णखे' आताम्र-ताम्र-तलिन-शुचि-रुचिर-स्निग्धनखः-आताम्रताम्राः ईषद्रक्ताः, तलिनाः प्रतलाः शुचयः शुद्धाः, रुचिराः-मनोज्ञाः, स्निग्धाः सरसाः, नवा यस्य स तथा, 'चंदपाणिलेहे ' चन्द्रपाणिरेखः-चद्राकाराः पाणौ रेखा यस्य सः, चन्द्ररेखाचिह्नितहस्तवानित्यर्थः, को ग्रहण करने के लिये फैलाये हुए सर्पराज के शरीर समान दीर्घबाहु थे। (रत्ततलो-वैय-मौय-मंसल-मुजाय-लक्षण-पसत्थ-अच्छिद्दजाल-पाणी) तलभाग में लाल, पृष्ठभाग में उन्नत, कोमल, पुष्ट, शुभचिह्नों से युक्त, एवं छिद्रों से रहित हाथ थे। (पीवर-कोमल-वरं-गुली) हाथों की अंगुलिया~ पुष्ट, कोमल एवं सुन्दर थीं। (आयंवतंब-तलिण-सुइ-रुइल -णिद्ध-णखे) ईषद्रक्त, पतले, शुद्ध, सुन्दर, एवं चिकने नख थे। (चंदपाणिलेहे ) हाथों में चन्द्ररेखा थी। दीह-बाहू ] | छत परंतु देवाने भाटे सायेआ सपना शरीर समान ऐन् माई उता. ( रत्ततलो-वैय-मौय--मंसल-सुजाय-लक्खण-पसत्थाच्छिद्द-जाल-पाणी] तयाना मागमा सास, पाछन मागमा उन्नत, कमळ, पुष्ट, शुभ चिहनोथी युक्त तेमज छिद्रो वगरना हाथ हता. [पीवर-कोमल-वरं-गुली ] डायानी भांजी पुष्ट, म तभी सुंदर उती. [आयंबतंब-तलिण-सुइ-रुइल-मिद्ध-खे ] पद्रत पाता, शुद्ध, सुंदर तमा thi49॥ नम त (चंदपाणिलेहे ) छायामां यन्द्ररेमा ती Page #154 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका स्र. 16 भगवन्महावीरस्वामिवर्णनम्. 93 चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे दिसासोत्थियपाणिलेहे चंद- सूरसंख-चक्क - दिसासोत्थिय - पाणिलेहे कणग- मिलायलुज्जल- पसत्थ- समतल - उवचिय - विच्छिण्णपिहुलवच्छे सिरिवच्छंकियवच्छे अकरंडुय - कणग- रुयय-निम्मलसंखपाणिलेहे ' शङ्खपाणिरेखः-शङ्खरेखायुक्तहस्त इत्यर्थः, ' चक्कपाणिले हे ' चक्रपाणिरेखः - चक्ररेखा युक्तहस्तः, ' दिसासोत्थियपाणिलेहे ' दिक्स्वस्तिकपाणिरेखःदक्षिणास्स्वर्तस्वस्तिकास्स्कार - रेखा - युक्त- हस्तवान् इति भावः । ' चंद-मूर - संख-चक्कदिसासो स्थिय - पाणि लेहे ' चन्द्रसूरशङ्खचक्रदिक्स्वस्तिकपागिरेखः- चन्द्रसूर्यादिहस्तरेखा हस्ते विद्यमानाः प्रशस्तफलप्रदा भवन्ति, ताभिश्चन्द्रादिरेखाभिचिह्नितहस्तवानित्यर्थः, 'कणग-सिलायलु-ज्जल - पसत्थ - समतल - उवचिय - विच्छिण्ण-पिहुलवच्छे' कनकशिलातलो -ब्र्वल-प्रशस्त - समतलो - पचित - विस्तीर्ण-पृथुल-वक्षस्कः- कनकशिलातलवत् - सौवर्णपट्टिकावत्, उज्वलं- देदीप्यमानं प्रशस्तं = सुलक्षगोपेतं समतलञ्च - उन्नताऽऽनतरहितम्, उपचितं-पुष्टं, विस्तीर्णपृथुलम्,- अतिविशालं, वक्षः - उरस्थलं यस्य स तथा, ( सुरपाणिले हे ) सूर्यरेखा थी, ( संखपाणिलेहे ) शंखरेखा थी, ( चक्रपाणिलेहे ) चक्ररेखा थी, ( दिसासोत्थियपाणिले हे ) दक्षिणावर्त स्वस्तिक रेखा थी, ( चंदसूर-संख-चक्क - दिसासोत्थिय - पाणिले हे ) इस प्रकार चन्द्रमा, सूर्य, शंख, चक्र एवं दक्षिणावर्त स्वस्तिक की रेखायों से भगवान के हाथ सुशोभित थे । ( कणगसिलायलु-ज्जल-पसत्थ-समतल - उवचिय - विच्छिण्ण-पिहुल - वच्छे ) कनक शिला के समान - सुवर्ण के पाट के समान देदीप्यमान, शुभलक्षणों से युक्त, सम, पुष्ट, विस्तीर्ण एवं अतिविशाल वक्षस्थल था । वह वक्षस्थल (सिरिवच्छं कियवच्छे ) ( सूरपाणिलेहे ) सूर्यरेषा हुती. [ संखपाणिलेहे ] शरेणा हती. ( चक्कपाणिलेहे ] यरेणा हुती, ( दिसासोत्थियपाणिलेहे ) दक्षिणावर्त स्वस्तिङ रेमा DI. ( चंद-सूर-संख-चक्क - दिसासोत्थिय - पाणिलेहे ) मे अआरे चंद्रमा, सूर्य, तेमज दक्षिणावर्त स्वस्तिकनी रेखाएथी भगवानना हाथ सुशोभित हता. ( कणग - सिलायलु - ज्जल -- पसत्थ- समतल - उवचिय - विच्छिण्णपिहुल - वच्छे ) 124 शिक्षा समान-सेआनानी पाटाना जेवु देदीप्यमान, शुलसक्षणीवाणु, सरपु, पुष्ट, विशाज तेमन महु पडोजु वक्षस्थण [ छाती ] तु ते वक्षस्थण ( सिविच्छं कियवच्छे ) श्रीवत्सना चिह्नवाणु तुं. अने शम, थ 6 Page #155 -------------------------------------------------------------------------- ________________ 94 औपपातिकसूत्रे सुजाय-निरुवहय-देह-धारीअसहम्म-पडिपुण्ण-वरपुरिस-लक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजायपासे miyamAiya'sirivacchaMkiyavacche, श्रीवत्साङ्कितवक्षस्कः-श्रीवत्सेन=शुभचिह्नविशेषेण अङ्कितं= चिहिनतं-वक्षः-हृदयस्थलं यस्य स तथा, 'अकरंडुय-कणग-रुयय-निम्मल-मुजायनिरुवहय-देह-धारी, अकरण्डुक-कनक-रुचक-निर्मल-सुजात-निरुपहत-देहधारी, अकरण्डुकः- करंडुय ' इति देशोयः शब्दः, अदृश्यमानं करण्डुकं पृष्ठभागास्थिकं यस्य देहस्य स अकरण्डुकः, तथा कनकरुचकः-सुवर्णवर्णयुक्तः, तथा-निर्मलः, सुजातः, निरुपहत;=रोगादिबाधारहितो यो देहस्तं देहं धरतीत्येवं शीलो यः स तथा, 'अट्टसहस्स-पडिपुष्ण-वरपुरिस-लक्षण-धरे ' अष्टसहस्र-प्रतिपूर्ण-वरपुरुष-लक्षणधरःअष्टोत्तरं सहस्रम्-अष्टसहस्रं, प्रतिपूर्णम् अन्यूनं, वरपुरुषाणां लक्षणं-स्वस्तिकादिकम्, तस्य धरः-धारकः, महापुरुषाणामष्टोत्तरसहस्रपरिमितानि सुलक्षणानि सन्ति, तेषां सर्वेषां धारकः-इति भावः । 'सण्णयपासे' सन्नतपार्श्वः-सन्नतौ अधोऽधोऽवनतौ पार्श्व-पार्श्वभागौ यस्य स सन्नतपार्श्वः, 'संगयपासे' सङ्गतपार्श्वः-सङ्गतौ-प्रमाणोचितौ, पाचभुजमूलादधःप्रदेशौ यस्य सः, प्रमाणयुक्तपार्श्वप्रदेशवानिति भावः । 'सुंदरपासे' सुन्दरपार्श्वः-दर्शनीयपार्श्वयुक्तः, 'सुजायपासे' सुजातपार्श्वः-सुन्दरपार्श्ववानित्यर्थः । श्रीवत्सके चिह्न से युक्त था। और प्रभुका शरीर (अकरंडुय-कणग-रुयय-निम्मलसुजाय-निरुवहय-देह-धारी) अकरण्डुक-अदृश्यमान पृष्ठभाग की हड्डीयुक्त, तथा सुवर्ण के जैसा निर्मल एवं रोगादिक बाधा से रहित था। भगवान् (अट्ठसहस्सपडिपुण्ण-वर-पुरिस-लकावण-धरे) न्यूनतारहित ऐसे 1008 स्वस्तिकादिक उत्तम पुरुषों के योग्य लक्षणों के धारक थे। भगवान् के शरीरका पार्श्वभाग (सण्णयपासे संगयपासे सुंदरपासे सुजायपासे मियमाइय-पीण-रइय-पासे ) क्रमिक अवनत प्रभुनु शरी2 ( अकरंडुय-कणग-रुयय-निम्मल-सुजाय-निरुवय-देह-धारी ) अकरंडुक-अदृश्यमान-न देखाय तेवी रीते वांसा-बरडा-नी कडवाळुं तथा सोनाना वण जेवुं निर्मळ तेमज गादिकनी पीडा वगरनुं हतुं. भगवान (अट्ठसहस्स-पडिपुण्ण-वर-पुरिस-लक्खण-धरे ) न्यूनताडित व 1008 स्वस्तिक आदिक उत्तम पुरूषने योग्य लक्षणाना धारक हता. भगवानना शरीरना 57मानो मा (सण्णयपासे संगयपासे सुंदरपासे सुजायपासे मियमाइय-पीण-रइय-पासे ) भथी न्भे। तो, ति प्रमाणे to, su2 Page #156 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टोका. स. 16 भगवन्महावीरस्वामिवर्णनम् पीण-रइय-पासे उज्जुय-सम-सहिय-जच्च-तणु-कसिण-णिद्ध आइज-लडह-रमणिज-रोम-राई झस-विहग-सुजाय-पीण-कुच्छी झसोयरे सुइकरणे पउम-वियड-णाभे गंगावत्तग-payAhiNAvatta'miyamAiya-पीण-रइय-पासे ' मितमात्रिक-पोन-रतिद-पार्श्वः, तत्र-मितमात्रिकौसमुचितपरिमाणवन्तौ, पीनौ-पुष्टौ, रतिदौ-रम्यौ, पा-कक्षाभ्यामधो वामदक्षिणशरीरभागौ यस्य स तथा, 'उज्जुय-सम-सहिय-जच्च-तणु-कसिण-णिद्ध-आइज्ज-लडहरमणिज्ज-रोमराई ऋजुक-सम-संहित-जात्य-तनु-कृष्ण-स्निग्धा-'ऽदेय-ललितरमणीय-रोमराजिः, ऋजुकाणां-सरलानां, समसंहितानां-मिलितानां, जात्यानांस्वजातीयेषूत्तमानां, तनूनां सूक्ष्माणां, स्निग्धानां सरसानाम्, आदेयानाम्-उपादेयानां, ' लडह ' ललितानां-रमणीयानां-मनोरमाणां रोम्णां राजिः-पङ्क्तिर्यस्य स तथा, सरलसूक्ष्म-कृष्ण-सरस-रम्य-रोमराजिमान् इत्यर्थः । 'झस-विहग-सुजाय-पीण-कुच्छी अष-विहग-सुजात-पीन-कुक्षिः-मत्स्य-पक्षिगोरिव सुजातः=सुन्दरः, पीनः-पुष्टः, कुक्षिः-उदरं यस्य स तथा, 'झसोयरे' झषोदरः-मीनवत्सुन्दरोदरवान् इति भावः । 'सुइकरणे" शुचिकरणः-शुचीनि-पवित्राणि, करणानि-इन्द्रियाणि यस्य सः, इन्द्रियाणां मलवाहित्वेऽपि भगवदतिशयाद्-निर्मलतया निर्मल-निरुपलेपेन्द्रियवान् इति भाव्ः। 'पउम-वियड-. था, उचित प्रमाण से युक्त था, सुन्दर था, शोभन था, तथा परिमित मात्रावाला, पुष्ट एवं रम्य था। रोमराजि (उज्जुय-सम-सहिय-जच्च-तणु-कसिण-णिद्ध-आइज्ज-लडहरमणिज्ज-रोम-राई) सरल, परस्पर में मिलित, उत्तम, पंतली, काली, चिकनी, उपादेय एवं अत्यन्त मनोहर थी। उनकी कुक्षि (झस-विहग-सुजाय-पीग-कुच्छी) मत्स्य एवं पक्षी के समान सुन्दर और पुष्ट थी। (झसोयरे) उनका उदर मत्स्य के जैसा सुन्दर था । (सुइकरणे) इन्द्रिया~ यद्यपि स्वभावतः मलवाहिनी हैं, तथापि अतिशय के प्रभाव हिते, शोभन हतुं, तथा मर्यादित घाटने पुष्ट तेमज रम्य हतो. मराजि (शरी2 52ना पानी पद्रित ) ( उज्जुय-समसहिय-जच्च-तणु-कसिण-णिद्धआइज्ज-लडह- रमणिज्ज-रोम-राई ) सरपी, 52252मा भजी गयेसी, उत्तम, पातळी, काळी, चिकण, उपादेय तेमज बहुज मनहर हती. तेमनी कांख (स) ( झस-विहग-सुजाय-पीण-कुच्छी) मत्स्य तभ04 पक्षीनवी सुह2 मने पुष्ट ती. (झसोयरे) तमनु 62 (पेट) मादीन सुंदर तु. (सुइकरणे) द्रियो ने स्वभावथी भरवाहिनी cha to 5 mtishyn| Page #157 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे तरंग-भंगुर-रवि-किरण-तरुण-बोहिय-अकोसायंत-पउम-गंभीर-वियड-णाभे माहय-सोणंद-मुसल-दप्पण-णिकरिय-वर-कणगच्छरुसरिस-वरवैर-वलियमझे पमुइय-वरतुरग-सीह-वर-वडिय-कडी णाभे' पद्म-विकट-नाभः-पाकोशवद् विकटा-गम्भीरा नाभिर्यस्य स तथा, 'गंगावत्तगपयाहिणावत्त-तरंग-भंगुर-रवि-किरण-तरुण-बोहिय-अकोसायंत-पउम-गंभीर-वियडणाभे' गङ्गाऽऽवर्तक-प्रदक्षिणाऽऽवर्त-तरङ्ग-भङ्गुर-रवि-किरण-तरुण-बोधितविकसत्पद्म-गम्भीर --- विकट-नाभः-तत्र - गङ्गाऽऽवर्तकसम्बन्धिप्रदक्षिणावर्ततरङ्गवद्भङ्गुरा= चक्राकारवर्तुला, रविकिरणतरुणबोधितविकसत्पद्मवद् गम्भीरा, विकटा=विशाला च नाभिर्यस्य स तथा, 'साहय-सोणंद-मुसल-दप्पण-णिकरिय-वरकणगच्छरुसरिस-वरवैर-वलिय-मज्झे' संहत-सोनन्द-मुसल-दर्पण-निकरित-वरकनकत्सरुसदश-वरवज्र-वलित-मध्यः-संहतं-क्षिप्तमध्यं यत्-सोनन्दं-त्रिकाष्ठिका, मुसल:-प्रसिद्धः, दर्पणः-दर्पणदण्डः, निकरितवरकनक सरुः निकरितं सारीकृतं सर्वथा संशोधितं यद् वरकनकं-श्रेष्ठसुवर्ग, तस्य त्सरु:-खड्मुष्टिः, एतेषामितरेतरयोगद्वन्द्वः, तैः सदृशः-वरसे भगवान की इन्द्रिया~ निर्लेप रहती थीं । (पउमायडणाभे) नाभि पद्मकोश के समान गंभीर थी, (गंगावत्तग-पयाहिणावत्त-तरंग-भंगुर-रवि-किरण-तरुण-बोहिय-अकोसायंतपउम-गंभीर-वियड-णाभे) तथा-गंगावर्तक-संबंधी प्रदक्षिणावर्तयुक्त तरंग की तरह भंगुर, चक्रसमान गोल, मध्याह्नकालके सूर्यकी किरणों द्वारा विकसित पद्म के समान गंभीर एवं विशाल थी । (साहय-सोणंद-मुसल-दप्पण-णिकरिय-वरकणगच्छरुसरिस-वरवैर-वलिय-मज्झे) कटिप्रदेश त्रिकाष्ठिका के मध्यभाग समान, मूसल के मध्यभाग समान, दर्पण के दण्ड के मध्यभाग समान, चलते हुए सोनेकी प्रमाथी भगवाननी द्रियो नि 5 22 / ती. (पउमवियडणाभे) नालि प शवी गली2 ती. (गंगावत्तग- पयाहिणावत्त-तरंग-भंगुर-रवि-किरणतरुण-बोहिय-अकोसायंत-पउम-गंभीर-वियड--णाभे) तथा भावत: समाधी प्रदक्षिणावर्तयुक्त तरंगनी पेठे भंगुर, चक्रना जेवी गोळ, मध्याह्न काळना सूर्यनां किरणोथी विकसेलां पद्म समान गंभीर तेमज विशाळ हती. ( साह्य-सोणंद-मुसल-दप्पण--णिकरिय-वरकणगच्छरु--सरिस-वरवैर-वलिय-मझे) कटिप्रदेश त्रिकाठिका (घेडी अथवा तिरपाई)ना मध्यभाग जेव, मूसलना मध्यभाग जे, दर्पणना दंडना मध्यभाग जे, चळकता सेनानी ख Page #158 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका. सू. 16 भगवरमहावीरस्वामिवर्णनम्. वर-तुरग-सुजाय-गुज्झ-देसे आइण्ण-हउव्व णिरुवलेवे वरवारण-तुल्ल-विक्कम-विलसिय-गई गय-ससण-सुजाय-सन्निभोरू वज्र इव वलितः=क्षामः-कृशः, मध्यः मध्यभागो यस्य स तथा, 'पमुइय-वरतुरगसीह-वर-वडिय-कडी' प्रमुदित-वरतुरग-सिंहवर-वर्तित-कटि:-प्रमुदितस्य रोगादिरहितत-या प्रसन्नस्य, वरतुरगस्य श्रेठहयस्य, तादृशस्य सिंहस्य चेव वरा श्रेष्ठा वर्तितावर्तुला, कटियस्य स तथा, 'वर-तुरग-सुजाय-गुज्झ-देसे' वर-तुरग-सुजात-गुह्यदेश:वरस्य श्रेष्ठस्य अश्वस्येव सुजातः-सुन्दरो गुह्यदेशो यस्य स त्था। 'आइण्णहउव्व णिरुवलेवे' आकीर्णहय इव निरुपलेपः-आकीर्णः सुलक्षणयुक्त उत्तम-जातीयो यो हयः अश्वः, स इव निरुपलेपः निर्गत उपलेपात्-मलिनसम्पर्कात् इति निरुपलेपः-निर्मल इत्यर्थः । 'व्र्-वार्न्न्-तुल्ल्-विक्म्-विल्सिय्-गी। वर-वारण-तुल्य-विक्रम-विलसितगतिः-वरवारणस्य श्रेष्ठगजस्य तुल्यः =समानः विक्रमः पराक्रमः, तथा तत्तुल्या विलसिता चरणसंचरणरणनरहिता गतिर्गमनं यस्य सः, गजेन्द्रवदतुलबलशाली ललितगमनशीलश्चेति भाव्ः। 'गय-ससण-सुजाय-संनिभोरू' गज-श्वसन-सुजात-सन्निभोरुः-गजश्वसनस्य हस्तिशुण्डादण्डस्य सुजातस्य पृष्ठूत्पन्नस्य हस्तिश्वसनस्यैव सन्निभौ-सदृशौ खनमुष्टि के मध्यभाग समान और व्रजके मध्यभाग समान पतला था । तथा (पमुइय-वरतुरग-सीहवर-वट्टिय-कडी) कटिप्रदेश रोगादिकरहित होने से प्रसन्न श्रेष्ठ घोडे के समान और सिंह के समान गोल था । (वर-तुरग-सुजाय-गुज्झ-देसे) गुह्य प्रदेश सुन्दर घोर्3e के गुह्य प्रदेश के समान था । (आइण्णहौन्च णिरुवलेवे) आकीर्ण जातीय घोर्3एके गुह्य प्रदेश के समान भगवानका गुह्य प्रदेश निरुपलेप था। तथा (वर-वारण-तुल्ल-विक्कम-विलसिय-गई) भगवानका पराक्रम उत्तम हाथी के समान था, तथा उनकी गति भी उसीके समान sundara thii। (gy-ssnn-sunaay-sbhibhoruu)hstishunnddaamuThInA मध्यभाग जेवो अने वजना मध्यभाग जेवो पातळे हते. तथा (पमुइय-चरतुरग-सीह-वर-वट्टिय कडी) टिश राय माहिथी खित डापाथी प्रसन्न श्रेष्ठ घोडानी पें: मने सिडनी पेठे गोडतो. (वरतुरग-सुजाय-गुज्झ-देसे) गुह्यप्रदेश सुह2 घोडाना सुयशना वो तो (आइपणहउव्व णिरुवलेवे ) श्री-पान का आना शुगप्रशना वो मानना गुह्यप्रदेश ni3535 तो. "था (वर-वारण-तुल्ल--विक्कम--विलसिय-गई ) भगवाननुं पराक्रम उत्तम हाथीना जेवुं हतुं, तथा तेमनी चाल पण तेना Page #159 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे समुग्ग-निमग्ग- गूढ - जाणू एणी - कुरुविंदा - वत्त- वट्टा - णुपुव्व जंघे संठिय--सुसिलिट्ट - विसिह - गूढ - गुप्फे सुपैडिय - कुम्म चारु-चलणे 98. ऊरू 6 एणी - कुरुविन्द यस्य स तथा, सुन्दर-गजशुण्डादण्डसदृशो रुयुगलवानिति भावः, 'समुग्गणिमग्ग- गूढ - जाणू' समुद्ग - निमग्न - गूढ - जानुः -- समुद्गः - सम्पुटकः - तस्योपरितनाधस्तनरूपयोर्भागयोः संधिवत् निमग्नगूढे=अत्यन्तावृते-मांसपुष्टे इत्यर्थः तादृशे जानुनी 'घुटना' इति प्रसिद्धे यस्य स तथा, उपचितत्वाददृश्यमानजान्वस्थिक इत्यर्थः । 'एणी- कुरुविंदावत्त- वट्टा - णुपुव्व - जंघे ' वर्त्र-वृत्ता-नुपूर्व्यजङ्घःएण्याः - हरिण्या इव कुरुविन्दः --- तृणविशेषः, वर्त्र = सूत्रबलनकं च, ते इव च वृत्ते-वर्तुले, आनुपूर्व्येण तनुरूपे जङ्घे यस्य तथा यद्वा - एणी - कुरुविन्दावर्त्त - वृत्तानुपूर्व्य जङ्घः - इति च्छाया, तत्र - एण्या इव कुरुविन्दावतः = भूषणविशेष इव च वृत्ते= वर्तुले आनुपूर्व्येण तनुस्वरूपे जङ्घे यस्य स तथा, 'संठिय-सुसिलिट्ठ - विसिट्ठ- गूढगुप्फे' संस्थित- सुश्लिष्ट - विशिष्ट - गूढ -गुल्फः - संस्थितौ - सुसंस्थानवन्तौ, स सुश्लिष्टौ - दण्ड के समान उन प्रभुकी दोनों जंघाए~ थीं । (समुग्ग-निमग्ग-गूढ-जाणू) डिब्बे के समान प्रभुके घुटने गुप्तढकनी से युक्त एवं antara rahita honese sundara the / अर्थात् उपचित होनेसे प्रभुके जानु की अस्थिया~ दृष्टिगोचर नहीं होती थीं । (एणी - कुरुविंदा - वत्त- वट्टा - णुपुव्व - जंघे ) एणी - हिरणी की जङ्घा समान, तथा कुरु - विन्द - तृणविशेष और डोरी के बलके समान अथवा कुरुविन्दावर्त्त नामक भूषणके समान गोल पतली - ऊपर से मोटी नीचेकी ओर उतरतीं 2 पतली प्रभुकी दोनों जंघाए~ थीं । (संठिय-सुसिलिट्ठ - विसिट्ठ- गूढ - गुप्फे) शोभन आकारयुक्त, अच्छी -- जेवीज सुदर ती. ( गय--ससण--सुजाय--सन्निभोरु ) हस्तिशु डाद डना (हाथीना सूढना) भेवी ते असुनी भन्ने धाम हुती. ( समुग्ग - णिमग्ग--गूढजाणू ) उमानी पेठे अना घुटलो गुप्त ढांगुवाजां तेभन अंतर रहित हावाथी सुंदर हता.; अर्थात् उपचित हेआवाथी प्रभुना घुंटणुनां हाडकां हेयातां नडुतां. (एणी-- कुरुविंदा--वत्त-- वट्टा - णुपुव्व-- जंघे) मेली -हिरलीनी सभान, तथा--Du3विध--तृणुविशेष, भने छोरीनी वस समान, अथवा विन्दावत्त नामक भूषण समान गाळ पातळी--उपरथी जाडी तेमज नीचेनी ta23 उतरती उतरती पातंजी अलुनी भन्ने धायो हुती. ( संठिय--सुसिलिट्ठ -- विसिट्ठ-- गूढ -- गुप्फे ) शोलायमान भाअरवाजा, सारी रीते भणेसा तेभन धां3 Page #160 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 16 भगवन्महावीरस्वामिवर्णनम् अणुपुव्व-सुसंहयं-गुलीए उण्णय-तणुतंब-णिद्ध-णक्खे रत्तुप्पलपत्त-मौय-सुकुमाल-कोमल-तले नग-नगर-मगर-सागर-चकंकसुमिलितो, गूढौ-मांसलत्वाददृश्यौ गुल्फो यस्य स तथा, पुष्टतया तिरोहितगुल्फः । 'सुप्पइट्ठिय-कुम्म-चरुचलणे' सुप्रतिष्ठित-कूर्मचारु-चरणः-सुप्रतिष्ठितौ-शोभनरूपेण स्थितौ, कूर्मवत्-कच्छपवत् , चारू सुन्दरौ चरणौ यस्य स तथा, संकोचिताङ्गकच्छपपृष्ठवचर वानिति भावः । 'अणुपुत्र-सुसंहयं-गुलीए' आनुपूर्व्य-सुसंहताऽङ्गुलीक:-आनुपूर्येण क्रमेण हीयमाना वर्द्धमाना वा, तथा सुसंहताः-विभिन्ना अपि संमिलिता अमुल्यः चरणामुल्यो यस्थ स तथा, 'उण्णय-तणु-तंब-णिद्धणक्खे' उन्नत-तनुताम्र-स्निग्ध-नखः-समुन्नत-प्रतल-रक्तचिक्कण-नख-युक्त इत्यर्थः, 'रत्तुप्पल-पत्त-मौय-सुकुमाल-कोमल-तले रक्तोत्पल-पत्र-मृदुक-सुकुमार-कोमलतलः-रक्तकमलदलवदतिकोमलारुणवर्णचरणतलवानित्यर्थः । 'नग-नगर-मगर-सागर-चकंक-वरंगमंगलं-किय-चलणे' नग-नगर-मकर-सागर-चक्राङ्क-वराङ्क-मङ्गलाङ्कित-चरणः,तत्र-नगः पर्वतः, रीति से मिलित एवं गूढ-मांसल-पुष्ट होनेसे अदृश्य ऐसे प्रभुके दोनों पैरोंके गुल्फ थे । (सुप्पइद्विय-कुम्म-चारु-चलणे) प्रभुके pA~va सकुच कर बैठे हुए कच्छ के समान सुन्दर थे । (अणुपुध-सुसंहयं-गुलीए) अनुक्रमसे उचित आकाररवाली एवं भिन्न 2 होने पर भी परस्पर में संमिलित प्रभुके चरणोंकी अंगुलियां थीं। (उन्नय-तणु-तंब-णिद्ध-णक्खे) समुन्नत, प्रतल, रक्त एवं चिक्कण प्रभुके नख थे । (रतुप्पल-पत्त-मौय-सुकुमाल-कोमल-तले) रक्तकमलके दलके समान अति कोमल लालवर्णके प्रभुके चरणोंके तले थे । (नग-नगर-मगर-सागरचकंक-वरंग-मंगलं-किय-चलणे) नग-पर्वत, नगर-पुर, मकर-जलचरजीवविशेष, गूढ मांसल पुष्ट होवाथी न देखाय एवा प्रभुना बन्ने पगना गोठणे हता. ( सुप्पइद्विय-कुम्म- चारु--चलणे) प्रभुन 5 सयाने मेद्देस्। यमानी पेठे सुह2 उता. ( अणुपुब्ब--सुसंहयं गुलीए) अनुभथी अथित mA42वाजी तेमज जुदी जुदी होवा छतां पण परस्परमां जोडाएली प्रभुना चरणेनी मांगती ती. (उन्नय--तणु--तंब--णिद्ध--णक्खे) समुन्नत, प्रतस, एने तेभ0 yi44॥ प्रभुना न उता. ( रत्तुप्पल--पत्त--मौय--सुकुमाल--कोमल-तले) रक्त कमलना दलना जेवां अतिशय केमळ लाल वर्णनां प्रभुना चरणोमां अलोयां तै. ( नग-नगर--मगर-सागर-चक्कंक-वरंग-मंगलं-किय-चलणे ) नग-पर्वत नगर--पुर, मकर-जलचर जीव विशेष, सागर--समुद्र अने चक Page #161 -------------------------------------------------------------------------- ________________ 100 औपपातिकसूत्रे वरंग-मंगलं-किय-चलणे विसिहरूवे हुयवह-निम-जलिय-तडितडिय-तरुण-रवि-किरण-सरिस-तेए अणासवेअममे अकिंचणे नगरं पुरं, मकरः जलचरजीवविशेषः, सागरः=समुद्रः, चक्रं प्रसिद्धम् , एतान्येव अङ्कालक्षणानि, तथा वराऽङ्काश्च=शुभसूचकस्वस्तिकादिलक्षणानि, मङ्गलः=शुभलक्षणविशेषश्च, तैरलङ्कृतौ सुशोभितौ-चरणौ यस्य स तथा, नगनगरमकरादिचिह्न-स्वस्तिकादिचिह्न-मङ्गलचिह्नरूप-शुभलक्षणसुशोभितचरणयुगवानिति भावः । 'विसिगुरूवे' विशिष्टरूपः-अतिसुन्दरः, 'हुयवह-नि द्धन-जळिय-तडितडिय-तरुण-रवि-किरण-सरिस-तेए' हुतवह - निर्दूम - ज्वलित - तडितडि - तरुण - रवि-किरण - सदृश - तेजस्कः, हुतवहनि मज्वलितस्य अग्नेर्निर्दूमज्वालायाः, तडितडितः - धारावाहिकतया पुनः पुनर्विघोतितविद्युतः,-तथा तरुणरविकिरणानां-सदृशं समानं तेजः-दीप्तिर्यस्य स तथा, 'अणासवे, अनास्रवः-अविद्यमाना आस्रवा यस्य स तथा, कर्मागमरहित इत्यर्थः, 'अममे' अममः-ममत्वरहितः 'अकिंचणे' अकिञ्चनः- नास्ति सागर-समुद्र और चक्र इनके शुभ चिहनों से, स्वस्तिकादि शुभ चिहनों से तथा मङ्गल नामक शुभ चिह्नसे सुशोभित प्रभुके दोनों चरण थे । (विसिट्ठरूवे) प्रभुका रूप विशिष्ट असाधारण अर्थात् अनुपम था । (हुयवय-णिभूम-जलिय-तडितडिय-तरुण-रवि-किरण-सरिस-तेए) निर्धूम अग्नि के समान, बार बार चमकती हुई बिजली के समान तथा मध्याहनकालिक रविकिरणोंके समान प्रभुका तेज था । (अणासवे) नवीन कौके आस्रवसे प्रभु सर्वथा रहित थे । ( अममे) प्रभुके किसी भी पर पदार्थमें ममत्व नहीं था । (अकिंचणे) प्रभु अकिंचन-परिग्रहरहित थे। (छिन्नसोए) भगवानने अपनी भवपरम्पराको नष्ट कर दिया था । एनां शुभ चिह्नोथी-स्वस्तिकादि शुभचिह्नोथी, तथा मंगळनामक चिह्नथी यमित प्रभुना मन्ने यर हता (विसिद्धरूवे) प्रभुनु 35 विशिष्ट---मसाधा25 मर्यात अनुपम तु. (हुयवह-णिम- जलिय--तडि--तडिय--तरुण--रवि-- किरण-सरिस--तेए) धुमास 12 ॥ मनिनायु, पार pA2 यती विओर्ळीना जेवुं, तथा मध्याह्न काळना सूर्यनां किरणे जेवुं प्रभुनुं तेज हतुं (गणासवे) नवीन भीनमासपथी प्रभु सर्पा 2हित ता. ( अममे) प्रभुन 4 54 52 पहाभ भभव नहातु (अकिंचणे) प्रभु माय-परि* पाना संत. (छिन्नसोए) भगवाने पोताना सवयर परानो नाश 4 ॥ Page #162 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 16 भगवन्महावीरस्वामिवर्णनम् 101 छिन्नसोए निरुवलेवे ववगय-पेम-राग-दोस-मोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पैटावए समणगपई समणगकिञ्चन यस्य स तथा, परिग्रहग्रन्थिरहितः । 'छिन्नसोए' छिनस्रोताः-निवर्तितभवप्रवाहः, 'निरुवलेवे' निरुपलेपः-उपलेपो-मालिन्य; तद् द्विविधं द्रव्यरूपं भावरूपञ्च, तादृशाद् द्विविधादुपलेपात्-निर्गतो निरुपलेपः, द्रव्यतो निर्मलशरीरः, भावतः कर्मबन्धहेतुभूतोपलेपरहितः । पूर्वोक्तमेवार्थ विशेषतः स्पष्टयन्नाऽऽह 'ववगय-पेम-राग दोस-मोहे' व्यपगतप्रेमरागद्वेषमोहः-प्रेम च रागश्च द्वेषश्च मोहश्चेति प्रेमरागद्वेषमोहाः, प्रेम-आसक्तिलक्षणम्, रागः-विषयेषु अनुरागरूपः, द्वेषः-अप्रीतिरूपः मोहः-अज्ञानरूपः, एते प्रेमादयो व्यपगताः-विनष्टा यस्य स तथा, 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य प्रवचनस्य देशकः-निर्ग्रन्थस्य-निर्गतं ग्रन्थाद् द्रव्यतः सुवर्णादिरूपाद्, भावतो मिथ्यात्वादिलक्षणात्-निर्ग्रन्थं तस्य निम्रन्थस्य, प्रवचनस्य-प्रकर्षणउच्यते-परमकल्याणाय कथ्यते इति प्रवचनम्-तस्य प्रवचनस्य देशकः उपदेशकःनिरारम्भ-निष्परिग्रह-धर्मोपदेशक इति भावः । 'सत्थनायगे' सार्थनायकः-सार्थस्यमोक्षप्रस्थितभव्यसमूहस्य, नेता-स्वामीत्यर्थः 'पैद्वावए' प्रतिष्ठापकः-श्रुत पारित्र्ल्क्स्स्न्न्ध्र्म्स्ण्स्थाप्क्ः। 'समणगपई' श्रमणकपतिः-श्राम्यन्ति सोत्साहं कर्मनिर्जराथ (णिरुषलेवे) द्रव्य एवं भाव रूप दोनों प्रकारकी मलिनतासे प्रभु वर्जित थे । इसी बातको पुनः विशेष रूपसे इन विशेषणों से सूत्रकार स्पष्ट करते हैं-(ववगयपेम-राग-दोस-मोहे) भगवानने अपनी आत्मा से प्रेम, राग द्वेष एवं मोहको नष्ट कर दिया था । (णिग्गंथस्स पवयणस्स देसए) प्रभु निम्रन्थ प्रवचनके उपदेशक थे । (सत्यणायगे) मोक्षकी ओर प्रस्थित भव्यसमूहके भगवान नेता थे । (पैद्वावर) श्रुतचारित्ररूप धर्मके प्रभु संस्थापक थे । (समणगपई) भगवान् तप एवं साधा तो. (णिरुवलेवे) द्रव्य तमन mA135 मन्ने prA2नी मलिनताथी प्रभु वर्जित हता. आ वातने फरीने विशेष रूपथी तेमनां अंगेनां विशेपोथी सूत्रधार 254 छे. (ववगय--पेम--राग--दोस-मोहे) भगवाने पिताना आत्मामांथी प्रेम, राग, द्वेष तेमज मोहनो नाश कर्यो हते. (निगंवस्स पवयणस्म देसए ) प्रभु निन्य प्रपयनना उपहे4 ता (सत्षणायगे) भान ta26 वणेसा व्यसना पान नेता ता. (पैटावए) श्रुत शारित्र35 धन प्रा सस्था54 ता. ( समणगपई) Page #163 -------------------------------------------------------------------------- ________________ 102 औपपातिक विंद - परियढिए चौतीस - बुद्धा इसेस - पत्ते, पणतीस - सच्चवयणा श्रमं कुर्वन्ति तपः- स्वाध्यायादिषु इति श्रमणाः -त एव श्रमणकाः, तेषां पतिःचतुर्विधसङ्घाधिपतिरिति भावः, ' समणग-विंद-परियढिए ' श्रमणक-वृन्दद-परिवर्द्धकःश्रमणकानां चतुर्विधानां, वृन्दं - सङ्घः - तस्य परिवर्द्धकः - वृद्धिकारी । अथवा ' परियहए ' पर्यटकः--अग्रेसरः, यद्वा पर्यायकः - तैः परिपूर्णः । ' चउत्तीस - बुद्धाइसेस - पत्ते ' चतुस्त्रिंशद् - बुद्धातिशेष - प्राप्तः - चतुस्त्रिंशत् चतुस्त्रिंशत्संख्यका ये बुद्धानां = तीर्थकराणाम् अतिशेषाः-अतिशयाः तान् प्राप्तः, तत्र - अवृद्धिस्वभावकं केशश्मश्रुरोमनखमिति प्रथमोऽतिशयः, अन्येऽध्यतिशयाः समवायाङ्गसूत्रेऽभिहितास्ततोऽवगन्तव्याः । ' पणतीस - सच्चवयणाइसेस - पत्ते ' पञ्चत्रिंशत्सत्यवचनाऽतिशेषप्राप्तः पञ्चत्रिंशत्सख्यका ये सत्यवचनस्य अतिशेषाः - अतिशयाः तान् प्राप्तः, अर्थात् पञ्चत्रिंशद्वाणीगुणयुक्त इति भावः । पञ्चत्रिंशद्वाणीगुणा आचाराङ्गसूत्रस्य मत्कृताऽऽचारचिन्तामणिटीकायां प्रथमाध्य स्वाध्याय आदि क्रियाओंमें कर्मनिर्जरा के लिये परिश्रम करनेवाले श्रमणोंके स्वामी थे । (समणग- विंद-परि-यडिए) चतुर्विध संघके वे प्रभु वर्द्धक थे । अथवा उसके अग्रेसर या उससे परिपूर्ण । ( चउत्तीस - बुद्धाइसेस - पत्ते) तीर्थकरों के चौतीस अतिशय से प्रभु विराजमान थे। इनमें नख, केश एवं श्मश्रु - दाढी - mU~chakA नहीं बढना यह पहला अतिशय है, अवशिष्ट अतिशय समवायाङ्ग सूत्र से जान लेना चाहिये । (पणतीस - सच्चवयणा - इसेस - पत्ते) वाणीके पइंतीस गुणों से प्रभु युक्त थे । 35 वाणीगुणरूप अतिशय आचारांग सूत्रके प्रथम अध्ययनकी आचारचिंतामणि टीका में कहे हैं, अतः वहां से जान लेना चाहिये । (आगासगएणं चकेणं) आकाशगत भगवान तप तेमज स्वाध्याय आदि क्रियाएमां कमनिर्जराने माटे परिश्रम करवावाळ श्रमणेआना स्वामी हता. समणग--विंद--परियढिए ) य्तुविध सघना ते प्रभु वक हता अथवा तेना अग्रेसर के तेनाथी परिपूर्न्न् इता. ( चउत्तीसबुद्धा इसेसपत्ते ) तीर्थ रोना यात्रीस अतिशयोथी प्रभु बिराजमान हता. तेमां नख केश तेमज श्मश्र-ढाढी--मूंछनुं न वधवुं ए पहेला अतिशय छे, खाकीना अतिशय समवांयांग सूत्रथी जाणी लेवा छो. (पणतीस - सच्च-. वयणाइसेस - पत्ते ) वालीना यांत्रीस गुणोथी प्रभु युक्त हता. 35 वाणी गुणरूप अतिशय आचारांग सूत्रना प्रथम अध्ययननी आचार--चिंतामणि टीकामां कहेला छे, एटले त्यांथी ते जाणी लेवा Page #164 -------------------------------------------------------------------------- ________________ 103 पोयूषवर्षिणी-टीका. स्व. 16 भगवन्महावीरस्वामिवर्णनम्.. इसेस-पत्ते आगासगएणं चक्कणं आगासगएणं छत्तेणं आगासमियाहिं चामराहिं आगासगएणं फालियामएणं सपायवीडेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिज्जमाणेणं चौदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपडितुडे व्याख्याताः, 'आगासगएणं चक्केणं' आकाशगतेन चक्रेग । 'आगासगएणंछत्तेणं' आकाशगतेन छ्त्रेन्न्। 'आगासमियाहिं' आकाशमिताभ्यां प्राप्ताभ्यां, 'चामराहिं' चामराभ्याम्-अतिशयप्रभावाच्चक्रादिभिरुपलक्षित इति भावः । 'आगासगएणं फलिआमएणं' आकाशगतेन स्फटिकमयेन-आकाशस्थितेन स्फटिकनिर्मितेन 'सपायवी ढेणं, सपादपीठेन-पादस्थापनपीठसहितेन 'सीहासणेणं' सिंहासनेन, 'धम्मज्झएणं' धर्मध्वजेन, 'पुरओ' पुरतः-अग्रतः, 'पकढिज्जमाणेणं' अतिशयमहिम्ना प्रकटयमानेन ' चउद्दसहिं समणसाहस्सीहिं' चतुर्दशभिः-श्रमणसाहस्रीभिः श्रमणानां चतुर्दशसहस्रैः 'छत्तीसाए अज्जियासाहस्सीहिं ' षट्त्रिंशता आर्यिकासाहस्त्रीभिः-आर्यिकाणां षट्त्रिंशत्सहस्रैः 'सद्धि' सार्द्ध-सह । 'संपडिबुडे' सम्परिवृतःचक्रसे, (आगासगएणं छत्तेणं) आकाशगत छत्रों से (आगासमियाहिं चामराहि) आकाशगत चामरों से वे प्रभु उपलक्षित थे। (आगासगएणं फलियामएण सपायवीटेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं) आकाशगत, स्फटिकमय एवं पादपीठसहित ऐसे सिंहासन से एवं अतिशय की महिमा से प्रकटित और आगे 2 चलनेवाले ऐसे धर्मध्वजा से युक्त, तथा-(चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे ) 14 हजार श्रमणों के, एवं नये. ( आगासगएणं चक्केणं ) मशगत यथी ( आगासगएणं छत्तेणं ) माशात छोथी ( आगासमियाहिं चामराहिं ) माशात यामरोथी ते प्रभु साक्षित (माता) . ( आगासगएणं फलियामएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं ] 2माशात, टिभय तेभ पादपीड सहित एवां सिंहासनधी तेमज अतिशयनी महिमाथी प्रगटित मने 11 मा शासना2 ॥ धर्मपथी युत [ चउद्दसहिं समणसाहस्सोहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिबुडे ] 14 DA2 श्रमणाना तभ04 छत्रीसहजार आर्याओना परिवारथी युक्त भगवान श्री महावीर प्रभु Page #165 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पुव्वाणुपुवि चरमाणे गामाणुग्गामं दूइजमाणे सुहंसुहेणं विहरमाणे चंपाए णयरीए बहिया उवणगरग्गामं उवागाइ चंपं नगरिं पुण्णभदं चेइयं समोसरिउकामे ॥ sU0 16 ॥ 204 -अप्र 6 भगवान् - श्रीमहावीरः, पुत्राणुपुत्रि ' पूर्वानुपूर्व्या- तीर्थंकर परिपाट्या - तीर्थङ्करपरम्परया । ' चरमाणे ' चरन् - विहरन्, ' गामाणुग्गामं ' ग्रामानुग्रामम् एकस्माद् ग्रामाद् ग्रामान्तरम्, 'दुइज्जमाणे ' द्रवन् गच्छन् एकस्माद् ग्रामादनन्तरं ग्राममनुल्लङ्घयन्नित्यर्थः, ' सुहंसुहेणं ' सुखसुखेन - संयमबाधारहितेन, ' विहरमाणे ' विहरन् - अ तिबद्धविहारं कुर्वन्, चंपा नयरीए ' चम्पाया नगर्याः, ' बहिया ' बहिः ' उवगगरग्गामं ' उपनगरग्रामम् नगरसमीपवर्त्तिनं ग्रामम् । ' उवागए ' उपागतः - सममृतः किमर्थमुपागतः ? इत्याह- ' चंपं णयरिं ' चम्पायां-चम्पानाम्यां नगर्यां ' पुण्णभदं चेइयं समोसरिउकामे पूर्णभद्रं = पूर्णभद्रनामकं चैत्यम् = उद्यानं समवसर्तुकामः- आगन्तुकामः सन् उपागत इति सम्बन्धः ॥ sU016 ॥ 4 छत्तीसहजार आर्यिकाओं के परिवार से युक्त भगवान् श्रीमहावीर प्रभु (पुन्त्राणुपुत्रि चरमाणे ) तीर्थंकरों की परंपरा के अनुसार विहार करते हुए ( गामाणुग्गामं दूइज्माणे ) एकग्राम से दूसरे ग्राम पधारते हुए ( सुहंसुहेणं विहरमाणे ) सुख सुख से विचरते हुए ( चंपाए णयरीए बहिया उवणगरग्गामं उवागए ) चंपा - नगरी के बाहरभाग की ओर स्थित; परन्तु वहां से बहुत दूर नहीं; किन्तु थोडी दूर पर रहे हुए ऐसे ग्राम में पधारे, यहां आने का कारण उनका यह था कि वे प्रभु (चंपं यरिं पुण्णभद्दं चेइयं समोसरिउकामे ) चंपानगरी के पूर्णभद्र नामक उद्यान में पधारनेवाले थे ॥ sU0 16 ॥ ( पुव्वाणुपवि चरमाणे ) तीर्थ रोनी परंपराने अनुसरीने विहार रा 42 ( गामाणुम्गामं दूइज्जमाणे ) गामथी बीजे गाम पधारता णयरीए बहिया उब परंतु नाथी हु ( सुहंसुहेणं विहरमाणे ) सुभ सुमेथी वियरता ( चंपाए णगरग्गामं उवागए ) थौंपा नगरीनी महारना लाग तर क्रूर नहि पण जरा दूर आवेला एवा गाममां पधार्या. अहीं अरणु तेभने थे हुतुं ते प्रभु ( चंप णयरिं पुण्णभद्दं चैयं समोस रिकामे) चंपानगरीना पूर्ण भद्र नामना उद्यानमां पधारवावाळा हता. [सू. 16] आववानुं Page #166 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका. सू. 17 प्रवृत्तिव्यापृतस्य कूणिकरामसमीपगमनम् 105 मूलम्-तए णं से पवित्तिवाउए इमीसे कहाए लट्ठ समाणे हट्ठ-तुह-चित्त-माणंदिए पोइमणे परमसोमणस्सिए टीका-'तए णं' इत्यादि, ततः खलु यदा भगवान्-चम्पानगरीसमीपग्राममुपागतः तदनन्तरं-तत्पश्चात् , 'से पवित्तिवाउए' स प्रवृत्तिव्यापृतः स पूर्वोक्तः-भगवद्वार्ताऽऽनयने नियुक्तः 'इमीसे कहाए' अस्याः कथायाः ' लढे समाणे' लब्धार्थः सन्-ज्ञातभगवदागमनवृत्तान्तः सन् , 'हट्ठ-तुटु-चित्त-माणंदिए' हृष्ट-तुष्ट-चित्ता-नन्दितः-हृष्टतुष्ट अतितुष्टम् , यद्वा हृष्टं-हर्षितम् , तुष्टम् प्राप्तसन्तोषतादृशं चित्तं यस्य स हृष्टतुष्टचित्तः, अत एव आनन्दितः आनन्दं प्राप्तः संजातमानसोल्लास इत्यर्थः । सूत्रे 'चित्तमाणदिए' इत्यत्र मकारः , प्राकृतत्वात् । 'पीइमणे' प्रीतिमनाः-प्रीतिः-तृप्तिर्मनसि यस्य स प्रीतिमनाः-तृप्तमानसः । 'परमसोमणस्सिए' परमसौमनस्यितः-परमम्-उत्कृष्टं च तत् सौमनस्यं प्रसन्नचित्तता चेति परमसौमनस्यं तदस्य संजातं परमसौमनस्थितः परमानुरागपूर्णमनस्कः, 'तए णं से पवित्तिवाउए' इत्यादि (तए णं ) जब भगवान् चंपानगरी के समीपवर्ती ग्राम में पधारे तब ( से पवित्तिवाउए ) भगवान की वार्ता के लाने के लिये नियुक्त किया हुआ वह पुरुष (इमीसे कहाए) इस समाचार को (लद्धटे समाणे) जानकर कि भगवान् चंपानगरी के समीपवर्ती ग्राम में आकर विराजमान हो चुके हैं, ( हट-तुटूचित्त-माणदिए) इससे उसके चित्त में अत्यन्त हर्ष और सन्तोष हुआ। अतः वह अत्यन्त आनंदित हुआ, (पीइमणे ) मन में प्रेम छा गया, (परमसोमणस्सिए ) अत्यंत अनुराग से उसका मन भर गया (हरिस बस-विसप्पमाण-हियए ) अपार 'तए णं से पवित्तिवाउए' त्याहि (तए णं) ज्या भावान यानगरी सभापती भिम पायर्या त्यारे (से पवित्तिवाउए) भगवाननी पाआ-समायार. स. orqn भाटे निभासमा ते 53षे ( इमीसे कहाए) से समायारने (लद्धढे समाणे ) या सगवान चंपानगरीना समी पवती गाममां आवीने बिराजमान थई चूक्या छे, (हह-तुट्ठ-चित्त-माणदिए ) माथा तेना भनमा सत्यतष भने सतोष थयो भने तेथी ते मई मान पाभ्यो, (पीइमणे ) भनमा प्रेम छपाई ग्ये|, ( परमसोमणस्सिए ) सत्यत मनुरागथा तेनु मन मरा यु, Page #167 -------------------------------------------------------------------------- ________________ औपपातिक हरिस-वस-विसप्पमाण- हियए हाए कयबलिकम्मे कय- कौयमंगल-पायच्छित्ते सुद्धप्पवेसाई मंगलाई वत्थाई पवर परिहिए अप्प - महग्घा भरणा - लंकिय- सरीरे सयाओ गिहाओ पडिणिक्ख' हरिस-वस-विसप्पमाण - हियए ' हर्ष - वश-विसर्प - हृदयः-- हर्षवशेन विसर्पत्-परित उच्छलद् हृदयं यस्य स तथा, भगवदर्शनादमन्दानन्दतरङ्ग समुच्छलितचित्त इत्यर्थः । 6 4 हाए ' स्नातः - कृतस्नानः, ' कयबलिकम्मे ' कृतबलिकर्मा - स्नाने कृते पशुपक्ष्याबर्थं कृतान्नभागः ' कय- कौय- मंगल- पायच्छित्ते ' कृत-कौतुक - मङ्गल - प्रायश्चित्तःकृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वात् येन स तथा, तत्र कौतुकानि = मषीतिलकादीनि, मङ्गलानि तु सिद्धार्थदध्यक्षतादीनि । ' सुद्धप्प - वेसाई' शुद्धप्रवेश्यानि - शुद्धानि = प्रक्षालितत्वात् निर्मलानि, प्रवेश्यानि = राजसभाप्रवेशाऽऽर्हाणि - राजसभायोग्यानि ' मंगलाई ' मङ्गलानि - मङ्गलकारकाणि, 'वत्थाई' वस्त्राणि - विविधरूपप्रकाराणि - 'पवर' - प्रवराणि - मूल्यतो महार्घाणि, रूपत उज्ज्वलानि मृदूनि सान्द्राणि च; प्राकृतत्वाद् विभक्तेर्लोपः, 'परिहिए ' परिहितः - शरीरे यथास्थानं योजितः । 'अप्प - महग्घा भरणा-लंकियसरीरे ' अल्प - महार्घा - भरणा - 'लंकृत - शरीर :- अल्पानि= हर्ष से उसका हृदय उछलने लगा । फिर उसने कोणिक राजा के पास जाने की तैयारी की। उसने ( हाए ) स्नान किया, ( कयबलिकम्मे ) पश्चात् पशुपक्षी आदि के लिये अन्न का विभागरूप बलिकर्म किया, ( कय - कौय - मंगल - पायच्छित्ते ) दुःस्वप्नादि निवारण के लिए मषीतिलकादि किये और दही अक्षतादि धारण किये । (सुद्धप्पवेसाई मंगलाई वत्थाई पवर परिहिए ) पश्चात् उसने स्वच्छ, राजसभा में जाने योग्य, मांगलिक, बहुमूल्य, तथा रूप उज्जवल वस्त्रों को धारण किये। (अप्प - महग्घा - भरणा - लंकिय - सरीरे ) वस्त्र पहिर चुकने के अनन्तर फिर उसने ( हरिस --वस-- विसप्पमाण -हियए) अपार हर्षथी तेनु हृदय छजवा सा. पछी तेथे अशि रामनी पासे भवानी तैयारी 4री तेथे ( व्हाए ) स्नान अयु, ( कयबलिकम्मे ) पछी पशु पक्षि माहि ने भाटे अन्नना वभागरूप सिभ यु . ( कय-- कौय-- मंगल-- पायच्छित्ते ) दुःस्वप्नाहि घोषना निवारणने माटे मषी-तिलक आदि कर्या अने दही अक्षत आदि धारण कर्यां. (सुद्धप्पवेसाई मंगलाई वत्थाई पवर परिहिए) पछी तेणे स्वच्छ, शम्सलाभां पहेरी जवा चेआग्य, मांगलिक, बहुमूल्य तथा रूपथी उज्जवल वओ धारण र्था. (अप्प-महग्घा-भरणा - लंकिय- सरीरे) वस्त्र पहेरी सीधा पछी तेथे मोछा 106 Page #168 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 17 प्रवृत्तिव्यापृतस्य कूणिकराजसमीपगमनम् 107 मै, पडिणिक्खमित्ता चपाए णयरीए मझंमज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भिंभसारपुत्ते तेणेव उवागच्छइ, उवागच्छिपरिमागतो न्यूनानि, mahA_Ni-महान् अतिशयः-अर्घा=मूल्यं येषां तानि, आभ्रियन्ते= सम्यग् धार्यन्त इत्याभरणानि- अलङ्काराः, तैरलकृतं शरीरं यस्य स तथा, अल्पबहुमूल्यभूषणभूषितदेह इत्यर्थः, 'सयाओ गिहाओ' स्वकाद् गृहाद् , 'पडिणिक्खमै' प्र्तिनिस्स्क्राम्य्ति-निर्ग्च्छ्ति। 'पडिणिक्वमित्ता' प्रतिनिष्क्रम्य-निर्गत्य, 'चंपाए णयरीए' चम्पाया नगर्याः, 'मझमज्झेणं' मध्यमध्येन-चतुर्दिगपेक्षमध्यभागेन, 'जेणेव कोणियस्स रण्णो गिहे' यत्रैव कोणिकस्य राज्ञो गृह-भवनम्, 'जेणेव बाहिरिया उवद्वाणसाला' यत्रैव बाह्या उपस्थानशाला-आस्थानमण्डपः, जेणेव कूणिए राया भिंभसारपुत्ते' यत्रैव कोणिको राजा भिंभसारफुत्रः, 'तेणेव उवागच्छइ' तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य, 'करयलपरिग्गहियं' भार से अल्प एवं बहुमूल्य आभरण भी शरीर पर धारण किये। इस प्रकार सज-ज कर वह (सयाओ गिहाओ पडिणिक्खमै) अपने घर से निकला, (पडिणिक्वमित्ता चंपाए णयरीए मज्झमझेण जेणेव कोणियस्स रण्णो गिहे) घर से निकलकर यह चंपानगरी के ठीक मध्य के मार्ग से होकर जहां कोणिक राजा का प्रासाद था, (जेणेव बाहिरिया उवट्ठाणसाला) जहां पर बाहरी उपस्थानशाला थी, और (जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ) उस उपस्थानशाला में, जहा~ भंभसार के पुत्र कोणिक राजा बैठे हुए थे, वहां फुण्चा। (उवागच्छित्ता) वहा~ pahu~cate ही सर्वप्रथम उसने (करयलपरिग्गहियं वजननां तेमज बहुमूल्य आभरण पण शरीर उपर धारण कर्या. A 4Are sh॥2 4rIne te (सयाओ गिहाओ पडिणिक्खमै) पोताने धेरथी नीज्यो. (पडिणिक्खमित्ता चपाए णयरीए मझमज्झेणं जेणेव कोणियस्स रण्णो गिहे) धेरथी nA4जीन ते पानाशन 52 / 42 मध्यमामा थने त्यां आणि शतना भी डतो (जेणेव बाहिरिया उवट्ठाणसाला) भने ज्यां पा 652थान या ती, तथा (जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ) ते उपस्थान-शालामां ज्यां भंसारना पुत्र केणिक राजा बेठा हता त्यां पांच्या. (उवागच्छित्ता) त्यो पांयतैर् सर्व प्रथम तण (करयलपरिग्गहि Page #169 -------------------------------------------------------------------------- ________________ 108 .-- औपपातिकसूत्रे त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ, वद्धावित्ता एवं वयासी ॥ sU0 17 ॥ .. मूलम्-जस्स णं देवाणुप्पिया दंसणं कंखंति, जस्स करतलपरिगृहीतं करतलेन करतलं परिगृहीतं-परस्परं संश्लिष्टम् । 'सिरसावत्तं' शिरआवर्तम्-शिरसि शिरसोऽग्रभागे A-समन्ताद् वर्तते-परिभ्राम्यति इति शिरआवर्तस्तम् । 'अंजलिं' संमिलितकरयुगम् । 'मत्थए' मस्तके-ललाटदेशे, 'कट्ट'-कृत्वा 'जएणं' जयेन-जयः उत्कर्षप्राप्तिरूपः तेन-'जय जय महाराज' इति रूपेण, 'विजएणं' विजयेन-विशिष्टः प्रचण्डशत्रुनिग्रहरूपो जयो विजयः तेन-अर्थात्-विजयस्व विजयस्व महाराज इति रूपेग 'वद्धावेइ' वर्द्धयति-जयेन विजयेन वर्द्धस्वेति वृद्धिकामनारूपामाशिषं प्रयुक्त स्म, वर्द्धयित्वा 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् ॥ sU0 17 ॥ टीका-भगवद्विहारादिवानिवेदकः पुरुषः कोणिकनृपं किमवादीत् ? ityAha'jassa णं' इत्यादि, यस्य भगवतः श्रीमहावीरस्य खलु निश्चयेन, हे देवानुप्रियाः ! 'दंसणं' दर्शन सबहुमानं रूपावलोकनं भवन्तः 'खंति' काङ्क्षन्तिसिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेइ, बद्धावित्ता एवं वयासी) दोनों हाथ जोडकर और अञ्जलिरूप में परिणत उन्हें मस्तक के dA~yeM-बाये घुमाकर पश्चात् उन्हें मस्तक पर लगाकर अर्थात् नमस्कार कर " जय हो महाराज की, विजय हो महाराज की"-इस प्रकार जय विजय शब्दों द्वारा राजा को ब्धाया। बधाने के बाद फिर वह इस प्रकार बोला-sU0 17 ॥ 'जस्स णं देवाणुप्पिया' इत्यादि (देवाणुप्पिया) हे देवानुप्रिय ! (जस्स णं) जिनके सदा आप (दसणं कखति) दर्शनों की इच्छा किया करते हैं (जस्स णं देवाणुप्पिया यं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएण वद्धावेइ वद्धावित्ता एवं वयासी) बने हाथ जोडीने अने तेमने मस्तकनी जमणी अने डाबी बाजुए फेरवीने अंजलि रूपमां परिणत करी माथे लगावीने अर्थात् नमस्कार करीने जय हे महाराजाने, विजय हो महाराजाने ए प्रकारे जय विजय शब्दो द्वारा राजाने वधाव्या अने वधाव्या पछी ते नीचे प्रमाणे छे. (सू. 17) 'जस्स ण देवाणुप्पिया' छत्याहि. (देवाणुप्पिया !) वानुप्रिय ! (जस्स णं) रेमना सहा A5 (दसणं Page #170 -------------------------------------------------------------------------- ________________ dreafter- टीका. स्व. 18 भगवदुपनगरग्रामागमनवृत्तान्त निवेदनम् . 109 णं देवाप्पिया दंसणं पीहंति, जस्स णं देवाणुप्पिया दंसणं पत्थंति, जस्स णं देवाणुप्पिया दंसणं अभिल संति, जस्स णं देवाणुअप्राप्तं प्राप्तुमिच्छन्ति 'जस्स खलु देवाणुप्पिया दंसणं पीहंति ' हे देवानुप्रियाः ! यस्य भगवतः श्रीमहावीरस्य खलु दर्शनाय भवन्तः स्पृहयन्ति कदा मे भगवद्दर्शनं भविष्यतीत्युत्कण्ठां सततं धरन्ति प्राप्तं सत् पुनस्तत्परित्यक्तुं नेच्छन्तीति भावः । हे देवानुप्रियाः ! यस्य भगवतः खलु ' दंसणं' दर्शनं ' पत्थति ' प्रार्थयन्ति - भवन्तो याचन्ते-हे भगवन् ! भवद्दर्शनादेव मम जन्मनः सफलता स्यादतो भवन्तश्चरणपङ्कजं दर्शयन्तु-इति रहसि पुनः पुनः प्रार्थनां कुर्वन्ति, यद्वा - अस्मत्सदृशेभ्यो जनेभ्यः सततं याचन्ते-भगवद्दर्शनं कारयतेति भावः । ' जस्स णं देवाणुपिया दंसणं अभिलसंति ' यस्य खलु देवानुप्रिया दर्शनमभिलष्यन्ति कदाऽहं भगवत्समीपमुपगत्य तत्पर्युपासनं करिष्यामीत्यभिलाषमन्तःकरणे कुर्वन्तो भवन्तः सन्ति । ' जस्स णं देवाणुप्पिया दंसणं पीहंति ) जिनके आप देवानुप्रिय दर्शन करने की सदा स्पृहा रखा करते हैं - कब मुझे भगवान् के दर्शन होंगे इस प्रकार की उत्कंठा निरन्तर किया करते हैं, (जस्स ण देवाणुप्पिया दंसणं पत्थति ) हे देवानुप्रिय ! जिनके दर्शनों की याचना किया करते हैं, अर्थात् - हे भगवन् ! आपके दर्शन से ही मेरा जन्म सफल होगा, इसलिये आप कृपा करके अपने चरणकमल का दर्शन दीजिये, इस प्रकार एकान्त में आप बार 2 प्रार्थना किया करते हैं, अथवा - हमारे जैसे लोगों से आप प्रार्थना करते हैं कि मुझे भगवान का दर्शन कराओ । ( जस्स णं देवाणुण्णिया दंसणं अभिलसेंति ) हे देवानुप्रिय ! आप जिनके दर्शनों की चित्त में सदा अभिलाषा धारण किये रहते हैं कि कब मैं प्रभु के चरणोंमें उपस्थित होकर उनकी कखंति) हर्शननी च्छा र्या । छो, (जस्स णं जेमनां आप दन करवानी सत्ता स्पृहा राखेआ छे ननां दर्शन थशे- प्रहारनी है। निरंतर 4 ch|, (जस्स णं देवापिया ! दंसणं पत्थंति) हे हेवानुप्रिय ! बेभनां दर्शनानी याथना अर्ध्या 4रे। छे, अर्थात् हे भगवान ! आपनां दर्शनथीज मारा जन्म सल thaze;e माटे आप कृपा करीने आपनां चरण कमलनां दर्शन आपशे-e प्रकारे एकांतमां आप वारवार प्रार्थना कर्या करे छे, अथवा-अमारा जेवा लाके पासे आप प्रार्थना 4 / छोडे भने लगवाननां हर्शन शो ( जस्स णं देवाणुप्पिया ! दंसणं अभिलसंति) हे हेवानुप्रिय ! साथ मेनां दर्शनानी भनभां सहा अलिदाषा धारण देवाणुप्पिया ! दंसणं पीहंति ). के कयारे मने भगवा Page #171 -------------------------------------------------------------------------- ________________ 110 औपपातिकमुत्रे प्पिया नामगोयस्सवि सवणयाए हह-तुट्ट-जाव -हियया भवंति, से णं समणे भगवं महावीरे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे चंपाए णयरीए उवणगरग्गामं उवागए चंपं णयरिं पुण्णभदं चेइयं स्मोस्रिउकामे। तं एवं देवाणुप्पियाणं पियट्टयाए पियं णिवेदेमि, पियं ते भवौ ॥ sU0 18 ॥ नामगोयस्सवि सवणयाए हट्ट-तुटु-जाव-हियया भवंति' यत्य भगवतः खलु हे देवानुप्रियाः ! नामगोत्रस्यापि नाम= महावीर' इति, गोत्रं वंश:-काश्यप गोत्रम् इति तयोरित्यर्थः, श्रवगतया-श्रवणेन इत्यर्थः, स्वार्थिकस्ताप्रत्ययः प्राकृतशैलीप्रभव इति, हृष्ट-तुष्ट-यावत्-हृदया भवन्ति, 'से णं समणे भगवं महावीरे' स खलु श्रमणो भगवान् महावीरः--अतिशयमहिमान्वितः श्रमणः-साधुः, भगवान्-परमैश्वर्यसम्पन्नः महावीर इति अन्वर्थनामा. 'पुव्वाणुपुत्विं चरमाणे गामाणुगाम दुइज्जमाणे चंपाए णयरीए उवणगरग्गामं उवागए' पूर्वानुपूर्त्या चरन् ग्रामानुग्रामं द्रवन्-चम्पाया नगर्या उपनगरग्राम-नगरसमीपवर्तिनं ग्रामम् उपागतः-समागतः । किमर्थम् ? atrAha'capaM णयरिं पुण्णभई चेइयं समोसरिउकामे' चम्पां नगरी पूर्णभद्रनामकम् उपासना karU~gA, (जस्स णं देवाणुपिया नामगोयस्सवि सवणयाए हट्ठ-तुटुजाव-हियया भवंति ) हे देवानुप्रिय ! जिनका नाम तथा गोत्र-वंश सुनकर भी आपका हृदय हृष्ट तुष्ट हुआ करता है, (से णं समणे भगवं महावीरे) वे श्रमण भगवान्=परमैश्वर्यसम्पन्न, गुणनिष्पन्न नामवाले महावीर (पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे चंपाए णयरीए उवणगरग्गामं उवागए) पूर्वानुपूर्वीरूप से विहार करते हुए, एक ग्राम से दूसरे ग्राम में विचरते हुए आज चंपा नगरी के समीप ग्राम में पधारे हुए हैं, (चंपंणयरिं पुण्णभदं चेइयं समोसरिउकामे ) और कर्या करे छे के कयारे हुं प्रभुनां चरणोमां उपस्थित थईने तेमनी उपासना 43, (जस्स णं देवाणुप्पिया! नामगोयस्सवि सवणयाए हट्ठ-तुट्ठ-जाव-हियया भवंति) देवानुप्रिय! मनु नाम तथा गोत्र-4 सालजीने 555 मापर्नु यष्ट-तुष्ट थ य छ, (से णं समणे भगवं महावीरे) ते श्रम लगवान्परभैश्वयंपन्न, गुणनिष्पन्न नामा॥ महावीर (पुव्वाणुपुर्दिव चरमाणे गामाणुगामं दूइज्जमाणे चंपाए णयरीए उवणयरम्गामं उवागए) पूर्वानुषी 35था विहार करता करता एक गामथी बीजे गाम विचरता विचरता आज पानगरानी सभीपन मम पधार्या छ. (चंपं णयरिं पुण्णभई चेइय Page #172 -------------------------------------------------------------------------- ________________ पोपवर्षिणी-टीका. सू. 19 तवृत्तान्तश्रवणेन कूणिकस्य हर्षः 111 मूलम्-तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाउयस्स अंतिए एयमहं सोचा णिसम्म हह-तुट्ट-जावे उयानं समवसर्तुकामः 'तं एवं देवाणुप्पियाणं पियट्ठयाए' तदेवं देवानुप्रियाणां प्रियार्थतया उत्कण्ठाविषयत्वादनुकूलार्थतया, एवम् अमुना प्रकारेण तद् वृत्तम् 'पिय णिवेदेमि' प्रियं-प्रीतिकारकं निवेदयामि सविनयं कथयामीति भाव्ः। 'पियं ते मवौ' प्रियं ते भवतु ॥suu0 18 ॥ टीका-'तए णं से कूणिए राया भंभसारपुत्ते' इत्यादि । ततः= तदनन्तरं खलु स कूगिको राजा भंभसारपुत्रः 'तस्स पवित्तिवाउयरस अंतिए" तस्य प्रवृत्तिव्यापृतस्य भगवद्विहारनिवेदकस्य पुरुषस्य अन्तिके-समीपे-तन्मुखादिति भावः, 'एयमद्वं' एतमर्थम्-भगवदागमनरूपम्-'सोचा' श्रुत्वा-श्रवगविषयं कृत्वा "णिसम्म' निशम्य-हृदि धृत्वा 'हट्ठ-तुटु-जाव-हियए' हृष्ट-तुष्ट-यावद्-हृदयः हर्षातिचम्पानगरी के पूर्णभद्रचैत्य में पधारेंगे; (तं एवं देवाणुप्पियाणं पियट्ठयाए पियं णिवेदेमि पियं ते भवौ ) इसलिये हे देवानुप्रिय ! मैं आपको यह प्रिय आत्महितकारी समाचार आपके हितके लिये सविनय निवेदन करता है। आपका कल्याण हो ॥ sU0 18 ॥ 'तए णं से कूणिए राया' इत्यादि--- (तए णं से कूणिए राया भंभसारपुत्ते) उसके बाद भंभसार का पुत्र वह कोणिक राजा (तस्स पवित्तिवाउयस्स अंतिए ) उस संदेशवाहक के मुख से (एयमढे सोच्चा) * भगवान पधारे हैं ' इस कर्णप्रिय समाचार को सुनकर (णिसम्म ) और हृदय में अच्छी तरह धारण कर (इट्ठ-तुटु-जाव-हियए) समोसरिउकामे ) सने यानाशन पून येत्यभां पधारशे. (तं एवं देवा-णुप्पियाणं पियं णिवेदेमि पियं ते भवौ) माथी देवानुप्रिय ! मापने आ प्रिय आत्महितकारी समाचार आपनां हितने माटे सविनय निवेदन 43. मापनु 48यार थामी. (सू. 18.) 'तए णं से कूणिए राया' त्याह (तए णं से कूणिए राया भंभसारपुत्ते) tyA25छी लसान पुत्र ते अलि Rin ( तस्स पवित्तिवाउयस्स अंतिए) ते संदेशवासन भुमयी (एयमढे सोचा) पान पधार्या छ' थे 4 प्रिय समाया2 सालमीने (णिसम्म ) मने हत्यमा सारी शत धारण 4शन (हटु-तुट्ठ-जाव-हियए) Page #173 -------------------------------------------------------------------------- ________________ 193 औपपातिकसूत्रे हियए धारा-हय-नीव-सुरहि-कुसुमंव चंचुमालैय-ऊसविय-रोमकूवे वियसिय-वर-कमल-णयण-वयणे पयलिय-वर-कडग-तुडिय-केऊरशयेन प्रमुदितहृदयः, 'धारा-हय-नीव-सुरहि-कुसुमंव चंचुमालैय-ऊसविय-रोमकूवे' धारा-हत-नीप-सुरभि-कुसुममिव रोमाञ्चितो-च्छ्रित-रोमकूपः, तत्र-धाराभिःजलधरजलधाराभिः आहतं संसिक्तं यत्-नीपस्य कदम्बस्य सुरभि परिमलयुक्तं कुसुमं पुष्पम् तदिव 'चंचुमालैय' इति देशीयः शब्दः, रोमाञ्चित इत्यर्थः, अतएव उच्छ्रितः-उच्चतां गतो रोमकूपो-रोमस्थानं यस्य स उच्छ्रितरोमकूपः, ततः "पदद्वयस्य कर्मधारयः । "विअसिय-वर-कमल-णयण-वयणे' विकसित-वर-कमलनयन-वदनः-विकसितवरकमलवन्नयनवदनं यस्य स तथा, 'पयलिय-वर-कडगतुडिय-केंऊर-मौड-कुंडल-हार-विरायंत-रइय-वच्छे' प्रचलित-वर-कटक-त्रुटित-केयूरमुकुट-कुण्डल-हार-विसजमान-रचित-वक्षस्कः-प्रचलितानि-प्रकम्पितानि वर--कटक-त्रुटितकेयूर-मुकुट-कुण्डलानि यस्य स तथा, तत्र-वरौ श्रेष्ठौ, कटकौ वलयौ, त्रुटितेबाहुरक्षकभूषणे, केयूरौ-बाहुभूषणे भुजबन्धविशेषौ, मुकुटं शिरोभूषणम्, कुण्डले= कर्णभूषणे-इति, तथा हारः अष्टादशसरिकादिकः, विराजमानः शोभमानः, रचितः विन्यस्तःबहुत ही हृष्ट तुष्ट एवं आनन्दित हुए, (धारा-हय-नीव-सुरहि-कुसुमंव चंचुमालैयऊसविय-रोमकूवे) जिस प्रकार बरसात की धारा से सींचे जाने पर कदम्ब के सुगन्धित फूल एकदम विकसित हो जाते हैं, उसी प्रकार भगवान् के पधारने का समाचार सुनकर राजा के रोम खडे हो गये, (वियसिय-वर-कमल-णयण-वयणे) उनके नेत्र और मुख दोनों कमल के समान विकसित हो ग्ये। (पयलिय-वरकडग-तुडिय-केऊस्मड्ड-कुंडल-हार-विरायंत-रइय-वच्छे) अपार हर्ष के मारे कम्पित इनके शरीर पर धृत श्रेष्ठ दोनों वलय, दोनों त्रुटित-बाहुरक्षकभूषण, तुष्ट bha04 मानहित यया. [धारा-हय-नीव-सुरहि-कुसुमंव चंचुमालैय-ऊसविय-रोमकूवे) ने मारे 12साहनी धाराथी सी याये। मन सुगंधित फूल एकदम खीली नीकळे छे ते ज प्रकारे भगवानना पधारवाना समाचार सांभळीने राजानां रोमे रेम आनंदथी पुलकित थई उभां थयां, ( वियसिय--वर-कमल-णयण-वयणे ) मन नेत्र तथा भुभ भन्ने माना रेभ. विसीय. ( पयलिय-पर-कडग-तुडिय-केऊर--मौड-कुंडल-हार-विरायंतरैय-वच्छे) अपार पने सपने पायमान थतै मनां शरीर 52 pA275 करेलां श्रेष्ठ बने वलय (कडां), बने त्रुटितआतुरक्षक भूषण, बंने केयूर Page #174 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सू. 19 कूणिकस्य तत्कालोषिताचरणम् 113 मौड-कुंडल-हार-विरायंत-रइय-वच्छे पालंबपलंबमाण-घोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाओ अब्भुढेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहै,पञ्चोरुहित्तावेरुलिय-वरिट्ठ-रिट्ठपरिधृतः वक्षसि वक्षःस्थले यस्य स तथा, ततः पदद्वयस्य कर्मधारयः । 'पालंब पलंबमाण-घोलंत-भूसण-धरे, प्रालम्ब-प्रलम्बमान-घूर्णमान-भूषणधरः-प्रालम्बः-कण्ठाभरणविशेषः, स एव प्रलम्बमानं लम्बाकारं धूर्णमानं दोलायमानं भूषणं तस्य धरः-धारकः, एतादृशः 'नरिंदे' नरेन्द्रः कूणिकनृपः 'ससंभमं' ससम्भ्रमं-सादरं यथा स्यात् , ' तुरियं' त्वरितं-शीघ्रतया यथा स्यात् , 'चवलं' चपलं-चञ्चलतया यथा स्यात् तथा 'सीहासणाओ अब्भुट्टेइ' सिंहासानदभ्युत्तिष्ठतिअवतरति, 'अब्भुद्वित्ता' अभ्युत्थाय-अवतीर्य 'पायपीढाओ पच्चोरुहै' पादपीठात्प्रत्यवरोहति-अवतरति, प्रत्यवरुह्य-अवतीर्य पादपीठादधोऽवतीर्य 'पाउआओ ओमुऐ' पादुके अवमुञ्चति, कीदृशे पादुके ? इत्याह-' वेरुलिय' इत्यादि, ' वेरुलिय-वरिट्ठदोनों केयूर-बाजूबन्द, मुकुट, दोनों कुण्डल, एवं 18 लरका हार, जो वक्षस्थल में धारण किया हुआ था और जिसकी शोभा से वक्षःस्थल सुशोभित हो रहा था; ये सब के सब आभूषणादि कंपित हो उत्थे। (पलंब-पालंबमाण-घोलंत-भूसणधरे ) हर्ष-जनित कम्प से चलायमान उनका प्रलम्बमान कण्ठाभरण उनकी शोभा को बढा रहा था। बाद में ( ससंभमं तुरियं चवलं नरिंदे) राजा बडे ही संभ्रम से-आदरपूर्वक, अर्थात् एकदम जैसे बैठे थे वैसे ही; शीघ्र ही चंचल जैसा होकर (सीहासणाओ अब्भुटेइ) अपने सिंहासन से उठे, और (अब्भुद्वित्ता पायपीढाओ पच्चोरुहै ) उठ कर पादपीठ पर पैर रखकर नीचे उतरे, ( पच्चोरुहित्ता वेरू(बाजुबंध), मुकट, बन्ने कुंडल तेमज 18 सरने हार जे वक्षस्थळ उपर धारण करवामां आव्यो हतो, अने जेनी शेभाथी वक्षःस्थल सुशोभित थई रह्युं तु, त तमामे तमाम माभूषण माहि हुसी रह्यो तै, ( पालंब-पलंबमाणघोलंत-भूसण-धरे ) उपथी उत्पन्न थदि उथी यसायमान थदि तना अआमै पहेरेला लांबा लटकता हार तेनी शोभामां वधारे करी रह्या हता. पछी ( ससंभमं तुरियं चवलं नरिंदे) 2 घणा संभ्रमथा--माथी अर्थात् स्म्॥ मेसा त तपास Guque यया थने (सीहासणाओ अब्भुट्ठइ) पोताना सिहासन 52थी 4या, मने (अब्भुट्टित्ता पायपीढाओ पच्चोरुहै ) ही पापी 52 5 ॥ राभान नीथे जर्या, (पच्चोरुहित्ता-वेरुलिय-वरिठ्ठ-रिव Page #175 -------------------------------------------------------------------------- ________________ 114 औपपातिकसूत्रे अंजण-निउणो-विय-मिसिमिसंत-मणि-रयण-मंडियाओ पाउयाओ ओमुयै, ओमुइत्ता अवहट्टु पंच रायककुहाई, तंजहा-खग्गं 1, छत्तं 2, उप्फेसं 3, वाहणाओ 4, बालवीयणं 5 / एगसाडियं रिद्व-अंजण-निउणो-विय-मिसिमिसंत-मणि-रयण-मंडियाओ' वैडूर्य-वरिष्ठरिष्टा-अन-निपुणाऽवरोपित-चिकिचिकायमान-मणि-रत्न-मण्डिते, तत्र-वरिष्ठानि=श्रेष्ठानि वैडुर्याणि रिष्टानि अञ्जनानि-एतन्नामकानि रत्नानि ययोः पादुकयोस्ते वैडूर्य-वरिष्ठरिष्टाञ्जने,-वैडूर्यादिभिश्चित्रिते इत्यर्थः; पुनः निपुणावरोपित-चिकिचिकायमानमणि-रत्न-मण्डिते '-निपुणेन शिल्पकलाकुशलेन अवरोपितानि परिकर्मितानिसंस्कारितानि यथास्थानजटितानि यानि चिकचिकायमानानि-चाकचिक्यमयानि मणिरत्नानि तैर्मण्डिते, ततः पदद्वयस्य कर्मधारयः; अवमुच्य, 'अवहट्ठ पंच रायककुहाई' अपहृत्य पञ्च राजककुदानि-अवतार्य पञ्चसंख्यकानि राजचिनानि, तान्येव पृथक् परिसंख्याति तद्यथा-तानि इमानि 1-'खग्गं' खङ्गं त्यजति, 2-'छत्तं' छत्रं-जहाति । 3-उप्फेसं-मुकुटम्-अवतारयति, 4 वाहणाओ-उपानहौ, पूर्वपरित्यक्ते पादुके अत्र 'वाहणाओ' इति पदेन गृह्येते; त्यजति । 5-'बालवीयणं' लिय-चरिद्र-रिद्र-अंजण-निउणो-विय-मिसिमिसंत-मणि-रयण-मंडियाओ पाउयाओ ओमुयै ) नीचे उतर कर इन्होंने फिर दोनों पैरों से पादुकाए~ उतारी, ये पादुकाए~ श्रेष्ठ वैडुर्य, रिष्ट एवं अंजन नाम के रत्नों से खचित थीं, तथा शिल्पकलामें कुशल ऐसे कारीगरों द्वारा यथास्थान निवेशित चमकते हुए अनेक रत्नों से मंडित थीं। (ओमुइत्ता अवहट्ट पंच रायककुहाई ) पादुकाए~ उतारने के बाद इन्होंने पांच राजचिह्नों का भी परित्याग कर दिया । वे पांच राजचिह्न ये हैं-( खग्गं छत्तं उप्फेसं वाहणाओ बालवीयणं) खड्ग, छत्र, उप्फेस-मुकुट, दोनों पैरों के जूते-पादुकाए~ अंजण-निउणो-विय-मिसिमिसंत-मणि-रयण-मंडियाओ पाउयाओ ओमुयै) नाये उतरीने पछी तेमणे बन्ने पगमांथी पादुकाओ उतारी नाखी, ए पादुकाओ श्रेष्ठ वैडूर्य, रिष्ट तेमज अंजन नामना रत्नथी जडेली हती तथा शिल्पकलामां कुशळ एवा कारीगरे द्वारा यथास्थान बेसाडेलां चमकार मारतां अनेक 2त्नाथी ते शामित उती. (ओमुइत्ता अवहट्ट पंच रायककुहाई ) पास्। उतार्या पछी तेमणे पांच राजचिह्नोने पण परित्याग कर्यो. ते पांच 204यिन 2मा प्रमाणे, उतै-(खग्गं छत्तं उप्फेसं वाहणाओ बालवीयणं ) म, छत्र, उप्लेस=मुकुट, बन्ने पगना जोडा-पादुकाओ तेमज चामर, पछी Page #176 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. व. 19 कूणिकस्य तत्कालोचिताचरणम् 115 उत्तरासंगं करेइ, करित्ता अंजलिमौलियहत्थे तित्थगराभिमुहे सत्तकृपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंसि साह? तिक्खुत्तो मुद्धाणं धरणितलंसि बालव्यजनं-चामरयुगलं त्यजति । त्यक्त्वा ' एगसाडियं उत्तरासंगं करेइ' एकशाटिकमुत्तरासङ्गं करोति, एकशाटिकम्- अस्फाटितमयोजितं स्यूतरहितम् उत्तरासङ्गम्=उत्तरीयवस्त्रं मुखोपरि यतनार्थं करोति-धरति करित्ता' कृत्वा 'अंजलिमौलियहत्थे' अञ्जलिमुकुलितहस्तः-अञ्जलिना-अञ्जलिबन्धनेन मुकुलितौ-कमलमुकुलतुल्यौ, हस्तौ यस्य स तथा बद्धाञ्जलिपुट इत्यर्थः । 'तित्थगराभिमुहे' तीर्थङ्कराभिमुखः यस्यां दिशि महावीरप्रभुर्वर्तते तस्यां दिशि कृतमुखः 'सत्तट्ठपयाई अणुगच्छइ सप्त अष्ट पदानि अनुगच्छति-आनुकूल्येन व्रजति-सिंहासनात्प्रभुसम्मुखं सप्ताष्टपदानि गच्छति, 'अणुगच्छित्ता' अनुगम्य 'वामं जाणुं अंचेइ' वाम जानु आकुञ्चयति-उर्ध्वं करोति, 'अंचित्ता' वामं जान्वाकुञ्चय-उर्वीकृत्य, 'दाहिणं जाणुं धरणितलंसि साह?' दक्षिणं जानु धरणितले संहृत्य-अधः संस्थाप्य, 'तिखुत्तो' त्रिकृत्वः-त्रिरावृत्तं-त्रिवारमिति यावत्-'मुद्धाणं धरणितलंसि एवं दोनों चामर । फिर (एकसाडियं उत्तरासंगं करेइ ) पश्चात् अस्फाटित, अयोजित-विना सीये ऐसे उत्तरीयवस्त्र को मुख के ऊपर यतनानिमित्त धारण किया । (करित्ता) धारण कर ( अंजलिमौलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाइं अणुगच्छइ ) बद्ध कमल के समान अञ्जलिपुट करके जिस दिशामें तीर्थंकर विराजमान थे उस ओर सन्मुख होकर सात आठ पग आगे गये, (अणुगच्छित्ता वामं जाणुं अंचेइ ) जाकर वहां उन्होंने अपने बायें घुटने को ऊपर किया और ( दाहिणं जाणुं धरणितलंसि साहदु ) दाहिने घुटने को जमीन पर रखकर (तिक्खुत्तो ( एगसाडियं उत्तरासंग करेइ) 212॥त्तित्, (टया 2नु) म्यान्ति-स्यूत्रहित ( सीव्या वगरनुं ) एवां उत्तरीय वस्त्रने मुख उपर यतना निमित्त dhA294 यु(करित्ता) ghA24 शने (अंजलिमौलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाइं अणुगच्छइ) म भजनी पेठ मसिट 4शन 2 दिशामा तीर्थकर बिराजमान हता ते तरफ सन्मुख थईने सात आठ पगलां आगळ गया, ( अणुगच्छित्ता वामं जाणुं अंचेइ) 44ने त्यो भए पनि राम्। दीय 52 राज्यो मन (दाहिणं जाणु धरणितलंसि साहट्ट ) भा। दीयाने भीन 52 राजीन (तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ) त्रय पार Page #177 -------------------------------------------------------------------------- ________________ 116 औपपातिकसूत्रे निवेसेइ, निवेसित्ता ईसिं पच्चुण्णमै, पच्चुण्णमित्ता कडगतुडिय-थंभियाओ भुयाओ पडिसाहरै, पडिसाहरित्ता करयल जाव-कटु एवं वयासी ॥ सू. 19 ॥ निवेसेइ' मूर्द्धानं धरणितले निवेशयति-निजमस्तकं भूमिसंलग्नं करोति । 'निवेसित्ता' निवेश्य, 'ईसिं पच्चुण्णमै ईषत प्रत्युन्नमति-अल्पनम्रीभूतकायो भवति, 'पच्चुण्णमित्ता' प्रत्युन्नम्य-अल्पनम्रीभूतकायो भूत्वा 'कडग-तुडिय-थंभियाओ भुयाओ पडिसाहरई' कटकत्रुटितस्तम्भितौ भुजौ प्रतिसंहरति, कटकत्रुटिताभ्यां-कङ्कण-भुजरक्षकाभ्यांस्तम्भितौ-स्तम्भरूपौ यौ भुजौ तौ प्रतिसंहरति-उर्ध्वं नयति-उत्थापयतीत्यर्थः, 'पडिसाहरित्ता' प्रतिसंहृत्य-उत्थाप्य, 'करयल जाव कटु' करतल यावत् कृत्वा, अत्र-यावच्छब्देनपरिगृहीतं-परस्परं संमिलितं शिरआवर्त मस्तकेऽञ्जलिं कृत्वेति बोध्यते, 'एवं वयासी' एवं= वक्ष्यमाणप्रकारेण अवादीत् ॥ sU0 19 ॥ मुद्धाणं धरणितलंसि निवेसेइ) तीनबार अपने मस्तक को जमीन पर झुकायाजमीन से माथे को लगाया । (निवेसित्ता ईसिं पच्चुण्णमै ) लगाने के बाद फिर ये थोडे से उठे, (पच्चुण्णमित्ता कडग-तुडिय-थंभियाओ भुयाओ पडिसाहरै ) उसके पश्चात् इन्होंने अपने दोनों हाथों को कि जो कंकण एवं भुजरक्षक अलंकारों से स्तम्भित थे, u~cA किया, (पडिसाहरित्ता करयल-जाव-कटु एवं वयासी ) U~ce करने के बाद फिर ये मस्तक पर अंजलिपुट रख कर इस प्रकार बोले भावार्थ-संदेशहर से प्रभु के आगमन की वार्ता सुनकर कोणिकराजा मारे अतिशय आनन्द के कारण उल्लसित हो गये । इस समाचार को सुनते ही ये रोमाञ्चित हो उत्थे। कमल के समान मुख आनन्दातिरेक से खिल उत्था। नयनों ने पोताना भरतने भीन52 नमायु-भीनने माथु मायु (निवेसित्ता ईसिं पच्चुण्णमै) 25 उया पछी तेसो 42 4या. (पच्चुण्णमित्ता कडगतुडिय-थंभियाओ भुयाओ पडिसाहरै) tyA2 5छी तमामे पोताना भन्ने डाय के जे कंकण तेमज कडां भुजरक्षक वगेरे अलंकारोथी खंभित हता ते या 4aa. (पडिसाहरित्ता करयल जाव कट्ट एवं वयासी) या 4शने पछी तेओए मस्तक उपर अंजलिपुट राखीने आ प्रमाणे कह्युं - भावार्थ-संदेशवाहक द्वारा प्रभुना आगमनना समाचार सांभळीने केणिक राजा अतिशय आनंद थवाना कारणे उल्लासमां आवी गया. ए समाचार सांभळता ज तेओ रोमांचित थई गया. कमलनी पेठे मुख आनंदना Page #178 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुति: 117 मूलम् णमोत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थटीका-'नमोत्थु णं' इत्यादि 'नमोत्थु णं' नमोऽस्तु खलु, 'अरिहंताणं' अरिहन्तृभ्यःअरीन्-रागदिरूपान्-शत्रून् नन्ति-नाशयन्तीति व्युत्पत्त्याऽत्र सिद्धाहतोरुभयोररिहन्तृपदेन ग्रहणं बोध्यम् , तेभ्यः, 'भगवंताणं' भगवद्भ्यः , भगः-1 ज्ञान-सर्वार्थविषयकम् , भी मुख का साथ दिया । हर्षातिरेक के कारण इनका सम्पूर्ण शरीर कम्पित होने लगा, इस हेतु धारण किये हुए आभूषणादिक भी चंचल हो उत्थे। ये एकदम सिंहासन से उठे, उठकर पादपीठपर पैर रखकर नीचे उत्रे। मणि-वैडूर्य-खचित दोनों पादुकाए~ उतारी । खड्ग आदि राजचिह्नों का परित्याग कर ये एकशाटिक उत्तरासंग कर जिस दिशा की तरफ वे महावीर प्रभु विराजमान थे उस दिशाकी ओर सात आठ पैर आगे जाकर नमस्कारविधि के अनुसार प्रभुकी परोक्ष वंदना करने ल्गे। उसमें यह पाठ बोले-| sU0 19 ॥ 'नमोत्थु णं' इत्यादि (नमोत्थु णं अरिहंताणं) रागादिकरूप शत्रुओं पर विजय पानेवाले अरिहंतों को नमस्कार हो। ( भगवंताणं) भगवान के लिये नमस्कार हो, भग जिनके हो वे भगवान हैं। भग शब्द के दस (10) अर्थ हैं। वे इस प्रकार हैं-ज्ञान अतिरेकथी खिली उठयुं. नेत्रोए पण मुखने साथ आपे. हर्षातिरेक थवाना कारणे तेमनुं आखुं शरीर ध्रुजवा लाग्युं अने तेथी शरीर पर धारण करेलां आभूषणदिक पण चंचल (चलायमान) थई गयां. तेओ एकदम आसन उपरथी उठया अने उठीने पादपीठ पर पग राखीने नीचे उतर्या. मणिवैडूर्य जडेली बंने पादुकाओ उतारी. खडग आदि राजचिह्नोने परित्याग करी तेओ एकशाटिक उत्तरासंग धारण करी जे दिशा तरफ ते महावीर प्रभु बिराजमान हता ते दिशा तरफ सात आठ पगलां आगळ जईने नमस्कार विधि अनुसार प्रभुनी परोक्ष वंदना करवा लाग्या. तभा मा पाई माया. (सू. 18) 'नमोत्थुणं' त्याहि. (नमोत्थु णं अरिहंताणं) साहि435 शत्रुमा 52 विश्य भेगा मरिहताने नभ242 DI. ( भगवंताणं) भगवानने nbh4|2 . रेने लग होय ते भगवान छे. भग शब्दना 10 अर्थ छे, ते आ प्रकारे छे. 1 ज्ञान-समस्त जना पदार्थ ने युगपत बना2 वणज्ञान, Page #179 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे 2-माहात्म्यम्-अनुपम-महनीय-महिम-सम्पन्नत्वम् , 3-यशः-विविधानुकूलप्रतिकूल-परीषहोपसर्गसहन-समुद्भूता कीर्तिः । यद्वा-जगद्रक्षणप्रज्ञासमुत्था कीर्तिः । 4-वैरायग्यम्-सर्वथा कामभोगाभिलाषराहित्यम् , यद्वा-क्रोधादिकषायनिग्रहलक्षणम्, 5-मुक्तिः -सकलकर्मक्षयलक्षणो मोक्षः, 6 रूपम्-सकलहृदयहारि सौन्दर्यम् , 7-वीर्यम्-अन्तरायान्तजन्यमनन्तसामर्थ्यम् , 8कर्मपलटविघटनजनितज्ञानदर्शनसुखवीर्यरूपाऽनन्तचतुष्टयलक्ष्मीः , 9-धर्मः-अपवर्गद्वारकपाटोद्घाटनसाधनं श्रुतचारित्र-लक्षगम् : 10-ऐश्वर्य-लोकत्रयाधिपत्यम्, चास्यास्तीति भगवान् , तद्वहुत्वे भगवन्तः, तेभ्यः । 'आइगराणं आदिकरेभ्यः-आदौ प्रथमतः स्वस्वशासनापेक्षया श्रुत-चारित्रधर्म-लक्षणं कार्यं कुर्वन्ति तच्छीला आदिकरास्तेभ्यः । 'तित्थयराणं ' तीर्थसमस्त त्रैकालिक पदार्थों को युगपत् जाननेवाला केवलज्ञान, 2 माहात्म्य-अनुपम एवं महनीय महिमा (3) यश-विविध अनुकूल एवं प्रतिकूल परीषहों के जीतने से उद्भूत असाधारण कीर्ति अथवा जगत् को संरक्षण करने के बुद्धिचातुर्य से प्राप्त यश, (4) वैराग्य-कामभोगों की अभिलाषाका सर्वथा अभाव अथवा क्रोधादिक कषायों का बिलकुल विनाश, (5) मुक्ति-समस्त कमीका अत्यंत क्षयरूप मोक्ष, (6) रूपसमस्त जनता के हृदय को हरण करनेवाला सौन्दर्य, (7) वीर्य-अन्तराय कर्म के सर्वथा विलयसे प्राप्त अनन्तसामर्थ्य, (8) लक्ष्मी-समस्त कर्मोंके सर्वथा प्रक्षीण होने से लब्ध अनन्तचतुष्टय, (9) धर्म-मोक्ष के द्वार को खोलने में साधकतम श्रुतचारित्ररूप धर्म, एवं (10) ऐश्वर्य-लोकत्रयका आधिपत्य; ये दशों प्रकार जिनमें हों वे भगवान् हैं। (आइगराणं) अपने 2 शासन की अपेक्षा जो सर्वप्रथम इस (2) महात्म्य-मनुपम तमगा भडनीय भडिमा, (3) यश-विविध मनुण तेभ04 प्रतिकूळ परीषहोने जीतवाथी उद्दभव पामेली असाधारण कीति, अथवा तनां संरक्षण 42वाना मुद्धियातुर्य थी प्रास यश, (4) वैराग्य्-कामोनी अभिलाषाने सर्वथा अभाव अथवा क्रोधादिक कषायोने मिस विनाश, (5) मुक्ति-समस्त भनी सत्यत क्षय35 भाक्ष, (6) रूप-समस्त प्राणिनां यनु 264 42 ते सोय, (7) वीर्य-मतराय भ्ने। सर्वथा नाश 4ईने प्रात थयेतुं मन त सामथ्य, (8) लक्ष्मी-समस्त भी मेहम क्षीण थवाथी प्रात थ्ये। मन तयतुष्टय (6) धर्म-भक्षनां पारने मालवामां भुज्य साधन श्रुतयारित्र35 धर्म, तभी (10) ऐश्वर्य-त्राणे सोनु माधिपत्य. 2मा शेय prA2 रेनामा डाय ते भगवान छे. (आइगराण) पितापिताना शासननी अपेक्षाए जे सर्वथी पहेलां आ कर्मभूमिमां श्रुत Page #180 -------------------------------------------------------------------------- ________________ वर्षिणी-टोका. स्व. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुति: 119 यराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं करेभ्यः-नीर्यते=पार्यते संसारमोहमहोदधिर्यस्माद् इति तीर्थम् चतुर्विधः सङ्घस्तत्करणशीलत्वात् तीर्थकरास्तेभ्यः । ' सयं संबुद्धाणं' स्वयं सम्बुद्धेभ्यः - स्वयं = परोपदेशमन्तरेण सम्बुद्धाः सम्यक्तया बोधं प्राप्ताः स्वयंसंबुद्धास्तेभ्यः । ' पुरिमुत्तमाणं' पुरुषोत्तमेभ्यः -- पुरुषेषु उत्तमाः=श्रेष्ठाः ज्ञानाद्यनन्तगुणवत्वात् इति पुरुषोत्तमास्तेभ्यः । ' पुरिससीहाणं' पुरुषसिंहेभ्यःपुरुषेषु सिंहा रागद्वेषादिशत्रुपराजये दृष्टाद्भुत पराक्रमत्वादिति यद्वा पुरुषाः सिंहा 'पुरिसवरपुंडरीयाणं पुरुषवरपुण्डरीकेभ्यः -- पुण्डरीकं -- धवलकमलं वरंच तत्पुण्डरीकं-धवलकमलप्रधानं, पुरुषो वरपुण्डरीकमिवेत्युपमितसमासे पुरुषवरपुण्डरीकं, पुरुषसिंहास्तेभ्यः 6 ' कर्मभूमि में श्रुतचारित्ररूप धर्मकी प्ररूपणा करते हैं वे आदिकर हैं, ऐसे आदिकरों के लिये नमस्कार हो । ( तित्थगराणं ) तीर्थकरों के लिये नमस्कार हो जिसके सहारे संसारी जीव इस संसाररूप समुद्र का पार पा जाते हैं उस चतुर्विध संघका नाम तीर्थ है, इस तीर्थ की स्थापना तीर्थंकर करते हैं । ( सयंसंबुद्धाणं) स्वयं-संबुद्धों के लिये नमस्कार हो । जो किसी के उपदेश विना प्रबुद्ध होते हैं वे स्वयंसंबुद्ध हैं। ( पुरिमुत्तमाणं ) ज्ञानादिक अनंत गुणों के धनी होने से पुरुषों में जो उत्तम हैं उनके लिये नमस्कार हो । ( पुरिससीहाणं ) रागद्वेष आदि शत्रुओं के पराजय करने में जिनकी अद्भुत शक्ति है वे पुरुषसिंह हैं, उनको नमस्कार हो ( पुरिसवरपुंडरीयाणं ) पुरुषों में वरपुण्डरीक के तुल्य जो हैं वे पुरुषवरपुंडरीक हैं, उनके लिये नमस्कार हो । प्रभु को जो वरपुंडरीक की चारित्ररूप धर्मनी प्ररूपणा करे छे ते आदिकर छे, तेवा आर्दिकराने नमस्कार ड. (तित्थगराणं) तीर्थशेने नमस्र हो. लेना आश्रयथी संसारी व आ संसाररूप समुद्रने पार करी जाय छे ते चतुर्विध संघनु नाम तीथ छे. ए तीर्थनी स्थापना तीर्थंकर 12 छे. ( सयंसंबुद्धाणं ) स्वयंस बुद्धोने नमस्कार हेआ. जे बीजा काइए आपेला उपदेश विनाज अयुद्ध होय छे ते स्वयं संयुद्ध छे ( पुरिसुत्तमाणं ) ज्ञानाहि अनंत गुणोना स्वाभी होवाथी thu3षोभां ने उत्तम छे तेभने नभस्र हो. (पुरिससीहाणं) रागद्वेष आदि शत्रुओने पराजय करवामां जेनी अद्भुत शकित छे ते 3षसिड छे, तेभने नमस्कार हो. (पुरिसवरपुंडरीयाणं) पुरषोभां वरयुं डरी4= श्रेष्ठ कमळना तुल्य जे छे ते पुरूषवरपुंडरीक छे, तेमने नमस्कार हेआ. प्रभुने Page #181 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पुरुषवरपुण्डरीकञ्च पुरुषवरपुण्डरीकञ्चेत्यादिरीत्यैकशेषे पुरुषवरपुण्डरीकाणि तेभ्यः । भगवतो वरपुण्डरीकोपमा च विनिर्गताऽखिलाऽशुभमलीमसत्वात्सर्वैः शुभानुभावैः परिशुद्वत्वाच्च, यद्वा यथा पुण्डरीकागि पङ्काजातान्यपि सलिले वर्धितान्यपि चोभयसम्बन्धमपहाय निर्लेपानीव जलोपरि रमणीयानि सन्दृश्यन्ते निजानुपमगुणगगबलेन सुरासुरनरनिकरशिरोधारणीयतयाऽतिमहनीयानि परमसुखाऽऽस्पदानि च भवन्ति, तथेमे भगवन्तः कर्मपङ्काजाता भोगाऽम्भोवर्द्धिताः सन्तोऽपि निर्लेपास्तदुभयमतिवर्तन्ते, गुणसम्पदास्पदतया च केवलादिगुणभावादखिलभव्यजनशिरोधारणीया भवन्तीति, विस्तरस्तु शास्त्रान्तरेऽवलोकनीयः । 'पुरिसवरगंधहत्यीणं' पुरुषवरगन्धहस्तिभ्यःउपमा से युक्त किया है उसका कारण यह है कि प्रभु की आत्मा से समस्त अशुभ मलिन कर्म नष्ट हो गये हैं एवं शुभ अनुभावों से प्रभु सभी प्रकार से शुद्ध हैं। धवल कमल जिस प्रकार कीचर्3a से उद्भूत होने पर और जल में वर्द्धित होने पर भी उन दोनों से अलिप्त रहता है, जलके ऊपर बहुत ही रमणीय प्रतिभासित होता है, तथा सुर असुरादिकों द्वारा शिरोधार्य होने से वह अतिमहनीय एवं परम सुख का आस्पद होता है उसी प्रकार प्रभु भी नामकर्म के उदय से, कर्मरूप पंक से पैदा होने पर एवं भोगरूप जल से संवर्द्धित होने पर भी इन दोनों के संबंध से सर्वथा , निर्लेप रहा करते हैं, एवं गुणरूपसंपत्ति के आस्पद होने से तथा केवलज्ञान की जागृति होने से वे अखिल भव्यजनों द्वारा शिरोधार्य भी होते हैं। (पुरिसवरगंधहस्थीगं) पुरुषों में उत्तम गंधहस्ती के समान जो होते हैं वे पुरुषवरगंधहस्ती कहे जाते हैं, जे वरपुंडरीकनी उपमा आपी छे तेनुं कारण ए छे के प्रभुना आत्मामांथी समस्त अशुभ कालिमा नष्ट थई गयी छे तेमज शुभ अनुभावथी प्रभु सारी रीते शुद्ध छे, श्वेत कमल जे प्रकारे कीचडथी उत्पन्न थाय छे अने जलमां वधे छे छतां पण ते बन्नेथी अलिप्त रहे छे, जलनी उपर बहुज रमणीय प्रतिभासित थाय छे, तथा सुर असुर आदिकेथी शिरपर धारित होवाथी ते अतिमहनीय तेमज परम सुखने आपनार बने छे, तेवी ज रीते प्रभु पण नाम कर्मना उदयथी, कमरूप पंकथी पेदा थवा छतां तेमज भेगरूप जलथी संवर्धन पामवा छतां पण ए बन्नेना संबंधथी सर्वथा निर्लेप रह्या करे छे तेमज गुणरूप संपत्तिना आपनार लेवाथी तथा केवल ज्ञाननी जागृति थवाथी तेओ तमाम भव्यजने द्वारा शिधार्युं पण थई जय छ. (पुरिस-वर-गंध-हत्थीणं) 53षामा उत्तम अस्तीन सय Page #182 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुति: 121 पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगगन्धयुक्ता हस्तिनो गन्धहस्तिनः, वराश्च ते गन्धहस्तिनो वरगन्धहस्तिनः, पुरुषा वरगन्धहस्तिन इव पुरुषवरगन्धहस्तिनस्तेभ्यः, गन्धहस्तिलक्षणं यथा--- यस्य गन्धं समाघ्राय, पलायन्ते परे गजाः । तं गन्धहस्तिनं विद्यान्नृपतेर्विजयावहम् ॥ इति । अतएव यथा गन्धहस्तिगन्धमाघ्राय गजान्तराणीतस्ततो द्रुतं पलाय्य प्रच्छन्नस्थानं प्राप्नुवन्ति, तद्वदचिन्त्यातिशयप्रभाववशाद् भगवद्विहरणसमीरणगन्धसम्बद्धगन्धतोऽपि-ईति-डमर-मरकादय उपद्रवा द्राग् दिक्षु प्रद्रवन्तीति, गन्धगजाऽऽश्रितराजवद् भगवदाश्रितो भव्यगणः सर्वदा विजयवान् भवतीति भवत्युभयोः सादृश्यम् । ' लोगुत्तमाणं' लोकोत्तमेभ्यः, लोकेषु-भव्यसमाजेषु उत्तमाश्चतुस्त्रिंशदतिउनके लिये नमस्कार हो, गंधहस्तीका लक्षण इस प्रकार है " यस्य गन्धं समाघ्राय पलायन्ते परे गजाः । तं गंधहस्तिनं विद्यान्नृपतेर्विजयावहम्" ॥ जिसकी गंध को सूंघकर भी अन्य हाथी भाग जाते हैं वह गंधहस्ती कहलाता है । यह जिस राजा के पास होता है वह अवश्य ही युद्ध में विजय प्राप्त करता है। तात्पर्य यह है कि जिस प्रकार गंधहस्ती की गंध को सूंघकर अन्यगज भाग जाते हैं उसी प्रकार प्रभु के विहार की गंध सूंघ कर, अर्थात्-प्रभुके विहार की वायु के संबंध से ईति, डमर और मरकी आदि उपद्रव बिलकुल शांत हो जाते हैं। (लोगुत्तमाणं) छे ते पुरूषवरगंधहस्ती कहेवाय छे. तेमने नमस्कार हे. गंधहस्तीनुं लक्षण आ प्रकारे छे " यस्य गन्धं समाधाय पलायन्ते परे ग्जाः। सं गन्धहस्तिनं विद्यान्नृपतेर्विजयावहम्' जेनी गंध सुंघवा मात्रथी बीजा हाथी भागी जाय ते गंधहस्ती कहेवाय छे. ते जे राजानी पासे होय छे ते अवश्यमेव युद्धमां विजय प्राप्त करे छे. तात्पर्य ए छे के-जे प्रकारे गंधहस्तीनी गंधने सुंघीने बीजा हाथी भागी जाय छे तेवी ज रीते प्रभुना विहारनी गंधने सुंघीने अर्थात् प्रभुना विहारना वायुना संबंधथी इति डमर अने मरकी Adi upadrava misa khaid ya che. (लोगुत्तमाण) यात्रीश अतिशय सभा Page #183 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे शयपञ्चत्रिंशद्वाणीगुणोपेतत्वात् , तेभ्यः 'लोगनाहाणं' लोकनाथेभ्यः, लोकानां= भव्यानां नाथा नेतारो योगक्षेमकारित्वादिति लोकनाथास्तेभ्यः । 'लोगहियाणं' लोकहितेभ्यः-लोकः-एकेन्द्रियादिः सर्वप्राणिगणस्तस्मै हिता रक्षोपायपथप्रदर्शकत्वालोकहितास्तेभ्यः । 'लोगपईवाणं' लोकप्रदोपेभ्यः, लोकस्य भव्यजनसमुदायस्य प्रदीपास्तन्मनोऽभिनिविष्टाऽनादिमिथ्यात्वतमःपटलव्यपगमेन विशिष्टात्मतत्त्वप्रकाशकत्वात्प्रदीपतुल्यास्तेभ्यः । यथा प्रदीपस्य सकलजीवाथ तुल्यप्रकाशकत्वेपि चक्षुष्मन्त एव तत्प्रकाशसुखभाजो भवन्ति नत्वन्धास्तथा भव्या एव भगवदनुभावसमुद्भूतपरमानन्दसन्दोहभाजो भवन्ति नाऽभव्या इति प्रतिबोधयितुं प्रदीपदृष्टान्तः, अत एव च लोकपदेन भव्यानामेव ग्रहणम् । 'लोगपज्जोयगराण' लोकप्रद्योतकरेभ्यःचौंतीस अतिशयों एवं पइंतीस वाणी के गुणों से युक्त होने से प्रभु लोकोत्तम कहलाते हैं; ऐसे उनके लिये नमस्कार हो । (लोगनाहाणं) भव्यजीवों के योग-क्षेम--कारी होने से लोकनाथ प्रभु को नमस्कार हो। (लोगहियाणं ) एकेन्द्रिय प्राणियों से लेकर पंचेन्द्रिय पर्यन्त समस्त जीवों से व्याप्त इस लोक के लिये रक्षाके उपायभूत मार्ग के प्रदर्शक होने से लोकहितस्वरूप प्रभुके लिये नमस्कार हो। (लोगपईवाणं) भव्यजनों के मन में अनादिकाल से ठसाठस भरे हुए मिथ्यात्वरूपी अन्धकार के पटल के विनाश से विशिष्ट आत्मतत्त्व के प्रकाशक होने से भगवान् प्रदीपतुल्य है, जिस प्रकार दीपक सकल जीवों के लिये समान प्रकाशक होता हुआ भी चक्षुष्मान जीवों के लिये विशेष आनंदप्रद होता है उसी प्रकार प्रभु को लखकर भव्य जीव ही अमन्द आनंद के संदोह से सुखी हुआ करते हैं; ऐसे लोकके प्रदीपस्वरूप को नमस्कार पांत्रीश वाणीना गुणोथी युकत होवाथी प्रभु लकत्तम कहेवाय छे, तेमने नभ2412 DI. (लोगनाहाण) भव्य वोना योगक्षेम 42nA2 डापाथ नाथ प्रभुने nbh24|2 DA. (लोगहियाणं) मेद्रिय प्राणिमाथी भांडीने पायद्रिय पर्यन्त समस्त जीवथी व्याप्त आ लोकना माटे रक्षाना उपायभूत मार्गना प्रहरी 4 वाथी बतिस्प35 प्रभुने nbh24॥2 DI.(लोगपईवाण) भव्य बनाना मनमां अनादिकालथी ठसाकस भरेला मिथ्यात्वरूपी अंधकारना समूहना विनाशथी विशिष्ट आत्मतत्वना प्रकाशक होवाथी भगवान प्रदीप समान छे, जेम दीवो बधा ने समान प्रकाशक होय छे छतां चक्षुवाळा जीवोने विशेष आनंदप्रद थाय छे तेवी रीते प्रभुने जोई भव्य जीवो ज घणे आनंद मेळवीने सुभ प्रात 42 छ; अपाना प्रही52135ने नम242 DI. लोयपज्जोयगराणं Page #184 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुति: 123 पईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं लोकशब्देनाऽत्र लोक्यते-दृश्यते कवलाऽऽलोकेन यथावस्थिततयेति व्युत्पत्त्या लोकालोकयोरुभयोर्ग्रहणम् , तेन लोकस्य--लोकालोकलक्षणस्य सकलपदार्थस्य प्रद्योतः-लोकालोकप्रद्योतस्तं कर्तुं शीलं येषां तं लोकालोकप्रद्योतकराः लोकालोकसकलपदार्थप्रकाशक गशीलास्तेभ्यः । 'अभयदयाणं' अभयदयेभ्यः-न भयम् अभयम्, भयानामभावो वा अभयम् , अक्षोभलक्षण आत्मनोऽवस्थाविशेषो मोक्षसाधनभूतमुत्कृष्टधैर्यमिति यावत् , दयन्ते ददतीति दयाः, दयधातोःकर्तरि पचादित्वादच्; अभयस्य दया अभयदयाः, यद्वा अभया भयविरहिता दया सर्वजीवसङ्कटप्रतिमोचनस्वरूपा अनुकम्पा येषां तेऽभयदयास्तेभ्यः । 'चकवुदयाणं' चक्षुर्दयेभ्य चक्षुः-ज्ञान-निखिलवस्तुतत्वाऽवभासकतया चक्षुःसादृश्यात् , तस्य दयाः-दायकाश्चक्षुर्दयास्तेभ्यः, यथा हरिगादिशरण्येऽरण्ये लुन्न्त्ताखो|(लोय्प्जोय्ग्राग्ण्) लोकालोकत्व व्य सकलपदार्थों को प्रकाश करनेके स्वभाववाले लोकप्रद्योतकरों के लिये नमस्कार हो । (अभयदयाणं) अभयदयों के लिये नमस्कार हो। आत्मा को अक्षे भलक्षण अवस्थाविशेष का नाम अभय है, इसे मोक्षसाधनरूप उत्कृष्ट धैर्यस्वरूआ जानना चाहिये। इसे प्रदान करनेवाले होने से प्रभु अभयदय कहे गये हैं। अथवा-जिनकी दया भयरहित है अर्थात् भगवान् द्वारा प्रतिपादित दया समस्त जीवों के संकटोंको दूर करनेवाली है. भगवानने इस प्रकार की दयाका स्वरूप प्रकट किया है कि जिससे जीवों के ऊपर कोई भी संकट नहीं आ सकता है। (चक्खुदयाणं ) ज्ञानरूपचक्षु के दातार को नमस्कार हो। प्रभु चक्षुर्दय इसलिये कहे गये हैं कि जिसप्रकार हरिणादि जन्तुओं से व्याप्त जंगल में छूटेरों से लूटे गये लोकालोक स्वरूप सकल पदार्थोने प्रकाश आपवाना स्वभाववाळा लोकप्रद्योत्रोने nbh24॥2 DA.[अभयदाण समययाने nbh24॥2 .मात्मान्। माल्लक्षण अवस्थाविशेषनुं नाम अभय छे, एने मेक्ष साधनरूप उत्कृष्ट धर्यस्वरूप जाणवा जोईए. एनुं प्रदान करवावाळा होवाथी प्रभु अभयदय कहेवाय छे. अथवा-जेमनी दया भयरहित छे अर्थात् भगवान द्वारा प्रतिपादित दया समस्त जीवोनां संकटने दूर करवावाळी छे. भगवाने ए प्रकारे दयानुं स्वरूप प्रकट कर्युं छे के जेथी जेवो उपर कोई पण संकट न आवी शके. (चक्खुदयाणं) ज्ञान35 यक्षुन हतारने नभ2412 . प्रभु यक्षुय mett। mATe कहेवाय छे के जे प्रकारे हरिण आदि जानवरथी व्याप्त जंगलमां लुटाराथी भूटायेला पछी आंखो पर पाटा बांधीने खाडा आदिमां धक्का Page #185 -------------------------------------------------------------------------- ________________ 124 . औपपातिकसूत्रे लुण्टितेभ्यः पट्टिकादिदानेन चक्षूषि पिधाय हस्तपादादि बद्ध्वा तैर्गर्ते पातितेभ्यः कश्चित्पट्टिकाद्यपनोदनेन चक्षुर्दत्वा मार्ग प्रदर्शयति तथा भगवन्तोऽपि भवाऽरण्ये रागद्वेषलुण्टाकलुण्ठिताऽऽत्मगुणधनेभ्यो दुराग्रहपष्टिकाच्छादितज्ञानचक्षुभ्यो मिथ्यात्वोन्मार्गे पातितेभ्यस्तदपनयनपूर्वकं ज्ञानचक्षुर्दत्त्वा मोक्षमार्ग प्रदर्शयन्ति । एतदेव भङ्ग्यन्तरेणाऽऽह 'मग्गदयाणं' मार्गदयेभ्यः-मार्गः सम्यग्रत्नत्रयलक्षणः शिवपुरपथः, यद्वा-विशिष्टपश्चात् आंखों पर पट्टी बांधकर गर्त आदि में धक्का देकर पटके गये मानवों के लिये कोई दयालु मानव उनकी आंखोंकी पट्टी खोलकर चक्षुर्दाता बन उन्हें मार्गका प्रदर्शन कराता है, उसी प्रकार प्रभु भी इस अशरण भवरूप अरण्य में रागद्वेष आदि लुटेरों द्वारा आत्मगुणरूप धनों के अपहरण होने से दीनहीन बने हुए समस्त संसारी जीवोंको कि जिनकी ज्ञानरूप आंखों पर दुराग्रहरूपी पट्टी कमोंने बांध रखी है और इसीसे जिनका ज्ञानरूप नेत्र आच्छादित हो रहा है और इसीके वजह से जो उन्मार्गरूपी गर्त में धकेल दिये गये हैं, प्रभुने अपने दिव्य उपदेश द्वारा उन्हें सत् ज्ञान दिया, इससे उनका दुराग्रह नष्ट हो गया, और ज्ञानरूप अन्तरंग नेत्र निर्मल हो जाने से प्रभुने उन्हें मोक्षमार्ग दिखाया। इसलिये प्रभु उनके चक्षुर्दाता समान माने गये हैं। इसी विषय को विशेष स्पष्ट करने के लिये सूत्रकार प्रकारान्तर से कहते हैं-कि (मग्गदयाणं) मोक्षमार्ग में लगानेवालों के लिये नमस्कार हो। यहां रत्नत्रय यही मोक्षमार्ग है, अथवा-गुणस्थानोंकी प्राप्ति करानेवाला क्षयोपशम दईने नाखी देवायेला माणसने जेम केई दयाळु माणस तेनी आंखना पाटा खेलीने चक्षुद्दता बनी तेने मार्ग बतावे छे तेज प्रकारे प्रभु पण आ अशरण भवरूप अरण्यमां रागद्वेष आदि लूटारा द्वारा आत्मगुणरूप संपत्ति लुटाई जतां दीनहीन बनेला समस्त संसारी जीवोने के जेमनी ज्ञानरूप आंखे पर दुराग्रहरूपी पाटा कर्मोए बांधी राखेला छे अने तेथी ज जेनां ज्ञानरूपी नेत्र ढंकाई गयां छे अने एज कारणथी जे खोटा मार्गरूपी खाडामां धकेलाई गया छे तेमने प्रभुए पिताना दिव्य उपदेश द्वारा सत् ज्ञान आप्युं, तेथी तेमना दुराग्रह नाश पाम्या अने ज्ञानरूप अंतरंगनां नेत्र निर्मळ थई जवाथी प्रभुए तेमने मोक्षमार्ग देखाडये. तेथी प्रभु तेमना चक्षुद्धता समान मनाय छे. आज विषयने विशेष स्पष्ट करवा माटे सूत्रकार तरथी 4 छ ( मग्गदयाणं) भाक्ष भागभा समाजाने नम242 हो. अहीं रत्नत्रय ए ज मेक्षमार्ग छे. अथवा गुणस्थाननी प्राप्ति करा Page #186 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 20 कूणिककृत्ता सिद्धानां महावीरस्य च स्तुति: 125 सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं गुणस्थानप्रापकः क्षयोपशमभावो मार्गस्तस्य दयाः दातारस्तेभ्यः । -- सरणदयाणं' शरगदयेभ्यः-शरणं पारित्राणं-कर्मरिपुवशीकृततया व्याकुलानां प्राणिनां रक्षणस्थानं वा तस्य द्यास्तेभ्य्ः। 'जीवदयाणं' जीवदयेभ्यः-जीवेषु-एकेन्द्रियादिसमस्तप्राणिषु दया-सङ्कटमोचनलक्षणा येषामिति, यद्वा-जीवन्ति मुनयो येन स जीवः-संयमजीवितं तस्य दयास्तेभ्यः । 'बोहिदयाणं' बोधिदयेभ्यः-बोधिर्जिनप्रणीतधर्ममूलभूता-तत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तस्या दयाः-बोधिदयास्तेभ्यः । 'धम्मदयाणं' धर्मदयेभ्यः-धर्मः-दुर्गतिप्रपतज्जन्तुसंरक्षणलक्षणः श्रुतचारित्रात्मकस्तस्य दयास्तेभ्यः । भावरूप मार्ग है, भव्य जीवोंके लिये प्रभु इसके दातार हैं। इसलिये प्रभु मार्गदय हैं। (सरणदयाणं) शरणदातारों के लिये नमस्कार हो। प्रभु शरणदातार इसलिये हैं कि उन्होंने कर्मरूपी रिपु द्वारा वशीकृत होनेके कारण व्याकुल बने हुए समस्त प्राणियों को निर्भय स्थान में pahu~canekA उपदेश दिया, अथवा-तुम्हारी रक्षा कैसे हो सकती है इसका उपाय ब्त्लाया। (जीवदयाणं) जीवों के ऊपर दया रखने का उपदेश देनेवालों के लिये, अथवा-संयमरूप जीवन को प्रदान करनेवालों के लिये नमस्कार हो। (बोहिदयाणं) बोधिके दातारोंको नमस्कार हो। प्रभुने समस्त संसारी जीवों को जो मोक्षाभिलाषी थे उन्हें तत्त्वार्थ के श्रद्धान करने रूप बोधि को प्रदान किया; क्योंकि आत्मकल्याण के मार्ग में सर्वप्रथम यही एक प्रधान साधक है। इसलिये प्रभु इस अपेक्षा से बोधिदातार कहे गये हैं। (धम्मदयाणं) धर्मके वनारा क्षयोपशमभावरूप मार्ग छे. भव्य जीवोने माटे प्रभु तेना दातार छे. तेथी प्रभु भागय छ. (सरणदयाणं) शरहातारीने nbh24॥2 DA. प्रभु sh294दातार एटला थाटे छे के तेमणे कमरूपी रिपुद्वारा वशीभूत थई जवाना कारणे व्याकुल बनी गयेलां समस्त प्राणियोने निर्भय स्थानमां पहोंचवाने उपदेश कर्यो, अथवा तेमनी रक्षा केम थई शके तेने उपाय बताव्युं. (जीवदयाणं) लयोन S52 या रामपानी पहेश वा अथवा सयभ35 पन महान 421 ॥ पाजाने nmH4॥2 . ( बोहिदयाणं) माधिना हाताशेने नमस्कार हो. प्रभुए समस्त संसारी जीवोने जे मेक्षाभिलाषी हता तेमने तत्वार्थ श्रद्धानरूप बेधि प्रदान कर्युं, केमके आत्मकल्याणना मार्गमां सौथी प्रथम आज एक मुख्य साधन छे. ए माटे प्रभु ए अपेक्षाए बधिहातार् 43वाय छ (धम्मदयाणं) धर्मना दाताराने नभ2412 डो. दुर्गतिमा Page #187 -------------------------------------------------------------------------- ________________ 126 औपपातिकसूत्रे धम्मनायगाणं धम्मसारहीणं धम्म-वर-चाउरंत-चक्क-वट्टीणं दीवो इहोक्तेषु विशेषणेषु तं दयन्ते इत्यपव्याख्यानम् , 'अधीगर्थदयेशाम् ' इति कर्मणि शेषत्वविवक्षायां षष्ठ्युत्पत्तेः । शेषत्वाऽविवक्षायां तु द्वितीयायाः सत्वेऽपि 'कर्मण्यण् । इत्यणुत्पत्त्या अभयदायेभ्य इत्याद्यनिष्टप्रयोगापत्तेर्दुर्वारत्वात् । 'धम्मदेसयाणं' धर्मदेशकेभ्यः-धर्मः प्राक्प्रतिपादितलक्षणः, तस्य देशकाः उपदेशकास्तेभ्यः । 'धम्मनायगाणं' धर्मनायकेभ्यः-धर्मस्य नायकाः नेतारः-जनानामन्तःकरणे धर्मप्रचारकरणाद् इति यावत्-धर्मनायकास्तेभ्यः । 'धम्मसारहीणं' धर्मसारथिभ्यः-धर्मस्य सारथयः धर्मसारथयस्तेभ्यः, भगवत्सु सारथित्वाऽऽरोपेण धर्मे रथत्वारोपो व्यज्यते इति परम्परितरूपकमलङ्कारस्तस्माद्यथा सारथयो रथद्वारा रथस्थान् पथिकान् सुखपूर्वकमभीष्टं स्थानं नयन्त्युन्मार्गगमनादितश्च प्रतिरुन्धते, तथा भगवन्तो धर्मद्वारा मोक्षस्थानदातारोंको नमस्कार हो। दुर्गति में par3अने से जीवोंको रोकनेवाला एक सर्वज्ञ वीतराग प्रभु द्वारा प्रतिपादित श्रुतचारित्ररूप धर्म ही है। प्रभुने ऐसे धर्मका जीवों को अपनी दिव्यवाणी द्वारा उपदेश दिया, अतः वे धर्मके दातार ख्लाये। (धम्मदेसयाणं) धर्मदेशकों के लिये नमस्कार हो। (धम्मनायगाणं) धर्मके नायकों के लिये नमस्कार हो। प्रभु धर्म के नायक इसलिये कहलाये हैं कि उन्होंने जनता के अन्तःकरण में धर्मका प्रचार किया है । (धम्मसारहीणं ) धर्मके सारथियों को नमस्कार हो। यहां परम्परितरूपकालंकार है। क्यों कि भगवान में सारथित्व का जब आरोप किया गया है तो धर्ममें रथत्वका आरोप प्रकट होता है। इसलिये जिसतरह सारथी रथ द्वारा रथस्थ पथिक को सुखपूर्वक अभीष्ट स्थान पर पहुंचा दिया करता है, पडवाथी जीवने रोकवावाळा एक सर्वज्ञ वीतराग प्रभुद्वारा प्रतिपादित कृतचारित्ररूप धर्म ज छे. प्रभुए एवा धर्मने जीने पितानी दिव्यवाणी द्वारा उपहेश माथ्यो; भाट तसा धर्मना हाता2 4वाया. (धम्मदेसयाणं ) धर्महेश ने नभ2412 DI. (धम्मनायगाणं ) धर्मना नायने नभ2412 DI. प्रभु धर्मना नायक एटला माटे कहेवाय छे के तेमणे जनताना अंतःकरणमां धन प्रयार यो छे. (धम्मसारहीणं) धर्मना साथियाने नभ2412 DI. अहीं परंपरित-रूपक अलंकार छे; केमके भगवानमां सारथित्वने आप करवाथी धर्ममां रथत्वने आरोप प्रकट थाय छे. आ माटे जेवी रीते सारथी रथद्वारा रथमां बेसनार पथिकने सुखपूर्वक अभीष्ट स्थाने पहोंचाडी दे छे तेमज बेटा मार्गथी तेनी रक्षा करे छे तेवीज रीते प्रभुए पण Page #188 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका.स.20 कूणिककृता सिद्धानां महावीरस्य च स्तुति: 127 मितिभावः । 'धम्म-वर-चाउरंत-चक्क-चट्टीणं'-धर्म-वर-चातुरन्त-चक्र-वर्तिभ्यः दानशीलतपोभावैश्चतसणां नरकादिगतीनां चतुर्णा वा कषायाणामन्तो नाशो यस्मात् , अथवा चतस्रो गतीश्चतुरः कषायान् वा अन्तयति=नाशयतीति, यद्वा-चतुर्भिर्दानशीलतपोभावैः कृत्वा अन्तो रम्यः, 'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति विश्वकोषात् । अथवा चत्वारो दानादयोऽन्ताः अवयवा यस्य, यद्वा चत्वारो दानादयः अन्ताःस्वरूपाणि यस्य, 'अन्तोऽवयवे स्वरूपे च' इति हेमचन्द्रः, स चतुरन्तः स एव चातुरन्तः, स्वार्थिकः प्रज्ञायण चातुरन्त एव चक्र एवं उन्मार्ग गमन से उसकी रक्षा करता है, उसी प्रकार प्रभु ने भी धर्मद्वारा जीवों को उनके अभीष्ट स्थानरूप मुक्तिस्थान में pahu~cAyA है, एवं कुमार्ग-कुधर्म-से उनकी रक्षा की है । (धम्म-वर-चाउरत-चक्क-बट्टीणं) दान, शील, तप एवं भाव इन चार का सहारा लेकर चार नरकादिगतियों का, अथवा-चार क्रोधादिक कषायों का जिससे नाश होता है, अथवा-चार गतियों एवं चार कषायों का जो विनाश करता है, अथवा दान, शील, तप एवं भाव इनको लेकर जो रम्य है, अथवा-ये चार दानादिक जिसके अवयव हैं, अथवा-ये चार दानादिक जिसके निजस्वरूप हैं वह चातुरन्त है। अन्त शब्द के कोषों में " मृताववसिते रम्ये समाप्तावन्त इष्यते " " अन्तोऽवयवे स्वरूपे च" इस प्रकार अनेक अर्थ हैं। उन्हीं अर्थों को लेकर यहां " अन्त" शब्द के अर्थ का स्पष्टीकरण किया गया है। स्वार्थ में अण् प्रत्यय करने से " चातुरन्त " ऐसा पद निष्पन्न हो जाता धर्म द्वारा जीवोने तेमना अभीष्ट स्थानरूप मुकितस्थानमां पहोंचाड्या छे तेभ उभाग सुधर्मथा तेभनी 2क्षा 43री छे. (धम्मवर-चाउरंत-चक्क वट्टीणं) दान, शील, तप, तेमज भाव ए चारने आश्रय लईने चार नरकादि गतिएने, अथवा चार क्रोधादिक कषायने जे विनाश करे छे, अथवा दान, शील, तप तेमज भाव ए लईने जे रम्य छे, अथवा ए चार दानादिक जेमनां अवयव छे, अथवा ए चार दानादिक जेना निजस्वरूप छे ते यातुरन्त छ. सन्त शान अषामा "मृताववसिते रम्ये समाप्तावन्त इष्यते" " अन्तोऽवयवे स्वरूपे च" से सारे सने मथ छे. ते मी लईने अहीं अंत शब्दना अर्थनुं स्पष्टीकरण करवामां आवेलुं छे. स्वार्थमा अण् प्रत्यय 42वाथी " चातुरन्त " मे 56 निष्पन्न 28 जय छे. आ वातुरन्त ज एक चक्र छे, केमके चक्र जे प्रकारे बीजाने uccheda kare che Page #189 -------------------------------------------------------------------------- ________________ 128 औपपातिकसूत्रे जन्मजरामरणोच्छेदकत्वेन चक्रतुल्यत्वात् , वरं च तच्चातुरन्तचक्रं वरचातुरन्तचक्रम् , वरपदेन राजचक्राऽपेक्षयाऽस्य श्रेष्ठत्वं व्यज्यते लोकद्वयसाधकत्वात् , धर्म एव वरचातुरन्तचक्रं-धर्मवरचातुरन्तचक्रं, तादृशस्य धर्मातिरिक्तस्याऽसम्भवात्; अतएव सौगतादिधर्माऽऽभासनिरास; तेषां तात्त्विकार्थप्रतिपादकत्वाभावेन श्रेष्ठत्वाऽभावात् ; धर्मवरचातुरन्तचक्रेण वर्तितुं शीलं येषामिति धर्मवरचातुरन्तचक्रवर्तिनस्तेभ्यः । चक्रवर्तिपदेन षट्खण्डाधिपतिसादृश्यं व्यज्यते, तथा हि चत्वारः उत्तरदिशि हिमवान् शेषदिक्षु चोपाधिभेदेन समुद्रा अन्ताः सीमानस्तेषु स्वामित्वेन भवाश्चातुरन्ताः, चक्रेण र्त्न्है। यह चातुरन्त ही एक चक्र है; क्यों कि चक्र जिस प्रकार पर का उच्छेदक होता है उसी प्रकार यह "चातुरन्तचक्र" भी जीवों के जन्म, जरा एवं मरण का उच्छेदक है। इसलिये इसमें चक्र की उपमा सार्थक होती है। 'वर' शब्द का अर्थ उत्कृष्ट है, यह चातुरन्तचक्र में उत्कृष्टता द्योतित करता है। राजचक्र की अपेक्षा यह चक्र उत्कृष्ट है। क्यों कि यह लोकद्वय में हित का साधक होता है। धर्म ही एक उत्कृष्ट चातुरन्त चक्र है, अन्य नहीं ! इस कथन से अन्य सौगतादिक संमत धर्म में धर्माभासता होने से तात्त्विक अर्थ को प्रतिपादन करने का अभाव कथित हुआ है , अतः उनमें श्रेष्ठता नहीं है। इस धर्मवरचातुरन्तचक्र के अनुसार जिनका वर्तन करने का स्वभाव है वे धर्मवरचातुरन्तचक्रवर्ती कहे गये हैं । " चक्रवर्ती" पद से षट्खंड के अधिपति का सादृश्य अभिव्यक्त होता है । "चत्वारःअन्ताः-चतुरन्ताः" यहां अन्त शब्द का अर्थ सीमा होता है । उत्तरदिशा में हिमवान् एवं शेष तीन दिशाओं में उपाधि के भेद से तीन समुद्र ये चतुरन्त पद से गृहीत तेज प्रकारे आ चातुरन्तचक पण छानां जन्म, जरा तेमज मरणने उचछेद करे छ. मे भाटे मामायनी रुपमा सार्थ थाय छे. 'वर' शण्डनो मर्थ उत्कृष्ट छे. आ पद चातुरन्तकमां उत्कृष्टता घोतित करे छे. राजचक्रनी अपेक्षाए आ चक उत्कृष्ट छे. केमके आ बन्ने लोकमां हितनुं साधक थाय छे. धर्मज एक उत्कृष्ट चातुरन्तचक छे, बीजुं नहि! आ कथनथी बीजां सौगत आदिक संमत धर्ममां धर्माभासता होवाथी तात्त्विक अर्थने प्रतिपादन करवाने अभाव कहेवामां आव्यो छे, माटे तेमां श्रेष्ठता नथी. आ धर्मवरचातुरन्तचक अनुसार जेनुं वर्तन करवाने स्वभाव छे ते धर्मवरचातुरतचक्रवती' कहेवाय छे. " चक्रवती " पदथी षट (छ) खंडनां अधिपतिनुं सादृश्य लियत थाय छे. " चत्वारःअन्ताः चतुरन्ताः " मी मन्त शब्दनो अर्थ सीमा थाय छे. उत्तरदिशामां हिमवानुं तेमज शेष (बाकीनी) Page #190 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुतिः 129 भूतप्रहरगविशेषसदृशसम्यक्चारित्ररूपरत्नेन वर्तितु शीलं येषां ते चक्रवर्तिनः, चातुरन्ताश्च ते चक्रवर्तिनः चातुरन्तचक्रवर्तिनः, धर्मेण-न्यायेन वराः श्रेष्ठा इतरतीर्थिकाऽपेक्षयेति धर्मवराः, धर्माः प्राणातिपातादिनिवृत्तिदानशीलादिरूपाः, 'धर्माः पुण्ययम-न्याय-स्वभावाऽऽचार-सोमपा -इत्यमरः, तैर्वराः श्रेष्ठा अन्यतीर्थिकापेक्षयेति धर्मवराः, ते च ते चातुरन्तचक्रवर्तिनश्चेति-धर्मवरचातुरन्तचक्रवर्तिनः । यद्वा चातुरन्तं च तच्चक्रं चातुरन्तचक्रं, वरञ्च तचातुरन्तचक्रं वरचातुरन्तचक्रं, धर्मो वरचातुरन्तचक्रमिव धर्मवरचातुरन्तचक्रं, तेन वर्तितुं-वर्तयितुं वा शीलं येषां ते धर्मवरचातुरन्तचक्रवर्तिनस्तेभ्यः, 'दीवो' द्वीपेभ्यः-संसारसमुद्रे निम जतां द्वीपतुल्यत्वात् । 'ताण' त्राणेभ्यः-कर्मकद किये गये हैं। इन चार सीमाओं के जो स्वामी हैं वे चातुरन्त हैं। चक्रशब्द का अर्थ रत्नरूप प्रहरण-शस्त्रविशेष है। चक्रवर्ती के चौदह रत्नों में एक रत्न चक्र भी होता है । चक्रवर्ती के चक्ररत्नसदृश सम्यक्चारित्ररूपी रत्न से वर्तन करने का जिनका स्वभाव है वे चक्रवर्ती हैं। धर्म शब्द का अर्थ न्याय और प्राणातिपातादि-निवृत्ति, दान, शील, आदि भी है। धर्म से-न्याय से, अथवा-प्राणातिपातादि-निवृत्ति, दान, शील-आदि से जो अन्यतीर्थिकों की अपेक्षा उत्तम हैं वे धर्मवरचातुरन्तचक्रवर्ती हैं। अथवा-चातुरन्तचक्रसदृश धर्म से जिनका वर्त्तने का स्वभाव है वे धर्मवरचातुरन्तचक्रवर्ती हैं । ऐसे धर्मवरचातुरत्नचक्रवर्तियों के लिये नमस्कार हो । 'दीवो' सारसमुद्र में डूबते हुए प्राणियों के जो द्वीप के समान आधार हैं ऐसे प्रभु के लिये नमस्कार हो। ( तागं ) कमी से कदर्थित प्राणियों त्रण दिशाओमां उपाधिना भेदथी त्रण समुद्र ए चतुरन्त पदथी लेवायुं छे. आ चार सीमाओना जे स्वामी छे ते चातुरन्त छे. चक्र शब्दनो अर्थ रत्नरूप प्रहरण अर्थात् शस्त्रविशेष छे. चक्रवर्तीना चौद रत्नोमां एक रत्न चक पण होय छे. चकवतीना चकरत्नसदृश सम्मचारित्ररूपी रत्नथी वर्तन करवाने जेनो स्वभाव छे ते चक्रवती छे. धर्म शब्दने अर्थ न्याय अने प्राणातिपातादिनिवृत्ति, दान, शील आदि पण छे. धर्मथी, न्यायथी अथवा प्राणातिपातादिनिवृत्ति, दान, शील आदिथी जे अन्यतीर्थिकनी अपेक्षाए उत्तम छे ते धर्मवरचातुरन्तचकवती छे. अथवा वरचातुरन्तचकसदश धर्मथी जेने वर्तवाने स्वभाव छे ते धर्मवरचातुरन्तचक्रवती छे. एवा धर्मवरचातुरन्तचक्रवत्तीओने नमस्कार हो. (दीवो) संसारसमुद्रमा मत प्राणीमाने दीपना समान 2 आधार छ Page #191 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे ताणं सरणगई पइट्ठा अप्पडिहय-वर-नाण-दंसण-धराणं वियट्टर्थितानां भव्यानां रक्षसक्षणेभ्यः । अतएव तेषां भव्यानां 'सरणगई' शरणगतिभ्यःआश्रयस्थानेभ्यः, 'पैटा' प्रतिष्ठाभ्यः-कालत्रयेऽपि अविनाशित्वात् स्थितेभ्यः, 'दीवो' इत्यादीनि 'पइट्ठा' इत्यन्तानि चतुर्थ्यर्थे प्रथमान्तानि, अत्रैकवचनं नपुंसकत्वं स्त्रीत्वं चाविवक्षितम् । 'अप्पडियहय-वर-नाण-दसण-धराणं' अप्रतिहतवर-ज्ञान दर्शन-धरेभ्यः-प्रतिहतं-भित्याद्यावरणस्खलितं-न प्रतिहतम्-अप्रतिहतं, ज्ञानञ्च दर्शनञ्चेति ज्ञानदर्शने, यतोऽप्रतिहते अतएव वरे-श्रेष्ठे च ते ज्ञानदर्शने वरज्ञानदर्शने केवलज्ञानकेवलदर्शने, अप्रतिहते वरज्ञानदर्शने अप्रतिहतवरज्ञानदर्शने, तयोर्धराःअप्रतिहतवरज्ञानदर्शनधराः - सम्पूर्णाऽवरणरहितकेवलज्ञानकेवलदर्शनधारिणस्तेभ्यः । 'वियदृच्छउमाणं' व्यावृत्तच्छद्मभ्यः--छाद्यते -आत्रियते केवलज्ञानकेवलदर्शनगुणाद्यास्मनोऽनेनेति छद्म-ज्ञानावरणीयादिकं कर्माष्टकं, व्यावृत्तं-निवृत्तं छद्म येभ्यस्ते व्यावृके जो त्राता हैं ऐसे प्रभु के लिये नमस्कार हो । ( सरणगई ) भव्यों के लिये आश्रयस्थानस्वरूप प्रभु के लिये नमस्कार हो । ( पैट्टा) कालत्रय में भी अविनश्वरस्वरूप प्रभु के लिये नमस्कार हो (दीवो) यहां से लेकर (पइट्ठा) तक के समस्त विशेषण चतुर्थी विभक्ति के अर्थ में प्रथमान्त प्रयुक्त हुए हैं । यहां एकवचन, नपुंसकत्व एवं स्त्रीत्व अविवक्षित हैं। (अप्पडिहय-वर-नाणदसण-धराणं ) जो अप्रतिहत अनन्त ज्ञान और अनन्त दर्शन के धारक हैं, उनके लिये नमस्कार हो। ( वियदृच्छउमाणं) जिनके द्वारा आत्मा का स्वभावभूत केवलज्ञान एवं केवल दर्शन आवृत होता है ऐसे आठों ही कर्म 'छम' शब्द से गृहीत हुए हैं, यह छद्म जिनकी आत्मा से सदा के लिये दूर हो चुका है सेवा प्रभुने nbh24|2 डो. ( ताणं) 4थी मथादि प्राणिसाना 2 त्राय मर्थात् 2क्ष छ. सेवा प्रभुने nbh24॥2 डो. ( सरणगई ) नव्याने भाटेमाश्रयस्थान 2135 प्रभुने nbh24|2 डो. (पैट्टा) त्रणे मां अविनाशी2135 प्रभुने nbh24॥2 डो (दीवो) 2मडी थी सधने (पैट्टा) सुधीन या vishessnn। यतुथी वितिन अर्थमां प्रथमान्त वपरायेलां छे, अहीं एकवचन नपुंसकत्व (नान्यतर जाति) तमन्त्रीत्व [नारी ति] मविवक्षित छ. [अप्पडिहय-वर-नाण-दसण-धराणं] जे अप्रतिहत अनंतज्ञान अने अनंत दर्शनना धारक छे तेमने नमस्कार छ.. (वियदृच्छउमाण) मना द्वारा यात्मभाना स्वभावभूत पर शान तभ04 केवल दर्शन आवृत थाय छे एवा आठेय कर्म "ध" शब्दथी गृहीत थाय Page #192 -------------------------------------------------------------------------- ________________ पीयूषधर्षिणी टीका. sU20 कूणिककृता सिद्धानां महावीरस्य च स्तुतिः 131 च्छउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वणं सव्वदरिसीणं सिव-मयलतछमानस्तेभ्यः । 'जिणाणं' जिनेभ्यः-स्वयं रागद्वेषशत्रुजेतृभ्यः, 'जायवाणं' जापकेभ्यः-जापयन्ति कर्मशत्रून् जयन्तं भव्यजीवगणं धर्मदेशनादिना प्रेरयन्तीति जापका, जिधातोर्णी ' क्रीजीनां णौ' इतिसूत्रेण आत्वे पुकि जापि इति ण्यन्ताद्धातो वुलि जापकपदसिद्धिः, तेभ्यो जापकेभ्यः । 'तिन्नाणं' तीर्णेभ्यः-स्वयं संसारौधंसंसारार्णवं तीर्णाः उत्तीर्णास्तेभ्यः । 'तारयाणं' तारकेभ्यः-तारयन्त्यन्यान् इति तारकास्तेभ्यः । 'बुद्धाणं' बुद्धेभ्यः-स्वयं बोधं प्राप्तेभ्यः । 'बोहयाणं' बोधकेभ्यः-बोधयन्त्यन्यान् इति बोधकास्तेभ्यः । 'मुत्ताणं' मुक्तेभ्यः-अमोचिषत स्वयं कर्मबन्धादिति मुक्तास्तेभ्यः । 'मोयगाणं' मोचकेभ्यः -मुच्यमानान् अन्यान् प्रेरयाइसे व्यावृत्तछद्मवाले सिद्ध प्रभु के लिये नमस्कार हो। (जिणाणं) राग द्वेष आदि अंतरंग शत्रुओं के विजेता ऐसे प्रभु के लिये नमस्कार हो। (जावयाणं) जो कर्मशत्रुओं के जीतने के लिये उद्यत भव्यगणों को धर्मदेशनादि द्वारा प्रेरित करते हैं वे जापक हैं, ऐसे जापक सिद्ध प्रभु को नमस्कार हो। (तिन्नाणं) स्वयं सार समुद्र से जो पार हुए हैं वे तीर्ण हैं, ऐसे तीर्ण सिद्ध प्रभु को नमस्कार हो। (तारयाणं) जो पर को पार कर देते हैं वे तारक हैं, ऐसे तारक : प्रभु को नमस्कार हो। ( बुद्धाणं) स्वयं बोध को प्राप्त जो होते हैं वे बुद्ध कहलाते हैं उनको नमस्कार हो। (बोहयाणं) पर को बोध करने वाले प्रभु के लिये नमस्कार हो। ( मुत्ताणं) मुक्त प्रभु के लिये नमस्कार हो। (मोयगाणं) छे. आ "छद्म" जेमना आत्माथी सदाने माटे दूर थई चुकेलां छे एवा व्यावृत्त्छ्मार् सिद्ध प्रभुने nbh24|2 हो. (जिणाणं) रागद्वेष माहि मत शत्रुआन विरा मेवा सिद्ध प्रभुने nbh24|2 DI. (जावयाणं) 2 bhshtruene जीतवाने माटे उद्यत (तैयार) भव्यगणोने धर्मदेशना आदि द्वारा घेरित 42 छ ते 154 छ । 15 सिद्ध प्रभुने nbh24|2 . (तिन्नाणं) पोते संसार समुद्रथी पार थएला छे ते तीर्ण कहेवाय छे एवा तीर्ण सिद्ध प्रधुने nbh24॥2 डो. (नारयाण) 2 भीतने pA2 तारी हे छ ते 24 छ मेवा t|24 प्रभुने nbh24|2 DI. (बुद्धाणं) पोत माधन प्रास थयेआ छ त सुद्ध 4उपाय छ भने nbh24|2 डो. (बोहयाणं) मीनने माय 424 ॥ प्रभुने नभ242 डो. (मुत्ताणं) भुत प्रभुने नभ2412 DI. (मोयगाणं) मीनने Page #193 -------------------------------------------------------------------------- ________________ 132 ओपपातिकसूत्रे मरुय-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइनामधेयं न्तीति मोचकास्तेभ्यः, 'सबन्नूणं' सर्वज्ञेभ्यः-सर्व-सकलद्रव्यगुण-पर्यायलक्षणं वस्तुजातं याथातथ्येन जानन्तीति सर्वज्ञास्तेभ्यः, 'सव्वदरिसीणं' सर्वदर्शिभ्यःसर्व समस्तं पदार्थस्वरूपं सामान्येन द्रष्टुं शीलं येषां ते सर्वदर्शिनस्तेभ्यः, स्थानविशेषणमाह-'सि' शिवं-निखिलोपद्रवरहितत्वाच्छिवं-कल्याणमयम् , 'अयलं' अचलम् स्वाभाविकप्रायोगिकचलनक्रियाशून्यम्, 'अरुयं' अरुजम्-अविद्यमाना रुजा यत्र तत् , अविद्यमानशरीरमनस्कत्वाद् आधिव्याधिरहितमित्यर्थः, 'अगंतं' अनन्तमविद्यमानोऽन्तो नाशो यस्य तत्, अत एव अक्वयं' अक्षयम्-नास्ति लेशतो' पि क्षयो यस्य तत्-अविनाशीत्यर्थः, 'अव्वाबाहं ' अव्याबाधम्-न विद्यते व्योबाधापीडा द्रव्यतो भावतश्च यत्र तत् । 'अपुणरावित्ति' अपुनरावृत्ति न संसारे पुनरावृत्तिः पुनरवतरणं यस्मात् तत् , यत्र गत्वा न कदाचिदप्यात्मा निवर्तते, समाम्नातमन्यदूसरों को मुक्त कराने वाले सिद्ध प्रभु के लिये नमस्कार हो। (सवण्णूणं सबदरिसीणं) सर्वज्ञ-समस्त गुणपर्यायस्वरूप वस्तुसमूह के युगपत् यथार्थ ज्ञाता के लिये नमस्कार हो, एवं यथार्थ द्रष्टा के लिये नमस्कार हो। विशेषाकार बोध का नाम ज्ञान एवं सामान्याकार बोध का नाम दर्शन है। (सिव-मयल-मरुयमणंत-मक्खय-मव्वाबाह-मपुगरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं) निखिल उपद्रवों से रहित होने के कारण शिव कल्याणमय, अचल स्वाभाविक एवं प्रायोगिक क्रिया से शून्य, अरुज शारीरिक एवं मानसिक व्याधि और आधि से सर्वथा परिवर्जित, अनन्त, अविनाशी, अतएव अक्षयस्वरूप, अव्याबाध-द्रव्य और भाव दोनों प्रकार की पीडा से निर्मुक्त, अपुरावृत्ति-जहां जाकर फिर संसार में भुत 42 ॥ ऐन् सिद्ध प्रसुने nmH4|2 डो. (सवण्णूगं सव्वदरिसीणं) सर्वज्ञ समस्तगुण-पर्याय-स्वरूप वस्तुसमूहना युगपतुं यथार्थ ज्ञाताने नमस्कार हो, तेमज यथार्थ द्रष्टाने नमस्कार हो. विशेषाकार बेधनुं नाम ज्ञान तम सामान्या42 साधनाम शन छ. (सिव मयल-मरुय-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं) sa41 उपद्रवोथी रहित होवाना कारणे शिव-कल्याणमय, अचल-स्वाभाविक तेमज प्रायेगिक क्रियाओथी शून्य, अरूज-शारीरिक तेमज मानसिक व्याधि अने आधिथी सर्वथा परिवनित (भुत), सनत, अविनाशी मने तथा अक्षय-2135,मव्यामाध-द्रव्य अने भाव अने प्रकारनी पीडाथी निमुक्त, अपुनरावृत्ति-ज्यां jaIne pAchuM Page #194 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स्रु. 20 कूणि कृता सिद्धानां महावीरस्य च स्तुतिः 132 ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स त्रापि - ' न स पुनरावर्त्तन स पुनरावर्त्तते इति । इत्थम्---उक्तशिवत्वादिविशेषणविशिष्टम् । ' सिद्धिगइनामधेयं ' सिद्विगतिनामधेयम्, सिद्विगतिरिति नामधेयं = नाम यस्य तत् सिद्विगतिनामकम् ' ठाणं ' स्थानम् - स्थीयतेऽस्मिन् इति स्थानंलोकाग्रलक्षणम्, 'संपत्ताणं ' सम्प्राप्तेभ्यः समाश्रितेभ्यः । इयदवधि - समुच्चयेन सर्वसिद्रापेक्षया विशेष गोपादानपूर्वकं नमस्कारवाक्यमभिधाय सम्प्रति भगवन्महावीरोद्देश्यकं नमस्कारमभिधत्ते-' नमोत्थु णं ' नमोऽस्तु खलु - ' समणस्स भगवओ महावीरस्स' श्रमणाय भगवते - महावीराय, अत्र श्रमणशब्देनायमर्थो बोद्धव्यः - परकृतस्थान - निवासादुरगसमः, परीषहोपसर्गेष्वप्रकम्पत्वागिरिसमः, तपस्तेजोमयत्वादनलसमः, गम्भीरत्वादजीव का अवतरण नहीं होवे ऐसे सिद्विगति नामके स्थान को - लोक के अग्रभाग में स्थित मुक्तिस्थान को प्राप्त हुए श्री सिद्धों को नमस्कार हो । यहां तक के इन विशेषगों से समस्त सिद्धों की अपेक्षा से नमस्कार का कथन किया गया 1 अब भगवान् महावीर को उद्देश्य कर के यहां से नमस्कार करने का कथन सूत्रकार करते हैं - ( नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स faregarassa जाव संपाविकामस्स मम धम्मायरियस धम्मोवदेसगम्स ) श्रमण भगवान् महावीर के लिये नमस्कार हो । श्रमण शब्द से सूत्रकार ने प्रभु महावीर में इन विशेषताओं का कथन किया है; वे कहते हैं भगवान् महावीर सर्प की तरह परकृत स्थान में निवास करने के कारण सर्पप - सदृश हैं । परीषह एवं उपसर्गों के आने पर भी प्रभु अप्रकंप थे; अतः वे गिरिसम हैं । तप एवं तेज धारक होने से प्रभु अग्नि - जैसे प्रतापशाली हैं । गांभीर्य एवं ज्ञानादिकरूप संसारमां जीवने अवतरवुं न थाय एवा, सिद्धिगति नामना स्थानने लेआकना अग्रभागमां रहेल मुक्तिस्थानने प्राप्त थयेल श्रीसिद्ध प्रभुने नमस्कार हो. अहीं सुधीनां आ विशेषणाथी समस्त सिद्धोनी अपेक्षाए नमस्कारनुं कथन कर्युं छे. हवे भगवान महावीरने उद्देशीने अहींथी नमस्कार करवानुं कथन सूत्र42 4 छे - ( नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरजा संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स ) श्रमण लगवान् महावीरने नस्कार हेआ. श्रमण शब्दथी सूत्रकारे प्रभु महावीरमां आ विशेषताओनुं कथन कर्युं छे. तेओ कहे छे के भगवान महावीर सर्पनी पेठे खीजाए करेलां निवासस्थानमां रहेवाने कारण स जेवा छ. परीषहु तेमज उपसर्गा आवतां पण प्रभु ध्रुजी जता नहि; माटे ते पत Page #195 -------------------------------------------------------------------------- ________________ 134 ओपपातिकसूत्रे , आदिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायज्ञानादिरत्नाकरत्वात् मर्यादाधारकत्वात् सागरसमः । निरालम्बनत्वाद् गगनसमः । सुखदुःखयोरदशितविकारभावाद् वृक्षसमः । अनियतवृत्तित्वाद् भ्रमरसमः । संसारभयोद्विग्नत्वात् मृगसमः । सर्वंसहत्वाद् धरणिसमः । कामभोगोद्भवत्वेऽपि विषयविरक्ततया पङ्कजलोपरि वर्तमानकमलवन्निर्लेपत्वात् कमलसमः । लोकालोकयोर विशेषत्वेन प्रकाशकत्वाद्रविसमः । सर्वत्राप्रतिहतगतित्वात्पवनसमः । स एवंभूतो भगवानस्तीति भावः । भगवते - समग्रैश्वर्ययुक्ताय, महावीराय-महांश्चासौ वीरः - 'वीर विक्रान्तौ ' - अस्माद्धातोरिगुपधत्वात्कप्रत्यये वीरः कषायादिमहारिपुविजेता इत्यर्थः, तस्मै महावीराय = अस्यामवसर्पिण्यां चतुर्विंशतितमचरमतीर्थङ्कराय । ' आदिगरस्स ' आदिकाय, 'तित्थगरस्स' तीर्थकराय, 'जाव संपावकामस्स' यावत् सम्प्राप्तुकामाय - यावच्छब्दात्- 'संयंसंबुद्धस्स इत्यारभ्यरत्नों से भरे हुए होने के कारण, एवं मर्यादा के धारक होने के कारण प्रभु समुद्रतुल्य हैं । गगन की तरह निरालंब, वृक्षकी तरह सुख एवं दुःख में अदर्शितविकारभावयुक्त, भ्रमर की तरह अनियतवृत्तिसंपन्न, मृग की तरह इस संसाररूपी भय से अत्यंत त्रस्त, धरिणी की तरह क्षमा के भंडार वे प्रभु हैं I प्रभु कामभोग से उत्पन्न हैं तो भी विषयों से विरक्त होने के कारण पंक से उत्पन्न एवं जल से संबर्द्धित कमल की तरह बिलकुल वैषयिक भावों से निर्लिप्त हैं, इसलिये प्रभु कमल जैसे हैं । प्रभु लोक और अलोक के समानरूप से प्रकाशक हैं, इसलिये रवितुल्य हैं । प्रभु सर्वत्र अप्रतिहत-विहारी हैं, इसलिये वायु जैसे हैं । प्रभु समग्र ऐश्वर्यसम्पन्न हैं, इसलिये भगवान् हैं । प्रभु एक महावीर हैं; जेवा छे. तप तेमज तेजना धारक हावाथी प्रभु अग्नि जेवा प्रतापशाली छे. गांभीय तेमज ज्ञानादिकरूप रत्नाथी भरेला होवाना कारणे, तेमज मर्यादाना धारक हावाना कारणे प्रभु समुद्र समान छे. आकाशनी पेठे निरालख, वृक्षनी पेठे सुख तेमज दुःखमां न देखाय जेनेआ विकार एवा, भ्रमरनी पेठे अनियतवृत्तिसंपन्न, मृगनी पेठे आ संसाररूपी भयथी अत्यंत त्रासी गयेला, धरतीनी पेठे क्षमाना भंडार, ते प्रभु छे. प्रभु कामभागथी उत्पन्न थयेला छे ते पण विषयेआथी विरकत होवाना कारणे कीचडथी पेदा थयेल तेमज जलथी वधेला कमळनी पेठे बिलकुल विषयना भावाथी निलेष छे, तेथी प्रभु कमल जेवा che. prabhu leAka ane aleAkanA समानरूपथी अआश छे तेथी रवि (सूर्य) समान हे प्रभु समग्र - मैश्वर्य संपन्न छे तेथी भगवान छे. प्रभु एक महान वीर छे; केमके तेमणे कषाय आफ्रिक Page #196 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. व. 20 कूणिककृता सिद्धानां महावीरस्य च स्तुतिः 135 ' सिद्धिगइनामधेयं ThANaM'iyadavadhi ग्राह्यम् । अत्रैतावान् विशेषः-' ठाणं संपत्ताणं ' स्थानं संप्राप्तेभ्यः-इति प्रागुक्तम् , इह तु 'संपाविउकामस्स' संप्राप्तुकामायमोक्षगामिने-इत्युच्यते, चरमस्य तीर्थकरस्य कूणिकनृपशासनकाले विद्यमानत्वात् । 'मम धम्मायरियस्स' मम धर्माऽऽचार्याय ज्ञानाचारादिपञ्चविधाचारधारकाथ, न तु कलाचार्याय; क्यों कि उन्होंने कषायादिक अन्तरंग शत्रुओं पर विजय प्राप्त की है । महावीर प्रभु इस अवसर्पिणी काल के चौबीसवें अन्तिम तीर्थंकर हैं। "आदिगरस्स" इस पद-द्वारा प्रभु में अपने शासन की अपेक्षा धर्म की आदिकर्तृता प्रकट की गयी है । भगवान महावीर चतुर्विध संध के संस्थापक हैं । "जाव" पदसे " संयंसंबुद्धस्स" यहां से लेकर "सिद्धिगइनामधेयं ठाणं " यहां तकका पाठ संगृहीत किया गया है। यहां इस पाठ में इतनी विशेषता पहिले पाठ की अपेक्षा जान लेनी चाहिये कि पहिले पाठ में " ठाणं संपत्ताणं-स्थानं संप्राप्तेभ्यः" ऐसा पद रखा गया है और यहां पर " ठाणं संपाविउकामस्स-स्थानं संप्राप्तुकामाय" ऐसा पाठ रखा है; क्योंकि प्रभु महावीर अभी उस सिद्धिगतिनामक स्थान की प्राप्ति करनेवाले हैं। 'मम धम्मायरियस्स'-कोणिक कहते हैं कि ये श्रमण भगवान् महावीर प्रभु, जो कि ज्ञानाचारादि pA~ca प्रकार के आचारों के धारक होने के कारण मेरे धर्माचार्य हैं, कलाचार्य नहीं; उनके लिये नमस्कार है। इससे यह सूचित होता है कि जो ज्ञानाचारादि pA~ca प्रकार के आचारों के धारक हैं वे ही धर्माचार्य कहे जाते हैं। अंतरंग शत्रुओ पर विजय प्राप्त कर्यो छे. महावीर प्रभु आ अवसर्पिणी सना यावीसभा 2मतिम तीर्थ 42 छ. "आदिगरस्स" से 54थी प्रभुभां पिताना शासननी अपेक्षाए धर्मना आदिकर्तापणुं प्रगट कर्युं छे. भग पान मडावी2 यतुर्विध संघना संस्था54 छ. 'जाव' 54थी " सयंसंबुद्धस्स" मडी थी सधन "सिद्धिगइनामधेयं ठाणं " न्यही सुधान्। 58 सेवामा साव्या छे. अहीं आ पाठमां एटली विशेषता पहेला पाठनी अपेक्षाए जाणवी ne pdde। 54mA " ठाणं संपत्ताणं "-स्थानं संप्राप्तेभ्यः " से यह 15रायु छ भने मडी " ठाणं संपाविउकामस्स-स्थानं संप्राप्तुकामाय " से। पाठ लीधो छे, केमके प्रभु महावीर हजु ते सिद्धिगतिनामक स्थानने प्राप्त 42वापामा छ. " मम धम्मायरियस्स" : 4 छ ते श्रभा भगवान् के जे ज्ञानाचारादि पांच प्रकारना आचारना धारक होवाना कारणे मारा धर्माचार्य छे, कलाचार्य नथी, एवा प्रभु ने नमस्कार हो. आथी एम सूचित थाय छे के जे ज्ञानाचारादि पांच प्रकारना आचारना धारक होय Page #197 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे रियस्स धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इहगए, पासौ मे भगवं तत्थगए इहगयंति-कट्ठ वंदै णमंसइ, वंदित्ता धर्माचार्यत्वमेव प्रकटीकरोति-'धम्मोवदेसगरस' धर्मोपदेशकाय, श्रुतचारित्रलक्षणरूपधर्मप्ररूपकाय, 'वंदामि णं भगवंतं तत्थगयं इहगए' वन्दे खलु भगवन्तं तत्रगतमिहगतः-इह गतः-चम्पानगरीस्थितोऽहम्-कोणिकः,तत्रगतं चम्पा-नगरीसमीप-ग्रामे स्थितं भगवन्तं महावीरं, वन्दे-पूर्वोक्तस्तुत्या स्तुतिविषयं करोमि । 'पासौ मे भगवं तत्थगए इहगयं तिक?' पश्यतु मां भगवान् तत्रगत इहगतमिति कृत्वा-सर्वज्ञत्वात् तत्रगतो दूरस्थितो भगवान् इहगतं व्यवधानेन स्थितं मां पश्यतु-इति कृत्वा इत्युक्त्वा- दै णमंसइ, वंदित्ता णमंसित्ता' वन्दते-स्तौति, नमस्यति-पञ्चाङ्ग नमनपूर्वकं प्रगमति, वन्दित्वा नमस्थित्वा 'धम्मोवदेसगस्स' भगवान वीर श्रुतचारि रूप धर्मका उपदेश करते हैं, इसलिये वे धर्मोपदेशक हैं, अतः ऐसे वीरप्रभु के लिये नमत्कार हो। कोगिक राजा इस प्रकार कहकर प्रभुवीर को परोक्ष वंदन करते हैं कि-( तत्थगयं इहगएत्ति कटु वंदै णमंसइ) वे वीरप्रभु कि जिन्हें मैं इस समय नमस्कार कर रहा हूं; यद्यपि मेरे प्रत्यक्ष नहीं हैं तथापि वे इस चंपानगरी के पास के ग्राम में विराजमान हैं और मैं यहां पर हूं, अतः यहां चंपानगरी में रहा हुआ मैं उपनगरग्राम में विराजमान वीर प्रभु को नमस्कार करता हूं। "पासौ मे भगवं तत्थगए इहगयं" वे प्रभु वहां पर विराजमान होते हुए व्यवधान से स्थित मुझे अपने ज्ञानरूपी नेत्र द्वारा देखें। इस प्रकार कहकर कोणिक राजाने प्रभु को वंदन किया एवं नमस्कार कियापंचांगनमनपूर्वक नमस्कार किया। (वंदित्ता नमंसित्ता सीहासणवरगए पुरस्थाभिमुहे छ भने 4 घर्भाचार्य डामा मा . " धम्मोवदेसगस्स" भगवान महावीर श्रुतचारित्ररूप धर्मना उपदेशक छे तेथी तेओ धर्मोपदेशक छे, माटे एवा महावीर प्रभुने नमस्कार हो. कणिकराजा आ प्रकारे कहीने प्रभु वीरने परोक्ष पहन 42 छ (तत्थगयं इहगएत्ति कट्ट वंदै णमंसइ) ते वीर प्रभु के जेमने हुं आ समये नमस्कार करी रह्यो छुं ते छे के मने प्रत्यक्ष नथी ते पण तेओ आ चंपानगरीनी पासेना गाममां छे अने हुं अहीं छुं; आथी हुं अहीं चंपानगरीमां रहीने उपनगर गाममां विरा भान वीर प्रभुने नभ242 437. पि.सौ मे भगवं तत्थगए इहगयं ] प्रभु त्यां विराजमान होवा छतां दूर रहेला एवो मने पितानां ज्ञानरूपी नेत्रद्वारा जुए. आ प्रकारे कहीने केणिक राजाए प्रभुने वंदन कर्या, Page #198 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 20 कूणिककृतः प्रवृत्तिव्यापृतसत्कारः णमंसित्ता सीहासणवरगए परस्थाभिमुहे निसीयै, निसीइत्ता तस्स पवित्तिवाउथस्स अट् त्तरं सयसहस्सं पीइदाणं दलयै, दलैत्ता सकारेइ सम्माणेइ, सकारिता संमाणित्ता एवं वयासी ॥ sU0 20 ॥ 'सीहासणारगए ' सिंहासनवरगतः, 'पुरत्थाभिमुहे ' पौरस्त्याभिमुखः, पूर्वाभिमुखः सन 'निसीयई' निवीदति-उपविशति, नसीइत्ता निषय-उपविश्य 'तरस पवित्तिवाउयरस' तस्मै प्रवृत्तिव्याताय- भगवदागमननिवेदकाय, 'अठुत्तरं सयसहस्सं पीइदाणं दलर' अष्टोत्त शतसहस्रं प्रीतिदानं ददाति-अष्टाधिकं लक्षमितं राजतमुद्रारूपं प्रीतिदान=तुष्टिदः । पारितोषिकं ददाति । 'दलैत्ता सकारेइ संमाणेइ' दत्वा सत्करोति-बखादिना, मानयति आसनादिना, दानं विधिसहितमेव भव्यस्य भवति इति भावः । 'सका ता सम्माणित्ता एवं वयासी' सत्कृत्य सन्तोष्य, मान्य-सम्मानं विधाय, एवं वक्ष्यमाणप्रकारेण अवादीत् ॥ sU0 20 ॥ निसीयै) वंदन नमन करके वह कणिक राजा अपने सिंहासन पर पीछे जाकर पूर्व की तरफ मुख करके बैठ ग्ये। . निसीइत्ता तस्स पवित्तिवाउयस्स अठुत्तरं सयसहस्सं पीइदाणं दलया) बैठकर फिर उन्होंने उस मंदेशवाहक को प्रीतिदान में-पारितोषिकरूपसे 1 लाख 8 चांदी की मुद्राए~ दी। (दलैत्ता सकारेइ सम्माणेइ) देकर उसका खूब सत्कार किया और संमान किया, (सकारिता संमाणित्ता एवं वयासी) आदर सत्कार कर चुकने पर फिर राजाने उससे इस प्रकार खा-suu020॥ तभ04 nmH4|2 4--पंचांग-मन-पूर्व नभ242 4aa. (वंदित्ता नमंसित्ता सीहासणवरगए पुरत्थाभिमुहे निसीयै ) वहन नभ2412 4ईने ते 4i42 / / पिताना सिंहासन पर पाछा जईने पूर्व तरफ मुख करीने बेसी गया. (निसीइत्ता तस्स पवित्तिवाउयस्स अहुत्तर सयसहस्सं पीइदाणं दलयै ) मेसीन पछी तेमणे ते संदेशवाहकने घोतिदानमां पारितोषिक (ईनाम) रूपे 1 सय 8 मुद्रा यापी. (दलैत्ता सकारेइ संमाणेइ) छने तेना भूय sat42 यो मन सन्मान यु (सक्कारित्ता संमाणित्ता एवं वयासी) mA62 sa42 431 युध्या 50ई 2 तेने 2 ॥ 54 ॥ 2 4यु:-(सू. 20) Page #199 -------------------------------------------------------------------------- ________________ (sra0 21 - प्रवृत्तिव्यापृतं प्रति कूणिकस्यादेशः ) औपपातिकसूत्रे मूलम् - जया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेजा, इह समोसरिजा, इहेव चंपाए णयरीए बहिया पुण्णभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ताणं अरहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरेजा, तया णं तुमं मम एयमट्ठे निवेदिज्जासि-त्ति कट्टु विसज्जिए ॥ sU0 21 ॥ 138 " टीका- राजा कूणिको भगवद्वार्तानिवेदकं पुरुषमादिशति ' जया णं ' इत्यादि । यदा खलु देवानुप्रिय ! श्रमणो भगवान् महावीरः इहाऽऽगच्छेत्, इह समवसरेत् इहैव चम्पायां नगर्यौ बाह्ये पूर्णभद्रे चैत्ये यथाप्रतिरूपमवग्रहमवगृह्य अरहा जिनः केवली श्रमणगणपरिवृतः संयमेन तपसाऽऽत्मानं भावयन् विहरेत्, तदा खलु मह्यमेतमर्थं निवेदयेरितिकृत्वा विसर्जितः ॥ sU0 21 ॥ 6 जया णं इत्यादि (देवाणुपिया) हे देवानुप्रिय ! ( जया णं ) जिस समय ( समणे भगवं महावीरे ) श्रमण भगवान् महावीर प्रभु ( इहमागच्छेज्जा ) यहां पर विहार करते हुए पधारें, ( इह समोसरिज्जा ) यहा~ समवसृत हों, और ( इहेव चंपाए यरी बहिया पुणभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ताणं अरहा जिणे केवल समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा ) इस चंपानगरी के बाहर पूर्णभद्र नामक उद्यान में यथाप्रतिरूप - साधु को कल्पने योग्यावग्रह - वसति की आज्ञा वनमाली से ग्रहण कर वे श्रमणगण से परिवृत अरहा जिन 6 जया णं' इत्याहि (देव णुप्पिया ) ! डे हेवानुप्रिय ! ( जया णं ) ने सभये ( समणे भगवं महावीरे ) श्रमण भगवान् महावीर प्रभु ( इहमागच्छेज्जा ) विहार 42ता उरता अहीं पधारे, ( इह समोसरिज्जा ) अहीं सभवसृत थाय, मने ( इहेव चंपाए णयरी बहिया पुण्णभद्दे चेइए अहापडिरूवं ओग्गहं ओगिव्हित्ताणं अरहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा ) भा चंपानगरीनी बहार पूर्णभद्र नामना उद्यानमां यथाप्रतिरूप--साधुने कल्पवा चेआग्य अवग्रह-वस्तीनी आज्ञा ग्रहण करीने तेओ श्रमणगणथी वींटळाएला अरहाजिन केवली भगवान महावीर स्वामी सत्तर प्रकारना सयम वडे Page #200 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 22 पूर्णभद्रोदयाने भगवदागमनम् मूलम्-तए णं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलु-म्मीलियम्मि अहपंडुरे पहाए रत्तासोग-प्पगास-किंसुय-सुयमुह-गुंजद्धराग-सरिसे कम टीका-'तए णं' इत्यादि । ततस्तदनन्तरं खलु श्रमणो भगवान् महावीरः 'कल्लं' कल्ये-द्वितीयदिवसे 'पाउप्पभायाए रयणीए' प्रादुष्प्रभातायां प्रकटीभूत-प्रभातायां रजन्यां 'फुल्लुप्पल-कमल-कोमलु-mmIliyammi'phullo-त्पल-कमल-कोमलोन्मीलिते-फुल्लं-विकसितंच तत्-उत्पलं-पद्म, कमलश्च=चित्रमृगः-हरिणविशेषः, तयोः कोमलं-मृदुकम् , उन्मीलितंपत्राणां नयनयोश्चोन्मीलनं यस्मिन् ततथा तस्मिन् , इदं प्रभातविशेषणम् । 'अह' अथ-अनन्तरं-रजनीपर्यवसानाऽनन्तरम्-'पंडुरे' पाण्डुरे-शुक्ले 'पभाए' प्रभाते-प्रातःकाले, अथ सूर्यविशेषणान्याह-रत्तासोग' इत्यादि । 'रत्तासोग-प्पगास-किंसुय-सुयमुह-गुंजद्धराग-सरिसे' रक्ताऽशोक-प्रकाश--किंशुक शुकमुख - गुञ्जाऽर्द्धराग - सदृशे, रक्ता' केवली भगवान् महावीर स्वामी सत्रह प्रकार के संयम से और बारह प्रकार के तप से अपनी आत्मा को भावते हुए जब विचरें, (तया णं) तब तुम निश्चय से (मम एयमद्वं निवेदिज्जासि) मुझे यह समाचार निवेदित करना; (त्तिकट्ठ विसज्जिए ) ऐसा कहकर उसे विसर्जित कर दिया ॥suu021॥ 'तए णं' इत्यादि (तए णं) तदनन्तर (समणे भगवं महावीरे) श्रमण भगवान् महावीर (कलं) दूसरे दिन (पाउप्पभायाए रयणीए) जिसमें प्रभात प्रकट हो चुका है ऐसी रजनी के होने पर (फुल्लु-प्पल-कमल-कोमलुम्मीलियंमि अहपंडुरे पहाए) तथा विकसित कमलपत्रों एवं चित्रमृग के नयनों का उन्मीलन जिसमें हो चुका है ऐसे शुभ्र आभायुक्त प्रातःकाल के होने पर, तथा ( रत्तासोग-प्पगास-किंसुय. अने बार प्रकारना तप वडे पिताना आत्माने भावित करता ज्यारे विचारे (तया ण) त्यारे तमे 432 (मम एयमटुं निवेदिज्जासि) भने से सभाया2 निवेदन 420. (त्तिकट्ट विसजिए) सेम डीन तेने विहाय यो.[ सू. 21]. 'तए णं' त्याहि. (तए ण) tyA2 पछी (समणे भगवं महावीरे) श्रम मावान् महावीर (कल्लं) मीर हिवसे (पाउप्पभायाए रयणीए) ते रात्रिनुं न्यारे प्रमात 548 थयु, (फुल्लु-प्पल-कमल-कोमलु-म्मीलियमि अहपंडुरे पहाए) तथा विकसेलां कमलपत्रो तेमज चित्रमृगनां नयन ज्यारे उघडी चुक्या होय एवी शुम सालापाणे प्रात: थयो, तथा ( रत्तासोग-पगास-किंसुय-सुयमुह Page #201 -------------------------------------------------------------------------- ________________ 14. औपपातिकमूत्र लागर-संड-बोहए उहियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते, जेणेव चंपाणयरी, जेणेव पुष्णभदे चेइए, जेणेव वणसंडे, शोकः प्रसिद्धवृक्षः-तस्य प्रकाशः प्रभा, स रक्ताऽशोकपकाशः. सच किंशुकं-5 लाशपुष्पं, शुकमुखं च, गुञ्जा-रक्तकृतः फलविशेष:-- इद्रं च रक्ताभागः, एतेषां यो रागःरक्तवर्णः तेन सदृश:-समानः तस्मिन्-तत्तु बलालिमायुक्ते, कमलागर--संड- बोहए' कमलाऽऽकर-षण्ड-बोधके-कमलानामाकराः कर ओत्पत्तिस्थानानि-तडागाइयः, तेवु-कमलाकरे यानि षण्डानि-कमलवनानि, तेषां बोधकः-वित्र शकः तस्मिन्-कमल-वनविकाशकारिणीत्यर्थः, 'उट्ठियम्मि उत्थिते-उदिते 'मरे' सूर्ये, पुनः कीदृशः 'सहस्सरसिमि दिणयर तेयसा जलंते सहस्ररश्मौ दिनकरे तेजसा ज्वलति-स स्र-सहस्रपरिमिताः रश्मयः किरगा यस्य स तस्मिन् तादृशे दिनकरे-दिवसकारके, तेजसः-किरणपुञ्जेन, ज्वलति-जाज्वल्यमाने सति, 'जेणेव चंपा णयरी' यत्रैव चम्पा नगरी वर्तत इति शेषः । 'जेणेव पुणभः चेइए' यत्रैव पूर्णभद्रं चैत्यमुद्यानमस्ति । 'जेणे? वसंडे' यत्रैव वनपण्डः, 'जेणेव असोगवरपायवे' सत्रैवाशोकवरपादपः, जेणेत्र पुढविसिलापट्टए' यत्रैव पृथ्वीसुयमुह-गुंजद्धराग-सरिसे कमलागर-सं:-बोहए ) रक्त-अशोक के प्रकाशतुल्य, पलाशपुष्प के समान, शुक के मुख 5 समान और गुंजा के आधे भाग की ललाई के समान, कमलवनों को विकसित करनेवाला प्रभात होने पर (उट्टियंमि मूरे) आकाश में सूर्य का उदय होने पर, और पश्चात् (सहरसरस्सिमि दिणयरे तेयसा जलंते) सहस्रकिरणवाला दिनकर जब अपने तेजसे आकाश में चमकने लगा तब (जेणेव चंपायरी जेणेव पुण्णभदे चेइए जेणेव वणसंडे जेणेव असोगवरपायवे जेणेव पुढवीसिलापट्टए तेणेव उवा च्छइ ) जहा~ वह चंपानगरी थी, जहा~ वह पूर्णभद्र उद्यान था, जहा~ वह अशोक वर क्ष था, जहा~ पृथिवीशिलापट्टक था, वहां गुंजद्धराग-सरिसे) 24 मनप्र4आश समान,शु--सुडांना pu05 समान, शुकमुख-पोपटना मुख्य समान, अने जाना अर्धा भागनी लालाश समान (कमलागरसंडबोहए) 4भसनां बनाने सवावाणु प्रभात थदि (उट्ठियम्मि सूरे) माशमा सूर्य नेय थदि मने पछी ( सहस्सरस्सिंमि दिणयरे तेयसा जलंते ) सहसटिवाणे सूर्य न्यारे पोताना te45 माशमा यभवा ये त्यारे, (जेणेव चंपाणयरी जेणेव पुण्णभद्दे चेइए जेणेव वणसंडे जेणेव असोगवरपायवे जेणेव पुढवीसिलापट्टए तेणेव उवागच्छइ) ज्यां ते यानगरी हती, ज्यां ते पूर्णभद्र उद्यान हतुं, ज्यां ते अशेक वरवृक्ष हतुं अने ज्यां Page #202 -------------------------------------------------------------------------- ________________ 141 पोयूषवर्षिणी-टोका. स. 22 पूर्णभद्रोदयाने भगवदागमनम् जेणेव असोगवरपायवे जेव, पुढवीसिलापट्टए तेणेव उवागच्छइ. उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ताणं असोगवरपायवस्स अहे पुढ वेमिलापट्टगंसि पुरस्थाभिमुहे पलियंकनिसन्न अरहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावमाणे बहरै ॥suu0 22 ॥ शिलापट्टको स्ति, तेणेव उवागच्छः । तत्रैवोपागच्छति, उपागत्य, * अहापडिरूवं' यथाप्रतिरूपम्-यथासाधुकल्पं, 'ओग्गह' अवग्रहम्-आज्ञाम्, 'ओगिण्हित्ता णं' अवगृह्य-गृहीत्वा खल 'असोगवरवायास्स अहे : अशोकवरपादपस्य अधः अधःप्रदेशे, 'पुढविसिलापटगंसि' पृथ्वीशिलापट्टके- थ्वीशिलापट्टकोपरि, 'पुरत्थाभिमुहे' पौरस्त भिमुखः-पूर्वाभिमुखः, 'पलियंकनिसन्ने' पल्यङ्कनिषण्णः-पत्यकेन--पल यातिर तेन आसनविशेषेण निषण्णः-उपविष्टः, 'अरहा' अरहाः-अविद्यमानं-रहः- एकान्तम् स्य सोऽरहाः-केवलज्ञानबलेन सर्वज्ञः, 'जिणे जिनः-रागद्वेषविजेता, 'केवली' प्राप्त केवलानः, 'समगगगपरिवुडे ऽश्रम गगगपरिवृतः - माधुपरिवार संयुक्तः 'संजमेणं ताला अप्पाणं भावेमाणे : मंत्रमेन तपसा आत्मानं भावयन् 'विहरै' विहरति स्म । sU0 22 ॥ प्धारे। (उबागच्छित्ता अहापडिरूपं ओग्गहं ओगिण्हित्ताणं असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि पुरत्थाभिमहे पलियंकनिसन्ने अरहा जिणे केवली समगगणपवुइडे संजमेणं तवसा अपाणं भावेमाणे विहरै ) पधारने के बाद वे प्रभु साधुसमाचारी के अनुसार बनमाली की आज्ञा लेकर अशोकवृक्ष के नीचे पृथवीशिलापटक पर पूर्वकी ओर मुख कर पर्यक आसन से (पलथी मारकः) विराजमान हुए। तथा श्रमणगणों से परित वे अरहा केवली जिन महावीर प्रभु तप एवं यम से अपनी आमा को भावित करते हुए विचरने लगे ॥ sU022 ॥ पृथिवीशिक्षा-पट्ट तो, त्यो पा. ( उवागच्छित्ता अहापडिरूवं ओग्गह * ओगिण्हित्ताणं असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि पुरत्थाभिमुहे पलियंकनिसन्ने अरहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरै) पधार्या 5छी ते साधु-समाया प्रमाणे वनमालीनी माज्ञा लईने अशोकवृक्षनी नीचे पृथिवीशिलापट्टक उपर पूर्व दिशा तरफ मुख राखीने पर्यक आसनथी (पलांठी वाळीने) विराजमान थया. तथा श्रमणगणथी वींटळाईने अरहा केवली जिन महावीर प्रभु, तप तेमज संयमथी पिताना आत्माने भावित करता विचरवा लाग्या. सू. 22. Page #203 -------------------------------------------------------------------------- ________________ 142 औपपातिकसत्रे मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो, अप्पेगैया उग्ग टीका-चम्पायां नगया पूर्णभद्रोद्याने यदा भगवतः श्रीमहावीरस्य समवसरणमभूत् तदा तेन साधू समागतानां श्रमणानां वर्णनं कुर्वन्नाह-'तेणं कालेणं' इत्यादि। तस्मिन् खलु काले तस्मिन् खलु समये च श्रमणस्य भगवतो महावीरस्य श्रीमहावीरस्वामिनः अन्तेवासिनः-अन्ते समीपे चारित्रक्रियाद्यर्थ वस्तुं शीलं स्वभावो येषां तेऽन्तेवासिनः-शिष्याः, 'बहवे '-बहवः-बहुसंख्यकाः, 'समणा' श्रमणाः-साधवः 'भगवंतो'-भगवन्तः-वैराग्येण श्रुतचारित्रलक्षणधर्मेण च युक्तत्वात् श्रमणा अपि भगवन्त इत्युच्यन्ते । 'अप्पेगैया' अप्येके-अपिः-समुच्चये, एके केचिदित्यर्थः । 'उग्गपवैया' उग्रप्रव्रजिताः-उग्राः आदिनाथेन ये नगररक्षकत्वेन आरक्षकत्वेन नियुक्तास्तदंशजाः प्रत्रजिताः दीक्षिताः, उग्र इति क्षत्रियजातिभेदः, तद्वन्त उग्रा उच्यन्ते, ते प्रवजिता इत्यर्थः । 'तेणं कालेणं' इत्यादि ' तेणं कालेण तेणं समएणं' उसी काल और उसी समयमें (समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो) श्रमण भगवान् महावीर के बहुत से श्रमण भगवंत अन्तेवासी=समीप में रह कर चारित्रक्रिया आदिके आराधन करने वाले शिष्य थे। शिष्यों का विशेषण जो "समणा भगवंतो" है, उसका अभिप्राय यह है कि वे सब श्रमण-साधु थे, और वैराग्य से, एवं श्रुतचारित्ररूप धर्म से युक्त थे। इनमें (अप्पेगैया) कितनेक (उग्गपवैया) उग्रवंश के-आदिनाथ प्रभुने पहिले जिन्हें नगरों की रक्षा के लिये नियुक्त किया था उन पुरुषों के वंशके थे। कितनेक " तेणं कालेण' त्याहि. (तेणं कालेणं तेणं समएणं) ते 4आस भने त समयमा (समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो) श्रम समपान म्हावीरना घणय श्रमण भगवंत अंतेवासी समीपमां रहीने चारित्रक्रिया माहिना माराधना 42वा shissy। उता. शिध्यानु विशेष समणा भगवंतो छ, तन मनिपाय से तमा मा श्रमसाधु ता भने वैराज्य तभ04 श्रुतयारित्र35 यथा युत ता. तमाम (अप्पेगैया) सामे (उग्गपव्वैया ) 3 शना-माहिनाथ प्रभुये पडेला साने नगरनी रक्षा माटे नियुकत कर्या हता ते पुरूषना वंशना-हता. Page #204 -------------------------------------------------------------------------- ________________ पीयूषर्षिणी-टीका. सू. 23 भगवदन्तेवासिवर्णनम् पव्वैया, भोगपव्वइयो, राइण्ण-णाय-कोरव्व-खत्तिय-पव्वैया, भडा जोहा सेणावई पसत्थारो सेट्टी इब्भा, अण्णे य बहवे 'भोगपवैया' भोगप्रवजिताः-ऋषभदेवेन ये पूर्वं गुरुत्वेन स्थापितास्तद्वंशजा भोगा इत्युच्यन्ते, भोगाश्च ते प्रबजिताः दीक्षिताः भोगप्रव्रजिताः, भोगकुलोत्पन्ना दीक्षिता इत्यर्थः । 'राइण्ण-णाय-कोरब-खत्तिय-पव्वैया' राजन्य-ज्ञात-कौरव-क्षत्रिय प्रवजिताः-ये तेनैव मित्रत्वेन व्यवस्थापितास्तद्वंशजाश्च राजन्या उच्यन्ते, ज्ञाता इक्ष्वाकुवंशविशेषे जाताः, कौरवाः-कुरुवंशोत्पन्नाः, 'खत्तिय क्षत्रियाः-क्षतात् त्रायन्ते इति क्षत्रियाः, ते राजन्यादयः प्रव्रजिताः, 'भडा'-भटाः-चारभटाः-पदातयः, 'जोहा 'योधाः-भटेभ्यो विशिष्टतराः सहस्रपरिमितैरपि रिपुसैनिकै रेकाकिनोऽपि योद्धं समर्थाः । 'सेणावई' सेनापतयः-सैन्यनायकाः, 'पसत्थारो' प्रशास्तारः-शासका नीतिशास्त्रधुरीगाः, 'सेट्टी' श्रेष्ठिनः-लक्ष्मीदेवताऽध्यासितसौवर्णपट्टमण्डितमस्तकाः, 'इब्भा' इभ्या इभो हस्ती तत्प्रमाणपरिमितसुवर्णादिराशिस्वामिनः । एते सर्वे प्रव्रजिता अन्तेवासिनो जाताः । ये-च(भोगपव्वैया) जिन्हें आदिनाथ प्रभुने गुरुरूप से स्थापित किया था उन भोगों के वंश के थे। कितनेक (राइण्ण-णाय-कोरब-खत्तिय-पव्वैया) प्रभुने जिन्हें अपने मित्ररूप से स्थापित किया था उन राजन्यों के वंश के थे, कितनेक ज्ञात इक्ष्वाकुवंश के थे, कितनेक कौरव-कुरुवंश के थे, कितनेक क्षत्रियवंश के थे। ऐसे ही (भडा जोहा सेणावई पसत्यारो सेट्ठी इन्भा) भट-सामान्यवीर, योधा अकेले ही हजारों शत्रुसैनिकों से युद्ध करने में समर्थ वीर, तथा सेनापति, प्रशास्ता न्यायाधीश, सेठ सर्वापेक्षा अधिक धनी होने का सूचक राजप्रदत्त पट्टबन्ध को धारण करने वाले नगरसेठ, और इभ्य= हाथी प्रमाण सुवर्णादि राशिके स्वामी भी भगवान् के समीप प्रव्रजित हुए थे। टमा ( भोगपव्वैया ) भने महिनाथ प्रभुये zu33ce स्थापित र्या उता त लोग्-shn। उता. सामे4 (राइण्ण-णाय-कोरव्व-खत्तिय-पव्वैया ) प्रभुए जेमने पोताना मित्ररूपे स्थापित कर्या हता ते राजन्य-वंशना हता. केटलाएक ज्ञात= ईफवाकुवंशना हता. केटलाक कौरवःकुरूवंशना हता, सा क्षत्रियशनात. तमगा (भडा जोहा सेणावई पसत्थारो सेट्टी इब्भा) भट सामान्यवीर,द्धा-एकलाज हजारे शत्रु सैनिक साथे युद्धकरवामां समर्थनीर, तथा सेनापति, प्रशास्ता धाराशास्त्रमां निपुण, सेठ=सवनी अपेक्षाए वधारे पिसादार होवानुं सूचक राज्यतरफथी अपाएल पट्टाबंध (ईलकाब) धारण करवावाळ नगरशेठ, अने ईभ्य हाथी जेवडा सुवर्णना ढगलाना स्वामी पण भगपान् पासे प्रति यया उता. (अण्णे य बहवो एवमाइणो) माननी पासे मान्न Page #205 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पुनः एवमादयः - एवम्प्रकाराः, एवमाइणो उत्तम - जाइ - कुल - रुब - विणय विष्णाण - वण्णलावण्ण - विक्कम - पहाण - सोभग्ग-कंति- जुत्ता बहु-धण-ghaNNa'aNNe ' अन्ये-उक्तातिरिक्ताः, ' बहवे ' बहवः - बहुसंख्यकाः ' एत्रमाणो ' उत्तम-जाइ-कुल- रूत्र- विणय-त्रिष्णाणवण्ण-विकम- पहाणसोभग्ग-कंति- जुत्ता' उत्तम-जाति-कुल- रूप-विन - विज्ञान - वर्ण - लावण्य - विक्रम - प्रधानसौभाग्य-कान्ति-युक्ताः - उत्तमाः - श्रेष्ठा जात्यादयो विक्रमान्ताः तत्र - जातिर्मातुर्वंशः, कुलंपितृवंशः, रूपं- शरीराऽऽकारः, विनयः - कायिक-वाधिक मानसिक विशुद्धिर्नम्रता च, विज्ञानसंसाराऽसारतारूपं विशिष्टज्ञानं, वर्णः- कायकान्तिः, लावण्यम् - आकारस्यैव स्पृहगीयता, विक्रमः पराक्रमः, प्रधाने-श्रेष्ठे ये सौभाग्यकान्ती - सौभा - सुन्दरभाग्यम्, कान्तिः - दीप्तिः- एताभ्याम् सौभाग्यकान्तिभ्याम्, तथा उत्तमजाव्यादिभिक्ता उत्तमजात्यादिमन्तः प्रत्रजिताः, तथा बहु - धन - धण्ण- णिचय - परियाल - फिडिया ' बहु- धन-धान्य - निचय-परिवार( अण्णेय बहवो एवमाइणो ) भगवान के समीप और भी बहुत से प्रव्रजित हुए थे, वे सब ( उत्तम - जाइ -कुल- रूत्र - विषय - विष्णाण-वण्ण-लावण्ण- विक्कमपहाण - सोभग्ग - कंति - जुत्ता) उत्तमजाति = निर्मलमातृवंश, उत्तमकुल = निर्मलपितृवंश, उत्तमरूप = सुन्दर आकार, विनय = कायिक वाचिक मानसिक विशुद्धि, अथवा नम्रता, विज्ञान=संसार को असार समझने की बुद्धि, वर्ण-शरीरकान्ति, लावण्य= शरीर का जगमगाहट, विक्रम = शारीरिक बल, श्रेष्ठ सौभाग्य और उत्तम दीप्ति से युक्त थे । ( बहु - धन - धण्ण - णिचय - परियाल - फिडिया णरवै-गुणा - इरेगा इच्छियभोगा सुहसंपल लिया) कितनेक इस शिष्यमंडली में ऐसे भी थे जो दीक्षित होने के पहिले गणिम एवं धरिमरूप धन की एवं शाली आदि धान्य की राशियों से, और 4 144 यशु धष्णाय प्रत्रभित थया हुता. तेथे मधा (उत्तम-जाइ-कुल- रूव-विणय-विष्णाण-वण्ण लावण्ण-विक्कम-पहाण- सोभग्ग कंति - जुत्ता ) (त्तमन्नति=निर्माण मातृवश, उत्त्म्कुळ=निर्मळ पितृवंश, उत्तमरूप=सुंदरआइ 2, विनयकायिक वाचिक मानसिक विशुद्धि, नम्रता, विज्ञान - संसारने असार समन्वानीबुद्धि, वर्ण-शरीरनी कांति, लावण्य शरीरना झगमगाट, विक्रमशारीरिकखल, श्रेष्ठ सौभाग्य तथा उत्तम हीसिवाजा हुता. (बहुधण-घण्ण- णिचय परियाल फिडिया णरवै - गुणा - इरेगा इच्छियभोगा सुहसंपल लिया ) उटझाखे AA शिष्यम उसी मां सेवा पशु हुता के जे दीक्षित थया पहेलां गणम तेमज धरमरूप धनना, तेमज शाली आदि धान्यना ढगलाथी अने दासदासीए आदि परिवार समुदायथी राजसी Page #206 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 23 भगवदन्तेवासिवर्णनम् णिचय - परियाल - फिडिया णरवै-गुणा - इरेगा इच्छियभोगा सुहसंपल लिया किंपाग फलोत्रमं च मुणिय विसयसोक्खं, जलस्फुटिताः, तत्र धनानि - गणिम - धरिमादीनि धान्यानि - शाल्यादीनि तेषां निचया राशयः, बहवश्चामं धनधान्यनिचयाश्व, परिवागः - दासीदासादिपरिकराः, तैः स्फुटिताः प्रकाशिताः, 'नरवै - गुणाइरेगा ' नरपति- गुणा-तिरेकाः, नरपतिगुणैर्विभवविलासादिभिरतिरेक आधिक्यं येषां ते तथा, ' इच्छियभोगा ' ईप्सितभोगाः - ईप्सिताः - वाञ्छिता भोगाभुज्यन्त इति भोगा :- शब्दरूपादयो विषया येषां ते तथा, परमविलासिनः, 'सुहसंपललिया ' सुखसम्प्रलालिताः - सुखेन - अनुकूल वेदनीयेन - शुभपरिणामोपार्जितानुकूलशब्दादिजनक पुण्यपुजेन सम्प्रलालिताः - सम्यक् वर्धिताः, एवंविधाः पूर्वं सुखिनोस्पि प्रत्रजिताः; किं कृत्वा प्रत्रजिता इत्याह- 'किंपागफलोवमं च' इत्यादि । किम्पाक - फलोप - किपाको वृक्षविशेषस्तत्फलतुल्यम्, किम्पाकफलं दर्शने आस्वादे च मनोरमं परिणामे प्राणहारकं भवति तद्वदित्यर्थः । ' विसयसोक्खं ' विषयसौख्यम् - विषयाणां - शब्दस्पर्शा दीनां सौख्यं सुखं 'मुणिय' - ज्ञात्वा च - पुनः 'जल - बुब्बुय - समाणं' जल - बुदबुद -समादासीदास आदि परिवार समुदाय से राजसी ठाठ वाले थे, जो वाञ्छित शब्दरूपादिक विषयों में तल्लीन थे, परम विलासी थे, एवं पुण्य के पुंज से ही जिनका मानों लालन-पालन होता रहता था । ( किंपाक - फलो-चमं च मुणिय विसयसोक्खं जलबुब्बु - समाणं कुसग्ग- जल-बिंदु - चचलं जीवियं य णाऊण ) इन्होंने क्या समझकर के दीक्षा धारण की इस प्रश्न का समाधान करते हुए सूत्रकार कहते हैं - उन्होंने यह समझा कि ये वैषयिक सुख किंपाकफलके समान परिणाम में अनिष्टकारक हैं, और यह मानवजीवन पानी के बुलबुले समान 'क्षणभंगुर है, एवं कुश के अग्र पर रहे हुए जल के बिन्दु के समान चंचल है 145 ढाठवाळा हता, जे मनवांछित राख्तरूप आदिक विषयामां तल्लीन हता, बहुज विलासी हता, तेमज पुण्यना ढगलाथी ज जाणे जेमनुं लालन पालन थतुं रहेतु' 3तु. (किंपाग --फलो-चमं च मुणिय विसयसोक्खं जल - बुब्बुय-समाणं कुसमग - जल- बिंदु - चंचलं जीवियं य णाऊण ) तेथे थे शुं समलने दीक्षा धारण करी हती ? ए प्रश्ननुं समाधान करतां सूत्रकार कहे छे तेओ एम समज्या के आ विषयसुख कि...पाकलनी पेठे परिणामे अनिष्टकारक छे, अने आ मानव जीवन पाणीना परपोटानी पेठे क्षणभंगुर छे, तेमज कुशना छेडापर रहेलां पाणीनां टीयांनी पेठे ययक्ष छे. सेभ लगीने ( अद्भुवमिणं रयमिव पडा Page #207 -------------------------------------------------------------------------- ________________ औपपातिकखत्रे बुब्बुयसमाणं कुसग्ग-जल-बिंदु-चंचलं जीवियं च णाऊण, अद्भुवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं, चैत्ता हिरणं, चिच्चा सुवण्णं, चिच्चा धणं, एवं धणं बलं वाहणं कोसं कोहानम्-यथा जले बुबुदाः प्रादुर्भवन्ति झटित्येव नश्यन्ति च तद्वत् आशुविनाशि, तथा 'कुसग्ग-जलबिंदु-चंचलं' कुशाग्र-जलबिन्दु-चञ्चलं-कुशाऽग्रे-दर्भपत्राग्रभागे यो जलबिन्दुः तद्वच्चञ्चलं-झटिति पतनशीलं, 'जीवियं' जीवितं मनुष्यजीवनम् , 'णाऊण-ज्ञात्वा-अवगत्य, 'अद्धवमिणं' अध्रुवमिदम्-इदं विषयसौख्यधनादिसञ्चयाऽऽदिकम् , अध्रुवम् अनियतरूपं, 'पडग्गळग्गं ' पटानलग्नं, 'रयमिव-रज इव-धूलिकणमिव 'संविधुणित्ताणं' संविधूय-सम्यक्-विशेषरूपेण, पृथक्कृत्य, तथा 'चैत्ता' त्यक्त्वा, 'हिरणं ' हिरण्यं-रूप्यम् , 'चिच्चा सुवण्णं ' त्यत्क्वा सुवर्णम् , 'चिच्चा धणं' त्यक्त्वा धनम् , 'एवं' एवम्-अनेन प्रकारेण 'धण्णं '-धान्यं-शाल्यादिसञ्चयम् , बलं-चतुर्विधं सैन्यम् , 'वाहणं ' वाहनं-रथादिकम् , 'कोसं ' कोशम् स्वर्णरजतादिगृहम् , 'कोट्ठागारं ' कोष्ठागारं धान्यराशिगृहम्' 'रज्जं'-राज्यं-राजाधिकृतदेशम् ऐसा जानकर (अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं) तथा ये विषयसुख एवं धन आदि का संचय सब के सब अध्रुव-अनित्यस्वरूप है, ऐसा विचार कर, उन्होंने पटके अग्रभाग में लगी हुई धूलि के समान उन्हें भावतः मन से सर्वथा दूर कर दिया। और ये द्रव्यतः बाह्यरूप से भी ( चैत्ता हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज रटुं पुरं अंतेउरं चिच्चा, विउल-धण-कणग-रयण-मणि-मोत्तिय संख-सिलप्पवाल-रत्तरयणमाइयं संत-सार-सावतेज् विच्छड्डइत्ता विगोवैत्ता, दाणं च दाइयाणं परिभायैत्ता, मुंडा भवित्ता,अगाराओ अणगारियं पव्वैया) हिरण्य-चान्दी-का परित्याग कर, सुवर्ण . का परित्याग कर,सोनाचान्दी से अतिरिक्त धन का परित्याग कर, इसी तरह धान्य का, लग्गं संविधुणित्ताणं) तथा या विषयसुमतेम4 घन माहिना सयय त्मामेतमाम अधव-अनित्यस्वरूप छे, एम विचारीने तेओए वस्त्रना छेडा उपर लागेल धूळनी जेम तेमने भावपूर्वक मनमांथी तद्दन त्याग कर्यो. मन तया द्रव्यथा mA3पे पय् (चैत्ता हिरणं, चिच्चा सुवण्णं, चिच्चा धणं, एवं धणं बलं वाहणं कोसं कोट्ठागारं रज रटुं पुरं अंतेउरं चिच्चा, विउल-धणकणग-रयण-मणि-मोत्तिय संख-सिलप्पवाल-रत्तरयण-माइयं संत-सार-सावतेज विच्छड्डइत्ता विगोवैत्ता, दाणं च दाइयाणं परिभायैत्ता, मुंडा भवित्ता, अगाराओ अणगारियं पव्वैया) Di27य-यांवानी परित्याग 4शन,सुपए ने। परित्या 4शन, Page #208 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 23 भगवदन्तेवासिवर्णनम् 147 गारं रजं रहें पुरं अंतेउरं चिच्चा, विउल-धण-कणग-रयणमणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयण-माइयं संत-सारसावतेजं विच्छड्डइत्ता विगोवैत्ता, दाणं च दाइयाणं परिभायएकभूपाज्ञावशवर्तिदेशम् । 'रटुं' राष्ट्र देशम् , 'पुरं प्राकारयुक्तं नगरम् । 'अंतेउरं' अन्तःपुरं-राजस्त्रीणां निवासगृहम् , / 'चिच्चा' त्यक्त्वा -- विउल-धण-कणगरयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयण-माइयं , विपुल-धन-कनक-रत्नमणि-मौक्तिक-शङ्ख-शिलाप्रवाल रक्तरत्नाऽऽदिकम् , तत्र-विपुलानि धनानि-गोवृषादीनि, कनकं सुवर्णम्-अघटितसुवर्णसमूहम्, रत्नानि कर्केतनादीनि, मणयः-चन्द्रकान्तादयः, मौक्तिकानि-मुक्ताफलानि, शङ्खाः-पद्मशङ्खादयः, शिलाप्रवालानि-विद्रुमाणि, रक्तरत्नानि-पद्मरागादीनि, आदिशब्दात् शय्यासिंहासनादिपरिग्रहः । एतत्सर्वसारभूतं कथयति-'संत-सारसावतेज ' सत्सारस्वापतेयम्- सन् विद्यमानः सारो बहुमूल्यता यत्र तत् सत्सारं, स्वपतौ साधु स्वापतेयं-धनं, सत्सारञ्च तत्स्वापतेयं सत्सारस्वापतेयं प्रधानधनं त्यक्त्वा, पुनः 'विच्छड्डइत्ता' विच्छर्दय-परित्यज्य, विच्छर्दवत् कृत्वेत्यर्थः । 'विगोवैत्ता' विगोप्य चतुर्विध सैन्य का, रथादिकरूप वाहनका,स्वर्ण रजत आदि के स्थानभूत कोशका,कोष्ठागार का, राज्यका, देशका, पुरका, अन्तःपुरका परित्याग कर, एवं विपुलधन-गोवृषभादिकका. कनक-सामान्य सुवर्णका, रत्न का, मणि-मौक्तिकका, शंख-पद्मशंख आदि का, शिलाप्रवाल-विद्रुम का, रक्तरत्न-पद्मरागादिक मणियों का, आदि शब्द से गृहीत शय्यासिंहासन वगैरह इन सबका परित्याग कर, तथा उत्तमसारभूत-कोहीनूर जैसे बहुमूल्य होने से जिसमें सार विद्यमान है ऐसे स्वापतेय-प्रधानधन को भी छोडकर, वमन के समान उससे ममत्व बुद्धि हटाकर, एवं जो खजाने में भी पहिले से गुप्त सेना चान्दीथी अतिरिक्त धनने परित्याग करीने, अने एवी रीते धान्यने, चतुर्विध सिन्यने , रथ आदिरूप वाहनने सेना चांदी आदिना स्थानभूत खजानाना, अण्डागारनो, न्यनो, हेशनी, पुरनो, अत:पुरनो परित्याशने, तभ4 विपुल (मड) धनना-आय 4 महिनो,44नो-सामान्य सुवर्णनो, 2त्नना, मणिमतीने, शंख-पद्मशंख आदिने, शिलाप्रवाल-विक्मने, रक्तरत्न -पद्यराग आदिक मणिओने, आदि शब्दथी एम समजवानुं के शम्या सिंहासन वगेरे ए बधाने परित्याग करीने, तथा उत्तम सारभूत कहीनर जेवां किमती हेवाथी जेमां सार मोजुद छे एवां स्थापतेय-मुख्य धनने पण छोडीने, वमन (उलटी) नी पेठे तेमांथी ममत्व बुद्धि हटावी दईने तेमज जे खजानामां पण पहेलेथी ज गुप्त द्रव्य हतुं तेने पण बहार Page #209 -------------------------------------------------------------------------- ________________ H 148 औपपातिकसूत्रे इत्ता, मुंडा भवित्ता, अगाराओ अणगारियं पव्वैया; अप्पेगैया अद्धमासपरियाया, अप्पेगैया मासपरियाया, एवं दुमासयदपि गुप्त-निधौ निक्षिप्तं धनं प्रागासीत् तदपि प्रकटीकृत्य=निःसार्य, उदारतापूर्वकं 'दाणं' दानं दत्त्वा, 'दाइयाणं' दायादेभ्यः-स्वगोत्रिकेभ्यः 'परिभायैत्ता विभागशोदत्त्वा च 'मुंडा भवित्ता' मुण्डा भूत्वा द्रव्यतः शिरोलुञ्चनेन, भावतः क्रोधाद्यपनयनेन च मुण्डिता भूत्वा, 'पव्वैया' प्रजिताः-श्रमगा जाता इत्यर्थः । 'अप्पेगैया' अप्येके-केचिद् 'अद्धमासपरियाया' अर्द्धमासपर्यायाः कथञ्चित्प्रागवस्थात्यागेन अवस्थान्तराऽऽसौ पर्यायः, स पर्यायो जन्मना दीक्षया चेति द्विविधः, प्रथमो जन्मपर्यायः, द्वितीयो दीक्षापर्यायः, अत्र दीक्षापर्यायो गृह्यते, केचिदर्द्धमासाद् गृहीतलंयमपर्यायाः । 'अप्पेगैया । अप्येके-केचन, 'मासपरियाया' मासपर्यायाः-मासाऽवधेः कालाद् गृहीतश्रमणपर्यायाः । एवम्-अमुना प्रकारेण केचिद्विमासपर्यायाः, केचित् त्रिमासद्रव्य था उसे भी बाहर निकाल कर, और उदारतापूर्वक उसे दान में व्यय करके तथा सगोत्रियों में विभक्त करके, मुंडित हो-द्रव्यरूप से मस्तक लुचितकर एवं भावरूप से क्रोधादिक का परिहार कर प्रव्रजित हुए थे। (अप्पेगैया) कितनेक ( अद्धमासपरियाया) इनमें ऐसे थे जिन्हें दीक्षा ग्रहण किये केवल अर्धमास ही हुआ था। (अप्पेगैया मासपरियाया एवं दुमासपरियाया तिमासपरियाया जाव एक्कारसमासपरियाया) इसी प्रकार कितनेक ऐसे थे जिन्हें दीक्षा लिये हुए दो मास हुए थे, कितनेक ऐसे थे जिन्हें दीक्षा लिये 3 मास हुए थे, कितनेक ऐसे थे जिन्हें चार, पांच, छह, सात, आठ, नौ, दश एवं 11 ग्यारह काढीने अने उदारतापूर्वक तेने दानमां व्यय करीने तथा सात्रिओमां वहेंची दईने मुंडित थईद्रव्यरूपथी मस्तकने वंचित करीने तथा भावरूपथी धाहिने छोडीन प्रमलित थ्य्। हुता. ( आपेगैया) टमास (अद्धमासपरियाया ) भां सेवा उतारेमाने दीक्षा सीधाने मात्र 12the। bhddin। 4 thayo हता. ( अप्पेगैया मासपरियाया एवं दुमासपरियाया तिमासपरियाया जाव एक्कारसमासपरियाया) तवी शते साये तसाभा मेवात जेओने दीक्षा लीधाने एक मास थया हता, केटलाक एवा हता के जेओने दीक्षा लीधाने बे मास थया हता, केटलाएक एवा हता के जेओने दीक्षा लीधाने त्रण मास थया हता, केटलाक एवा हता जेमने चार, पांच, छ, सात, 8, na1, 6श तभ04 मागमा2 महिना थ्य्। इउ. (अप्पेगैया Page #210 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू 23 भगवदन्तेवासिवर्णनम् 149 परियाया, तिमास परियाया जाव एक्कारसमासपरियाया अप्पेगैया वासपरियाया, दुवासपरियाया तिवासपरियाया अप्पेगया अगवासपरियाया संजमेणं तवसा अपागं भावेमाणा विहरति ॥ सू. 23 ॥ " पर्याया यावदेकादशमासपर्यायाः, केचिद्वर्षपर्यायाः केचिद् द्विवर्षपर्यायाः केचित् त्रिवर्षपर्यायाः, केचिदनेकवर्षपर्यायाः, ' संजमेणं ' संयमेन सप्तदशविधेन, तपसा कर्म निवारण द्वादशविधेन ' अप्पाणं ' आत्मानं 'भावेमाणा' भावयन्तो विहरन्ति ॥ sU0 23 ॥ महिने हुए थे । ( अप्पेगैया वासपरियाया दुवासपरियाया तिवासपरियाया ) कितनेक इनमें ऐसेभी थे कि जिन्हें दीक्षा लिये हुए 1 वर्ष, 2 वर्ष, एवं तीनवर्ष आदि हो चुके थे । ( अप्पेगैया अणेगवासपरियाया ) कितनेक एसे भी मुनिजन थे जिन्हें दीक्षा लिए हुए अनेक वर्ष व्यतीत हो चुके थे । ये सबके सब मुनिजन ( संजमेणं तवसा अप्पाणं भावेमाणे हिरंति ) 17 प्रकार के संयम से एवं 12 प्रकारके तपसे अपनी आत्माको भावित करते हुए विचरते थे । भावार्थ ---- भगवान् महावीर प्रभुकी शिष्यमंडली में अनेक मुनिजन थे । कोई उग्रकुलके थे, कोई भोगकुलके थे, कोई राजन्यकुलके थे । कोई कौरव वंश के थे, कोई क्षत्रियवंश के थे। कितनेक भट - सामान्य वीर योधा, सेनापति, प्रशासक, श्रेष्ठी और इभ्य आदि थे । विनय विज्ञान आदि अनेक सद्गुओं से संपन्न ये मुनिजन दीक्षा लेने के पहिले अनेक प्रकार के धनादिक से, एवं भोगोपभोग की सामग्री वासपरियाया दुवासपरियाया तिवासपरियाया ) साये तेसोभां मेवा पण हता के जेमने दीक्षा लींधाने 1 वर्ष, 2 वर्ष, तेमज त्रण वर्ष आदि थई गयां डुतां. (अप्पेगैया अणेगवासपरियाया ) साये मेवा या मुनि हुता है जेएने दीक्षा लीधाने अनेक वर्ष वीती गयेलां हतां. ते तमामे तमाम मुनिजने (संजमेणं तवसा अप्पाणं भावेमाणा विहरंति) 17 अहारना संयमथी ते 12 प्रकारना तपथी पेआताना आत्माने भावित करता थता विचरता हता. भावा--भगवान महावीर प्रभुनी शिष्यमंडलीमां अनेक मुनिजना हता. काइ उग्रकुळना हता, केआई भागकुळना हता, केआई राजन्यकुळना हता, काई कौरव वंशना हता,केआई क्षत्रिय वंशना हता, केटलाएक भद्र सामान्यवीर, योद्धा - विशिष्टवीर, सेनापति, प्रशासक, श्रेष्ठी रमने हल्य माहि हुता. विनय विज्ञान आदि अनेक सद्गुणेआथी संपन्न एवा आ मुनिजन दीक्षा लीधा पहेलां Page #211 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् - तेणं कालेणं तेणं समएणं समणस्स भगवओ टीका--' तेणं कालेणं' इत्यादि, 'अंतेवासी ' तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य से युक्त । इनका वैभवविलास राजाओं के वैभवविलास तुल्य था । इन्होंने अपने जीवन में यह विचार किया था कि ये सांसारिक विषयभोग किंपाकफल के समान बाहर से ही मनोहर लगते हैं, परिणाम में ये जीवको महान् दुखदायी हैं। जलबिन्दु के समान ये क्षणविनश्वर हैं । कुशाग्रभागमें स्थित ओसकी बूंद के तुल्य देखते 2 नष्ट हो जाते हैं । अतः इनका परित्याग ही सर्वश्रेयस्कर है । ऐसा समझ कर ही इन्होंने समस्त धनधान्यादिक परिग्रहका परित्याग किया और प्रभु के पास दीक्षित हो ग्ये। इनमें कितनेक मुनिजनों की दीक्षापर्याय 15 दिन, एकमास आदि की थी, कितनेक मुनिजनों की 1 वर्ष 2 वर्ष आदि की थी, एवं कितनेक मुनिजनों की अनेक वर्ष की थी ॥ सू. 23 ॥ 150 ' तेणं कालेणं ' इत्यादि 0 ( तेणं कालेणं तेणं समएणं ) उस काल में और उस समय में ( समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के ( बहवे ) अनेक (अंतेवासी ) शिष्य अनेक प्रकारना धन आदिक तेमज लागेआपभागनी सामग्रीवाळा हता. तेमना वैभव विलास राजाआना वैभवविलास जेवा हता. तेओए पेआताना जीवनमां एम विचार कर्यां हता के आ सांसारिक विषयभाग कि पाकलनी पेठे बहारथी ज मनेआहर लागे छे, परिणाममां ते आ जीवने दुःखदायी छे. पाणीनां टीपांनी पेठे ते क्षणमां नाश पामे तेवा छे. कुशना अग्रभागमां रहेला एसना टीपानी पेठे जोतजोतामांज नाश पामी जाय छे. आथी तेमना परित्याग ज सर्वश्रेयस्कर छे एम समजीने तेओए तमाम धन आदिक परिग्रहना परित्याग कर्यां, अने प्रभुनी पासे दीक्षित थै तेमां केटलाएक मुनिजनानी दीक्षापर्याय 15 दिवस, एक मास वगेरे मुद्दतनी हती, अने-केटलाएक मुनीजनानी दीक्षापर्याय 1 वर्ष 2 वर्ष मादिनी हती, तेभन डेंटला भुनिन्नानी भने वर्षांनी हुती. (सू. 23) धान्य गया. " तेणं काले छत्याहि. "" ( तेणं कालेणं तेणं समएणं) ते असमां मने ते सभयभां ( समणस्स भगवओ महावीरस्स ) श्रमायु भगवान् भहावीरना ( बहवे ) भने (अंतेवासी) Page #212 -------------------------------------------------------------------------- ________________ पीयूवर्षिणो-टीका. स. 24 भगवदन्तेवासिवर्णनम् महावीरस्त अंतेवासी बहवे निग्गंथा भगवंतो, अप्पेगैया आभिणिबोहियणाणी जाव केवलणाणी, अप्पेगैया मणबलिया अन्तेवासिनः-शिष्याः 'बहवे' बहवः-बहुसंख्यकाः, 'निग्गंथा' निर्ग्रन्थाः-ग्रन्थो द्विविध आभ्यन्तरो बाह्यश्च, तत्र-कषायादिरूप आभ्यन्तरः, धनधान्यादिपरिग्रहरूपो बाह्यः, तेन द्विविधेन बाह्याभ्यन्तररूपेण ग्रन्थेन निर्मुक्ता निर्ग्रन्थाः, अथवा ग्रन्थान्निर्गता निम्रन्थाः-क्रोधादिभिर्धनादिभिश्च मुक्ता इत्यर्थः, भगवन्तः 'अप्पेगैया' अप्येककेकेचित् 'आभिणिबोहियणाणी' आभिनिबोधिकज्ञानिनः- अभि' इति आभिमुग्ख्ये, 'नि' -इति नैयत्ये; ततश्च-अभिमुखो वस्तुयोग्यदेशाऽवस्थानाऽपेक्षी बोधः-अभिनिबोधः, स एव आभिनिबोधिकम् , स्वार्थे विनयादित्वात् इकण् प्रत्ययः, कचित्स्वार्थिकोऽपि प्रत्ययः प्रकृति वचनञ्चातिवर्तते, तेन अभिनिबोधस्य पुंस्त्वेऽपि आभिनिबोधिकस्य नपुंसकत्वं; यथा विनय एव वैनयिकम् , आभिनिबोधिकं च तज्ज्ञानम् आभिनिबोधिकज्ञानम्, तदन्त्येषामित्याभिनिबोधिकज्ञानिनः, 'जाव' यावत् 'केवलणाणी ' केवलज्ञानिनः - केवलं - शुद्धं - निर्मलं - सकलाऽऽवरणमलकलङ्कविगमसम्भूतत्वात् , अथवा थे, जो (निग्गंथा) बाह्य एवं अन्तरंग परिग्रह के सर्वथा त्यागी थे, तथा (भगवंतो) त्याग एवं वैराग्य से जिनका अन्तःकरण भरपूर था । इनमें (अप्पेगैया ) कितनेक (आभिणिबोहियनाणी) आभिनिबोधिक ज्ञानी थे। जो ज्ञान अभिमुख एवं योग्यक्षेत्र में स्थित वस्तु को इंद्रिय और मनकी सहायता से जानता है वह अभिनिबोध है, अभिनिबोध ही आभिनिबोधिक है । आभिनिबोधिक ज्ञान का दूसरा नाम मतिज्ञान है। इस ज्ञान से जो युक्त थे वे आभिनिबोधिकज्ञानी कहे गये हैं। (जाव केवलणाणी ) कितनेक श्रुतज्ञानी थे, कितनेक अवधिज्ञानी थे, कितनेक मनःपर्ययज्ञानी थे और कितनेक केवलज्ञानी शिव्या ता. ( निग्गंथा ) 2 मा तम मत परियडना सर्वथा त्या उता, तथा (भगवंतो) त्या तभ04 वैराज्यथा मना मत:4293 sa252 तै. तमामा (अप्पेगैया) सामे (आभिणिबोहियनाणी ) मालिनिमाधिज्ञानी हता. जे ज्ञान अभिमुख एटले ग्य क्षेत्रमां रहेल वस्तुने ईंद्रिय अने मननी सहायताथी जाणे छे ते अभिनिबंध छे. अभिनिबंध एज आभिनिधिक छे. आमिनिबेधिक ज्ञाननुं बीजुं नाम मतिज्ञान छे. आ ज्ञानथी जे युक्त हता तेमने ज आभिनिबेधिकज्ञानी कहेवामां आवे छ. (जाव केवलणाणी)मा श्रुतज्ञानी ता, मामे मधिज्ञानी अल्, केटलाएक मन 5र्ययज्ञानी हता, तथा केटलाएक केवलज्ञानी हता. केवल Page #213 -------------------------------------------------------------------------- ________________ औपणनिकलने वयबलिया कायबलिया णाणबलिया दंसणबलिया चारित्तबसकलं-परिपूर्ण-सम्पूर्णज्ञेयग्राहित्वात् , यद्वा केवलम् असाधारण तादृशाऽपरज्ञानाऽभावात् , केवलञ्च तद् ज्ञानं केवलज्ञानं, तदस्ति येषां ते केवलज्ञानिनः । अत्र-आभिनिबोधिकज्ञानिकेवलज्ञानिनोमध्ये यावच्छब्दान्मत्यवधि-मनःपर्ययज्ञानिनोऽपि गृह्यन्ते, विस्तरभयादेषां व्याख्यातो विरम्यते; 'अप्पेगैया' अप्येकके-केचित् 'मणवलियाऽमनोबलिकाः-अनुकूलप्रतिकूलपरिषहेऽपि तत्सहनशीलतया मनोबलधारिणः,'वयबलिया' वाग्बलिकाः-प्रतिज्ञातार्थनिर्वाहक्षमाः, 'कायबलिया 'कायबलिकाः क्षुधादि-परिषहेषु तीवेषु ग्लानिरहितदेहाः, 'णाणबलिया' थे। केवल शब्दका शुद्ध परिपूर्ण अथवा असाधारण ऐसा अर्थ है । यह ज्ञान शुद्ध इसलिये कहा गया है कि यह आत्मा में चतुर्विध घातिकर्मों के सर्वथा विनाश से उद्भूत होता है। परिपूर्ण-संपूर्ण इसलिये है कि यह त्रिकालगत समस्त ज्ञेयराशि को युगपत् जानता है । असाधारण इसलिये है कि इसके जैसा और कोई दूसरा ज्ञान नहीं है। यह केवलज्ञान जिनके आत्मामें अभिव्यक्तरूपमें विद्यमान है वे केवलज्ञानी है । (अप्पेगैया मणवलिया वयबलिया कायबलिया ) कितनेक मनोबलधारी थे। इसबल के प्रभाव से ही अनुकूल एवं प्रतिकूल परिषहों के सहनेमें शक्ति आत्मा को मिलती है। कितनेक वचनबल के धारी थे। प्रतिज्ञात अर्थ को निर्वाह करने की क्षमता इस बलद्वारा आत्मा को प्राप्त होती है। कितनेक कायबल के धारी थे। इसके द्वारा तीत्र क्षुधादिक परीषहों के होने पर भी देहमें थोडीसी भी ग्लानि उद्भूत नहीं होने पाती है। (णाणबलिया दंसणबलिया चारित्तबलिया) कितनेक निर्तिशब्दनो अर्थ शुद्ध परिपूर्ण अथवा असाधारण एवुं छे. आ ज्ञान शुद्ध एटला माटे कहेवामां आव्युं छे के ते आत्मानां चतुर्विध घातिकर्मोना सर्वथा विनाशथी उत्पन्न थाय छे, परिपूर्ण - संपूर्ण एटला माटे छे के ते त्रणे काळमां समस्त यराशिने युगपतुं जाणे छे. असाधारण एटला माटे छे के तेना जेवुं बीजुं कोई ज्ञान नथी. आ केवलज्ञान जेना आत्मामां न्ममिव्यत35मा विद्यमान छ तेसज्ञानी छे. (अप्पेगैया मणबलिया वयबलिया कायबलिया) सामे मनामधारी ता, 20 ससना प्रमाथी04 अनुकूळ तेमज प्रतिकूळ परीषाने सहन करवानी शक्ति आत्माने मळे छे. केटलाएक वचनबलना धारी हता, प्रतिज्ञात अर्थात् प्रतिज्ञा करेला अर्थनुं पालन करवानी क्षमता आ बलथी ज आत्माने प्राप्त थाय छे. केटलाक कायबलने धारी हता. तेना द्वारा तीव्र सुधा आदिक परिषह आवतां पण Page #214 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 24 भगवदन्तेवासिवर्णनम्. लिया, अप्पेगैया मणेणं सावा-गुग्गह-समत्था, एवं वएणं ज्ञानबलिकाः-निरतिचारज्ञानवन्तः । 'दंसगबलिया' दर्शनबलिकाः दर्शनं श्रद्धा तद्रूपं बलमस्त्येषामिति दर्शनबलिकाः - सुरैरपि सम्यक्त्वधर्मतश्चालयितुमशक्या इत्यर्थः, 'चारित्तबलिया' चारित्रबलिकाः-दृढचारित्रबलयुक्ताः, 'अप्पेगैया' अप्येककेकेचित् , 'मणेणं सावा-गुग्गह-समत्था' मनसा शापाऽनुग्रह समर्थाः-मनसैव मनोभावादिनैव परेषां शापाऽनुग्रहौ=निग्रहाऽनुग्रहो कर्तुं समर्थाः, 'एवं' एवम्-अनेन प्रकारेण 'वएणं कारणं' वाचा कायेन च निग्रहाऽनुग्रहयोः समर्थाः । 'अप्पेगैया' अप्येकके-'खेलोसहिपत्ता' खेलौषधिप्राप्ताः-खेल:-श्लेष्मा, स एवौषधिः सकलरोगादयचारज्ञानवान थे । कितनेक श्रद्धारूपबलसंपन्न थे। इस बल की प्राप्ति होने पर सम्यक्त्व से चलायमान करने के लिये कोई भी शक्ति कार्यकर नहीं हो सकती है। कितनेक चारित्ररूपबलविशिष्ट थे। इस शक्ति की जागृतिमें आत्मा अपने गृहीत चारित्र से रंचमात्र भी शिथलित नहीं होता है । ( अप्पेगैया मणेणं सावा-गुग्गह-समत्था एवं वएणं कायेणं) कितनेक मन से ही शाप एवं अनुग्रह करने में समर्थ थे । इसी तरह वचन और काय से भी समझ लेना चाहिये । ( अप्पेगैया खेलोसहिपत्ता, एवं जल्लोसहिपत्ता, विप्पोसहिपत्ता, आमोसहिपत्ता, सवोसहिपत्ता) कितनेक ऐसे थे जिन्हें खेलोषधिरूप लब्धि प्राप्त थी। इस लब्धिवाले मुनिजन का स्वेदज मल भी समस्त शारीरिक उआद्रवों का अपहारक होता है। कितनेक ऐसे थे जिन्हें विद्युडोषधि प्राप्त थी। इस लब्धिवाले मुनि के थूक की बूंदें तक भी रोगोंपर ओषधिका हेडमा 42-2वी सानि उत्पन्न थती नथी. ( णाणबलिया दंसणबलिया चारित्तबलिया ) मा निरतियार ज्ञानवान ता. खामे shrddhaa35बल-संपन्न हता, आ बेलनी प्राप्ति थतां सम्यकत्वथी चलायमान करवाने कोई पण समर्थ नथी. केटलाएक चारित्ररूप बलविशिष्ट हता. आ शक्तिनी जागृतिमां आत्मा पोते ग्रहण करेल पारित्रथी छेडो पण शिथिल थत नथी. ( अप्पेगैया मणेणं सावाणुग्गहसमत्था एवं वएण कायेण) सामे मनथी ज शाप तेम ज अनुग्रह करवामां समर्थ हता. एवी ज रीते वचन मने आयाथी 5 सभ7 वा नये. (अप्पेगैया खेलोसहिपत्ता, एवं जल्लोसहिपत्ता विप्पोसहिपत्ता आमोसहिपत्ता सव्वोसहिपत्ता) सामे मेवाडतासाने जल्लौषधि लब्धि प्राप्त hatI.A लब्धि (सिद्धि)वाळा मुनिजनना वेद (परसेवा)ना मल पण समस्त शारीरिक उपद्रने नाश करे छे. केटलाक एवा हता Page #215 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे काएणं, अप्पेगैया खेलोसहिपत्ता, एवं जल्लोसहिपत्ता, विप्पोसहिपत्ता,आमोसहिपत्ता,सव्वोसहिपत्ता,अप्पेगैया कोहबुद्धी,एवं नर्थोपशमनहेतुत्वात् , तां प्राप्ताः, येषां श्लेष्मस्पर्शन सर्वे रोगा विनश्यन्ति ते-इत्यर्थः, एवम्-अमुना प्रकारेण 'जल्लोसहिपत्ता' जल्लौषधिप्राप्ताः - जल्लः-स्वेदजो मलः स एवौषधिः सकलव्याधिप्रशमनहेतुत्वात्तां प्राप्ताः, येषां स्वेदजमलस्पर्शन रोगाः विनश्यन्ति ते इति भावः, 'विप्पोसहिपत्ता' विद्युडोषधिप्राप्ताः-विग्रुषः-निष्ठीवनादिबिन्दवः, तद्रूपा ओषधिस्तां प्राप्ताः, 'आमोसहिपत्ता' आमदैषधिप्राप्ताःआमर्षणम्-आमर्षः-हस्तादिसंस्पर्श इति, स ओषधिरिव इत्याम?षधिस्तां प्राप्ताः । 'सव्वोसहिपत्ता' सर्वोषधिप्राप्ताः सर्वे खेलजल्लविघुटकेशनखादयस्ते सर्व एवौषधयस्ताः प्राप्ताः, एषु एकैकस्य सर्वविधरोगोपशमकतयौषधित्वाऽऽरोपः । 'अप्पेगैया' अध्येकके-केचित्-'कोह्रबुद्धी' कोष्टबुद्धयः-कोष्ठवत्-कुशूलवत् सूत्राऽर्थरूपधान्यस्य यथालब्धस्याऽविस्मृतस्य आजीवनधारणात् कोष्ठबुद्धयः, यथा धान्यकाम करती हैं। कितनेक ऐसे थे जिन्हें आमखैषधि प्राप्त हो चुकी थी। इस लब्धि के प्रभाव से इस लब्धिप्राप्त मुनिजन का हस्तादिक स्पर्श औषधि का काम करता है। कितनेक ऐसे भी मुनिजन थे जिन्हें सर्वोषधि नामकी लब्धि प्राप्त हो चुकी थी। इस लब्धिप्राप्त मुनिजन के खेल-श्लेष्मा, जल्ल-स्वेदज मेल, विपुट्-थूक आदि के कण, केश और नखादिक सब औषधि का काम करते हैं। इन सब को औषधि इसलिये कहा गया है कि जिस प्रकार औषधियां रोगोपशामक होती हैं उसी प्रकार ये सब भी रोगोपशामक होते हैं । ( अप्पेगैया कोट्ठबुद्धी, एवं बीयबुद्धी, पडबुद्धी, अप्पेगैया पयाणुसारी, अप्पेगैया संभिन्नसोया) कितनेक ऐसे थे जिन्हें कोस्स्त्थ्जेमने विप्रडोषधि लब्धि प्राप्त हती. आ लब्धिवाळा मुनिना शूकनुं टीपुं पण ओषधीनुं काम करे छे. केटलाक एवा मुनिजने हता जेओने आमषषधि प्राप्त हती. आ लब्धिना प्रभावथी आ लब्धिवाळा मुनिजनना हस्तादिकनो स्पर्श पण ओषधीनुं काम करे छे. केटलाक एवा पण मुनिजन हता, जेमने सवौषधि नामनी लब्धि प्राप्त हती. आ लब्धिवाळा मुनिजनना खेल-कफ, जल-दज मेल, विपुलूंक आदिना कण, केश अने नख आदिक बधुं ओषधिनुं काम करे छे. ए बधाने ओषधिओ एटला माटे कहेवामां आवे छे के जे प्रकारे औषधीओ शगने भाउ cha ta 4 2 me 5 smr| rAja bhtt| cha. (अप्पेगैया कोट्ठबुद्धी, एवं बीयबुद्धी, पडबुद्धी, अप्पेगैया पयाणुसारी, संभिन्नसोया) सामे Page #216 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 24 भगवदन्तेवासिवर्णनम् 155 बीयबुद्धी पडबुद्धी, अप्पेगैया पयाणुसारी, अप्पेगैया संभिसम्भृतकुशूला इष्टदेवताऽनुग्रहप्रभावात्सदा पूर्णा आसते तथा प्रवर्धमानमेधापरिपूर्णास्तेऽप्यन्तेवासिन इति भावः । 'एवम् '-इत्थम् 'बीयबुद्धी' बीजबुद्धयः-विविधसूत्राऽर्थागमरहस्याधिगमविशालवृक्षजननाद् बीजमिव बुद्भिर्येषां ते बीजबुद्धयः-अल्पेनापि पदेन बह्वर्थप्रतिपादकबुद्धिशालिन इति भाव्ः। 'पडबुद्धी' पटबुद्धयः-अत्र पटशब्देन पटसदृशा विस्तीर्णाः सूत्रार्था गृह्यन्ते, तद्विषयिका बुद्धिर्येषां ते तथा, तन्तुसमुदायात्मकवस्त्रवत्प्रभूतसूत्रार्थग्रहणसमर्थज्ञानवन्त इत्यर्थः । 'अप्पेगैया पयाणुसारी' अप्येकके पदानुसारिणः-- पदेनैकेनैव सूत्रपदेन तदनुकूलानि तदाकाङ्कितानि पदशतान्यबुद्धि प्राप्त थी। जिस प्रकार कोठा धान्य से इष्टदेवता के अनुग्रहवश सदा भरा हुआ रहता है उसी प्रकार इस बुद्धि की प्राप्ति से मुनिजन भी सूत्रार्थरूप धान्य से जीवनपर्यन्त भरे हुए रहते हैं। वह इन्हें कभी भी विस्मृत नहीं होता है। कितनेक ऐसे थे जिन्हें बीजबुद्धि प्राप्त थी। जिस प्रकार सूक्ष्म से भी सूक्ष्म बीज से विशालवृक्ष तैयार हो जाता है उसी प्रकार इस बुद्धि के धारक मुनिजन भी विविध सूत्रों के अर्थों के अर्थात् आगमों के रहस्यों के ज्ञाता हो जाते हैं। अल्पपद से भी ये विस्तृत अर्थ के प्रतिपादन करने की योग्यता से विशिष्ट बन जाते हैं। कितनेक पटबुद्धि के धारक थे । पट शब्द से यहां विस्तृत सूत्रार्थ गृहीत हुए हैं । जिस प्रकार वस्त्र तन्तुओंका समुदायात्मक होता है उसी प्रकार इस बुद्धि के प्रभाव से मुनिजन भी विस्तृत-सूत्रार्थ के ज्ञानविशिष्ट होते हैं । कितनेक पदानुसारी थे। एक ही सूत्र के पद से इतर तदनुकूल एवं उस सूत्र एवा हता के जेमने कष्टबुद्धि प्राप्त हती, जे प्रकारे ईष्टदेवताना अनुग्रहथी कठार धान्यथी सदा भरेला रह्या करे छे ते ज प्रकारे आ बुद्धिनी प्राप्तिथी मुनिजन पण सूत्रना अर्थरूप धान्यथी जीवनपर्यन्त भरेला रह्या करे छे. तेओ तेने कदी पण भूली जता नथी. केटलाएक एवा पण हता के जेमने बीजबुद्धि प्राप्त हती. जे प्रकारे सूक्रममां पण सूम बीजथी विशाल वृक्ष तैयार थई जाय छे ते ज प्रकारे आ बुद्धिना धारक मुनिजन पण विविध सूत्रोना अने एटले आगमोना रहोने जाणनारा थई जाय छे. अभ्यपदथी पण विस्तृत अर्थनुं प्रतिपादन करवानी ग्यतावाळा बनी जाय छे. केटलाएक पटबुद्धिना धारक हता. पट शबदथी अहीं विस्तृत सूत्रार्थ लीधेल छे. जे प्रकारे वस्त्र ए तंतुओनुं समुदायात्मक होय छे ते ज प्रकारे आ बुद्धिना प्रभावथी मुनिजन पण विस्तृत सूत्रार्थना ज्ञानविशिष्ट थाय छे. केटलाक पदानुसारी हता. एक ज सूत्रना Page #217 -------------------------------------------------------------------------- ________________ 156 औपपातिकसूत्रे नसोया, अप्पेगैया खीरासवा, अप्पेगैया महुयासवा, अध्पे ' नुसरन्ति तच्छीलाः । अल्पेनाऽप्यनल्पकल्पका इत्यर्थः । अपेगैया संभिन्न साया ' अप्येकके संभिन्नश्रोतारः-- संभिन्नान् शब्दान् - पृथक् 2 युगपच्छृण्वन्ति इति भिन्नश्रोतारः, यद्वा संभिन्नानि - शब्देन संबद्धानि शब्दग्राहकाणि श्रोतांसि - सर्वागीन्द्रियाणि येषां ते सम्भिन्नश्रोतसः । अप्पेगैया खीरासवा ' अप्येके क्षीरास्स्स्रवाःमधुरत्वेन क्षीरवद्-दुग्धवच्छ्रोतॄणां सुखकराणि वचनान्यास्रवन्ति - मुखेभ्येआ विनिर्गच्छन्ति येषां ते क्षीरास्स्स्रवाः, 'अप्पेगैया महुयासवा' अप्येके मध्वास्रवाः - मधुवत् में आकांक्षित अन्य सैकडों पदों का भी जो अनुसरण करनेवाले होते हैं पदानुसारी कहलाते हैं । कितनेक संभिन्नश्रोता थे । संभिन्न श्रोता मुनिजन अनेक भेदों से भिन्न 2 शब्दों को भी युगपत् पृथक् 2 रूप से सुन लिया करते हैं । एक ही साथ अनेक शब्द एकत्र हो रहे हों, तो भी संभिन्न श्रोता उन शब्दों को पृथक् 2 रूप से युगपत् जान लिया करते हैं, अथवा ' श्रोतस् ' शब्द समस्त इन्द्रियों का वाचक है, इससे यह अर्थ लब्ध होता है कि संभिन्नश्रोता मुनिजन की समस्त इन्द्रिया~ शब्दों से संबद्ध रहा करती हैं, अर्थात् वह श्रोत्र - इन्द्रियका काम शेष चार इन्द्रियों से भी लेते हैं, एक इन्द्रिय से अन्य इन्द्रियों का काम लेते हैं । ( अप्पेगैया खीरासवा अप्पेगैया महुयासवा अप्पेगैया सप्पियासवा अप्पेगैया अक्खीणमहाणसिया ) कितनेक ऐसे भी थे जिनके मुख से श्रोताजनों के प्रति क्षीर के जैसे मधुर - मीठे वचन पद्मश्री खीजा तेने अनुकूळ तेमज ते सूत्रमां आकांक्षित अन्य सेंकडो पट्टोना पण जे अनुसरण करवावाळा होय छे ते पद्मानुसारी कहेवाय छे. केटलाएक सभिन्न-श्रोता हता. सभिन्नश्रोता मुनिजने अनेकभेदोवाळा जुदा जुदा शब्दोने पण युगपत् जुदा जुदा रूपथी sAMbhaLI le che. एकीसाथे अनेक शब्द एकत्र थई जाय छे ते पण सभिन्नश्रोता ते शब्दोने जुदा जुदा रूपथी युगपत् जाणी ले छे. अथवा श्रोतस् शब्द इंद्रियानेआ वाचक छे. तेथी एवा अथ नीकळे छे के sa`bhinna--श्रोता मुनिजननी समस्त इंद्रि शब्द साथे संबद्ध रह्या करे छे ( जोडाएली रहे छे), अर्थात् ते श्रोत्र इंद्रियनु काम मीजी चार इंद्रिया पासेथी पण ले छे. एक ईंद्रिय पासे बीजी इंद्रिथेओनु : अभ से छे. (अप्पेगैया खीरासवा अप्पेगैया महुयासवा अप्पेगैया सप्पियासवा अप्पेगैया अक्खीणमहाणसिया ) उटा सेवा पशु हुता, प्रेमना भुजथी Page #218 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. मु. 24 भगवदन्तेवासिवर्णनम् 157 गैया सप्पियासवा, अप्पेगैया अक्खीणमहाणसिया, एवं मधुरवचनान्यास्रवन्ति येषां ते तथा, 'अप्पेगैया सप्पियासवा' अप्येकके सर्पिरास्रवा -घृतवच्छोतृणां स्नेहातिशयसम्पादकाः, श्रोतृस्नेहातिशयसंपादकत्वादेव ते क्षीरास्रवमध्वास्रवेभ्यो भेदेन कथिताः, 'अप्पेगैया अकरवीणमहाणसिया' अप्येकके अक्षीणमहानसिकाः- अक्षीणमहानसी नाम लब्धि प्राप्ताः, अत्र महानसम्-अन्नपाकस्थानं, तदाश्रितत्वादन्नमपि महानसमुच्यते, अझीगं-भिक्षार्थमागताय लब्धिविशेषधारिणे साधवेऽन्ने प्रदत्ते सति तदवशिष्टमन्नं पुरुषशतसहस्रेभ्योऽपि दीयामनं न क्षीयते, यावत्तदन्नस्वामी स्वयं न भुङ्क्ते; अपिच भिक्षापात्रगतं तदन्नं लब्धिविशेषप्रभावादेव साधुशतसहस्रेभ्योऽपि परिविष्यमाणं न क्षीयते यावत् तदन्नभिक्षाग्राहकः स्वयं न भुङ्क्ते, निकला करते थे। क्षीरास्रवलब्धि का काम यही है कि यह जिसे प्राप्त होती है वह क्षीर के समान मधुर वचनों को सदा बोला करता है। कितनेक ऐसे मुनिजन थे जो मध्वास्रव थे, जिनके मुखकमल से मधु के तुल्य मधुर वचन निकला करते थे। कितनेक ऐसे थे जो सपिरास्रव थे-घृत के समान स्नेहापादन करनेवाले वचनों के प्रयोक्ता थे। कितनेक अक्षीणमहानसिक थे। इस लब्धिप्राप्त मुनिजन का यह प्रभाव होता है कि यह जिस घर से भिक्षा ले आवे उस घर का अवशिष्ट अन्न जबतक देनेवाला स्वयं न खा लेवे, तबतक लाख आदमियों को भी वितरित करने पर खूटता नहीं है । तथा उस साधुद्वारा लाया गया वह भिक्षान्न भी जबतक लानेवाला साधु स्वयं न खा लेवे तबतक लाख साधुओं द्वारा आहारित होने पर भी श्रोताजनोना प्रति दूधपाक जेवां मधुर-मीठां वचन नीकळ्या करतां हतां. क्षीरसव लब्धिनुं काम एज छे के ते जेने प्राप्त थाय छे ते दूधपाक जेवां मधुर वचने ज सदाय बेल्या करे छे. केटलाक एवा पण मुनिजने हता जे मध्वासव हता.जेमना मुखकमलमांथी मधना जेवां मधुर वचन नीकळे छे ते मध्वासव छे. केटलाक एवा हता के जे सपिरासव हता, घीनी पेठे नेहापादन करवावाळां वचने बोलनारा हता. केटलाएक अक्षीणमहानसिकलब्धिधारी हता, आ लब्धि प्राप्त मुनिजनने एवो प्रभाव होय छे के ते जे घेरथी भिक्षा लईने आवे ते घरनुं बाकीनुं अन्न ज्यां सुधी देवावाळे पिते न खाय त्यां सुधी लाखो माणसोमां वहेंची आपे ते पण खूटी जतुं नथी. तथा ते साधुए लावेलुं ते भिक्षानुं अन्न पण ते लई आवनार साधु पिते खाय नहि, त्यां सुधी लाखे साधुओ तेने आहार करे तेय पण Page #219 -------------------------------------------------------------------------- ________________ 158 औपपातिकसूत्र उज्जुमई, अप्पेगैया विउलमई विउव्वणिड्ढिपत्ता चारणा विजाएवम् 'उज्जुमई' ऋजुमतयः-मननं मतिः, संवेदनमित्यर्थः-ऋज्वी सामान्यग्राहिणी मतिर्येषां ते ऋजुमतयः । अर्धतृतीयोच्छ्याङ्गुलन्यूनमनुष्यक्षेत्रवर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुमनःपर्ययज्ञानविशेषवन्त इत्यर्थः । ऋजुमतिनामकलब्धिविशेषधारिण इति भावः । अप्पेगैया विउलमई' अप्येकके विपुलमतयः- विपुला सविशेषणवस्तुमाहितया विस्तीर्णा मतिः-मनःपर्ययज्ञानं येषां ते विपुलमतयः । ऋजुमतिविपुलमतिमतामयं तात्त्विको भेदः, विपुलमतयः- घटेओऽनेन चिन्तितः, स घटो द्रव्यतः- सुवर्णघटितः, क्षेत्रतः- पाटलिपुत्रनगरस्थः, कालतःशारदीयः, भावतः-पीतवर्ण इत्येवमशेषविशेषणयुक्तं वस्तु जानन्ति, ऋजुमतयस्तु सामान्यत एव जानन्ति । अतृतीयोच्छ्याऽङ्गुलन्यूने मनुजक्षेत्रे वर्तमानानां संज्ञिपञ्चेन्द्रिखूटता नहीं है । ( एवं उज्जुमई, अप्पेगैया विउलमई विउव्वणिढिपत्ता चारणा विज्जाहरा आगासाइवाई) इस प्रकार कितनेक तपस्वी शिष्यजन ऋजुमति-मनः पर्यवज्ञानवाले थे । ऋजुमति-मनःपर्यवज्ञानी सामान्यतः संज्ञी-पंचेन्द्रिय के मन के भावों को जानते हैं । कितनेक विपुलमति-मनःपर्यव के धारक थे-विशेषणसहित वस्तु को ग्रहण करने की बुद्धिवाले थे। जैसे किसी ने द्रव्य की अपेक्षा सुवर्ण का, क्षेत्र की अपेक्षा पाटिलपुत्र का, काल की अपेक्षा शरदकाल का और भाव की अपेक्षा पीत वर्णका घट चिन्तित किया, विपुलमति इन समस्त विशेषणों सहित उस घट को जान लेते हैं । अर्द्धतृतीय अंगुलसे न्यून इस मनुष्य क्षेत्रमें वर्तमान संज्ञि पंचेन्द्रिय जीवों के मनमें स्थित वस्तु का सामान्यतः जाननेवाला ऋजुमति-मनःपर्य भूट नथी. (एवं उज्जुमई अप्पेगैया विउलमई विउव्वणिढिपत्ता चारणा विज्जाहरा आगासाइबाई) ते प्ररेटमा तपस्वी शिष्य. *भ्तिमनः-पर्यवज्ञानी हता. ऋजुमतिमनः-पर्यावज्ञानी सामान्यतः संसी-पंचेंद्रियना मनना भावने जाणे छे. केटलाक विपुलमति-मन:पर्यवना धारक हता, विशेषणसहित वस्तुने जाणनारी बुद्धिवाळा हता. जेम के कोईए द्रव्यनी अपेक्षा सुवर्णना, क्षेत्रनी अपेक्षाए पाटलिपुत्रना, कालनी अपेक्षाए शरदकालना, अने भावनी अपेक्षाए पीळा रंगना घटनुं चिंतवन कर्युं, त्यारे विपुलमति ए बधा विशेषणे सहित ते घटने जाणुं ले छे. अद्धतृतीयांगुळयून आ मनुष्यक्षेत्रमां वर्तमान संज्ञी पंचेंद्रिय जीना मनमां रहेल वस्तुने सामान्यतः जाणवावाळा ऋजुमति-मनः पर्यवज्ञान थाय छे, तेमज संपूर्ण मनुष्यक्षेत्रमां वर्तमान Page #220 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 24 भगवदन्तेवासिषणनम् याणां मना वस्थितवस्तुनः सामान्यतो ग्राहिका ऋजुम्तिः। सम्पूर्णे मनुजक्षेत्रेऽशेषविशेषवस्तुग्राहिका विपुलमतिः । विपुलमतिनामकलब्धिविशेषधारिण इति भावः । 'विउव्वणिढिपत्ता' विकुर्वणर्द्धिप्राप्ताः-विकुर्वणा-वैक्रियकरणलब्धिः सैव ऋद्धिः, तां प्राप्ता ये ते तथा । विकुर्व' विक्रियाम् इति पारिभाषिकः सौत्रो धातुः, अस्माद्धातोर्युच्प्रत्यये विकुर्वणा, नानारूपा विक्रिया- रचनेत्यर्थः; बाह्यपुङ्गलान् भवधारणीयशरीरानवगाढ क्षेत्रप्रदेशवर्तिना वैक्रियसमुद्धातेन गृहीत्वा एका विकुर्वगा क्रियते, एवम् आभ्यन्तरपुङ्गला भवधारिणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशमवगाढास्तेष्वेव ये वर्तन्ते तान् गृहीत्या विज्ञ्येया। एवं बाह्यान्तरपुद्गलयोगेन तृतीया विकुर्वणा बोध्या । स्थानाङ्गसूत्रे-(3 ठा. 1u0) सविस्तरं वर्णिता । 'चारणा' चारणाः-चरणं गमनम् अतिशययुक्तमस्ति येषां ते चारणाः, 'ज्योत्स्नादिभ्योऽण् ' इति पान्निनिसूत्रान्म्त्व्र्थीयोऽन्न्प्र्त्य्य्ः। आकाशगमनागमनरूपलब्धिसम्पन्ना इत्यर्थः । ते द्विविधाः-विद्याचारणाः, jngghaacaarnnaashc| तत्र विद्या-पूर्वगतविवक्षितश्रुतज्ञानांशः, तदभ्याससमये षष्ठषष्ठनिरन्तवज्ञान होता है, एवं सम्पूर्ण मनुष्यक्षेत्र में वर्तमान समस्त वस्तुओं-बादर पदार्थों को विशेषरूप से जाननेवाला विपुलमतिमनःपर्यवज्ञान होता है। कितनेक वैक्रिय-लब्धि के धारी थे । वैक्रियलब्धि अनेक प्रकार की होती है। इस ऋद्धि के धारी मुनिजन अनेक प्रकार से अपने शरीर की विकुर्वणा कर लेते हैं। इसका विशेष वर्णन स्थानांग सूत्र के तृतीय ठाणे के प्रथम उद्देशक में किया गया है। कितनेक चारणलब्धि के धारक थे। चारणलब्धि के धारी मुनिजनों का गमन अतिशयसंपन्न होता है । इस ऋद्धि के धारक मुनियो का गमनागमन आकाश में होता है। चारणऋद्धिधारी मुनिजन दो प्रकार के होते हैं--एक विद्याचारण, दूसरे जंघाचारण । 14 पूर्षों में विवक्षित श्रुतज्ञान समस्त वस्तुओ-बादर पदार्थोने विशेषरूपे जाणवावाळा विपुलमति-मन:पर्यवज्ञान थाय छे. केटलाएक विक्रियलब्धिना धारक हता. वैक्रियलब्धि अनेक प्रकारनी थाय छे. ए ऋद्धिना धारक मुनिजने अनेक प्रकारथी पोताना शरीरनी विकुवण करे छे. आनुं विशेष वर्णन स्थानांग सूत्रना तृतीय काणा प्रथम उद्देशकमां करेलुं छे. केटलाक चारणलब्धिना धारक हता. चारणलब्धिना धारक मुनिजननुं गमन अतिशयसंपन्न होय छे. आ ऋद्धिना धारक मुनिओनुं गमनागमन आकाश मागे थाय छे. चारण-ऋद्धिधारी मुनिजन बे प्रकारना थाय छे-एक विद्याचारण अने बीजा जंघा चारण. 14 पूर्वेमां विवक्षित श्रुतज्ञाननुं अंश विद्या Page #221 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे रतपःकरणेन द्विचत्वारिंशदोषवर्जनपूर्वकसाभिग्रहान्तप्रान्ततुच्छरूक्षादिग्रहणरूपया पिण्डविशुद्ध्या च विद्याचारणनामकलब्धिरुत्पद्यते, ये तया लब्ध्या युक्तास्ते विद्याचारणा उच्यन्ते । यद्यपि पिण्डविशुद्धयादिकं सर्वेषां साधूनामपेक्ष्यं तथाप्यत्रान्तप्रान्तादिसाभिग्रहग्रहणमावश्यकमिति विशेषः । विद्याचारणास्तिर्यग्गत्या प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छन्ति, ततो द्वितीयोत्पातेनाष्टमं नन्दीश्वरं गच्छन्ति, ततः परं तेषां गतिर्नास्ति, नन्दीश्वरद्वीपात् प्रतिनिवर्तमानाः एकेनैवोत्पातेन स्वस्थानमायान्ति । ते पुनरूवंगत्या मेरुं जिगमिषवः प्रथमेका अंश विद्या है । इस विद्या के अभ्यास के समय में मुनिजन अन्तररहित षष्ठ षष्ठ तपस्या करते हैं, और पारणा के दिन 42 दोषों को टालकर अन्तप्रान्त एवं तुच्छ रूक्षादिक आहार ग्रहण करते हैं। इसपर भी अभिग्रह रखते हैं। इस तरह उन्हें विद्याचारण नामकी लब्धि प्राप्त होती है । इस लब्धि से युक्त मुनिजन विद्याचारण कहे गये हैं। यद्यपि पिण्डादिक की विशुद्धि समस्त साधुओं के लिये सापेक्ष है, तथापि इस ऋद्धि की प्राप्ति के लिये साभिग्रह अन्त-प्रान्तादि आहार का ग्रहण करना आवश्यक है। विद्याचारण मृद्धि के धारक मुनिजन यदि तिरछे गमन करें तो इस ऋद्धि के प्रभाव से प्रथम उत्पात में मानुषोत्तर पर्वत तक चले जाते हैं । द्वितीय उत्पात से आठवें नंदीश्वर द्वीप तक जाते हैं। इससे आगे उनका गमन नहीं होता है। पुनः एक ही उत्पात से ये नंदीश्वर द्वीप से वापिस अपने स्थानपर आ जाते हैं। यदि ये ऊपर की ओर गमन करें, और मेरु पर्वत पर जाने के इच्छुक हों तो प्रथम उत्पात से नंदनवन तक जाते हैं और द्वितीय उत्पात से छे. आ विद्याना अभ्यासना समयमां मुनिजन अंतररहित छठछठ तपस्या करे छे. अने पारणने दिवसे 42 देथी रहित अंतप्रांत तेमज तुच्छ रक्ष आदिक आहार ग्रहण करे छे. ते उपरांत पण अभिग्रह राखे छे. आवी रीते तेमने विद्याचारण नामनी लब्धि प्राप्त थाय छे. आ लब्धिवाळा मुनिजन विद्याचारण कहेवाय छे. जो के पिंडादिकनी विशुद्धि समस्त साधुओ माटे सापेक्ष छे, ते पण आ ऋद्धिनी प्राप्ति माटे साभिग्रह अंतप्रांतादि आहार ग्रहण करवुं आवश्यक छे. विद्याचारण ऋद्धिना धारक मुनिजन जे तिरछा गमन करे ते आ ऋद्धिना प्रभावथी प्रथम उत्पातमां मानुषत्तर पर्वतसुधी चाल्या जाय छे, बीजा उत्पातमां आठमा नंदीश्वर द्वीप सुधी जाय छे. तेनाथी आगळ तेमनुं गमन थतुं नथी. पाछा एक ज उत्पातथी ए नंदीश्वर द्वीपथी पोताना स्थाने आवी जाय छे. जे ते उपरनी तरफ गमन करे अने मेरूपर्वत पर जावानी ईच्छा होय ते प्रथम उत्पातथी नंदनवन Page #222 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 24 भगवदन्तेवासिवर्णनम् नोत्पातेन नन्दनवनं गच्छन्ति, ततो द्वितीयोत्पातेन पण्डकवनम् , ततः प्रतिनिवर्तमानाः एकेनैवोत्पातेन स्वस्थानमागच्छन्ति । पण्डकवनादूर्ध्व तेषां गतिर्नास्ति । येऽष्टमाष्टमनिरन्तरतपःकरणेनाऽऽत्मानं भावयन्ति तेषां जङ्घाचारणनामकलब्धिः समुत्पद्यते, ये तया लब्ध्या युक्तास्ते जङ्घाचारणा उच्यन्ते । जङ्घाचारणास्तिर्यग्गत्या एकेनोत्पातेनेतस्त्रयोदशं रुचकवरद्वीपं गच्छन्ति, ततः परं तेषां गतिर्नास्ति, ततः प्रतिनिवर्तमानाः प्रथमोत्पातेन नन्दीश्वरवरं द्वीपमागच्छन्ति, द्वितीयोत्पातेन स्वस्थानम् । ते पुनरूर्ध्वगत्या मेरुं जिगमिषवः स्वस्थानादेकोत्पत्त्या पण्डकवनमधिरोहन्ति । ततः प्रतिनिवर्तमानाः प्रथमोत्पातेन नन्दनवनमागच्छन्ति, ततो द्वितीयोत्पातेन स्वस्थानमायान्ति । पण्डकवनादृवं जञ्जाचारणानामपि गतिर्नास्ति । पण्डकवन तक चले जाते हैं। फिर वहां से लौटकर एक ही छलांग में अपने स्थान पर वापिस आजाते हैं । पण्डकवन से आगे इनका गमन नहीं है । जंघाचारण नामकी लब्धि उन साधुजनों को प्राप्त होती है, जो निरन्तर-अन्तररहित अष्टम की तपस्या करते हैं। इस लब्धिसंपन्न मुनिजन यदि तिरछे गमन करें तो प्रथम ही उत्पात में तेरहवां द्वीप जो रुचकवर द्वीप है वहां तक pahu~ca जाते हैं, इसके आगे नहीं जाते हैं। क्यों कि आगे इनकी गति नहीं होती है। वहां से वापिस होकर ये प्रथम उत्पात में नन्दीश्वर द्वीप आ जाते हैं और द्वितीय उत्पात में अपने स्थान पर आ जाते हैं। यदि ये ऊपर की ओर उडे और मेरुपर्वत पर जाने की इच्छावाले हों तो अपने स्थान से एक ही उत्पात में पण्डकवन में pahu~ca जाते हैं। वहां से जब ये वापिस होते हैं तो प्रथम उत्पात में ये नंदनवन आजाते हैं और फिर द्वितीय उत्पात से अपने स्थान पर । पण्डकवन से आगे जंघाचारणवालों की भी गति नहीं है। सुधी जाय छे, अने बीजा उत्पातथी पंडकवन सुधी चाल्या जाय छे. पछी त्यांथी पाछा आवतां एक ज छलांगमां पिताना स्थान पर पाछा आवी जाय छे. पंडकवनथी आगळ तेमनुं गमन नथी. जंघा चारण नामनी लब्धि ए साधुओने प्राप्त थाय छे के जे निरंतरसतत अष्टम-अष्टमनी तपस्या करे छे. आ लब्धिवाळा मुनिजने जे तिरछा गमन करे ते प्रथम ज उत्पातमां तेरमे द्वीप जे रूचकवर नामे द्वीप छे, त्यां सुधी पहोंची जाय छे, तेनाथी आगळ नथी जता; केम के आगळ तेमनी गति थती नथी. त्यांथी पाछा वळतां तेओ प्रथम उत्पातमां नदीश्वरद्वीप आवी जाय छे, अने बीजा उत्पातमां पोताना स्थान पर आवी जाय Page #223 -------------------------------------------------------------------------- ________________ 162 औपपातिकसूत्रे चारणलब्धिसम्पन्नो हि साधुः खलु भगवद्वर्णितगणितानुयोगं विज्ञाय, स्वेन स्वेन गम्यं द्वीपवनादिकं विलोकयितुमौत्सुक्यवशात् स्वस्वलब्धि स्फोटयित्वा तत्र तत्र जिगमिषति । गत्वा च तत्र तत्र यथाभगवद्वर्णितं द्वीपवनादिकं विलोक्य संजाताह्लादश्चैत्यानि वन्दते, अर्थात् भगवतोऽनन्तानि ज्ञानानि स्तौति, स्तुत्वा प्रतिनिवर्तते, प्रतिनिवृत्य इह स्वस्थानमागच्छति, आगत्य इह चैत्यानि वन्दते - अर्थात् - ज्ञानानि स्तौति । ज्ञानानन्त्याद् बहुवचनम् । सर्वमेतद् भगवतीसूत्रेऽभिहितम् । अधिकजिज्ञासुभिस्तत्र द्रष्टव्यम् । ' विज्जाहरा ' विद्याधराः - रोहिणीप्रज्ञत्यादिविविधविद्याविशेषधारिणः । आगा 6 चारणलब्धिसंपन्न साधुजन प्रभुद्वारा वर्णित गणितानुयोग को जान करके अपने 2 द्वारा गम्य द्वीपवनादिक को देखने के लिये उत्कंठा के वशवर्ती हो, अपनी2 लब्धि को प्रगट करते हैं और वहां जाते हैं । भगवान् ने द्वीपवनादिक का स्वरूप जैसा कहा है वैसा वे वहां उसे देखते हैं और अपार आनंद से पुलकित होते हैं । प्रभु के अपार ज्ञान की अतिशय स्तुति करते हैं । फिर वहां से वापिस अपनी जगह पर आजाते हैं । आकर यहां पर भी चैत्यों की अर्थात् प्रभु के ज्ञान की स्तुति करते हैं । यह सब प्रकरण भगवतीसूत्र में कहा हुआ है । जिन्हें अधिक जानने की इच्छा हो वह वहां से देख लेवें । कितनेक मुनि रोहिणी - प्रज्ञप्ति - आदि विविध प्रकार की विद्याओं के धारण करनेवाले छे. जो तेओ उपरनी तरफ उडे अने मेरू पर्वत पर जवानी ईच्छा करे ते पोताना स्थानथी एक ज उत्पातमां पडकवनमां पहोंची जाय छे. त्यांथी ज्यारे तेओ पाछा वळे त्यारे प्रथम उत्पातमां नंढनवन आवी जाय छे, अने पछी बीजा उत्पातमां पेआताना स्थान पर आवे छे. पडकवनथी आगळ जंघाचारणवालानी पणु गति हेआती नथी. चारणध्धिसंपन्न साधुजन प्रभुए वर्णवेला गणितानुयागने जाणीने पेआतपाताथी गम्य द्वीपवन आक्रिकने जोवा माटे उत्कंठाने वशवती थईने पोतपोतानी लब्धिने प्रगट करे छे, अने त्यां त्यां जाय छे. भगवाने द्वीपवन आदिकनां स्वरूप जेवां कहेलां छे तेवां ज तेए त्यां जुए छे, अने अपार आनंदथी पुलकित थाय छे. प्रभुना अपार ज्ञाननी अतिशय स्तुति करे छे. पछी त्यांथी पाछा पेआताना स्थाने आवी जाय छे. आवीने अहीं पण चैत्यनी अर्थात् प्रभुना ज्ञाननी स्तुति करे छे. केटलाएक मुनि राहिणी प्रज्ञप्ति आदि विविध प्रकारनी विद्याओना धारण करवावाळा हता. केटलाएक मुनिजन Page #224 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 24 भगवदन्तेवासिवर्णनम् 163 6 हरा आगासाइवाई, अप्पेगझ्या कणगावलितवोकम्मं पडिवण्णा, एवं गावलिं खुड्डागसीह निक्कीलियं तवोकम्मं पडिवण्णा,अप्पेगैया साइवाई' आकाशातिपातिनः - आकाश - व्योम अतिपतन्ति - अतिक्रामन्ति - आकाशगामिविद्याप्रभावात्-ये ते तथा । 'अपेगैया कणगावलितवोकम्मं पडिवण्णा ' अप्येकके कनकावलीतपःकर्म प्रतिपन्नाः, ' एवं ' एवम् अनेन प्रकारेण 'एगाबलि' एकावलीं प्रतिपन्नाः, एकावलीनामकतपः कर्मण आकृतिरन्यत्रोक्ता - इति न सा वित्रियते । ' खुड्डागसीहनिक्कीलियं तवोकम्मं पडिवण्णा' क्षुल्लक - सिंह- निष्क्रीडितम् - क्षुल्लकं- लघु, सिंहनिष्क्रीडितं - सिंहगमनं तदिव यत्तपस्तत् सिंहनीष्क्रीडितम् एततपो वक्ष्यमाणमहासिंहनिष्क्रीडिताऽपेक्षया क्षुल्लकं, सिंहगमनञ्च अतिक्रान्तदेशाऽवलोकनतो भवति. एवमतिक्रान्ततपः सेवनेन अपूर्वतपसोऽनुष्ठानं यस्मिन् तत् सिंहनिष्की - " 46 " थे । कितनेक ऐसे मुनिजन थे जो आकाशगामी थे । इनके पास आकाशगामिनी विद्या थी । उसके ही प्रभाव से ये आकाशमें उडते थे। (अप्पेगैया कणगावलितवोकम्मं पडिवण्णा एवं एगालं खुड्डागसोहनिकीलियं तवोकम्मं पडिवन्ना ) कितनेक ऐसे मुनिजन जो कनकावली तप को तपते थे, और कितनेक मुनिजन एकावली तप तपते थे । कितनेक ऐसे थे जो लघुसिंहनिष्क्रीडित तप की आराधना करते थे । इस तप के साथ क्षुल्लक पद का प्रयोग हुआ है सो महासिंहनिष्क्रीडित तपकी अपेक्षा समझना चाहिये । जिस प्रकार सिंह अपने द्वारा अतिक्रान्त देश को अवलोकन करते हुए आगे 2 गमन करता है । उसी प्रकार इस तप में भी अतिक्रान्त तप के सेवन की अपेक्षा रखते हुए अपूर्व 2 तपों का अनुष्ठान एवा हताके जे आकाशगामी हता. तेमनी पासे विद्या हती. तेनाज प्रभावथी तेए आकाशमां उडता ता. ( अप्पेगैया कणगावलितवोकम्मं पडिवण्णा, एवं एगावलिं खुड्डागसीहनिक्कीलियं तवोकम्मं पडिबन्ना ) डेंटला येवा भुनिन्न हुता है ? उनावसी तथ तचता हुती, अने केटलाक मुनिजन एकावली तप तपता हता. केटलाक एवा हता जे लघुसिंह-निष्क्रीडित तपनी आराधना करता हता. आ तपनी साथे क्षुल्लक " पद्मना प्रयाग थया छे, ते mahAsa'niSkrIDita तपनी अपेक्षाए समजवा जोईए. जे प्रकारे सिंह पाताथी अतिक्रांत देशने जोता थका आगळ आगळ गमन करे छे ते ज प्रकारे आ तपमां पण अतिक्रांत तपना सेवननी अपेक्षा राखतां अपूर्व अपूर्व तानुं अनुष्ठान करवामां आवे छे. किया जाता है । आकाशगामिनी 66 Page #225 -------------------------------------------------------------------------- ________________ 164 औपपातिकसूत्रे महालयं सीहनिक्कीलियं तवोकम्म पडिवण्णा, भद्दपडिमं महाभदपडिमं सवओभदपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवण्णा, मासियं भिक्खुपडिमं, एवं दोमासियं पडिमं, तिमासियं डितं तपःकर्म प्रतिपन्नाः; 'अप्पेगैया महालयं सीहनीकीलियं तवोकम्म पडिवण्णा' अप्येकके महासिंहनिष्क्रीडितं तपःकर्म प्रतिपन्नाः, 'भद्दपडिम' भद्रप्रतिमां 'महाभदपडिम' महाभद्रप्रतिमां, सचओभद्दपडिम' सर्वतोभद्रप्रतिमां प्रतिपन्नाः, 'आयंबिलवद्धमाणं तवोकम्म पडिवण्णा' आचामाम्लवर्द्धमानकं तपःकर्म प्रतिपन्नाः । ' मासियं भिक्खुपडिमं ' मासिकी भिक्षुप्रतिमां-मासपरिमाणा मासिकी तां भिक्षुप्रतिमाम् अभिग्रहरूपाम् , तत्र हि मासं यावदेका दत्ति:-अविच्छिन्नदानम् , अर्थात् अविच्छिन्नधारया करस्थाल्यादिभ्यः यद् भक्तं पानं च पतति सा (अप्पेगैया महालयं सीहनीकीलियं तवोकम्म पडिवन्ना) कितनेक मुनिजन महासिंहनिष्क्रीडित तप करते थे । (भदपडिमं महाभदपडिमं सबओभदपडिमं आयंबिलवद्धमाणं तवोकम्मं पडिवण्णा) कितनेक मुनि ऐसे थे जो भद्रप्रतिमा, महाभद्रप्रतिमा एवं सर्वतोभद्रप्रतिमा-रूप तप का आराधन करते थे। कितनेक ऐसे भी थे जो आयंबिलवर्द्धमान तप को करते थे। इनका विस्तृत वर्णन अन्य शास्त्रों में हैं। (मासियं भिक्खुपडिमं, एवं दोमासियं पडिमं तिमासियं पडिमं जाव सत्तमासियं भिक्खुपडिमं पडिवण्णा) कितनेक मुनिराज ऐसे थे जो एकमासिक भिक्षुप्रतिमा के धारी थे । इस प्रतिमा में एक महिने तक एक दत्ति होती है । भिक्षापात्र में अविच्छिन्नधारापूर्वक जो भिक्षा दाता के हाथ अथवा थाली आदिसे गिरती (अप्पेगैया महालय सीहनीक्कीलियं तवोकम्मं पडिवन्ना) ॥ भुनिन महासिनिधीडित ta5 42ता . (भदपडिमं महाभद्दपडिमं सव्वओभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवण्णा) माय भुनिया मेवा छता के जेओ भद्रप्रतिमा महाभद्रप्रतिमा तेमज सर्वतोभद्रप्रतिमा रूप तपनुं आराधन करता हता. केटलाक एवा पण हता जे आयंबिल-वद्धमान तप 42ता उता. मानु विस्तारपूर्व वन अन्य शास्त्रोमा छे. (मासियं भिक्खुपडिमं, एवं दोमासियं पडिमं तिमासियं पडिमं जाव सत्तमासियं भिक्खुपडिमं पडिवण्णा) साम्मे भुनिरा04 सवा 2 सेभासि लिक्षुप्रतिभाना धारक हता. आ प्रतिमामां एक महीना सुधी एक दत्ति थाय छे. भिक्षा Page #226 -------------------------------------------------------------------------- ________________ पीगेस्र्षिणी टीका. सू. 24 भगवदन्तेवासिवर्णनम् 165 4 पडिमं जाव सत्तमासियं भिक्खुपडिमं पडिवण्णा, पढमं सत्तराईदियं भिक्खुपडिमं पडिवण्णा जाव तच्च सत्तराईदियं भिक्खु - दत्तिः, एवं द्वितीयाद्याः सप्तम्यन्ता एकैकदत्तिवृद्धियुक्ताः । एवं 'दोमासिय पडिमं ' द्वैमासिकीं प्रतिमाम् प्रतिपन्नाः । 'तिमासियं पडिमं ' त्रैमासिक प्रतिमां प्रतिपन्नाः । जाव सत्तमा सयं भिक्खुपडिमं पडिवण्णा' यावत् सप्तमासिकीं भिक्षुप्रतिमां प्रतिपन्नाः । ' पढमं सत्तराईदियं भिक्खुपडिमं पडिवण्णा जाव तच्च सत्तराईदियं भिक्खुपडिमं पडिवण्णा' प्रथमां सप्तरात्रिन्दिवां भिक्षुप्रतिमां प्रतिपन्नाः--यावत्तृतीयां सप्तरात्रन्दिवां भिक्षुप्रतिमां प्रतिपन्नाः । तत्र सप्तरात्रन्दिवा - है उसका नाम दत्ति है । इस प्रकार 1 महीने तक आहार की एक दत्ति और पानी की एक दत्ति ग्रहण की जाती है । इसी प्रकार दोमास प्रमाणवाली - भिक्षुप्रतिमा को, तीन मास की प्रमाणवाली भिक्षुप्रतिमा को यावत् सातमास प्रमाणवाली भिक्षुप्रतिमा को पालन करनेवाले मुनिजन थे । द्विमासिक भिक्षुप्रतिमामें 2 दत्तिया~ आहार की 2 दत्तिया~ पानी की ली जाती हैं । इस क्रमिक वृद्धि से सातमास - प्रमाणवाली सप्तमभिक्षुप्रतिमा में 7 दत्तिया~ आहार की और सात दत्तिया~ पानी की ली जाती हैं । (पढमं सत्त इंदियं भिक्खुपडिमं पडिवण्णा जाव तच्च सतराईदियं भिक्खुपडिमं पडिवन्ना) और पहली सात दिनरात की भिक्षुप्रतिमा के, दूसरी सात दिनरात की भिक्षुप्रतिमा के, तथा तीसरी सात दिनरात की भिक्षुप्रतिमा के धारी थे । इन तीनों पात्रमां अविच्छिन्न धारापूर्वक जे भिक्षा दाताना हाथे अथवा थाळीथी पडे छे तेनुं नाम दृत्ति छे. आ प्रकारे एक महिना सुधी आहारनी एक व्रुत्ति अने पाणीनी एक दृत्ति ग्रहण कराय छे. ए प्रकारे ए मासना प्रमाणुवाळी भिक्षु-प्रतिमानुं, त्रण मास प्रमाणवाळी भिक्षुप्रतिमानुं, यावत् सात मास प्रमाण वाळी भिक्षुप्रतिमानुं पालन करवावाळा मुनिजन हता. द्विमासिकभिक्षुप्रतिमामां 2 व्रुत्ति आहारनी, 2त्ति पाणीनी लेवामां आवे छे. आ प्रकारे क्रमिक वृद्धिथी सात मासना प्रमाणवाळी सक्षम भिक्षुप्रतिभाभा 7 दृत्ति आहारनी भने 7 हत्ति पानी सेवामां आवे छे. ( पढमं संत्तराइदियं भिक्खुपडिमं पडिवण्णा जाव तच्च सत्तराइदियं भिक्खुपडिमं पडिवन्ना) अने पहेली सात दिवस रातनी भिक्षुप्रतिमाना, बीजी सात दिवस-रातनी भिक्षुप्रतिमाना तथा त्रीजी सात विसरातनी भिक्षुप्रतिमाना धारके। हता. आ त्रणेय सात दिवस-रातनी भिक्षप्रतिमाओनी विधि आ प्रकारे छेः Page #227 -------------------------------------------------------------------------- ________________ औपपातिक 166 पडिमं पडिवण्णा, अहोराईदियं भिक्खुपडिमं पडिवण्णा, एकसप्त रात्रिन्दिवानि = अहोरात्रा यस्यां सा सप्तरात्रिन्दिवा - सप्ताऽहोरात्रप्रमाणा । प्रथमायां च चतुर्थचतुर्थेन पानकाऽऽहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिर्विहरति । द्वितीया सप्तरात्रन्दिवाऽप्येवंविधैव, नवरम् - दण्डाऽऽयतो वा लगण्डशायी वा उत्कुटुको वा विहरति । एवं तृतीया सप्तरात्रिन्दिवाऽपि, नवरं वीरास्स्सनिको वा गोदोहिकस्थितो वा आम्रकुब्जको वास्स्स्ते । ' अहोराइंदियं भिक्खुपडिमं सात दिनरात की भिक्षुप्रतिमाओं की विधि इस प्रकार है - प्रथम सप्तरात्रिन्दिव भिक्षुप्रतिमा मैं- अष्टमी भिक्षुप्रतिमा में एकान्तर चउविहार उपवास करते हुए ग्राम से बाहर कायोत्सर्ग करे, और तीन आसन करे । उनके नाम (1) उत्तानासन - चित्त होकर सोना (2) एकपार्श्वासन = एक करवट से सोना, और (3) निषद्यासन - पर्यङ्कासन से रहना । दूसरी और तीसरी सात दिनरात की भिक्षुप्रतिमायें - नवमी तथा दसमी भिक्षुप्रतिमायें भी * 1 इसी प्रकार की हैं । केवल आसन के भेद हैं। नौमी के तीन आसन - दण्डासन, लगण्डासन, उत्कुत्तुकास्न्। (1) दण्डासन - दण्ड के समान सीधे शयन करना । (2) लगण्डासन - Ter3e कांठ के जैसे शयन करना अर्थात् मस्तक और eNr3I को पृथ्वी पर सटा कर पीठ को अधर रख कर सोना, (3) उत्कुटुकासन = पैरों के बल बैठना । दसमी के तीन आसनवीरासन, गोदोहिकासन, आम्रकुब्जकासन । (1) वीरासन - पृथ्वी पर पैर रख कर सिंहा प्रथम समरात्रि दिव भिक्षुप्रतिमामां--अष्टमी भिक्षुप्रतिमामां-एकान्तर चोविहार उपवास करतां गामथी बहार जई कायात्सग 42वी. अने त्रालु आसन खा. तेमनां नाम - ( 1 ) उत्तानासन-थित्ता थर्धने सुवु (2) पार्श्वासन -मेड पड रही सुवु, अने (3) निषद्यासन-पय असनथी रहेवुं. खीजी अने त्रीजी सात दिवस-रातनी भिक्षुप्रतिमाओ-नौमी अने दशमी भिक्षुप्रतिमाओ--पण आ प्रकारनी छे. केवल आसनमां फेर छे. नवमी प्रतिभाना ऋणु आसन- डासन, सगौंडासन, उथुटु असन. (1) हुंडासन - दंडनी पेठे सीधा सुई जवुं, (2) लगंडासन-वांका लाकडानी पेठे शयन करवु अर्थात् माथुं अने एडी (पानी ) ने पृथ्वीपर लगाडी पीठने अधर रात्री सुवु, (3) उत्डुटुडासन - यगना जसथी ( उलौड page ) mesavu दशमी प्रतिमाना त्रण Asana~vIrAsana, गादेहिकासन, आम्रकुब्ज कासन. (1) वीरासन-पृथ्वीपर पग राखीने सिंहासन para beThelAnI peThe Page #228 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका मू. 24 भगवदन्तेवासिवणनम् 167 राइंदियं भिक्खुपडिमं पडिवण्णा, सत्तसत्तमियं भिक्खुपडिमं, पडिवण्णा' अहोरात्रिन्दिवां भिक्षुप्रतिमा प्रतिपन्नाः-आहोरात्रिकीमित्यर्थः । अत्र-रात्रिदिवशब्दो रात्रिपरो बोध्यः । अस्याञ्च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठति । 'एकराइंदियं भिक्खुपडिम पडिवण्णा' एकरात्रिन्दिवाम् एकरात्रप्रमाणां भिक्षुप्रतिमां प्रतिपन्नाः; अत्रापि 'रात्रिन्दिव ' शब्दो रात्रिपरो बोध्यः । अस्यां चाऽष्टमभक्तिको ग्रामाद् बहिरीषदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिबद्धदृष्टिर्जिनमुद्रास्थापि सन पर बैठे हुए के समान घुटने अलग 2 रखकर विना सहारे स्थिर रहना, (2) गोदोहिकासन--गोदोहिक के समान बैठना अर्थात् जैसे गाय दूहने वाला जब दूध दूहता है तब वह अपने दोनों पैरों के अग्रभाग के सहारे बैठता है, उसी प्रकार बैठना । (3) आम्रकुब्जकासन आम्रफल के समान कूबर्3e होकर स्थिर रहना । आठवीं नौमी दशमी प्रतिमा में तीन 2 आसन बताये हैं, उन तीन तीन में से किसी एक आसन से रहे । तथा (अहोराइंदियं भिक्खुपडिमं पडिवण्णा) ग्यारहवीं अहोरात्रिक भिक्षुप्रतिमा के धारक थे । इसमें चउविहार बेला किया जाता है, और गाम के बाहर आठ प्रहरों तक काउसग किया जाता है । ( एक्कराइंदियं भिक्खुपडिमं पडिवण्णा) बारहवीं एकरात्रिक भिक्षुप्रतिमा के धारक थे। इसमें चउविहार तेले के दिन गाम से बाहर श्मशान भूमि में जाकर किसी एक पुद्गल पर दृष्टि स्थिर करके चार प्रहरों तक कायोत्सर्ग किया जाता है । इन सभी प्रतिमाओं-अभिग्रहविशेषों में सभी का गठणे जुदा जुदा राखीने टेके लीधा विना स्थिर रहेवुं, (2) गेहिकासनगदेहिकनी पेठे बेसवुं अर्थात् जेम गाय देहवावाळो ज्यारे दूध देहे छे त्यारे ते पोताना बंने पगना अग्रभागने टेके बेसे छे, तेवी ज रीते बेसवुं (3). आम्रकुंजकासन-आम्रफलनी पेठे कूबडा थईने स्थिर रहेवुं. आठमी नेमी अने दशमी प्रतिमामां त्रण त्रण आसन बताव्यां छे. ते त्रण त्रणमांथी कोई पाप से मासनथी 2. तथा (अहोराइंदियं भिक्खुपडिमं पडिवण्णा) महारा. दिवसरातनी अग्यारमी भिक्षुप्रतिमाना धारके हता. आमां चउविहार 74 42शय छ, मन भनी mA2 माउ पारने as42॥y छे. (एकराइंदियं भिक्खुपडिम पडिवण्णा) मारभी रात्रि भिक्षु प्रतिमान dhA24 ता. आमां चउविहार तथा अदृमने दिवसे गामथी बहार स्मशान भूमिमां जईने एक पुद्गलपर दष्टि स्थिर करीने कार्योत्सर्ग कराय छे. आ बधी प्रतिमा एमां Page #229 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे तपादः प्र्ल्म्बित्भुज्स्तिस्स्त्थ्ति। एतासु प्रतिमासु न सर्वेषामधिकारः, किन्तु विशिष्टमंहननवतामेव । आह च, 'पडिवजइ एयाओ, संघयणधीजुओ महासत्तो । पडिमाउ भावियप्पा सम्म गुरुणा अन्नुनाओ॥ 1 ॥ इति, 'सत्तसतमियं भिक्खुपडिम' सप्तसप्तमिकां भिक्षुप्रतिमां-सप्त सप्तमानि दिनानि यस्यां सा सप्तसतमिका, इयं च सप्तभिर्दिनानां सप्तकैर्भवति अर्थात्-सप्तभिः सप्ताऽहइरिति । तत्र च प्रथमदिने एका दत्तिर्भक्तस्य, एकैव दत्ति: पानकस्य, एवं द्वितीयादिषु दिनेषु क्रमेणैकैकदत्तिवृद्धया सप्तमदिने सप्त दत्तयः । एवम् अधिकार नहीं है, किन्तु विशिष्ट संहननवाले हो इन प्रतिमाओं का आराधन कर सकते हैं। कहा भी है-'पडिवजइ एयाओ, संघयण-धी-जुओ महासत्तो । पडिमाउ भावियप्पा, सम्मं गुरुणा अन्नुन्नाओ|" छाया-प्रतिपद्यते एताः संहनन-धृतियुतो महासत्वः । प्रतिमा भावितात्मा, सम्यग्गुरुगा अनुज्ञातः ॥ अर्थात्-महासत्त्वशाली, संहनन और धैर्य से युक्त भावितात्मा मुनिजन ही गुरु से सम्यक् अनुज्ञात होकर इन प्रतिमाओं को स्वीकार करते हैं। तथा (सत्तसत्तमियं भिक्खुपडिमं) सात हैं सातवें दिन जिसमें ऐसी भिक्षुप्रतिमा के अर्थात् ऊनपचास दिन को भिक्षुप्रतिमा के धारक थे । यह प्रतिमा सातसप्ताहों में की जाती है। इसमें प्रथम सप्ताह के प्रथमदिन में एक दत्ति आहार की और एक दत्ति पानी की ली जाती है, द्वितीयदिन में दो दत्तिया~ आहार की और दो दत्तिया~ पानी की ली जाती हैं। इसी तरह प्रतिदिन एक एक दत्ति को वृद्धि से सातवें दिन सात दत्तिया~ आहार की और अभिग्रह विशेषमां बधाने अधिकार नथी; परंतु विशिष्टसंहननवाला ज आ बधी प्रतिमाओनुं आराधन करी शके छे. कह्युं पण che___" पडिवज्जइ एयाओ, संवयण-धी-जुओ म्हास्त्तो। ' पडिमाउ भावियप्पा, सम्म गुरुणा अन्नुन्नाओ"॥ छाया-प्रतिपद्यते एताः संहनन-धृतियुतो महासत्वः । .. प्रतिमा भावितात्मा, सम्यग्गुरुणा अनुज्ञातः ॥ : अर्थात महासत्त्वशाली संहनन अने धर्यथी युक्त भावितात्मा मुनिजन सम्यफ अनुज्ञात थईने अर्थात् गुरूनी आज्ञा लईने, प्रतिमाओने स्वीकार 42 छ. तथा (सत्तसत्तमिय भिक्खुपडिम) सातछ सातमा हिवस सभा मेवी भिक्षुप्रतिमाना अर्थात् ओगणपचास दिवसनी भिक्षुप्रतिमाना धारक हता. आ प्रतिमा सात सप्ताहोमां कराय छे. तेमां प्रथम सप्ताहना प्रथम दिवसे एक दत्ति आहारनी अने एक दत्ति पाणीनी लेवाय छे. बीजे Page #230 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 24 भगवदन्तेवासिवर्णनम् अट्टाट्टमियं भिक्खुपडिमं, णवणवमियं भिक्खुपडिमं, dasadasa'aTThaamiyaM भिक्खुपडिम' अष्टाऽष्टमिका भिक्षुप्रतिमाम् , 'णवणवमियं' नवनवमिका भिक्षुप्रतिमाम् , 'दसदसमियं' दश दशमिकां भिक्षुप्रतिमाम् , नवरम् दत्तिवृद्धिः सात दतिया~ पानी की ली जाती हैं। इसी प्रकार दूसरे सप्ताह से लेकर सातवें सप्ताह तक की दत्तियों के विषय में भी समझना चाहिये । इस प्रकार आहार और पानी की मब दत्तिया 392 होती हैं। तथा ( अट्ठाहमियं भिक्खुपडिमं) अष्टाष्टमिक भिक्षुप्रतिमा के धारक थे। यह भिक्षुप्रतिमा आठ अष्टाहों में अर्थात् चउसठ दिनों में की जाती है । इसमें प्रथम अष्टाह के प्रथम दिन में एकदत्ति आहार की और एक दत्ति पानी की ली जाती है। प्रत्येक दिन में एक एक दत्ति की वृद्धि होने के कारण आठवें दिन में आठ दत्तिया आहार की और आठ दत्तिया पानी की ली जाती हैं। इसी प्रकार अवशिष्ट सातों अष्टाहों के बारे में भी समझना चाहिये। इस प्रकार आहार और पानी की कुल दत्तिया 576 होती हैं। तथा (नवनवमियं भिक्खुपडिमं ) नवनवमिका भिक्षुप्रतिमा के धारक थे। यह भिक्षुप्रतिमा नौ नवाहों में, अर्थात् 81 दिनों में पूरी होती है । प्रत्येक नौ दिनों के अन्तिम दिन में एक एक दत्ति की वृद्धि होने से नौ दत्तिया आहार की और नौ दत्तिया पानी की होती हैं । divase be dakti आहारनी अने बे दत्ति पाणीनी लेवाय छे. एवी रीते प्रतिदिन एक एक दत्तिना वधाराथी सातमे दिवसे 7 दक्ति आहीरनी अने 7 दत्ति पाणीनी लेवाय छे. आ प्रकारे बीजा सप्ताहथी लईने 7 मां सप्ताह सुधीनी दत्तिओना विषयमां पण समजी लेवुं जोईए. आ प्रकारे आहार भने पाणीनी मधी इत्ति। 382 थाय छे. तया (adRaTThamiyaM भिक्खुपडिम) अष्टाछमिक भिक्षुप्रतिमाना धारके हता. आ भिक्षुप्रतिमा आठ अब्राहमां अथात् चोसठ दिवसमां कराय छे. तेमां प्रथम अष्टाहना (अठवाडियाना) प्रथम दिवसे एक दत्ति आहारनी अने एक दत्ति पाणीनी लेवाय छे. प्रत्येक दिवसे एक एक दत्तिनो वधारो थवाना कारणे आठमे दिवसे आठ दत्तिओ आहारनी अने आठ दत्तिओ पाणीनी लेवाय छे. एज प्रकारे बाकीना 7 अआहो ( अठवाडिया ) ना बारामां पण समजवुं जोईए. एवी रीते आहार अने पाणीनी कुल दत्तिए pa76 थाय छे. तथा (नवनवमियं भिक्खुपडिमं) नवनभि मिझुप्रतिमाना था। उता. 2 ॥ भिक्षुप्रतिमा नवनवाहमां अर्थात 81 दिवसमां पूरी थाय छे. प्रत्येक नव Page #231 -------------------------------------------------------------------------- ________________ 170 औपपातिकसूत्रे मियं भिक्खुपडिमं, खुड्डियं मोयपडिमं पडिवण्णा, महल्लियं मोयपडिमं पडिवण्णा, जवमज्झं चंदपडिमं पडिवण्णा, वैरसंख्याक्रमेण कार्या। केचित् 'खुड्डियं मोयपटिम पडिवण्णा' क्षुल्लिका मोकप्रतिमा प्रतिपन्नाः, अस्याः क्षुल्लकत्वं महत्यपेक्षया बोध्यम् । तथा ' महल्लियं मोयपडिमं पडिवण्णा' महतीं मोकप्रतिमां प्रतिपन्नाः । अनयोः प्रतिमयोआख्या ग्रन्थान्तरे विलोकनीया । 'जवमझं चंदपडिमं पडिवण्णा' यवमध्यां चन्द्रप्रतिमा प्रतिपन्नाः-यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथा हि शुक्लप्रतिपदि-एकं कवलंम् अभ्यवहृत्य प्रतिदिनमेकैकैस प्रकार आहार और पानी की सब दत्तिया 810 होती हैं । तथा (दसदसमियं भिक्खुपडिमं) दशदशमिका भिक्षुप्रतिमा के धारक थे। यह भिक्षुप्रतिमा दश दशाहों में, अर्थात् सौ दिनों में पूरी होती है। इसमें प्रत्येक दशवें दिनमें दस दत्तिया आहार की और दस दत्तिया पानी की होती हैं। इस प्रकार आहार और पानी की कुल दत्तिया 1100 होती हैं । कितनेक मुनिजन ( खुड्डियं मोयपडिमं पडिवण्णा) क्षुल्लक मोकप्रतिमा के धारक थे। तथा--(महल्लियं मोयपडिमं पडिवण्णा) महामोकप्रतिमा के धारक थे। तथा कितनेक मुनिजन (जवमझं चंदपडिमं पडिवण्णा) यवमध्य चन्द्रप्रतिमा के धारक थे । इस प्रतिमा में शुक्ल पक्ष की एकम तिथि में एक कवल आहार किया जाता है। प्रतिदिन एक एक कवल की वृद्धि से पूर्णिमा में 15 कवल आहार दिवसना अंतना दिवसे एक एक दत्तिनी वृद्धि थवाथी नव दत्तिओ आहारनी अने नव दक्तिए पाणीनी थाय छे. आ प्रकारे आहार अने पाणीनी सधी हुत्तिया 810 थाय छे. तथा (दसदसमियं भिक्खुपडिम) शशभि लिक्स्स्प्रतिमाना धारके हता. आ भिक्षुप्रतिमा दश दशाहोमां अर्थात सो दिवसमां पूरी थाय छे. एमां प्रत्येक दशमा दिवसे दश दत्ती आहारनी अने दश दत्तिए पाणीनी होय छे. आ प्रकारे आहार अने पाणीनी कुल दत्तिओ 1100 थाय . 4 भुनिन (खुड्डियं मोयपडिमं पडिवण्णा) क्षुदसभी प्रतिभाना dhA24 ता. तथा ( महल्लियं मेआयपडिमं पडिवण्णा ) महाभा प्रतिभाना dhA24 ता. तथा 84 भुनिन (जवमझं चंदपडिमं पडिवण्णा ) यवमध्यचंद्रप्रतिमाना धारक हता. आ प्रतिमामां शुक्लपक्षनी एकम तिथिमां एक केबिआने आहार कराय छे. प्रतिदिन एक एक केळिआने वधारे Page #232 -------------------------------------------------------------------------- ________________ 171 पोयूषवर्षिणी-टीका. सू. 24 भगवदन्तेवासिवर्णनम् मज्झं चंदपडिमं पडिवण्णा, विवेगपडिमं विओसग्गपडिमं उवकवलवृद्धया पञ्चदश पौर्णमास्यां, कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा द्वितीयादौ प्रतिदिनम् एकैककवलहान्या अमावास्यायामेकमेव यस्यां भुङ्क्ते सा स्थूलमध्यत्वाद् यवमध्येति तां प्रतिपन्नाः । 'वैर-(वज्ज)मज्झं चंदपडिमं पडिवण्णा' वज्रमध्यां चन्द्रप्रतिमां प्रतिपन्नाः-वज्रस्येव मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा तत प्रतिदिनमेकैकहान्या अमावास्यायामेकं, शुक्लप्रतिपद्यपि एकमेव, ततो द्वितीयादौ पुनरेकैकवृद्धया पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वाद् वज्रमध्या इति तां प्रतिकिया जाता है। तथा कृष्णपक्ष की एकम तिथि में 15 कवल आहार किया जाता है, और द्वितीया से एक एक कवल घटाने से अमावास्या तिथि में मात्र एक कवल आहार किया जाता है। जैसे-यव का मध्यभाग स्थूल होता है, उसी प्रकार इस प्रतिमा का भी मध्यभाग पूर्णिमा और कृष्ण पक्षकी एकम, पन्द्रह पन्द्रह कवल आहारलेने के कारण स्थूल है । इसलिये इस प्रतिमा को ' यवमध्यचन्द्रप्रतिमा' कहते हैं। तथा-कितनेक मुनिजन ( वैरमझं चंदपडिम पडिवण्णा) वज्रमध्य चन्द्रप्रतिमा को धारण किये हुए थे। यह प्रतिमा कृष्णपक्ष की एकम के दिन पन्द्रह कवल आहार कर के प्रारम्भ की जाती है । प्रतिदिन एक एक कवल घटाने से अमावास्या में एक कवल तथा शुक्लपक्ष की एकमतिथि में एक कवल आहार किया जाता है। फिर प्रतिदिन एक एक कवल की वृद्धि से पूर्णिमा के दिन पन्द्रह कवल आहार लिया जाता करवाने हवाथी पूनमना दिवसे 15 केळिआने आहार कराय छे, तथा कृष्णपक्षनी एकम तिथिए 15 कळिआने आहार कराय छे, अने बीजथी एक एक केलिआने आहार घटाडतां अमावास्या तिथिमां मात्र एक केळिआने आहार कराय छे. जेम यवने मध्यभाग स्थूल होय छे तेवी ज रीते आ प्रतिमामां पण मध्यभाग पूनम अने कृष्ण पक्षनी एकम, पंदर पंदर केळिआ आहार लेवाने कारणे, स्थूल छे; तेथी आ प्रतिमाने "यवमध्य प्रतिमा : 4 छे. ताटा भुनिन ( वैरमज्झं चंदपडिम पडिवण्णा) वज मध्यचंद्रप्रतिमाने धारण करवावाळा हता. आ प्रतिमा कृष्णपक्षनी एकमने दिवसे पंदर कोळिआ आहार लईने शरू कराय छे. प्रतिदिन एक एक कोळिओ आहार घटाडतां अमावास्याने दिवसे एक कोळिओ तथा शुक्ल पक्षनी एकम तिथिए एक कोळिओ आहार कराय छे. पछी प्रतिदिन Page #233 -------------------------------------------------------------------------- ________________ 172 औपपातिकखत्रे हाणपडिमं पडिसंलीणपडिमं पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ सू. 24 ॥ प्न्नाः। तथा केचित् 'विवेगपडिम' विवेकप्रतिमां-विवेचनं विवेकः त्यागः,स च आन्तराणां कषायादीनां बाह्यानां च गगशरीरानुचितभक्तपानादीनाम् , तस्य प्रतिमा प्रतिपत्तिर्विवेकप्रतिमा तां, 'विओसग्गपडिम' व्युत्सर्गप्रतिमा कायोत्सर्गप्रतिमाम् , 'उवहाणपडिम' उपधानप्रतिमाम्-मोक्षं प्रति * उप-सामीप्येन दधाति-नयतीत्युपधानम्-अनशनादिकं तपस्तद्विषया प्रतिमा अभिग्रहस्तां, तथा 'पडिसंलीणपडिमं' pratisa~llInapratimAM-क्रोधादिनिरोधाऽभिग्रहं 'पडिवण्णा' प्रतिपन्नाः संयमेन तपसा आत्मानम् भावयन्तः विहरन्ति ॥ sU0 24 ॥ है। जैसे वज्रका मध्यभाग पतला होता है उसी प्रकार इस प्रतिमा का भी मध्यभाग अमावास्या और शुक्लपक्ष की एकम, एक एक कवल आहार लेने के कारण पतला है; इसीलिये इस प्रतिमा को 'वज्रमध्यचन्द्रप्रतिमा' कहते हैं । तथा कितनेक मुनिजन 'विवेगपडिम' विवेकप्रतिमाके अर्थात् आभ्यन्तरिक कषायादिकों के, तथा-गण, स्वशरीर और अकल्पनीय भक्तपानादिकों के त्याग की प्रतिमा के, "विओसग्गपडिमं' व्युत्सर्गप्रतिमा के, अर्थात् कायोत्सर्गप्रतिमा के, ' उपहाणपडिम' उपधान प्रतिमा के अर्थात् अनशनादिरूप उग्र तपस्या की प्रतिमा के, तथा-(पडिसंलीणपडिम) प्रतिसंलीन प्रतिमा के अर्थात् क्रोध आदि कपायों के निरोध करने के अभिग्रह के (पडिवण्णा) धारक थे। पूर्वोक्त सभी प्रकार के मुनिराज सत्रह प्रकार के संयम से एक एक कोळिओ वधारतां जई पूनमने दिवस पंदर कोळिआ आहार लेवाय छे. जेम वजने मध्यभाग पातळो होय छे तेवी ज रीते आ प्रतिमामां पण मध्यभाग-अमावास्या अने शुक्ल पक्षनी एकम, एक एक कोळिओ आहार लेवाना कारणे pAtaLe che; e mATe ja A प्रतिमाने "वजा मध्यय्द्र्प्र्तिमा" वाय छे. तथा सामे भुनिन (विवेगपडिम) विवे4प्रतिमाना अर्थात आत्यंतरिक कषाय आदिना, तथा-गणना, pitAnAshriirnaa मने ma485नीयमान पान माहिना त्यागनी प्रतिमाना(विओसग्गपडिम) व्युत्सम प्रतिमा मेट योत्सग प्रतिभाना, (उपहाणपडिम) BdhAnapratimAnA मर्थात् मनशन mA3i5 तपस्यानी प्रतिमाना, तथा (पडिसलीणपडिम) प्रतिसंलीनप्रतिमाना अर्थात् क्रोध आदि कषायेना निरोध करवाना अभिग्रहना (पडिवण्णा) pA24 ता. पूरित सर्व 42 ॥ मुनि|04 सत्तर 542 ॥ सय Page #234 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 25 भगवदन्तेवासिवर्णनम् 173 मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीस्स अंतेवासी बहवे थेरा भगवंतो जाइसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णाणाणसंपण्णा दंसणसंपण्णा टीका--'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'अंतेवासी' अन्तेवासिनः-शिष्या बहवः स्थविराः= चिरतरकालपालितश्रामण्यपर्याया, भगवन्तः संघमशोभाशालिनः, एपां विशेषणान्याह-'जाइसंपण्णा' जातिसम्पन्नाः-उत्तममातृकवंशयुक्ताः, एवम् 'कुलसंपण्णा' कुलसम्पन्नाः-श्रेष्ठपैतृकवंशयुक्ताः, 'बलसंपण्णा' बलसम्पन्नाः-बलं-संहननसमुत्थितः पराक्रमः, तेन सम्पन्नाःयुक्ताः, 'रूवसंपण्णा' रूपसम्पन्नाः-रूपम्-आकृतिः-सुन्दराऽऽकारस्तेन युक्ताः। 'विणतथा बारह प्रकार के तप से आत्मा को भावित करते हुए विचरते थे । / sU0 24 ॥ 'तेणं कालेणं तेणं समएणं' इत्यादि. ___( तेणं कालेणं तेणं समएणं ) उसकाल उस समय में (समणस्स भगवो महावीरस्स अंतेवासी बहवे थेरा भगवंतो) श्रमण भगवान् महावीर के अन्तेवासी-शिष्य अनेक स्थविर भगवन्त थे । दीक्षापर्याय से युक्त एवं धर्म से प्रचलित को पुनः धर्म में स्थिर करनेवाले को स्थविर कहते हैं। यमशोभासे जो युक्त हों उन्हें 'भगवन्त' कहते हैं । ये (जाइसंपण्णा) जातिसंपन्न-उत्तममातृवंश के थे, और (कुलसंपण्णा) कुलसम्पन्न- उत्तमपितृवंश के थे। (बलसंपण्णा) संहनननामकर्मसे प्राप्त बल से विशिष्ट थे। (रूवसंपण्णा) सुन्दर आकृतिवाले थे। (विणयसंपण्णा)जिससे अष्टविध कर्ममल मथी तथा बार प्रकारना तपथी आत्माने भावित करता विचरता हता. (सू. 24) _' तेणं कालेणं तेणं समएणं' त्याहि. __ ( तेणं कालेणं तेणं समएण) ते 40 ते समयमा ( समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो) श्रम लगवान म्हावीर्न्। अंतेवासी-शिष्य अनेक स्थविर भगवंते हता. धर्मथी चलायमान थता साधुओने फरीथी धर्ममां स्थिर करवावाळाने स्थविर कहे छे. जे saMyamashomaay तेमने मत 49 छ. ते (जाइसंपण्णा) जतिपन्न-उत्तम bhaatRkshn। उता, मने (कुलसंपण्णा) 11 सपन्न-उत्तम पितृशना उता. ( बलसंपण्णा ) सनननामभथी प्रात थयेटर सडे विशिष्ट उता. (रूवसंपण्णा) सुंदर मातिआ . (विणयसंपण्णा) नाथा Page #235 -------------------------------------------------------------------------- ________________ 174 औपपातिकसूत्रे चरित्तसंपण्णा लज्जासंपण्णा लाघवसंपण्णा ओयंसी तेयंसी यसंपण्णा' विनयसम्पन्नाः-विनीयतेऽपनीयते- संक्लेशकारकमष्टविधं कर्म येन स विनयःअभ्युत्थानादि-गुरुसेवालक्षणः तेन युक्ताः, 'णाणसंपण्णा' ज्ञानसंपन्नाः, ज्ञानं श्रुतचारित्रलक्षणं तेन युक्ताः, 'दंसणसंपण्णा' दर्शनसम्पन्नाः-दर्शन-सम्यक्त्वं तेन युक्ताः 'चरित्तसंपण्णा' चरित्रसम्पन्नाः चरित्रं-समितिगुप्त्यादिकं तेन युक्ताः, लज्जासंपण्णा' लज्जा-सम्पन्ना लज्जा-संयमविराधनायां हृदयसंकोचरूपा तया युक्ताः; 'लाघवसंपण्णा' लाघवसम्पन्नाः लाघवं द्रव्यतो ऽन्पोपधिता, भावतो गौरवत्रयत्यागः-तेन युक्ताः, 'ओयंसी' ओजस्विनः, ओजो-मानसी शक्तिस्तद्वन्तः, 'तेयंसी' तेजस्विनः-तेजःअन्तर्बहिर्देदीप्यमानत्वं तेजोलेश्यादि वा तद्वन्तः, 'वचंसी' वचस्विनः, वचः--आदेयवचनं-सौभाग्याधुपेतमेषामस्तीति ते वचस्विनः, अपनीत--नष्ट होता है वह विनय है, ऐसे विनय से युक्त थे। गुरुओं के आने एवं जाने आदि पर खडे होना इत्यादिक क्रियाए~ सब विनय के ही अन्तर्गत हैं। (णाणसंपण्णा) विशिष्टज्ञान से संपन्न थे। (दसण-संपण्णा) विशिष्टदर्शनसे-सम्यक्त्व से संपन्न थे। (चरित्तसंपण्णा) समिति-गुप्ति-आदिरूप चारित्र से संपन्न थे। (लज्जासंपन्ना) संयमविराधनामें जो स्वाभाविक हृदयका संकोच उसे लज्जा कहते हैं, उससे वे युक्त थे। (लाघवसंपण्णा) अल्प-उपधिरूप द्रव्यलाघव एवं तीन गौरवका परित्यागरूप भावलाधव से युक्त थे। (ओयंसी) ये ओजस्वी थे, अर्थात् तप और संयम के प्रभाव से युक्त थे। (तेयंसी) ये तेजस्वी थे, अर्थात् भीतर और बाहर देदीप्यमान थे, अथवा द्रव्यभावरूप तेजोलेश्या आदिसे युक्त थे। (वचंसी) ये आदेयवचन से, अष्टविध कर्ममल अपनीत-नष्ट थाय छे तेने विनय कहे छे एवा विनयथी युक्त हता. गुरूओ आवे तेम ज जाय त्यारे उभा थवुं विगेरे क्रियाओ अधी विनयनी 4 मतर्गत छ. (णाणसंपण्णा) विशिष्टज्ञानवार ता. (दसणसंपण्णा) विशिष्ट शनयी-सभ्यत्वथा संपन्न ता. (चरित्तसंपण्णा) सभितिशुति-माहि35 यास्त्रिया संपन्न ता. (लज्जासंपण्णा) स्ण्य्म्विराध्नामां जे स्वाभाविक हदयने संकोच थाय तेने लजजा कहे छे तेनाथी युक्त ऊ. ( लाघवसंपण्णा) 2285-5dhi35 द्रव्याध तभ0 गोरखना परित्या35 लामाथी युत . (ओयंसी) ते 42वी ता, मर्थात ta5 मने संयमन प्रा . (तेयसी) ते ते ता अर्थात् अंदर अने बहार देदीप्यमान हता, अथवा द्रव्यभावरूप तेजलेश्या माहिवार . ( वच्चंसी) तया माहेययनवाला, मथवा ta5 सयमना Page #236 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका. सू. 25 भगवदन्तेवासिवर्णनम् 175 वचंसी जियकोहा जियमाणा जियमाया जियलेओभा जींदिया जियणिद्दा जियपरीसहा जीवियास-मरण-भय-विप्पमुक्का वयाथवा-वर्चः तेजः प्रभावः-तद्वन्तो वर्चस्विनः । 'जसंसी' यशस्विनः त्प्ःस्ण्य्म्स्माराध्न्ख्यातिप्राप्ताः। 'जियकाहा' जितक्रोधाः-जितः क्रोधे। यैस्ते जितक्रोधाः, क्रोधजयः-उदयप्राप्तक्रोधविफलीकरणतो ज्ञ्यात्व्य्ः। 'जियमाणा' जितमानाः, तत्र मानः-मन्यतेऽनेनेति मानः-अभिमानः-ज्ञानादिना अहमनुपमोऽस्मीत्यभिमानरूपः-गर्व इति यावत् । 'जियमाया' जितमायाःतत्र माया-परवञ्चनाभिप्रायेण शरीराकारनेपथ्यमनोवाक्कायकौटिल्यकरणरूपा, सा जिता यैस्ते तथा, उदयप्राप्तपरवञ्चनकर्मविफलीकारकाः, 'जियलोभा' जितलोभाः 'जिईदिया' जितेन्द्रियाः 'जियणिद्दा' जितनिद्राः 'जियपरीसहा ' जितपरीषहाः 'जीवियास-मरण-भय-विप्पमुक्का' जीविताऽऽशा-मरण-भय-विनमुक्ताः-जीवितस्य-प्राणाथवा तपसंयमके प्रतापसे युक्त थे। (जसंसी) ये यशस्वी थे, अर्थात् तप और संयमकी आराधना से प्रसिद्धि पाये हुए थे। (जियकोहा) क्रोधको जिन्होंने जीत लिया था। (जियमाणा) मानको जिन्होंने दूर कर दिया था, अर्थात् " मैं ज्ञानादिक गुणोंसे अनुपम हू~" इस प्रकार अभिमानरूप गर्वको जिन्होंने परास्त कर दिया था। (जियमाया) दूसरोंको वंचन करनेके अभिप्रायसे वेष बनाना, एवं मन-वचन और कायको कुटिलतामें परिणत करना इसका नाम माया है; इस मायाका भी जिन्होंने अपनी शुभपरिणति द्वारा निवारण कर दिया था । (जियलोभा) इसी प्रकार लोभको भी जिन्होंने नष्ट कर दिया था। (जींदिया) इन्द्रियोंको जिन्होंने अच्छी तरह अपने वशमें कर रखा था । (जियणिदा जियपरीसहा) निद्रा और परीषहों को जिन्होंने जीत लिया था । (जिवियास-मरण-भय-विप्पमुक्का) जीनेकी आशा एवं मरणके प्रा ता. ( जसंसी) ते यशस्वी तत, अर्थात् ta5 भने सयभनी माराधनाथी प्रसिद्धि पामेला उता. ( जियकोहा) ओध सभाणे त्यो छे. (जियमाणा) भान रसाये 2 42 छ, अर्थात् ईशानाहि गुणेथी अनुपम छु' वा मनिभान35 गवनेसास 52शस्त 4o छ. (जियमाया) बीजानी वंचना- छेतरपिंडी करवाना हेतुथी वेष बनाववा तेम ज मन वचनकायाथी कुटिलता करवी तेनुं नाम माया छे. आ मायानुं पण जेओए पितानी शुभपरियतिथी निवा295 4यु छ. (जियलोभा) तवी 4 रीत सामना 55 रसाये नाश यो छ. (जींदिया) रेसाये सारीश द्रियाने पाताने 12 4 बीधी ती. (जियणिद्दा जियपरीसहा) निद्रा मने परीषडाने मान्य ती Page #237 -------------------------------------------------------------------------- ________________ 176 औपपातिकसूत्रे प्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अज्जवप्पहाणा मदवप्पहाणा लाघवप्पहाणा धारणस्य-आशा जीविताऽऽशा, मरणस्य भयंत्रासः, एताभ्यां विप्रमुक्ताः, "वयप्पहाणा' व्रतप्रधानाः-व्रतं-संयमः प्रधानम्-उत्तमं-शाक्यादिभिक्षुकाऽपेक्षया निम्रन्थत्वाद् येषां ते व्रतप्रधानाः, अथवा व्रतेन-संयमेन प्रधानाः श्रेष्ठाः-निर्ग्रन्थश्रमणा इत्यर्थः । ते च न केवलं व्यवहारत एव इत्यत आह-गुणप्पहाणा' गुणप्रधानाः-गुणाः कारुण्यादयः, yathoktaM'paropakAraikaratinirIhatA, विनीतता सत्यमनुत्थचित्तता । श्रुते विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां स्वभावजाः । इति, एतैर्गुणैःप्रधानाः । 'करणप्पहाणा' करणप्रधानाः-करणं क्रिया, तचेह पिण्डविशुद्धयादिरूपं, तेन प्रधानाः, अथवा करणं-पिण्डविशुद्धयादिरूपं प्रधानं येषां ते करणप्रधानाः, 'चरणप्पहाणा' चरणप्रधानाः-चरणं महाव्रतादिमूलगुणरूपं तत्प्रधानाः, 'णिग्गहप्पहाणा' निग्रहप्रधानाः-इन्द्रियनोइन्द्रियदमनप्रधानाः, 'निच्छयप्पहाणा' निश्चयप्रधानाः-निश्चयः-तत्वनिर्णयः; तत्र प्रधानाः, अथवा अवश्यङ्करणीयासु ग्यमक्रियासु निश्चितचित्ताः, 'अज्जवष्पहाणा' आर्जवप्रधानाः-आर्जवं मायाराहित्यं तत्प्रधानाः, कर्पूरवदन्तर्बहिनिर्मलाः, 'महवप्पहाणा' मार्दवप्रधानाः-मार्दवं-मानोभयसे जो सर्वथा विप्रमुक्त थे । (वयप्पहाणा) व्रतपालन करनेके कारण प्रधान थे, (गुणप्पहाणा) क्षान्त्यादि गुणोंसे प्रधान थे, (करणप्पहाणा) पिण्डविशुद्धयादि रूप मुनियोंकी क्रियामें प्रधान थे, (चरणप्पहाणा) महावत आदि मूल गुणोंसे प्रधान थे, (णिग्गहप्पहाणा) इन्द्रिय, नोइन्द्रिय (मनके) दमन करनेमें प्रधान थे, (णिच्छयप्पहाणा) तत्त्वनिर्णय तथा अवश्यकरणीय संयम क्रियामें प्रधान थे। (अज वप्पहाणा) सरलतामें प्रधान थे, अर्थात् कपूर के तुल्य अन्तर बाहर निर्मल थे। (मदवप्पहाणा) मानके उदयका निरोध करनेवाले सीधा ता, (जीवियास-मरण-भय-विप्पमुक्का) पानी ॥ तभी भरना अयथा सो सर्वथा भुत ता. (वयप्पहाणा) प्रतपासन 42वाना रणे प्रधान अल्, (गुणप्पहाणा) क्षान्ति माहि गुणेथी प्रधान (मुख्य) ता, (करणप्पहाणा) विविशुद्धि-माहि35 भुनियानी जियामा प्रधानता , (चरणप्पहाणा) भाबत माहि भूखणेथी प्रधान उता, (णिग्गहप्पहाणा) छद्रिय नाद्रियनु मन 42वामा प्रधान उता, (णिच्छयप्पहाणा ) तत्त्वनिय तथा अवश्य 42वानी संयमडियामा प्रधान ता. (अजवप्पहाणा) सरलतामां प्रधान हता, अर्थात् कपूरनी पेठे अंतर बहारथी निर्मळ हता, (महवप्पहाणा) भानना अय्ने। निरोध 42पापा मर्थात् प्रत्याहि mA8 प्री Page #238 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 25 भगवदन्तेवासिवर्णनम् 177 खंतिप्पहाणा मुत्तिप्पहाणा विज्जापहाणा मंतप्पहाणा वेयप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सायप्पहाणा दयनिरोध , तत्प्रधानाः-जात्याद्यष्टविधमदवर्जिताः, 'लाघवप्पहाणा' लाधवप्रधानाः, लाघवंद्रव्यतोऽन्योपधित्वं भावतो गौरवत्रयत्याग,: तत्प्रधानाः । ' खंतिप्पहाणा' क्षान्तिप्रधानाःक्षान्तिः-क्रोधोदयनिरोधः-तत्प्रधानाः । 'मुत्तिप्पहाणा' मुक्तिप्रधानाः-मुक्तिर्लोभोदयनिरोधः, तत्प्रधानाः, निर्लोभा इत्यर्थः । 'विजापहाणा' विद्याप्रधानाः-वेदनं विद्या ससाधना रोहिणीप्रज्ञप्तिप्रभृतिर्देव्यधिष्ठिता सा प्रधानं येषां ते विद्याप्रधानाः । 'मंतप्पहाणा' मन्त्रप्रधानाः, 'वेयप्पहाणा ' वेदप्रधानाः-वेद्यते ज्ञायते जीवाजीवादिस्वरूपमेभिरिति वेदाःआचाराङ्गादय आगमाः, तत्प्रधानाः, बंभप्पहाणा' ब्रह्मप्रधानाः, ब्रह्म-ब्रह्मचर्य-कुशलानुष्ठानं तत्प्रधानाः । 'नयप्पहाणा' जयप्रधानाः-जयन्ति बोधयन्ति अनेकधर्मात्मकवस्तुन एकांशम् इति नयाः-नैगमादयःसप्त, तत्प्रधानाः, 'नियमप्पहाणा' नियमप्रधानाः, नियमोद्रव्य-क्षेत्रकालभावतो विविधाभिग्रहग्रहणम तत्प्रधानाः, 'सञ्चप्पहाणा' सत्यप्रधानाः-जीवाअर्थात् जात्यादि आठ प्रकारके मदसे रहित थे। (लाघवप्पहाणा) द्रव्यसे अल्पउपधियुक्त होने कारण तथा भावसे गौरवत्रयरहित होनेके कारण प्रधान थे । (खंतिप्पहाणा) क्रोधके उदयका निरोध करने में प्रधान थे । (मुत्तिप्पहाणा) लोभ के उदयका निरोध करने में प्रधान थे । ( विजापहाणा ) रोहिणी प्रज्ञप्ति आदि विद्याओंसे प्रधान थे। (मंतप्पहाणा) मन्त्रोंसे प्रधान थे। (वेयप्पहाणा) आचाराङ्ग आदि शास्त्रों से प्रधान थे । (भप्पहाणा) ब्रह्मचर्य से प्रधान थे। (नयप्पहाणा) नैगमादि सात-नयोंके स्वरूप निरूपण करनेमें प्रधान थे। (निगमप्पहाणा) द्रव्य क्षेत्र काल भावमे विविध प्रकार के अभिग्रह करनेमें प्रधान थे। (सच्चप्पहाणा) जीवा2॥ महया 2डित ता, (लाघवप्पहाणा ) द्रव्यथा -165-उपधिया डावाना 4 ॥ 2 तथा माथी । गौरवथा 2डित हवाना 2 प्रधान हुता. (खंतिप्पहाणा) अधना अध्यन निरोध 42वामा प्रधान उता, (मुत्तिप्पहाणा) सोमना अयना निरोध 42वामा प्रधान Kal, (विजापहाणा) रोहिणी प्रज्ञप्ति माहि विद्यामानां प्रधान (ता. ( मंतःपहाणा) मत्रोथी प्रधान उता. (वेयप्पहाणा) मयाराम माहि त्रोथी प्रधान ता. (बंभप्पहाणा) ब्रह्मचर्य था प्रधान उता, (नयप्पहाणा ) नाम हि सात नयाना 2135 ni354 42वामा प्रधान . ( नियमापहाणा ) द्रव्य-क्षेत्र-स-माथी विविध प्रा2n। समिअड 42वामा प्रधान हुता, ( सच्च पहाणा) 71 म माहि पार्थानां Page #239 -------------------------------------------------------------------------- ________________ औपपातिक , चारुवण्णा लज्जा-तवस्सी - जींदिया से ही अणियाणा अप्पासुया जीवादिपदार्थानां यथावस्थितस्वरूपकथनं सत्यं तत्प्रधानाः, 'सोयष्पहागा' शौचप्रधानाःशौचम् - अन्तःकरणशुद्धिरूपम्, तत्प्रधानाः । यद्यप्यत्र चरणकरणग्रहणेऽप्यार्जवादिकं गृहीतं भवति, तथापि आर्जवादीनां पृथक्कथनं प्रधानताख्यापनार्थम्-इत्यवगन्तव्यम् । चारुवण्णा ' चारुवर्णाः-वर्णः-कान्तिः कीर्तिः, मतिश्च - चारुर्वर्णो येषां ते, गौरवर्णयुक्ताः, अथवा उत्तमकीर्तिमन्तः, प्रशस्तमतियुक्ता वा; 'लज्जा-तव-स्सी - जींदिया' लज्जातपः-श्री-जितेन्द्रियाः--लज्जया-संयमविराधनायां हृदयसंकोचरूपया तपः श्रिया - तपस्तेजसा जितानि इन्द्रियाणि यैस्ते तथा; यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथाप्यत्र लज्जातपःश्रीविशेषितत्वान्न पुनरुक्तिदोषः । ' सोही ' शोधयः - शोधियोगात् शोधिरूपाः - शुद्राः - अकलुषहृदया इत्यर्थः, जीवादि पदार्थोंके यथावस्थित स्वरूपकथनको सत्य कहते हैं, उससे वे प्रधान थे । ( सोयप्पाणा ) अन्तःकरणकी शुद्धिको शौच कहते हैं, उसमें वे प्रधान थे । (चारुवण्णा) वर्णशब्दका प्रयोग कान्ति, कीर्त्ति एवं मतिमें होता है । इस अपेक्षा से ये सब गौरवर्ण विशिष्ट थे, अथवा उत्तमकीर्तिसंपन्न थे, या उत्तमबुद्धि - आत्मकल्याणमें Age2 अधिकाधिकरूपसे प्रेरणा करनेवाली बुद्धिसे युक्त थे । ( लज्जा -तव-र बस्सी - जींदिया ) लज्जा-संयमविराधनामें संकोच, एवं तपःश्री के प्रभावसे इन्होंने इन्द्रियोंको जीत लिया था । यद्यपि " जींदिया " इस पद - द्वारा उनमें जितेन्द्रियता प्रकट कर दी गई है, फिर भी यहां पर जो पुनः जितेन्द्रियता वर्णित हुई है, वह लज्जा एवं तपके प्रभाव से उनमें जितेन्द्रियता थी यह विशेषरूपसे कथित हुआ है, अतः इस कथन में पुन 178 यथावस्थित स्वैचनु अथन सत्य अडेवाय, तेमां तेथे प्रधान हता. (सोयपहाणा ) अ ंतः42णुनी शुद्धिने शौथ उहे छे, तेमां तेथे प्रधान हता. ( चारुवण्णा) व शहना प्रयोग अंति, डीति तेन भतिभां थाय छे. आ अपेक्षाए तेओ बधा गौरव विशिष्ट हता, अथवा उत्तम प्रीतिसंपन्न हता, अथवा उत्तमबुद्धि-आत्म कल्याणमां आगळ आगळ वधारेमां वधारे 35थी प्रेरणा 4रवावाजी बुद्धिवाजा हता. ( लज्जा - तवस्सी - जींदिया ) लज्जा=संयमविराधनामां सकाच तेम ज तपश्रीना प्रभावथी तेओए इंद्रियाने कती सीधी हुती. ले ! " जींदिया " मे पहथी तेभनाभां भितेण्द्रियपणुं प्रकट करी दीधेलु छे, छतां पण अहीं जे करीने जितेन्द्रियतानु वर्णन करवामां आव्यु' छे ते लज्जा तेमज तपना प्रभावथी तेमनामां जितेन्द्रियपणुं हतुं तेनुं विशेषरूपथी कथन कर्युं छे. माटे आ कनमां पुन Page #240 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. sU0 25 भगवदन्तेवासिवर्णनम् 179 अब हिसा अप्पडिलेस्सा मुसामण्णरया दंता इणमेव णिग्गंथं पावयणं पुरओकाउं विहरति ॥ sU0 25 ॥ यद्वा- सुहृदः - प्राणिमात्रस्य मित्ररूपाः, ' अणियाणा ' अनिदानाः- निदायते - छिद्यते मोक्षफलमनेन इति निदानं-स्वर्गादिद्विप्रार्थनम्, न विद्यते निदानं येषां ते अनिदानाः, 'अप्पोसुया' अल्पौत्सुक्या:याः - अल्पम् - अपगतम् औत्सुक्यम् - उत्सुकता येषां ते - अल्पौत्सुक्या:विषयौत्सुक्यरहिताः, 'अवहिल्लेसा' अबहिर्लेश्याः- संयमादबहिर्भूता लेश्या मनोवृत्तयो येषां ते इत्यर्थ: / ' अप्पडिलेस्सा ' अप्रतिलेश्याः-अविद्यमानाः प्रतिलेश्याः - सदृशमनोवृत्तयो येषां ते अप्रतिलेश्याःप्रवर्धमानपरिणामसम्पन्नाः, 'सुसामण्णरया , सुश्रामण्यरताः-श्रमणस्य भावः श्रामण्यं, शोभनं श्रामण्यं सुश्रामण्यं - सम्पूर्णः सकलसावद्यनिवृत्तिरूपः संयमः तस्मिन् रताः=संलग्नाः, ' दंता ' दान्ताः - इन्द्रिय- नोइन्द्रियदमनपरायणा इति भावः । ' इणमेव ' इदमेव 'गिगंथं ' नैर्ग्रन्थ्यं- निर्ग्रन्थानां भावो नैर्ग्रन्थ्यं - श्रमणधर्ममयम् ' पावयणं ' प्रवचनं-प्र=प्रकृष्टतया-उच्यते जीवादिस्वरूपं यस्मिन् तत्प्रवचनं जैनागमः तत् ' पुरओकाउ' ' पुरस्कृत्य = प्रमाणीकृत्य ' विहरति ' विहरन्ति ॥ sU0 25 ॥ रुक्तिदोष नहीं आता है । ( सोही ) ये शोधि - अकलुषहृदयवाले थे, अथवा प्राणिमात्रके मित्र स्वरूप थे । ( अणियाणा) मोक्षरूप फल जिसके द्वारा काट दिया जाता वह निदान है, इस निदान से ये सर्वथा रहित थे । ( अप्पोसुया ) इनमें विषयसम्बन्धी कोई उत्सुकता नहीं थी । ( अब हिल्लेसा ) इनका मानसिक व्यापार संयम की आराधनासे बाहिरकी ओर थोडा भी नहीं जाता था । (अप्पडिलेस्सा) मनके साधारण प्रवृत्तिको प्रतिलेश्या कहते हैं, परन्तु वे अप्रतिलेश्या से - प्रवर्द्धमान मनके शुभ परिणामोंसे युक्त थे । ( सुसामण्णरया ) वे सुश्रामण्य में रत थे, अर्थात् सकल सावधकी 3ति होष भावतो नथी. ( सोही ) तेथे शोधि- औदुषितहृदयवाजा ता. अथवा प्राणिमात्रा भित्रस्व35 हुता. ( अणियाणा ) भोक्ष3य इस भेनाथी कपाई जाय छे तेने निदान कहे छे, तेवा निद्वानथी तेए सर्वथा रहित हता. ( अप्पोसुवा ) तेमनामां विषयसंमंधी ॥ उत्सुस्ता नहोती, (अबहिल्लेसा) तेमने मानसिक व्यापार संयमनी आराधनाथी बहारनी तरफ जरापण जता नहोतो. (अपडिलेस्सा) भननी साधारण अवृत्तिने प्रतिवेश्या उहे छे, परंतु तेथे। अप्रतिद्वेश्याथी = प्रवर्द्धमान भननां शुभ परिणामोथी युक्त हता. (सुसामण्णरया) तेथे। सुश्रामस्यां रत ( लागी रहेला) हुता, अर्थात् सघणा सावद्यनी निवृत्ति संयममां तेथे सहा सलग्न रहेता हुता, (दंता) हान्त हता Page #241 -------------------------------------------------------------------------- ________________ 180 औपपातिकसत्रे मूलम्-तेसिणंभगवंताणंआयावाया वि विदिता भवंति, परवाया वि विदिता भवंति, आयावायं जमैत्ता नलवणमिव टीका-'तेसि णं भगवंताणं' इत्यादि । तेषां खलु श्रीमहावीरशिष्याणां भगयतां संयमविभूषितानाम् 'आयावाया वि' आत्मवादा अपि-स्वसिद्धान्तवादा अपिआर्हतवादा अपीत्यर्थः, विदिता-विज्ञाता भवन्ति, 'परवाया वि विदिता भवंति' परवादा भपि विदिता भवन्ति-परेषां-शाक्यादीनां वादाः-मतानि विदिता भवन्ति, स्वपरनिवृत्तिरूप सयममें ये सदा संलग्न रहते थे। (दंता) दान्त थे, अर्थात् इन्द्रिय और नोइन्द्रिय-मन के दमन करनेवाले थे । (इणमेव णिग्गंथं पावयणं पुरओकाउं विहरंति) ये मुनिजन- इसी निर्ग्रन्थ प्रवचनको आगे रखकर विचरते थे, अर्थात् इनकी सब प्रवृत्ति आगमानुकूल ही होती थी ॥ sU0 25 ॥ तेसि णं भगवंताणं' इत्यादि-- (तेसि णं भगवंताणं) भगवान् महावीर के संयम से विभूषित उन शिष्यों के ( आयावाया वि) आत्मवाद-स्वसिद्धान्तप्रतिपादित --आईतवाद भी (विदिता भवंति) विदित था, अर्थात् भगवान् महावीर के ये शिष्य स्वसिद्धान्त-प्रतिपादिततत्वों के पूर्ण ज्ञाता थे । ( परवाया वि विदिता भवंति ) तथा शाक्यादिको का क्या सिद्धान्त है, यह भी इन्हें विदित था। मतलब कहने का यह है कि ये मुनिजन स्वपरसिद्धान्त के पूर्णवेत्ता थे। ऐसा कोई भी सिद्धान्त नहीं था जो इनकी अर्थात् द्रिय भने नद्रियनु मन 42वावा ता, (इणमेव णिगंथं पावयणं पुरओ काउं विहरंति) ते munishn। 2. निन्थ प्रयनने मागण राखीने विचरता हता, अर्थात् तेमनी सर्वे प्रवृत्ति आगमने अनुकूळ ज यती ती. (सू. 25) 'तेसि णं भगवंताणं त्याहि. (तेसि णं भगवंताणं) सयमयी विभूषित मावान महावीरन ते शिष्यो ( आयावायावि) यात्मवाह-वसिद्धांत-प्रतिपादित तत्व-माता 55 (विदिता भवंति) न्गु ता, अर्थात् मावान महावीरन ते शिष्यो स्पसिरितप्रतिपादित तत्त्वाना स पूर्ण साता त. (परवायावि विदिता भवंति) तथा शाकय आदिकेने शुं सिद्धांत छे ते पण तेओ जाणता हता. कहेवाने मतलब ए छे के ते मुनिजने स्वपर-सिद्धांतना पूर्ण ज्ञाता हता. ए कई पण सिद्धांत नहेत के जे तेमनी नजर बहार होय. हजु तेओ केवा Page #242 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 26 भगवदन्तेवासिवर्णनम् मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तियासिद्धान्तप्रवीणतया न किञ्चिदविदितं तेषां भवतीति भावः । पुनस्ते कीदृशाः ? इत्यनेकैविशेषणैःकथयति-'आयावायं जमैत्ता' आत्मवादान् यमयित्वा-स्वसिद्वान्तान् पुनः पुनरभ्यस्य-अतिपरिचितान् विधाय, 'नलवणमिव मत्तमातंगा' नलवनमिव मत्तमातङ्गाः-क्रीडाद्यर्थ पुनःपुनःप्रवेशेन कमलवनं यथा मदोन्मत्ता गजेन्द्रा अतिपरिचितं कुर्वन्ति तथैव ते पुनःपुनरभ्यासेन निजसिद्धान्तं परिचितं कृतवन्तोऽतस्ते तत्तुल्या इत्यर्थः । 'अच्छिह-पसिण-चागरणा' अच्छिद्र-प्रश्न-व्याकरणाः-अच्छिद्राः-निरन्तराः-धारावाहिकरूपाः प्रश्ना, निरन्तराण्युत्तराणि येषु तादृशानि व्याकरणानि-विस्तारयुक्तव्याख्यानानि येषां ते-अच्छिद्रप्रश्नव्याकरणाः-पुनःपुनःप्रश्नोत्तरसमुचितव्याख्यानिनिपुणाः, अत एव- रयण-करंडग-समाणा' रत्न-करण्डक-समानाः-रत्नानां मगिमाणिक्यादीनां करण्डको मञ्जूषा तस्य समानास्तत्तल्याः, करण्डको यथा बहुविधरत्नपूर्णो भवति दृष्टि से बाहर हो। और भी ये कैसे थे ? सो इस बात को आगे के विशेषणों द्वारा सूत्रकार कहते हैं-(आयावायं जमैत्ता नलवणमिव मत्तमायंगा) जिस प्रकार मदोन्मत्त गजराज सरोवर आदि में क्रीर्3A करने के लिये पुनःपुनः प्रवेश कर कमलवन से पूर्ण परिचित हो जाते हैं उसी प्रकार ये भी ज्ञानरूपी सरोवर में क्रीडा करने के लिये पुनः 2 प्रवेश कर स्वपर-सिद्धान्तरूपी कमलवन से पूर्ण परिचित थे। ( अच्छिद-पसिण-वागरणा ) जब ये प्रवचन करते थे तब उसमें श्रोताजन धारावाहिकरूप से प्रश्न किया करते थे, उनका उत्तर भी ये उसी ढंग से देते थे । ( रयण-करंडक-समाणा) इसलिये ये ऐसे ज्ञात होते थे कि मानों रत्नकरण्डक हैं; जैसे रत्नों का करण्डक अनेक प्रकार के उत्तमोत्तम अमूल्य रत्नों से भरपूर होता उता ते पत मान vishessnnevaa। सूत्र42 4 छ-(आयावायं जमैत्ता नलवणमिव मत्तमायंगा) 2ई रीते महोन्मत्त 424 सरोव2 माहिभां क्रीडा करवा माटे वारंवार प्रवेश करीने कमलेना वनथी पूर्ण परिचित थई जाय छे, तेवी ज रीते तेओ पण ज्ञानरूपी सरोवरमां क्रीडा करवाना कारणे वारंवार प्रवेश करीने स्वपर-सिद्धांतरूपी कमलवनथी पूर्ण परिचित हता. (अच्छिद-पसिण-वागरणा) न्यारे ते अपयन 42ता ता त्यारे तेभा shrotaajano एकधारी रीते प्रश्न कर्या करता हता अने तेना उत्तर पण तेओ तेवीज रीते भापता ता. (रयण-करंडग-समाणा) मेथी तेस्। सेवा सागतात, तणे रत्नने करंडिओ होय. जेम रत्नोने करंडिओ अनेक प्रकारना उंचामां उंचां Page #243 -------------------------------------------------------------------------- ________________ औपपातिक वणभूया परवाइपमद्दणा आयारधरा चोइसपुव्वी दुवाल संगिणो तथैव तेऽपि मुनिवराः सम्यग्ज्ञाना दिरत्नपूर्णाः सन्ति । पुनस्ते कीदृशाः ? इत्याह- 'कुत्ति - यावणभूया ' कुत्रिकाऽऽपणभूताः-कूनां स्वर्गमर्त्यपातालभूमीनां त्रिकं कुत्रिकं, तात्स्यात् तद्व्यपदेश इति कृत्वा तत्र स्थितं वस्त्वपि कुत्रिकमुच्यते, कुत्रिकस्य आपणः कुत्रिकापणः । देवाधिष्ठितत्वेन स्वर्गमर्त्यपाताललोकत्रयसंभविवस्तुसम्पादकहट्ट इत्यर्थः, तद्भूताः - समीहितार्थ - सम्पादनलब्धियुक्तत्वेन तत्तुल्या इति भावः । 'परवाइपमहणा' परवादिप्रमर्दनाः- परवादिनां शाक्यादीनां मतनिराकरणेन विजेतार इत्यर्थः । ' आयारधरा' आचारधराः- आचाराङ्गसूत्रस्य धारकाः यावद्विपाकसूत्रधराः, 'चोरसपुच्ची' चतुर्दशपूर्विणः चतुर्दश पूर्वाणि विषन्ते येषां ते चतुर्दशपूर्विणः षड्गुणहानिवृद्धिरूपस्थानसंस्थिताः परस्परं भवन्ति न्यूनाधिक्येन, तथाहि यः कश्चित् सकलाभिलाप्यवस्तुबेदितया चतुर्दशपूर्वी स उत्कृष्टः, ततोऽन्ये सूत्रार्थतदुभयरूपतारतम्याच्चतुर्दशपूर्वधराः । 'दुवाल संगिणे । ' द्वादशाङ्गिनः - द्वादशानि-अङ्गानि आचाराङ्गादीनि खन्ति है उसी प्रकार ये साधुजन भी सम्यग्दर्शन एवं सम्यग्ज्ञान आदि विविध गुणरूप रत्नों से भरपूर थे । (कुत्तियात्रणभूया ) ये कुत्रिकापण तुल्य थे । जिस आपण दूकान ) में स्वर्ग मर्त्य, पाताल - तीनों लोक की वस्तुए~ रहती हैं, उसको 'कुत्रिकापण' कहते हैं । उस कुत्रिकापण से सभी अभिलषित वस्तुए~ मिलती हैं । उसी प्रकार ये अभिलषित तीनों लोक के पदार्थों के सम्पादन करने की लब्धियों से युक्त थे । अत एव कुत्रिकापण-तुल्य थे । ( परवाइपमद्दणा ) परवादियों के मत को निराकरण करने से ये उनके विजेता थे । ( आयारधरा ) आचारांग सूत्र से लेकर विपाकसूत्रतक के आगमों के ये धारक थे । ( चोहसपुब्बी ) चौदहपूर्वी के ये पाठी थे । इस प्रकार ये सब के सब ( दुबालसंगिणो ) द्वादशांग के वेत्ता थे । (स्म्त्त्किंमती रत्नाथी भरपूर हाय छे तेम ए साधुजना पण सम्यग्दर्शन तेमज सम्यज्ञान आदि विविध गुणरूप रत्नाथी भरपूर डता, (कुत्तियावणभूया) तेओ कुत्रिकापणु जेवा हता. जे आपणु (कान)मां स्वर्ग मर्त्य अने पाताळ त्रणे leAkeAnI vastuo रहेती हाय तेने 'क्रुत्रिका' कहे छे. ते कुत्रिकापणमां बधी इच्छित वस्तुओ मळे छे, तेवी रीते तेओ पण त्रणे leAkeAnA Icchita पदार्थो मेळववानी लब्धिवाळा हता. एथी तेए कुत्रिकापणु जेवा हता. (आयारधरा) मान्याशंगसूत्रथी सहने विषासूत्र सुधीनां भागभाना तेथे धार 1 ता. ( चोहसपुव्वी) यौह पूर्वोना तेथे लगुनारा हुती. थे प्रहारे थे तभाभे तभाभ (दुबालसंगिणा ) द्वादशांगना ज्ञाता उता (समत्तगणिपिडगधरा ) समस्त 182 Page #244 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. सू. 26 भगवदन्तेवासिवर्णनम् समत्तगणिपिडगधरा सबक्खरसण्णिवाइणो सबभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ sU0 26 ॥ येषां ते द्वादशाङ्गिनः-द्वादशाङ्गागमज्ञातारः, द्वादशाङ्गज्ञातृत्वेऽपि समस्तश्रुतधरत्वं न सिध्यतीत्यत आह-'समत्तगणिपिडगधराऽसमस्तगणिपिटकधराः-गणा-गच्छः,गुणगणो वाऽस्याऽस्तीति गणी-आचार्यः तस्य पिटक इव पिटकः सर्वस्वमित्यर्थः, समस्तस्य गणिपिटकस्य धराः धारकाः अतएव-'सबक्खर-सण्णिवाइणो' सर्वाऽक्षरसन्निपातिनः,यद्यपि न क्षरति-स्वभावान्न कदाचित्य च्यवते इत्यक्षरं परं तत्त्वं केवलज्ञानादिरूपम् , तथाप्यत्र अक्षर-शब्दा स्वरव्यञ्जनभेदेन भिन्ने वर्णसमुदाये, ततश्च-अक्षराणां सन्निपाताः संयोगाः स्ववर्गपरवगैः संमीलनानि-अक्षरसन्निपाताः, सर्वे चतेऽक्षरसन्निपाताः, ते सन्ति येषां ते सर्वाऽक्षरसन्निपातिनःसर्वाक्षरज्ञानवन्त इतिभाव्ः। 'सव्वभासाणुगामिणो' सर्वभाषानुगामिनः-सर्वाश्च ता भाषाः-भाषणानि, यद्वा भाष्यन्ते इति भाषाः= व्यक्तवचनानि, आसां भाषाणां संकृतप्राकृताऽऽदय आर्याऽनार्यादयो बहवो भेदा भवन्ति, ताःसर्वभाषा अनुगच्छन्ति एवं शीलाः सर्वभाषानुगामिनः, 'अजिणा' अजिनाःअसर्वज्ञत्वादिति भाव्ः। जयन्ति कर्मरिपून् इति जिनाः सर्वज्ञाः, ये जिना न भवन्ति ते अनिनाः-असर्वज्ञाः, तथापि-'जिनसंकासा, जिनसङ्काशाः-जिनसदृशाः पृष्टनिर्वचनकारिगणिपिटग-धरा) समस्तगणिपिटक के धारक थे। (सव्वक्खरसण्णिवाइणो) यद्यपि केवलज्ञानादिरूप तत्त्व-अक्षर शब्द से गृहीत होना चाहिये था, परन्तु ऐसा अक्षर यहां गृहीत नहीं हुआ है, किन्तु स्वर एवं व्यंजन के भेद से भिन्न वर्णसमुदाय का ही यहां अक्षर शब्द से ग्रहण किया गया है। सन्निपात शब्द का अर्थ संयोग है। ये मुनिजन, सर्व प्रकार के अक्षरों के संयोग से क्या अर्थ होता है, उसके ज्ञाता थे। ( सव्व-भासा-णुगामिणो) आर्य एवं अनार्य सब देश की भाषा के ये सब जानकार थे। (अजिणा) ये सर्वज्ञ तो नहीं थे पर (जिणसंकासा) सर्वज्ञ के जैसे थे। गणिपिटना तसा pA24 ता. (सव्वक्खरसण्णिवाइणो) ने सज्ञान आदिरूप तत्त्व-अक्षर शब्दथी लेवो जोईतुं हतुं, परंतु एवो अक्षर अहीं लेवायो नथी, पण स्वर तेमज व्यंजनना भेदथी जुदा वर्णसमुदायज अहीं अक्षर शब्दथी लेवामां आव्युं छे. सन्निपात शब्दने अर्थ संग छे. ए मुनिजने सर्व प्रकारना अक्षरना संयेगथी शुं अर्थ थाय छे तेना ज्ञाता उता. (सव्व-भासा-णुगामिणो) मार्य तभ04 अनार्य या देशनी भाषान त्ये। मा 142 u. (अजिणा) ते सर्वज्ञ तनडात; 55 (जिणसंकासा) Page #245 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो, इरियासमिया त्वाद् अविसंवादिवचनत्वाच्चेति भावः । जिणा इव अवितहं वागरमाणा' जिना इव अवितथं व्याकुर्वाणाः - जिनवद् याथातथ्येन - यद्वस्तु यादृगेव तथा कथयन्तः 'संजमेण' संयमेन - सावद्ययोगविरमणलक्षणेन 'तवसा ' तपसा 'अप्पाणं भावेमाणा विहरंति' आत्मानं भावयन्तो विहरन्ति ॥ sU0 26 ॥ 184 टीका- 'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासिनेआ बहवोऽनगाराः, 'भगवंता' भगवन्तः - संयमशोभावन्तः, 'इरियासमिया' ईर्यासमिताः - ईरणं - गमनमीर्या, तस्यां समिताः = पम्यक्प्रवृत्ताः, गमने ( जिणा इव अवितहं वागरमाणा ) जिन - सर्वज्ञ - प्रभु जिस प्रकार यथार्थ की प्ररूपणा करते हैं उसी प्रकार ये भी अवितथ - जो वस्तु जैसी थी उसी तरह से उसकी व्याख्या करने वाले थे । (संजमेणं तवसा अप्पाणं भावेमाणा विहरंति) ये सब के सब साधुजन सावद्ययोगविरमणलक्षणरूप 17 प्रकार के संयम से एवं अनशनादि 12 प्रकार के तप से आत्मा को भावित करते हुए प्रभु के साथ विचरते थे ॥ sU0 26 ॥ ' तेणं कालेणं तेणं समएणं ' इत्यादि ( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में ( समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के ( अंतेवासी ) पास में रहनेवाले ( बहवे अणगारा भगवंतो ) सभी अनगार भगवान ( इरियासमिया ) ईर्यासमिति से युक्त थे, अर्थात् अन्य जीवों की किसी भी प्रकार से विराधना न सर्वज्ञ वा हुता. ( जिगा इव अवितहं वागरमा NA) निन- सर्वज्ञ-प्रभु ने अहारे यथानी प्ररूपणा करे छे तेज प्रकारे ते पण अवितथ-जे वस्तु जेवी हती तेवी तथा तेनी व्याख्या 42नाश हुता. ( संजमेणं तवसा अप्पाणं भावेमाण विहरति ) तेथे तमाम साधुन सावद्ययोग विरभांशु सक्षण35 17 प्रकारनां संयमथी तेम ज अनशन आदि 12 प्रकारनां तपथी आत्माने भावित करता करता प्रभुनी साथे विचरता हता. (s0 26) समएणं " इत्याहि. " तेणं कालेणं तेण ( तेणं कालेणं तेणं समएणं) ते आण मने ते सभयभां (समणस्स भगवओ महावीरस्स) श्रभाणु भगवान् महावीरना (अंतेवासी) पासे रहेवावाजा ( बहने अणगारा भगवंता ) धणा अनगार लगवान ( इरियासमिया ) धर्यासभिति Page #246 -------------------------------------------------------------------------- ________________ 185 पीयूषवर्षिणी-टीका. सु. 27 भगवदन्तेवासिवर्णनम्. भासासमिया एसणासमिया आयाण-भंड-मत्त-निक्खेवणा-समिदत्तावधाना इत्यर्थः, यथाऽन्यजीवस्य कथमपि विराधना न भवेत् तथोपयोगपूर्वकगमनशीला इति भावः । 'भासासमिया' भाषासमिताः- भाषासमितियुक्ताः-भाषासमितिर्निरवद्यवचनप्रवृत्तिस्तया युक्ता इत्य्र्थ्ः। 'एसणासमिया' एषणासमिताः-एषणायामुद्गमादिद्विचत्वारिंशद्दाषवर्जनेन समितिः-सम्यक्प्रवृत्तिरेषणासमितिस्तया युक्ताः, विशुद्धाऽऽहारादिग्रहणान्वेषणोपयोगयुक्ता इत्य्र्थ्ः। 'आयाण-भंड-मत्त-निक्खेवणा-समिया' आदा न-भाण्ड-मात्र-निक्षेपणासमिताः-आदाने ग्रहणे-अस्य भाण्डमात्रयोरित्यनेन सम्बधः-प्रत्यासत्तिन्यायात् , साहचर्याद्वा । देहलीदीपन्यायाद्वा भाण्डमात्रशब्दस्य आदाननिक्षेपाभ्यां संबन्धः, भाण्डमात्रयोः-भाण्डस्य पात्रस्य, मात्रस्य वस्त्राद्युपपकरणस्य चेत्यर्थः; हो इस प्रकार उपयोगपूर्वक गमन करने के स्वभाववाले थे। ( भासासमिया) निरवद्यवचनप्रवृत्ति से युक्त थे। (एसणासमिया) एषणा में उद्गमादिक 42 दोषों का परिवर्जनपूर्वक प्रवृत्ति करना इसका नाम एषणासमिति है। इस समिति से युक्त एषणासमित है। ये साधुजन विशुद्ध आहारादिके ग्रहण में एवं अन्वेषणमें उपयोग-विशिष्ट थे। ( आयाण-भंड-मत्त-निक्खेवणा-समिया) आदान शब्द का अर्थ ग्रहण है। इसका संबंध प्रत्यासत्तिन्याय से, अथवा साहचर्य से भाण्डमात्र के साथ है। अथवा-भाण्डमात्र शब्द का सम्बन्ध -- देहली--दीपक ' न्याय से आदान और निक्षेप इन दोनों के साथ होता है। ये साधुजन भाण्ड=पात्र एवं मात्र वस्त्रादिक उपकरण के आदान-ग्रहण और निक्षेपण-रखना रूप समिति से युक्त थे । वाळा हता, अर्थात् बीजा नी कई पण प्रकारे विराधना न थाय एवी रीत उपयोगपूर्व गमन 42वाना स्वभाव ता. (भासासमिया) निरवधपयन-प्रवृत्तिआमा उता. (एसणासमिया) अषणामा वाम मा 42 होषानां परिवर्जनपूर्वक प्रवृत्ति करवी तेनुं नाम एषणासमिति छे. आ समितिथी युक्त जे छे ते एषणासमित छे. ते साधुजने विशुद्ध आहारादिक लेवामां तभा तन मन्वेषभा उपयोगविशिष्टता, (आयाण-भंड-मत्त-निक्खेवणा-समिया) आदान शब्दनो अर्थ ग्रहण छे, तेने संबंध प्रत्यासत्तिन्यायथी अथवा साहचर्यथी भांडमात्रनी साथे छे. अथवा भांडमात्र शब्दने संबंध देहली दीपक' न्यायथी आदान अने निक्षेप ए बेउनी साथे थाय छे, ते मुनिओ भांडपात्रना अने वस्त्रादिक उपकरणनां आदान-ग्रहण अने निक्षेपणुक मूकवारूप समितिथी युकत हता, अर्थात् पात्र तेमज वस्त्रादिक उपकरणोनां Page #247 -------------------------------------------------------------------------- ________________ 186 या उच्चार- पासवण- खेल - जल्ल-सिंघाण पारिडावणिया-समिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिंदिया गुत्तबंभयारी अममा अकिं औपपातिक तयोर्निक्षेपणे-अवस्थापने समिताः - सुप्रतिलेखन - मार्जनाद्युपयोगपूर्वकप्रवृत्तियुक्ताः, 'उच्चारपासवण - खेल - जल्ल-सिंघाण - पारिट्ठावणिया - समिया' उच्चार - प्रस्रवण - श्लेष्म- जल्लशिङ्घाण - परिष्ठापनिका - समिताः, तत्र - उच्चारः - पुरीषम्, प्रस्रवणं-मूत्रं, खेल:- श्लेष्मा, उपलक्षणत्वान्निष्ठीवनस्यापि ग्रहणम्, जल्लः - स्वेदजमलम्, शिङ्खाणं- नासिकामलम्, एतेषां परिष्ठापनिकापरिष्ठापना-परित्यागः-सैव परिष्ठापनिका, स्वार्थे कः, तस्यां समिताः, शुद्धस्थण्डिलाश्रयणात्सम्यगुपयुक्ताः । ' मणगुत्ता' मनोगुप्ताः - (1) त्रिविधा मनोगुप्तयः - आर्त्तरौद्रध्यानानुबन्धिकल्पनाजालबियोगः प्रथमा ( 2 ) शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया, (3) सकलमनोवृत्तिनिरोधेन योगनिरोधाऽवस्थाभाविनी-आत्मरमणरूपा अर्थात् पात्र एवं वस्त्रादिक उपकरणों के सुप्रतिलेखन प्रमार्जनादिक में ये सब उपयोगपूर्वक प्रवृत्तिं करने वाले थे । ( उच्चार- पासवण - खेल - जल्ल-सिंघाण - पारिट्ठावणिया - समिया) उच्चार - पुरीष, प्रस्रवण - मूत्र, खेल - श्लेष्मा, उपलक्षण से निष्ठीवनथूकना, जल्ल- स्वेदज मेल, शिंघाण - नासिका का मेल इन सबके परिष्ठापन - रूप समिति से युक्त थे । ( मणगुत्ता वयगुत्ता कायगुत्ता ) गुप्ति तीन प्रकार की है - मनोगुप्ति, वचनगुप्ति और कायगुप्ति; इनमें मनोगुप्ति तीन प्रकारकी है - आर्त्त एवं रौद्रध्यान का परित्याग करना प्रथम मनोगुप्ति है, शास्त्र के अनुसार, परलोक की साधक और धर्मध्यान के साथ अनुबन्ध रखने वाली माध्यस्थ्यपरिणतिरूप द्वितीय मनोगुप्ति है । सकल मनोवृत्ति के निरोध से योगों की निरोधावस्था में होनेवाली परिणति - आत्मा में रमणरूप परिणति सुप्रतिलेखन अने प्रमान आफ्रिकमां ते बधा उपयागपूर्वक प्रवृत्ति करवावाळा हुता. uccaar-p|svnn-khel-jll-siNghaann पारिद्रावणिया -समिया ) उभ्यार=पुरीष, प्रसवणु=भूत्र, भेस=श्लेष्मा, उपलक्षणथी निष्ठीवन - थुम्वु, भस - परसेवाना भेस, शिघाणु - नाना भेटा, मा अधाना परिष्ठायन35 समितिथी युक्त ता. (मणगुत्ता वयगुत्ता कायगुत्ता) गुप्तित्र प्रहारनी छे मनोगुप्ति, वन्यनशुप्ति मने यशुप्ति, तेमां मनेआप्ति त्रण प्रकारनी छे-आत्त तेमज रौद्र ध्यानना परित्याग करवा ए प्रथम मनेआप्ति छे, शास्त्रने अनुसरनारी परलेआकनी साधक अने धम ध्याननी साथे अनुबंध राखनारी माध्यस्थ्यपरिणतिरूप बीजी मनेआप्ति छे. बधी मनेआवृत्ति मात्रना निरोधथी यागानी निरोधावस्थामां थनारी परिणति-आत्मामां Page #248 -------------------------------------------------------------------------- ________________ 187 पीयूषवर्षिणी-टीका. sU0 27 भगवदन्तेवासिवर्णनम् तृतीया । उक्तं च योगशास्त्रे विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥इति॥ तया मनोगुप्त्या युक्ताः-म्नोगुप्ताः। 'वयगुत्ता' वचोगुप्ताः-वचनगुप्तियुक्ताः, वचनगुप्तिश्चतुर्विधा, उक्तं च सच्चा तहेव मोसा य सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, वयगुत्ती चउव्विहा ॥ (उत्त0 a. 24 गा. 22) छाया--सत्या तथैव मृषा च सत्यमृषा तथैव च । चतुर्थ्यसत्यमृषा च वचोगुप्तिश्चतुर्विधा । वचोगुप्तिः वचनगुप्तिश्चतुर्विधा-सत्या, मृषा, सत्यमृषा असत्यमृषा चेति । जीवं प्रति--' अयं जीवः ' इति कथनं सत्या, जीवं प्रति 'अयमजीवः' इति कथनं मृषा, पूर्वमनिर्णीय वदति-'अद्यास्मिन् तीसरी मनोगुप्ति है। योगशास्त्र में यही बात कही है विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् ॥ आत्मारामं मनस्त मनोगुप्तिरुदाहता ॥ ___ इस मनोगुप्ति से युक्त होने का नाम मनोगुप्त है। वचनगुप्ति से युक्त होना सो वचनगुप्त है। वचनगुप्ति 4 प्रकार की है " सच्चा तहेव मोसा य, सच्चामोसा तहेव य ॥ चउत्थी असच्चमोसा य वयगुत्ती चउब्विहा ॥ ( उत्त0 a0 24 गा. 22) अर्थ इस गाथा का इस प्रकार है। सत्य, मृषा, सत्यमृषा और असत्यमृषा; इस प्रकार वचन 4 प्रकार के होते हैं; (1) जिस वस्तु का जैसा स्वरूप रमणरूप परिणति ए त्रीजी मनगुप्ति छे. शास्त्रमां एक वात कही छे विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । ___ आत्मारामं मनस्तज्ज्ञ, - मनोगुप्तिरुदाहता ॥ आ मगुप्तिथी युक्त हेवानुं नाम मने गुप्त छे. वचनगुप्तिथी युकत वचनगुप्त छे. वचनगुप्ति 4 प्रकारनी छे. सच्चा तहेव मोसा य सच्चामोसा तहेव य । चउत्थी असञ्चमामा व वयगुत्ती चउबिहा ॥ (उत्त0 a0 24gA0 22) गाथाने अर्थ आ प्रकार छे सत्य 1, मृषा 2, सत्यमृषा 3 अने असत्यमृषा 4-e प्रकारे वचन 4 प्रकारना थाय छे. (1) जे वस्तुनुं जेवुं स्वरूप होय ते वस्तुने ते ज स्वरूपथी प्रकाशित Page #249 -------------------------------------------------------------------------- ________________ 188 औपपातिकमा नगरे शतं बालका जाताः' इति तत्कथनं सत्यमृषा । ' स्वाध्यायसमं तपो नास्ति' इति कथनं चतुर्थी असत्यमृषा, यद्वचनं न सत्यं नापि मृषा, सा चतुर्थीति, चतुर्विधवचनयोगनिवृत्तिर्वचोगुप्तिरिति भावः । 'कायगुत्ता' कायगुप्ताः-गमनागमनप्रचलनादिक्रियाया गोपनं कायगुप्तिः, कायगुप्तिर्द्विधा-चेष्टानिवृत्तिरूपा, यथागमं चेष्टा-नियमरूपा च । तत्र परीषहोपसर्गादिस्संभवेऽपि यत् कायोत्सर्गकरणादिना कायस्य निश्चलताकरणम् , सर्वयोगनिरोधावस्थायां वा सर्वथा यत् कायचेष्टानिरोधनं सा प्रथमा । गुरुमापृच्छय शरीरसंस्तारकभूम्यादिहै उस वस्तु को उसी स्वरूप से प्रकाशित करनेवाला वचन सत्यवचन है; जैसेयह जीव है । (2) जीव को अजीव कहना मृपावचन है। (3) मिश्रितवचन सत्यमृषा वचन है; जैसे-आज इस नगर में सौ बालक जन्मे हैं। यह वचन मिश्ररूप इसलिये है कि इसमें सौ का निर्णय नहीं है। (4) जो वचन मृषा भी न हो और सत्य भी न हो ऐसे वचन का नाम असत्यमृषा है; जैसे-स्वाध्याय समान तप नहीं है "-ऐसा वचन न सत्य है और न असत्य ही है, अर्थात् व्यवहार वचन है । इस 4 प्रकार के वचनयोग का वचनगुप्ति में निरोध हो जाता है । गमन-आगमन आदि क्रिया का जिसमें निरोध है वह कायगुप्ति है। यह कायगुप्ति 2 प्रकारकी है-चेष्टानिवृत्तिरूप 1, यथा-आगम-चेष्टानियमनरूप 2 / परीषह एवं उपसर्ग के आनेपर भी शरीर से ममत्व का परित्याग कर जो उसे निश्चल करना है, अथवा सर्वयोगों की निरोध-अवस्था में जो सर्वथा काय की चेष्टाओं का निरोध करना है यह चेष्टानिवृत्तिरूप पहली कायगुप्ति है। गुरु से पूछकर शारीरिक क्रियाओं की निवृत्ति के समय, करवावाळुं वचन सत्यवचन छे. जेमके आ जीव छे. (2) जीवने अजीव वुमे भृषापयन छ. (3) भिवयन सत्यभूषावयन छ bha3 आजे आ नगरमां से बाळक जन्म्यां छे. आ वचन मिश्ररूप एटला माटे छे के एमां सेने निर्णय नथी. () जे वचन मृषा पण न होय अने सत्य पण न होय एवां वचननुं नाम असत्यमृषा छे, जेम "स्वाध्यायना जेवुं तप नथी." एवा वचन नथी ते सत्य के नथी असत्य, अर्थात् व्यवहारवचन छे. आ चार प्रकारनां वचनगनो वचनगुप्तिमां निरोध थई जाय छे. गमनआगमन-आदि कियाओने जेमां निरोध होय तेने कायमुसि कहे छे. आ कायगुप्ति बे प्रकारनी छे-1 चेष्टानिवृत्तिरूप, अने 2 यथा-आगम-चेष्टानियमनरूप. परीषह तेमज उपसर्गना आववा छतां पण शरीरथी ममत्वने त्याग करीने जे तेने निश्चित करवुं, अथवा सर्व योगोनी निरध-अवस्थामां जे सर्वथा कायनी चेष्टाओने निरोध करवुं ते चेष्टा Page #250 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 27 भगवदन्तेवासिवर्णनम् 189 प्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनासनादि विधेयम् , ततः शयनासननिक्षेपादानादिषु स्वेच्छया चेष्टापरिहारेण नियता-शास्त्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति। उक्तं च-उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निंगद्यते ॥ 1 ॥ शयनासननिक्षेपादानसंक्रमणेषु च । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा ॥2॥इति॥ तया युक्ताः । 'गुत्ता' गुप्ताः-अशुभयोगनिग्रहो गुप्तिस्तया युक्ताः, 'गुत्तिदिया' गुप्तेन्द्रियाः-गुप्तानि-असंयमस्थानेभ्यः सुरक्षितानि-इन्द्रियाणि यैस्ते गुप्तेन्द्रियाः, 'गुत्ताथवा भूमि आदिकी प्रतिलेखना एवं प्रमार्जन करते समय जो अपनी इच्छानुसार शारीरिक चेष्टाओं का परित्याग करना है, एवं गुरु आदि की आज्ञानुसार शयन, आसन, निक्षेपण एवं आदानादिक में कायचेष्टा का नियमन करना है वह दूसरी कायगुप्ति है । कहा भी है-उपसर्गप्रसंगेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगद्यते ॥ 1 ॥ शयनासननिक्षेपा,-दानसंक्रमणेषु च । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा ॥ 2 ॥ श्लोकों का अर्थ ऊपर लिखे भावके अनुसार है। ये साधुजन कायगुप्ति के आराधक थे। अत एव ( गुत्ता) अशुभ योग के निग्रहरूप गुप्ति से ये मुनिजन युक्त थे। ( गुतिंदिया) असंयमस्थानों से इन्द्रियों को सुरक्षित रखनेवाले थे, इसलिये इन्हें गुप्तेन्द्रिय कहा गया है। ( गुत्तवंभयारी) नौ। निवृत्तिरूप पहेली कायमुर्ति छे. गुरुने पूछीने शारीरिक क्रियाओनी (शौचादिनी) निवृत्तिना समये अथवा भूमि आदिनी प्रतिलेखना तेमज प्रमार्जन करवाना समये जे पितानी ईच्छा प्रमाणे शारीरिक चेष्टाओने परित्याग करवाने छे, तेमज गुरु आदिनी आज्ञा-अनुसार शयन, आसन, निक्षेपण, तेमज आदानादिकमां कायष्टानुं नियमन करवानुं होय छे, ते बीजी कायगुप्ति छे. 4धु 54 छ - उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ शयनासननिक्षेपा,-दानसक्रमणेषु च । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा ॥ केने अर्थ उपर लखेला भाव प्रमाणे छे. ते साधुजने कायमुक्तिना आराधक हता. माटेज (गुत्त) अशुभागना निग्रहरूप गुप्तिथी ते मुनिजने युत अल्. (गुत्तिंदिया) मस यमन स्थानोथी छद्रियाने सुरक्षित रामवाणा Page #251 -------------------------------------------------------------------------- ________________ 190 औपपातिकसूत्रे चणा अकाहा अमाणा अमाया अलेआभा संता पसंता उवसंता परिणिव्वुयाअणासवाअगंथा छिण्णगंथा छिण्णसायानिरुवलेवा, बंभयारी' गुप्तब्रह्मचारिणः-गुप्तं नवभिब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म-मैथुनविरमणं चरन्ति तच्छीलाः, 'अममा' अममाः-ममत्वरहिताः, 'अकिंचणा' अकिञ्चनाः-नास्ति किंचन येषां ते अकिञ्चनाः-धर्मोपकरणातिरिक्तवस्तुरहिताः । 'अकोहा' अक्रोधाः क्रोधवर्जिताः, 'अमाणा' अमानाः = मानरहिताः, 'अमाया' मायाः = मायावर्जिताः, अलोभा' अलोभाः लोभरहिताः, 'संता' शान्ताः बहिवृत्त्या शान्तियुक्ताः, 'पसंता' प्रशान्ताः= अन्तर्वृत्या शान्तियुक्ताः, अत एव 'उपसंता' उपशान्ताः=शीतीभूताः 'परिणिव्वुया' परिनिर्वृताः= कर्मकृतविकाररहितत्वात् स्वस्थीभूताः, अतएव 'अणासवा' अनास्रवाः= आस्रवरहिताः, 'अग्गंथा' अप्रन्थाः निर्बन्थाः, छिग्णांथा' छिन्नग्रन्थाः ग्रन्थाति बध्नाति आत्मानं कर्मणेति ग्रन्थः, स द्विविधः-- द्रव्यभावभेदात् , द्रव्यं-हिरण्यादिः, वाटिका-सहित ब्रह्मचर्य के धारक थे, इसलिये गुसब्रह्मचारी थे। (अममा) ममत्व से रहित थे। (अकिंचणा) धर्मोपकरण से अतिरिक्त और इनके पास कुछ नहीं था। (अकोहा) क्रोधरहित थे। (अमाणा) मानरहित थे। (अमाया) मायारहित थे। (अलोमा) लोभरहित थे। (संता) बाहरसे शान्तियुक्त थे, (पसंता) भाभ्यन्तर से शान्तियुक्त थे, अत एव (उवसंता) शीतीभूत थे। (परिणिव्वुया) कर्मकृत विकार से रहित होने के कारण स्वस्थ थे, अत एव (अणासवा) आस्रव से रहित थे। (अग्गंथा) निम्रन्थ थे। (छिण्णगंथा) जो आत्मा को कर्मों से जकर्3e (bA~dhe) उसका नाम ग्रन्थ है। यह दो प्रकार का होता है। 1 द्रव्यग्रन्थ, दूसरा भावग्रन्थ । हिरण्यादि द्रव्यग्रन्थ हैं। हुता, तेथी तेमन गुप्तद्रिय 43 छ. (गुत्तबंभयारी) न्व्वात्ति। (45) सहित प्रायर्यनु पासन 42nA2 ता. (अममा) भभत्थी 2डित उता. (अकिंचणा) धर्ना5424थी मतिरित मी तेमनी पासे नातु (अकोहा) ओघडित ता. ( अमाणा) भान2डित ता. (अमाया ) भाया2डित ता. (अलोभा) लडित ता. (संता) महारथी शान्तियुत u. (पसंता) माल्यन्तरथी शन्तियुत ता, मत सेव ( उवसंता) शान्त-शातीभूत man62 2मने महारथी शीत . (परिणिव्वुथा) 4भत विधारथी डावाने 42णे स्वस्थ उता, मत सव (अणासवा) गासवथी 2डित अल्. (अग्गंथा) निन्थ ता. (छिण्णगंथा) रे मामाने भीथी 44DI राणे (मांधे) तेनु नाम grantha che. e be प्रकारना थाय छे. 1 द्रव्यग्रन्थ अने 2 भावग्रन्थ. Page #252 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 27 गवदन्तेवासिवर्णनम् 191 कंसपाईव मुक्कतोया, संख इव निरंगणा, जीवो विव अप्पडिहयगई, भावो मिथ्यात्वादिः, स विविधो अन्धश्छिन्नो यैस्ते त्था। 'छिण्णसोया' छिन्नस्रोतसः-छिन्नसंसारप्रवाहाः । 'निरुपलेवा' निरुपलेपाः-कर्मबन्धहेतुरुपलेपो रागादिस्तेन रहिताः, निरुपलेपतामेव 'कंसपाईच' इत्या दे-'मुहुयहुयासणो इव' इत्यन्तैरुपमानोपमेयभावैः प्रदर्शयति, तत्र-'कंसपाईव मुक होया' कास्यपात्रीय मुक्ततोथा मुक्तं त्यक्तं तोयमिव संसारबन्धहेतुत्वात्स्नेहो यैस्ते तथा, पथा कांस्यपात्र्यां पतितमपि जलं लिप्तं न भवति तथा संसारबन्धहेतुस्तेयु लिमो न भवतीति भावः; 'संख इव निरंगणा' शङ्ख इव मिथ्यात्वादि भावग्रन्थ हैं। इन दोनों प्रकार के ग्रन्थों से रहित होने के कारण ये 'छिन्नयन्थ' कहे गये हैं। (हिण्णसोया) संसार का प्रवाहरूप स्रोत इनसे अलग हो चुका था। (णिरुवलेवा ) धर्मबंध में कारणभूत रागादिक लेप से भी ये रहित थे; इसलिये निरुपलेप थे। इसी बात को आगे के 'कंसपाईव' से लेकर 'मुहुयहुयासणो इव' यहा~ तक के उआमान पदों के द्वारा सूत्रकार प्रकट करते हैं । (कंसपाईव मुक्कतोया) kA~se का नाजन जिस प्रकार पानी के संसर्ग से सर्वथा रहित होता है उसी प्रकार जल के तुल्य: स्नेह को संसार का बंधन का हेतु होने से जिन्होंने सर्वथा छोड दिया, अथवा kA~se के भाजन में गिरा हुआ जल जैसे लिप्त नहीं होता उसी प्रकार संसारबंवाहतु आस्रव जिनमें लिप्त नहीं होता, अतः वे kA~se के भाजन के समान निरुपलेध कहे गये हैं। (संख इव निरंगणा) शंख में हिरण्य आदि द्रव्यग्रंथ छे. मिथ्यात्व आदि भावग्रन्थ छे. आ बने प्रकारना ग्रन्थथी रहित होवाना कारणे तेओने छिन्नग्रंथ कहेवामां आव्या छ. (छिण्णसोया) संसारना प्रवा35 स्रोत तेमनाथी यस युध्या ता. (णिरुवलेवा) मधमा 4127 गाहपथी 5 ते 2डित षु, तथी ni3525 ता. mA04 वातने माना 'कंसपाईव' थी साधने 'सुहुयहुयासणे। इव' मी सुधीनां पानपोथी सूत्र42 548 42 छ. (कंसपाईव मुक्कतोया) 4इसानु पास भ पाणीना साथी सवथा 2डित जय छ तेज रीते जलना तुल्य सह ज, संसारना बंधनने हेतु छे तेने जेमणे सर्वथा छोडी दीधो, अथवा कांसाना वासणमां पडेला पाणी जेम लिप्त थतां (एटतां) नथी, तेवी ज रीते स सारबंधनने हेतु आसव जेओमां लिप्त थत नथी, तेथी तेओने कांसाना वा सणनी पेठे निरूपलेप कहेवामां आव्यो छे. (संख इव निरंगणा) शमन 55 2 हात नथी तेवी रीत Page #253 -------------------------------------------------------------------------- ________________ 192 औपपातिकमत्रे जच्चकणगंपिव जायरूवा, आदरिसफलगा इव पागडभावा, कुम्मो नीरङ्गणाः-रङ्गणं रागाद्युपरञ्जनं तस्मानिर्गताः, शके यथा किमपि रञ्जनद्रव्यं स्थिति न लभते तथैतेष्वनगारेषु रागादयो न तिष्ठन्तीत्यर्थ : / 'जीवो विव अप्पडिहयगई' जीव इव अप्रतिहतगतयः-जीवो यथा शुभाशुभकर्मवशादव्याहतगत्या सर्वत्र याति तथा अप्रतिहता गतिर्येषां ते तथा, देशनगरादिषु अप्रतिबन्धविहारित्वेन वादादिषुकुतीर्थिकमतनिराकरणसामोपेतत्वेन च अस्खलितगतयः, 'जच्चकणगं पिव जायरूवा' जात्यकनकमिव जातरूपाः-शोधितसुवर्णमिव निर्मलाः-रागादिरहिता इत्यर्थः । 'आदरिसफलगा इव पागडभावा' आदर्शफलका इव प्रकटभावाः-प्रकटाः प्रकटिताः, भावाः-उत्पादव्ययध्रौव्यस्वभावका जीवाजीवादिपदार्थाः यैस्ते तथा, आदर्शफलका जैसे कोई भी रंग स्थिति नहीं पा सकता, उसी प्रकार रागादिक भी उन अनगारों में ठहर नहीं सकते थे। अतः ये शंख के समान नीरङ्गण कहे गये हैं। (जीवो विव अप्पडिहयगई) जीव जिस प्रकार शुभ और अशुभ कर्म के वश प्रेरित होकर अव्याहत गति से सर्वत्र चला जाता है उसी प्रकार इनका भी देश, नगर आदिमें अप्रतिहतगतिविहार होने से एवं वाद-विवाद आदि में कुतीर्थिक मतों के निराकरण करने की सामर्थ्य से युक्त होने से ये भी जीव के समान अस्खलितगतिवाले थे। (जच्चकणगं पिव जायरूबा) शोधितसुवर्ण के समान ये बिल्कुल निर्मल थे। (आदरिसफलगा इव पागडभावा) आदर्श अर्थात् काच जिस प्रकार प्रतिबिम्बित मुखादिक अवयवों को यथावस्थित प्रकट करता है उसी प्रकार ये भी अपने ज्ञान के द्वारा उत्पाद व्यय एवं ध्रौव्य-विशिष्ट जीवाजीवादिक पदार्थों को प्रकट करते थे। इनकी रागादिक पण ते अनगारमां रही शकता नथी, तेथी तेओ शंखनी पेठे नीर गए उपाय छ. (जीवाविव अप्पडिहयगई) 71 भ शुभ मने अशुभ कर्मवश प्रेरित थईने अव्याहत गतिथी सर्वत्र चाल्यो जाय, तेम तेओनी पण देश नगर आदिमां अप्रतिहतगति-विहार होवाथी तेमज वादविवाद आदिमां कुतीर्थिकमतोनुं निराकरण करवानुं सामर्थ्य होवाथी तेओ पण जीवनी पेठे अखलितगतिवाळा हता. (जच्चकणगं पिव जायरूवा) धेइसा सुवर्ण नावा तसा मिस नि त. (आदरिसफलगा इव पागडभावा) साहश अर्थात् अरीसो म प्रतिनिमित मुख आदिक अवयवोने यथावस्थित प्रकट करे छे (देखाडे छे) तेम तेओ पण पितानां ज्ञान द्वारा उत्पाद, व्यय तेम ज द्रौव्य-विशिष्ट जीव-अजीव Page #254 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. सू. 27 भगवदन्तेवासिवर्णनम् 193 इव गुतिंदिया, पुक्खरपत्तं व निरुवलेवा, गगणमिव निरालंबणा, यथा प्रतिबिम्बितान् मुखाद्यवयवान् यथावस्थितं प्रकटीकुर्वन्ति, तथा यत्कृतदेशनया जनानां चित्तदर्पणे जीवाजीवादिसकलपदार्थाः सुस्पष्टं प्रकाशन्ते इत्यर्थः । 'कुम्मो इव गुतिंदिया' कूर्म इव गुप्तेन्द्रियाः-कूर्मो यथा भयहेतौ सति संवृतसर्वेन्द्रियो भवति तथा संसारभ्रमणभयाद् गुप्तानि-विषयकषायेभ्यः संरक्षितानि इन्द्रियाणि येषां ते गुप्तेन्द्रियाः। 'पुक्खरपत्तं व निरुवलेवा' पुष्करपत्रमिव निरुपलेपाः-यथा कमलपत्रं निर्लिप्तं सत् जलोपरि तिष्ठति तथा निरुपलेपाः-पङ्कजलतुल्यस्वजनविषयसम्बन्धरहिता भवन्तीति भावः । 'गगणमिव निरालंबणा' गगनमिव निरालम्बनाः-कुलग्रामनगराधालम्बनवर्जिताः, जीवाजीवादिविषयक देशना ऐसी होती थी कि जिससे मनुष्यों के चित्तरूपी दर्पण में उत्पादादि--स्वभाव वाले समस्त जीवादिक पदार्थ अच्छी तरह-स्पष्टरूप से प्रतिभासित होने लगते थे। (कुम्मो इव गुतिंदिया) कच्छप जिस प्रकार भय के कारणों के उपस्थित होने पर समस्त इन्द्रियों को लंगोपित कर लेता है उसी प्रकार ये मुनिजन भी संसारपरिभ्रमण के भयसे विषय-कषायों की ओर से अपनी 2 इन्द्रियों को सुरक्षित किये हुए रहते थे। (पुक्खरपत्तंव निरुवलेवा) जिस प्रकार कमलपत्र जल से निर्लिप्त होकर उस के ऊपर रहता है और कीचड से उत्पन्न होने पर भी जैसे वह उसके संबंध से रहित होता है इसी प्रकार ये साधुजन भी कीचड एवं जलतुल्य स्वजन, एवं विषयों के संबंध से बिलकुल रहित थे। (गगणमिव निरालंबणा) आकाश की तरह ये कुल, ग्राम और नगर आदि के सहारे की अपेक्षा नहीं रखते थे। ( अणिलो इव निरालया) पवन की तरह घर आदिक पदार्थोने प्रकट करता हता. तेमनी जीवाजीवादि विषयनी देशना एवी थती हती के जेथी मनुष्यना चित्तरूपी दर्पणमां उत्पाद आदि स्वभाववाळा समस्त जीवादिक पदार्थ सारी रीते स्पष्टरूपे प्रतिभासित थता हता. (कुम्मो इव गुत्तिंदिया) आयो म नयनां ॥ 2 ॥ मावी 5i समस्त इंद्रिओने संगपित करी le che tema e munijane पण संसार-परिभ्रमणना भयथी विषयकषायनी तरफथी पितपतानी ईंद्रिओने सुरक्षित राखता हता. ( पुक्खरपत्तं व निरुवलेवा) म भणपत्र सथी निर्मित थने तेनी 52 रहे छे अने कीचडथी उत्पन्न थाय छे ते पण जेम ते तेना संबंधथी रहित होय छे तेवी ज रीते साधुजन पण कीचड तेम ज जलतुल्य स्वान तेम 4 विस्स्योन्। समथी भिस 2डित ता. ( गगणमिव निरालंबणा) 24आशनी पेठे तेमा म अने nA2 महिना मायनी Page #255 -------------------------------------------------------------------------- ________________ 194 औपपातिकसूत्रे अणिलो इव निरालया, चंदा इव सोमलेस्सा, सूरोइव दित्ततेया, सागरो इव गंभीरा, विहग इव सव्वओ विप्पामुका, मंदरो इव अप्पकंपा, सारयसलिलंव सुद्धहियया,खग्गिविसाणं व एगजाया, 'अणिलो इव निरालया' अनिल इव निरालयाः-पवन इव गृहरहिताः, 'चंदो इव सोमलेस्सा' चन्द्र इव सौम्यलेश्याः-अनुपतापहेतुमनःपरिणामधारिणः, 'मूरो इच दित्ततेया' सूर्य इव दीसतेजसः-द्रव्यतः शरीर प्त्या भावतो ज्ञानेन च देदीप्यमानाः । 'सागर इव गंभीरा' सागर इव गम्भीराः-हर्षशोकादिकारणसंयोगेऽपि निर्विकार्चित्ताः। 'विहग इव सबओ विप्पमुक्का' विहग इव सर्वतो विप्रमुक्ताः-परिवारपरित्यागात् नियतवासरहितत्वाच्चेति भावः । 'मंदरो इव अप्पकंपा' मन्दर इव अप्रकम्पाः-मेरुवत् परिषहोपसर्गपवनैरचलिताः । "सारयसलिलं व सुद्धहियया' शारदसलिलमिव शुद्धहृदयाः-यथा शरदृतौ जलं निर्मलं भवति तथा परमनिर्मलहृदया इति भावः । 'खग्गिविसाणं से रहित थे। (चंदो इव सोमलेस्सा) चन्द्र के समान इनकी लेश्या सौम्य थी। (मूरो इव दित्ततेया) सूर्य के समान ये दीप्त तेजवाले थे। शारीरिक कांति द्रव्यतेज, एवं ज्ञान यह भावतेज है। (सागर इव गंभीरा ) सागर के तुल्य ये गंभीर प्रकृति के थे। हर्ष शोक आदि के कारणों के उपस्थित होने पर भी इनके चित्त में किसी भी तरह का विकार उत्पन्न नहीं होता था। (विहग इस सबओ विप्पमुका) पक्षी की तरह ये नियमित निवास से रहित थे। (मंदरो इव अप्पकंपा) मेरुपर्वत की तरह परीषह एवं उपसर्गरूप पवन से ये अचलित थे । (सारयसलिलं व सुद्धहियया) शरद ऋतु के जल समान उनका हृदय निर्मल था। (खग्गिविसाणं व एगजाया) खड्गी मपेक्षा 2मत नहता. ( अणिलो इव निरालया ) पवननी पे घरथी 2डित उता. ( चंदो इव सोमलेस्सा) यंद्रनी पेठे तेभनी वेश्या सौम्य ती. (सूरो इव दित्ततेया ) सूर्यना पेठे तेथे! वीस-te42वी ता. शारीरि, ति द्र्व्य्ते। तम ज्ञान से भावते छे. (सागर इव गंभीरा) सागरन वाली2 प्रतिना तेओ हता. हर्ष शेक आदिनां कारणे आवी जतां पण तेमना चित्तमां कोई 56 जना vi42 उत्पन्न थतनहातो. (विहग इव सव्वओ विप्पमुक्का) पक्षीनी पे तमा नियभित निवासथी 2डित ता. (मंदरो इव अप्पकंपा) मेरु पर्वतनी पेठे परीषह तेमज उपसर्गरूप पवनथी तेओ अचलित हता. (सारयसलिलं व सुद्धहियया ) 126 ऋतुना सनी पेठे तभनय निर्माण डतै. (खग्गिविसाणं व एगजाया ) मडगी ( 1 )ना शीरानी पेठे, Page #256 -------------------------------------------------------------------------- ________________ पीयूष वर्षिणो-टीका. सू. 27 भगवदन्तेवासिवर्णनम् भारंडपक्खीव अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जाय व एगजाया' खड्गिविषाणमिवैकजाताः-खड्गी आरण्यजीवः-तस्थ विषाणं शृङ्ग, तदेकमेव भवति, तदिव एकजाताः-एकीभूता-रागादिसहायरहिताः, कुटुम्बादिसाहाय्यवर्जिता इत्य्र्थ्ः। 'भारंडप वीव अप्पमत्ता' भारण्डपक्षांचाऽप्रमत्ताः-भारण्डपक्षी-भारण्डश्चासौ पक्षी च भारण्डपक्षी, अवंद्रिजीवकस्त्रिचरणवान् द्वाभ्यां ग्रीवाभ्यां द्वाभ्यां मुखाभ्यां च युक्तः, द्वयोर्जीवयोरेकमेवोदरं भवति,तौ चात्यन्तमप्रमत्ततयैव निर्वाहं ल्भ्ते। यदि कदाचिदैवात् तत्रैकोऽपि जीवः प्रमादं करोति, तदा उभयो शो भवति, तस्मात् सर्वदा चकितचित्तौ प्रमादरहितौ तौ तिष्ठतः । तद्वदप्रमत्ताः-तपःसंयमादिधर्मरक्षणे प्रमाद हिता इत्यर्थः । 'कुंजरो इव सोंडीरा' कुञ्जर इव शौण्डीराः-हस्तीव शूराः कषायादिरिपुभञ्जनशीलाः । 'वसभो इव जायत्थामा' वृषभ इव जातस्थामानः-जातं स्थाम-बलं येषां ते जातस्थामानः-वृषभवत्संजातपराक्रमा (गइंडा ) के सींग की तरह, ये रागादिकों की सहायता से रहित होने के कारण, एकस्वरूप थे। (भारंडपक्वीव अप्पमत्ता) भारंड पक्षी की तरह ये अप्रमत्त थे। यह पक्षी दो ववाला होता है। इसके तीन पैर होते हैं। ग्रीवा और मुख इसके दो होते हैं। उदर अर्थ । पेट एकही होता है । ये दोनों जीव अत्यंत अप्रमत्त होते हैं। यदि कदाचित् एक जीव प्रमाद करे तो दोनों का नाश होवे । इसलिये अप्रमत्तचित्त होकर ये दोनों बहुत ही सावधानी से रहते हैं। उसी तरह ये मुनिजन भी तप एवं संयमादिक धर्म के रक्षण करने में प्रमादवर्जित थे। ( कुंजरो इव सोंडीरा) कुंजर के समान ये कषायादिक के भंजन में शौण्डीर-शूरवीर थे। ( वसभो इव जायस्थामा) वृषभ के तमाशाहिनी सहायताथी 2हित डावाने 2णे, sa42135 हुता. (भारंडपक्खीव अप्पमत्ता) भार पक्षीनी पेठे तेस्। मप्रमत्त उता. 2 ॥ पक्ष में जीववाळां होय छे. तेने त्रण पग होय छे. डेक अने मुख तेने बे होय छे. उदर (पेट) तेने एक ज होय छे. ते बन्ने जीव बहु अप्रमत्त होय छे. जे कदाचित् एक जीव प्रमाद (भूलो करे छे ते बन्नेने नाश थाय छे. तेथी अप्रमत्तचिन (चतुर) थईने ते बन्ने बहु ज सावधानीथी रहे छे. तेवी ज रीते ए मुनिजन पण तप तेमज संयम आदि धर्मनां रक्षण 42पामा प्रभा2डित उता. (कुंजरो इव सोंडीरा) 2 (डाथी)नी पेठे तेओ कषाय आदिकना भंग (नाश) करवामां शौडीर-शूरवीर हता. ( वसभो इव जायत्थामा ) वृषमानी पेठे तेस्। मलिष्ठ उता. ( सीहो इव दुद्ध Page #257 -------------------------------------------------------------------------- ________________ 196 औपपातिक त्थामा, सीहा इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुहुयासणा इव तेयसा जलंता ॥ sU0 27 ॥ 6 इत्यर्थः । ' सीहो इव दुद्धरिसा ' सिंह इव दुईपाः - सिंहवत्परीषहादिमृगैर्दुर्धर्षा इत्यर्थः । वसुंधरा इव सव्वासविसहा ' वसुन्धरा इव सर्वस्पर्शविषहा:- पृथ्वी यथा सर्वं सह्यमसह्यं वा स्पर्शं सहते सर्वंसहेति चोच्यते तथैवैते साधवोऽपि अनुकूलप्रतिकूलपरीषहोपसर्गसुसहा भ्व्न्ति। ' मुहुयहुयासणी इव तेयसा जलंता ' सुहुतहुताशन इव तेजसा ज्वलन्तः-सुहुतः-सुष्ठु हुतः - घृताद्याहुतिभिस्तर्पितो यो हुताशनो वह्निः - तद्वत्तेजसा - तपःसंयमतेजसा ज्वलन्तो दीप्यमाना इति भावः ॥ अत्र उपमानसंग्राहकम् इदं गाथाद्वयम् : --- ' कंसे 9 संखे 2 जीवे 3, जच्चे कणगे य 4 आदरिसे 5 / कुम्मे 6 पुक्खरपत्ते 7, गयणे 8 अणिले 9 य चंद 10 सूरे य 11 ॥ सागर 12 विहगे 13 मंदर 14, सारयसलिलं च 15 खग्गी य 16 / भारंडे 17 गय 18 वसहे 19, सीह 20 वसुंधरा 21 सुहुयहुए 22॥ 2 ॥ इति ॥ sU0 27 ॥ समान ये बलिष्ठ थे। (सीहो इव दुद्धरिसा ) सिंह के समान ये दुर्धर्ष थे । सिंह जैसे मृगादिकों से अप्रधृष्य होता है, उसी प्रकार मृग जैसे परीषहादिकों से ये भी चलितचित्त नहीं होते थे। ( वसुंधरा इव सव्वफासविसहा ) पृथिवी के समान सर्वस्पर्शसह थे। पृथिवी जिस तरह सहने योग्य अथवा नहीं सहन करने योग्य ऐसे भी स्पर्श को सहती है उसी प्रकार ये मुनिजन भी अनुकूल एवं प्रतिकूल परीषहों के उपनिपात को अच्छी तरह सहन करते थे । ( मुहुयहुयासणो इव तेयसा जलता ) सुहुत अग्नि की तरह ये तप और संयम के तेज से देदीप्यमान थे । सू. 27 ॥ रिसा ) सिंहना वा तेथे दुर्धर्ष हुता. सिंह ने भृग आदि|थी अय्धृष्य हाय छे तेवी ज रीते मृगसमान परीषहु आदिकाथी तेए पण चलितचित्त् थता नहोता. ( वसुंधरा इव सव्वफासविसहा ) पृथिवीनी पेठे सर्व स्पर्श सहन करता हता. पृथिवी जेम सहेवा याग्य अथवा न सहन करवा योग्य एवा पण स्पर्शीने सहन करे छे तेवी ज रीते ए मुनिजने पण अनुकूळ तेम ज प्रतिकूळ परीषहोना उपनिपात ने सारी रीते सहन करता हता. ( सुहुहुयासणो इव तेयसा जलता ) सुहुत अग्निनी पेठे तेथे तप मने संयमना तेजथी देईप्यमान हता. (s0 27) Page #258 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 28 भगवदन्तेव सिवर्णनम् 197 मूलम् - नत्थि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवै । सेय पडबंधे चउव्विहे पण्णत्ते; तंजहा- दव्वओ खेतओ कालओ भावओ । दव्वओ णं- सचित्ताचित्तमीसिएस " " टीका - नत्थि ' इत्यादि । नास्ति अयं पक्षः, यत् खलु सि णं भगवंताणं ' तेषां खलु भगवताम्-श्रीमहावीरस्वामिनः शिष्याणाम् कत्थइ क्वापि कस्मिन्नपि विषये ' पडिवं भवै ' प्रतिबन्धः - आसक्तिः भवतीति, श्री महावीरस्वामिनोऽन्तेवासिनां संयमप्रतिबन्वीभूतः कोऽपि हेतुः कुत्राऽपि न भवतीति भाव: / 'सेय पडबंधे चउत्रिहे पण्णत्ते ' स च प्रतिबन्धश्चतुर्विधः प्रज्ञप्तः 'तं जहा ' तद्यथा-भेदप्रकार श्वेत्थम् - द्रव्यतः क्षेत्रतः कालतो भावतश्च । तेषु 'दव्वओ णं' द्रव्यतः खलु 'सचित्ताचित्त-मीसिसु दव्वेसु' सचित्ताऽचित्त - मिश्रितेषु द्रव्येषु । तत्र - सचित्तं - शिष्यादिकम्, अचित्तं=वस्त्रादिकम्, मिश्रितम् = शिष्यसहितवस्त्रादिकम् एतेषु द्रव्येषु; 'खेत्तओ' क्षेत्रतः - 6 ' नत्थि णं ' इत्यादि । ( तेसि णं भगवंताणं ) भगवान महावीर के समीप में रहनेवाले उन स्थविर भगवन्तों का ( कत्थइ ) किसी भी विषय में ( पडिबंधे ) प्रतिबंध ( नत्थि ) नहीं था । अर्थात् भगवान् वीर प्रभु के ये समस्त मुनिजन संयम के विघातक किसी भी विषय में आसक्ति नहीं रखते थे। ( से य पडिबंधे चउन्विहे पण्णत्ते ) वह प्रतिबंध चार प्रकार का कहा गया है; (तंजा ) वह इस प्रकार है - ( दव्त्रओ खेत्तओ कालओ भात्रओ) द्रव्य से, क्षेत्र से, काल से एवं भाव से । ( दव्त्रओ णं सचित्ता - चित्त - मी सिएस दव्वेसु) द्रव्य से प्रतिबंध 3 प्रकार का है - ( 1 ) सचित्त (2) अचित्त (3) सचित्ताचित्त । 'aferi' षेउले. ( तेसि णं भगवंताणं ) भगवान महावीरना सभीयभां रहेवावाळा ते स्थविर लगवाने ( कत्थइ ) या विषयभां ( पडिबंधे ) प्रतिबंध ( नत्थि ) न हेआता, अर्थात्--भगवान वीरप्रभुना ते समस्त मुनिजना सयमना विद्यातक होय सेवा अर्थ या विषयभां आसहित रामता नहोता. ( से य पडिबंधे चव्विहे पण्णत्ते) ते प्रतिगंध यार प्रहारना उडेला छे. ( तंजहा ) ते या प्रारे छे. ( दव्वओ खेत्तओ कालओ भावओ) द्रव्यथी, क्षेत्रथी, अजथी तेभन लावथी. ( दव्वओ णं सचित्ता - चित्त - मी सिएस दव्वेसु) द्रव्यथी प्रतिगंध त्र प्रहारनो छे- (1) सचित्त, (2) अथित्त, ( 3 ) सवित्तायित्त, शिष्य याहि sacitta che, Page #259 -------------------------------------------------------------------------- ________________ 198 औपपातिकसूत्रे दव्वेसु । खेत्तओ-गामे वा णयरे वा रणणे वा खेत्ते वा खले वा घरे वा अंगणे वा । कालओ-समए वा आवलियाए वा आणाऽगामेवा' ग्रामे वा, 'णयरे वा नगरे वा 'रण्णे वा अरण्ये वा, 'खेत्तेवा' क्षेत्रे वा, खले धान्यसंम र्दनसंशोधनस्थाने वा, 'घरे वा अंगणे वा' गृहे वाऽङ्ग गे वा । 'कालो समएवा आवलियाए वा' कालतः-समये सर्वतो जघन्ये काले, समयस्य विस्तृतोऽर्थ उपासक दशाङ्गस्यागारधर्मसञ्जीवनीवृत्तितोऽवसेयः । 'आवलिकायाम्' असंख्यातसमय रूप याम् , 'आणापाणुए वा' आनप्राणे वा= शिष्यादिक सचित्त हैं। वस्त्रादिक अजीव पदार्थ अचित्त हैं। शिष्यसहित वस्त्रादिक सचित्ताचित्त हैं। इनमें इन मुनिजनों को बिलकुल भी आसक्ति नहीं थी। (खेत्तओ गामे वा णयरे वा रणे वा खेत्ते वा खले वा घरे वा अंगणे वा) इसी तरह क्षेत्र की अपेक्षा ग्राम में, नगर में, जंगल में, क्षेत्र में, खल-धान्यादिक के कूटने और फटकने के स्थान ऐसे खलिहान में, घर में अथवा आंगन में प्रतिबंध नहीं था। (कालओ समए वा आरलियाए वा आणापाणुए वा थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा अयणे वा अण्णयरे वा दीहकालसंजोगे) कालकी अपेक्षा से समय-सब से छोटे काल में. इस समय और कालका विस्तृत अर्थ 'उपासकदशांग' की 'अगारधर्मसंजीवनी' वृत्ति में कहा है, वहां से जान लेना चाहिये । आवलिका में, अख्यात समयकी एक आवलिका होती है; उच्छ्वासनिश्वासकालरूप आनप्राण में, स्तोकमें-सप्तप्राणप्रमाणवाले कालविशेषमें-सात उच्छ्वासमें, लवमें-सात वस्त्रादिक अजीव पदार्थ अचित्त छे. शिष्यसहित वस्त्रादिक सचित्ताचित्त छे. तमा से मुनिशनाने मिस 04 पासहित नहाती. ( खेत्तओ गामे वा णयरे वा रणे वा खेत्ते वा खले वा घरे वा अंगणे वा) तेवी रीते क्षेत्रनी अपेक्षा-आममा, नगरमां, सभा, मेतरमां, स-धान्य परेने TA. खांडवानां स्थानभूत एवां खलिहानमां, घरमां, आंगणांमां प्रतिबंध नहोतो. (कालओ समए वा आवलियाए वा आण पाणुए वा थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा अयणे वा अण्णयरे वा दीहकालसंजोगे) सनी अपेक्षाए समय-सौथी छेडा काळमां (A समय अने कालने विस्तृत अर्थ "उपासकदशांगनी" "अगारधर्मसंजीवनी" वृत्तिमां कहेलो छे त्यांथी जाणी लेवुं जोईए.), आवलिकामां ( असंख्यात समयनी एक आवलिका थाय छे), उच्छवासनिःश्वास-कालरूप आनप्राणमां, स्तकमां-सप्तप्राणना प्रमाण Page #260 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 28 भगवदन्तेवासिवर्णनम् पाणुए वा थोवे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा अयणे वा अण्णयरे वा दोह्काल्स्ण्जोगे। भावओ-कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा। एवं तेसिंण भवै ॥ sU0 28 ॥ उच्चासनिःश्वास काल इत्यर्थः, 'थोवे वा' स्तोके वा-सतपाणमाने वा कालविशेषे, 'सत पागाणि से थोवे' इत्युक्तेः । 'लवे वा'-'सत्त थोवाणि से लवे' इति ससस्तोकमिते काले वा, 'मुहुत्ते वा' मुहूर्ते वा-लवानां सतसततिप्रमाणे काले, 'अहोरत्ते वा' अहोरात्रे वा-रात्रिदिवसप्रमाणे काले वा, 'पक्खे वा' पक्षे-पञ्चदशदिवसप्रमाणके काले वा 'मासे वा' त्रिंशदिवसप्रमाणके काले वा, 'अयणे वा' अयनेउत्तरायणदक्षिणायनभेदाद्विविधे षण्मासप्रमिते काले वा, 'अण्णयरे वा दीहकालसंजोगे' अन्यतरस्मिन् वा दीर्घकालसंयोगे-उक्तप्रभेदाः भिन्ने वा संवत्सरादिरूपे काले । 'भावओ' भावतः-'कोहे वा' क्रोधे वा 'माणे वा'-माने वा, 'मायाए वा'-मायायां वा, 'लोहे वा' लोभे वा 'भए वा' भये वा, हासे वा। 'एवं तेसिं ण भवै' एवं तेषां न भवति, एवं-पूर्ववर्णितप्रकारेण तत्र तत्र प्रतिबन्धः-आसक्तिस्तेषां मुनीनां न भवति ॥suu0 28 ॥ स्तोक अर्थात् 49 उच्छवास-अमित कालमें, मुहूर्तमें-77 लवोंसे प्रमित कालमें, अहोरात्रमें, पक्ष-15 दिनके कालमें, मास-30 दिन-प्रमाण समयमें, अयनमें उत्तरायणदक्षिणायन रूप छ छ महिनोंमें, एवं और भी संवत्सरादिरूप बृहत्समयमें प्रतिबंध नहीं था। (भावओ) भावकी अपेक्षासे (कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसि ण भवै) क्रोधमें, मानमें, मायामें, लोभमें, भयमें, अथवा हास्यमें उन मुनिजनोंको किसीभी तरहका प्रतिबंध नहीं था ॥ sU0 28 ॥ जेटला काळविशेषमां-सात उसमां, लवमां-सात स्तोक अर्थात् 49 उसना प्रमाणना काळमां, मुहूर्तमां-77 लोथी प्रमित काळमां, aho2त्रिम्, पक्ष-15 द्विपसना मां, भास-30 41सना समयमां, अय्न्माणुत्तरायण-दक्षिणायनरूप छ छ महिनामां, तेमज बीजापण संवत्सर आदिरूप ऐन् समयमा प्रतिम नहोतो. ( भावओ) मानी अपेक्षाये ( कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिं ण भवै ) जोधमै, मानमां, मायामां, लोभमां, भयमां अथवा हास्यमां ते मुनिओने कोई पण त्रेन्। प्रतिमा नहोतो. (सू. 28) Page #261 -------------------------------------------------------------------------- ________________ 200 औपपातिकसूत्रे मूलम्-ते णं भगवंतो वासावासवजं अट्ट गिम्हहेमंतियाणि मासाणि गामे एगराइया गयरे पंचराइया, वासीचंदणसमाण - 'ते णं भगवंतो' इत्यादि। ते श्रीवर्धमानस्वामिनः शिष्याः खलु भगवन्तो 'वासावासवजं' वर्षावासवर्जम् 'अट्ठ गिम्हहेमंतियाणि' अष्टौ ग्रैष्महैमन्तिकान् 'मासाणि' मासान् , 'गामे एगराइया' ग्रामे एकरात्रिकाः-यस्मिन् दिवसेऽनगारा ग्राममागच्छन्ति स दिवसः पुनर्यावन्नावर्तते तावत्पर्यन्तः काल एकरात्रशब्देन गृह्यते; तेनैकसप्ताहनिवासिन इत्य्र्थ्ः। 'णयरे पंचराइया'-नगरे पञ्चरात्रिकाः-यस्मिन् दिवसेऽनगारा नगरमागच्छन्ति स दिवसः पञ्चवारमावर्तितः पञ्चरात्रमुच्यते, तेनैकोनत्रिंशदिवसवासिन इत्यर्थः । स्थविरकल्पिनां शेषकाले एकस्मिन् नगरे मास्क्ल्प्विहारित्वात्। 'वासी-चंदण-समाण-कप्पा' वासी-चन्दनसमान-कल्पाः, वासी-'वसुला' इति प्रसिद्धः काष्ठतक्षणशस्त्रविशेषः, वासीव वासी अपकारी, तां चन्दनसमानं-चन्दनवत् कल्पयन्ति मन्यन्ते ये ते वासीचन्दनसमानकल्पाः-अपकारिणमप्युपकारकत्वेन मन्यमाना इत्य्र्थ्ः। तथा चोक्तम् 'तेणं भगवंतो' इत्यादि, (तेणं भगवंतो) वर्द्धमान स्वामी के वे संयमी शिष्यजन (वासावासवज्ज) वर्षाकाल-चउमासा छोडकर ( अट्ठ गिम्हहेमंतियाणि मासाणि) ग्रीष्मकाल एवं शीतकालके 8 महीनोंमें (गामे) छोटे गाममें (एगराइया) एकरात्रिपर्यन्त-एक सप्ताह तक और (णयरे) नगरमें (पंचराइया) पांच रात्रितक-29 दिवस-पर्यन्त ठहरते थे। (वासी-चंदण-समाण-कप्पा) ये अपने अपकारीजनको भी उपकारीरूपसे मानते थे । अथवा कोई चाहे इन्हें वसूलासे छीले, चाहे चंदनसे चर्चे, दोनों पर समान दृष्टि रखते थे। कहा भी है 'तेणं भगवंतो' त्याहि (तेणं भगवंतो) पद्धभान स्वाभीना ते सयभी शिष्या (वासावासवज्ज) वर्षास-यामा छोडीन (अट्ठ गिम्हहेमंतियाणि मासाणि) श्रीभास तेभ शीतन 18 महिनामा (गामे) नाना गाममा (एगराइया) मे रात्रि सुधी-मे 24840डीया सुधी, मने (णयरे ) नगरमा ( पंचराइया) पांय रात्रि सुधी-28 दिवस सुधी 24ता ता. (वासीचंदणसमाणकप्पा) ते पिताना अपकारी जनेने पण उपकारीरूप गणता हता. अथवा कई भले तेमने वांसलाथी छले के भले चंदनथी चर्चे बेउपर समान दृष्टि राखता हता. कह्युं पण che Page #262 -------------------------------------------------------------------------- ________________ 201 पीयूषवर्षिणी-टीका. स. 29 भगवदन्तेवासिवर्णनम् " यो मामपकरोत्येष, तत्त्वेनोपकरोत्यसौ ॥ . शिरामोक्षायुपायेन, कुर्वाण इव नीरुजम् ॥ " इति ॥ यद्वा-वास्यां चन्दनसमानः कल्प आचारो येषां ते वासीचन्दनसमानकल्पाः, यो मामपकरोत्येष तत्त्वेनोपकरोत्यसौ । शिरामोक्षायुपायेन, कुर्वाण इव नीरुजम् ॥ 1 ॥ सजनोंका जब कोई मनुष्य अपकार करता है, तब वे ऐसा समझते हैं कि यह जो मेरा अपकारी है सो तो वस्तुतः उपकारी ही है। क्यों कि इसके अपकार से हमारी सहनशीलता आदि गुणोंकी परीक्षा होती है, शत्रु-मित्रमें, निन्दा-स्तुति-आदिमें समदृष्टिता बढती है। अतः यह मेरा अपकारी नहीं, प्रत्युत उपकारी है। जैसे किसीकी गर्दनकी नस यदि चढ जाती है, उसको यथास्थानमें बैठानेके वैद उसका शिर पकडकर बायें-दायें घुमाता है, उस समय रोगीको पीडा होती है, परन्तु नसके अपने स्थान पर बैठ जाने पर पीडितकी पीडा शान्त हो जाती है, वह नीरोग हो जाता है, उसी प्रकार अपकारी भी अपकारके द्वारा सजनोंकी आत्माको, जो अनादिकालसे स्वस्थानच्युत हो संसारमें भ्रमण कर रही है; स्वस्थानमें स्थित करता है। इसलिये सजन अपने अपकारीको उपकारीही मानते हैं, उस पर आक्रोश कभी भी नहीं करते यो मामपकरोत्येष तत्त्वेनोपकरोत्यसौ । शिरामोक्षाद्युपायेन कुर्वाण इव नीरुजम् ॥ 1 ॥ सज्जनेने कई मनुष्य ज्यारे अपकार करे छे त्यारे तेओ एम समजे छे के आ जे अमारे अपकारी छे ते ते खरी रीते उपकारी ज छे. केमके तेना अपकारथी अमारी सहनशीलता आदिगुणनी परीक्षा थाय छे, शत्रु-मित्रमां, निंदा-स्तुति आदिमां समदष्टिपणुं वधे छे. तेथी ते अमारा अपकारी नथी, परंतु उपकारी छे. जेमके कोईनी गरदननी नस जे चडी जाय छे ते ते बराबर ठेकाणे बेसाडी देवाने माटे विद्य तेनुं माथुं पकडीने जमणुं-डाबुं pherave che. te vakhate regIne पीडा थाय छे; परंतु नसने पिताने ठेकाणे बेसी जवाथी ते रोगीनी पीडा शांत थई जाय छे, अने ते निरोगी थई जाय छे. तेवी ज रीते अपकारी पण अपकारद्वारा सज्जनेना आत्माने-के जे अनादिकालथी पोताना स्थानथी ग्रुत थै संसारमां भ्रमण करी रहेल छे तेने पोताना स्थानमां स्थिर करे छे. तेथी सज्जन पिताना अपकारीने उपकारीज माने छे. तेना पर गुस्सो कदी पण करता नथी. Page #263 -------------------------------------------------------------------------- ________________ 202 औपपातिकमरे कप्पा समले कंचणा समसुहदुक्खा इहलोग-परलोग-अप्पडिबद्धा संसारपारगामी कम्मणिग्घायणट्टाए अब्भुटिया विह्र्ण्ति|सू. 29 ॥ तथाचोक्तम् "अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः । सुरभीकरोति वासी, मलयजमपि तक्षमाणमपि ॥ " इति । 'समलेढुकंचणा' समलेष्टुकाञ्चनाः लेष्टुः-मृत्तिकाखण्डः, काञ्चनं-सुवर्ण, ते उभे समे तुल्ये येषां ते तथा, 'सममुहदुक्खा' समसुखदुःखाः, सुखे दुःखे च समानपरिणामा हैं, अथवा-वासी-अपकारीमें चंदनके समान है आचार जिनका ऐसे वे साधुजन थे । चंदन वासी द्वारा वसूला द्वारा काटे जाने पर भी वसूलाके मुखको सुवासित करता है। कहा भी है अपकारपरेऽपि परे, कुर्वन्स्युपकारमेव. हि महान्तः । सुरभीकरोति वासी मलयजमपि तलमाणमपि ॥ 1 ॥ .. तथा दुष्ट-स्वभाववाले मनुष्य यद्यपि सजनोंका निरन्तर अपकार ही करते रहते हैं, तो भी वे सजन उन अपकारियों पर कभी भी क्रुद्ध नहीं होते हैं, उनका कभी भी अपकार नहीं करते हैं । प्रत्युत वे अपकारियोंका भी उपकार ही करते हैं। जैसे चंदनवृक्ष अपने अङ्गको काटनेवाले मनुष्यको, काटने के साधन कुठारके मुखको भी सुरभित ही करता है ॥ 1 ॥ (समलेढुकंचणा) पाषाण और सुवर्ण इन दोनों को बराबर समझते थे । (स्म्सुहथवा वासी-अपकारी प्रति चंदनना सरखो आचार छे जेमने एवा ते साधुजने हता. चंदन वासीद्धारा-वांसलाथी कपाई जवा छतां पण वांसलाना मुखने सुवासित करे छे. कह्युं पण छे- अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः । सुरभीकरोति वासी मलयजमपि तक्षमाणमपि । / तथा ते दुष्ट स्वभाववाळा मनुष्य जे के सज्जनोने हमेश अपकार ज कर्या करे छे ते पण ते सज्जने ते अपकारीओ उपर कदी पण क्रोध करता नथी, कदी पण तेमने अपकार करता नथी, परंतु ते अपकारीओ उपर पण उपकार ज करे छे. जेम चंदनवृक्ष पितानां अंगने कापवावाळा मनुष्यने, मने 45वाना साधन गुडासना भुमने पर सुजाधित 42 छ. (1) (समलेहकंचणा) पाषाणू मने सुवर्ष से मन्नने 12 / 12 समता ता. ( समसुह Page #264 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. स. 29 भगवदन्तेवासिवर्णनम् 203 मूलम्-तेसि णं भगवंताणं एएणं विहारेणं विहरमाइत्यर्थः । ' इहलोग-परलोग-अप्पडिबद्वा' इहलोकपरलोकाऽप्रतिबद्धाः- लोकद्वयसुखासक्तिरहिताः, 'संसार-पार-गामी' संसार-पार-गामिनः-भवसमुद्रतः स्वपरात्मतारकाः, 'कम्मणिग्घायणद्वाए अब्भुटिया विहरंति' कर्मनिर्घातनार्थमभ्युत्थिताः-सकलकर्मनिर्जरणार्थं कृतोद्यमा विहरन्ति ॥ sU0 29 ॥ टीका-'तेसि णं' इत्यादि । तेषां श्रीमहावीरस्वामिशिष्याणां' 'भगवंताणं' भगवतां तपःयमशोभाशालिनाम्, 'एएणं विहारेणं विहरमाणाणं' एतेन विहारेण विहरताम्-तत्र विहारः विचरणं-मुनिचर्या, यद्वा विविधैरनेकप्रकारैरुपधिभारवहन-पादचलनपरीषहसहनादिरूपैः कायक्लेशैः कर्माणि हियन्तेऽनेनेति विहारः, एतेन विहारेण-ग्रामनगरा दुक्खा ) सुख एवं दुःखमें समान परिणाम वाले थे । सुखमें हर्ष एवं दुःखमें विषाद इस प्रकार विषमता लिये इनके परिणाम नहीं थे । (इहलोग-परलोग-अप्पडिबद्धा) इस लोक-संबंधी एवं परलोक संबंधी सुखोंकी आसक्ति इनके हृदयमें नहीं थी। (संसारपारगामी) ये भवरूपी समुद्रको तिरनेवाले थे। (कम्मणिग्घायणट्ठाए अब्भुट्ठिया विहरंति) समस्त कर्मोंकी निर्जरा करनेके लिये ही संयमाराधनमें तत्पर होकर विचरते थे ॥ sU0 29 ॥ 'तेसि णं भगवंताणं' इत्यादि, (तेसि णं भगवंताणं) महावीर स्वामीके इन स्थविर भगवन्तोंका जो (एएणं विहारेण विहरमाणाणं) इस प्रकारके विहार करते थे। विहार शब्दका अर्थ मुनिवर्या दुक्खा ) सुप तभ04 मा समान परिणामवाय ता. सुभाष तेम विषा (4) मेवी विषम मनाम नाती. (इहलोगपरलोग-अप्पडिबद्धा ) 0 a4-सी 524-सधा सुमोनी मासहित तमनायम नहोती. (संसारपारगामी) तसा सव35समुद्रने तरवावा ता. (कम्मणिग्घायणट्टाए अब्भुट्ठिया विहरंति) समस्त भीनी निर्जरा करवा माटे ज संयम-आराधनामां तत्पर थईने विचारता हता. (सू. 28) 'तेसि णं भगवंताण' छत्यहि, ( तेसि णं भगवंताण ) से महावीर स्वामीन ta sthavira saial (eeNaM vihAreNa viharamANANaM) / are viDA2 42tA tA. viDA2 shaan| Page #265 -------------------------------------------------------------------------- ________________ 204 औपपातिकसत्रे णाणं इमे एयारूवे सम्भंतरबाहिरए तवोवहाणे होत्था । तं जहा-अभितरए वि छविहे, बाहिरए वि छव्धिहे । से दिगमनरूपेण सञ्चरताम् , 'इमे एयारूवे' इदमेतद्रूपं वक्ष्यमाणस्वरूपं 'सम्भंतरवाहिरए' साभ्यन्तरबाह्यं 'तवोवहाणे' तपौपधानं तपःकर्म 'होत्था' आसीत् ; 'तं जहा' तद्यथा-'अभितरए वि छविहे' आभ्यन्तरकमपि षड्विधं, 'बाहिरए विछबिहे' बाह्यमपि षड्विधम् । 'से किं तं बाहिरए छबिहे पण्णत्ते' ? अथ किं तद् बाह्य षड्विधं प्रज्ञप्तम् ?-अथेति है। अथवा-"विविधैः-अनेकप्रकारै-रुपधिभारवहन-पादचलन-परीषहसहनादिरूपैःकायक्लेशैः कर्माणि हियन्ते अनेनेति विहारः" इस व्युत्पत्तिके अनुसार संयमोपयोगी वस्त्रपात्रादिरूप उपधिको स्वयं उठाना, विना किसी सवारीके पादत्राण-रहित होकर चलना, क्षुधापरीषह आदिका सहना-आदि विविध कायक्लेशों द्वारा कर्मोका हरण किया जाता है जिससे उसका नाम विहार है। इस विहार से वे मुनिवर ग्राम-नगरादि में विचरते थे। इन मुनिवरों के ( इमे एयारूवे ) इस प्रकार वक्ष्यमाण रूप से (सब्भंतरवाहिरए तवोवहाणे होत्था) आभ्यन्तर एवं बाह्य तप-उपधान था, अर्थात् वे तपस्या में तत्पर थे । (तं जहा) वह इस प्रकार है-(अभितरएवि छबिहे बाहिरएवि छबिहे ) तप दो प्रकार का है-एक आभ्यन्तर तप और दूसरा बाह्य तप । इनमें आभ्यन्तर तप भी छह प्रकार का है और बाह्यतप भी छह प्रकार का है । ( से किं तं बाहिरए छविहे पण्णत्ते) ये छ प्रकार के बाह्यतप अर्थ भुनियर्या छ. मथा-" विविधैः अनेकप्रकारैरुपधिभारवहन-पादचलन-परीषहसहनादिरूपैः कायक्लेशैः कर्माणि हियन्ते अनेन इति विहारः" से व्युत्प्त्तिअनुसार संयम-उपगी वस्त्रपात्र आदिरूप उपधिने पिते उपाडवी, कई वाहन विना अने पगरखां विना चालवुं, सुधा (भूख)-परीषह, आदि सहन करवा विगेरे विविध कायकलेशेद्वारा कर्मोनो क्षय थाय छे जेनाथी तेनुं नाम विहार छे. आ विहारथी ते मुनिवरे गाम नगर आदिमां विचरता डता. ते मुनिपरानु ( इमे एयारूवे ) - prA2 वक्ष्यमा 35थी (सब्भंतरबाहिरए तवोवहाणे होत्था ) मान्यत2 ते 4 या ta5 उतुं; अर्थात् ते तपस्यामा tat52 ता. (तं जहा) ते 20 प्रारे छ-( अभितरए वि छव्विहे बाहिरए वि छव्विहे) ta5 2. prA2नां छ-4 माल्या तर ta5, मने मीज् बाहातप. तेमां आत्यंतर तप पण छ प्रकारनां छे अने बाह्यता पण छे प्रजानां . (से किं तं बाहिरए छविहे पण्णत्ते ? ) ते छ prA2नु मात5 Page #266 -------------------------------------------------------------------------- ________________ पीयूषर्षिणी-टीका. सू. 30 तपःम्वरूपवर्णनम् 205 किं तं बाहिरए छबिहे पण्णले?, तं जहा-अणसणे 1 ओमोयरिया 2 भिक्खायरिया 3 रसपरिचाए 4 कायकिलेसे 5 पडिसंलीणया 6 / से किं तं अणसणे ? अणसणे दुविहे पण्णते, तं आनन्तर्ये, तद् बाह्य-बहिर्दृश्यमानं षड्विध=षट्प्रकारकं तपः किं-कीदृशं प्रज्ञप्तम् ?-इति प्रश्नः । उत्तरमाह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा, 'अणसणे' अनशनम् 1, 'ओमोअरिया' अवमोदरिका (2), 'भिक्खायरिया' भिक्षाचरिका (3), 'रसपरिच्चाए' रसपरित्यागः (4), 'कायकिलेसे' कायक्लेशः (5), 'पडिसंलीणया' प्रतिसंलीनता (6), एतत् षड्विधं तपो बहिर्दृश्यते इति बाह्यम् । एषु अनशनं जिज्ञासुः शिष्यः पृच्छति-'से किं तं अणसणे' अथ किन्तदनशनम् ? अनशनं किंस्वरूपं कतिविधं चेति प्रष्टुरभिप्रायः । अस्योत्तरम्-'अणसणे दुविहे पण्णत्ते' अनशनं द्विविधं प्रज्ञप्तम् ? अनशनम् आहारपरित्यागः, तद् द्विविधं प्रज्ञतम्, द्विविधत्वं प्रकटयति-तं जहा' तद्यथा 'इत्तरिए य' इत्वकौन हैं ? यह प्रश्न है। उत्तर-(तं जहा वे छह प्रकार के बाह्य तप इस प्रकार हैं-(अणसणे, ओमोयरिया, भिक्खायरिया, रसपरिच्चाए, कायकिलेसे,पडिलीणया) अनशन, अवमोदरिका, भिक्षाचरिका, रसपरित्याग, कायक्लेश और प्रतिसंलीनता ये बाह्यतप हैं । बाह्यतप ये इसलिये कहे गये हैं कि सबके लिये प्रकटरूपसे दृष्टिगोचर होते हैं । (से किं तं अणसणे ) शिष्य प्रश्न करता है-हे भदन्त ! अनशन तप का क्या स्वरूप है ? वह कितने प्रकार का है ?, उत्तर ( अणसणे दुविहे पण्णत्ते ) अनशन दो प्रकार का है । ( तं जहा ) उसके वे दो प्रकार ये हैं-( इत्तरिए य आवकहिए य) इत्वरिक और यावकथिक । इनमें इत्वरिक अप काल का है, और यावत्कथिक यावजीव का है। श्रीमहावीर शु छ ? ( तं जहा ) ते 7 प्रा2n। माह्यत5 / प्रमाणे छ-(अणसणे, ओमोयरिया, भिक्खायरिया, रसपरिच्चाए, कायकिलेसे, पडिसलीणया) अनशन, अवमेरिका, भिक्षाचरिका, रसपरित्याग, कायकलेश अने प्रतिसंलीनता ए बाह्यतम छे. ए बधांने बाधतप एटला माटे कहेवामां आवे छे के याने ते 5483पे दृष्टिगाय2 थाय छे. ( से किं तं अणसणे?) शिष्य प्रश्न करे छे-हे भदन्त ! अनशन तपनुं शुं स्वरूप छे? ते केटला प्रकारनुं छे? उत्तर-(अणसणे दुविहे पण्णत्ते) मनशन में prA2नु छ. (तंजहा) तेना से 42 या प्रमाण छ-( इत्तरिए य आवकहिए य) pa2i4 अने yA14thi4. तमा ईत्वरिक छेडा समयनुं छे, अने यावत्रुथिक जीवनपर्यतनुं छे. श्री महावीर Page #267 -------------------------------------------------------------------------- ________________ 206 औपपातिकसूत्रे जहा - इत्तरिए य 1 आवकहिए य 2 / से किं तं इतरिए ? इत्तरिए अणेगविहे पण्णत्ते, तं जहा - चउत्थभत्ते 1 छट्टभत्ते 2 अट्टमभन्त्ते रिकं च- एति - गछति तच्छीलम् इत्वरं, तदेव - इरिकम् - अल्पकालिकम्, यथा श्रीमहावीरस्वामिनस्तीर्थे नमस्कारसहित प्रत्याख्यानकालादारम् मासपर्यन्तम्, श्रीनाभेयतीर्थङ्करतीर्थे संवत्सरपर्यन्तम्-इति 1 / ' आवकहिए य' यावत्कथिकञ्च - यावत् - यदवधिर्मनुष्योऽयमिति मुख्यव्यवहाररूपा कथा यावत्कथा, तत्र भवं श्रावत्कथिकं - जीवनपर्यन्तम् अनशनमिति । अनयोरित्वरिकं पृच्छति----से किं तं इत्तरिए' अथ किन्तद् इत्वरिकम् ?, asyottaramAha'rate अओरत् पण्णत्ते' इत्यरिकम् अनेकविधं प्रज्ञम् 'तं जहा ' - तद्यथा - तानि यद्रूपाणि सन्ति तथा कथयति - 'चउत्थभत्ते' चतुर्थभक्तम् - एकोपवासरूपम् 1 | 'छट्टभत्ते ' षष्ठभक्तम्-निरन्तरदिनद्वयोपवासरूपम् 2 | 'अट्टमभत्ते' अष्टमभक्तं- निरन्तरदिनत्रयोपवासरूस्वामी के तीर्थ में इत्वरिक तप नमस्कारसहित = नौकारसी प्रत्याख्यान काल से लेकर छह मासपर्यन्त का कहा गया है। श्री आदिनाथ तीर्थंकर के शासन में इसकी मर्यादा नौकासी से लेकर एकवर्ष पर्यन्त की थी। शेष 22 तीर्थकरों के शासन में अष्टमास पर्यन्त इसकी अवधि थी । (से किं तं इत्तरिए ? ) इत्वरिक तप क्या है ? उत्तर - ( इत्तरिए अणेगविहे पण्णत्ते ) यह इत्वरिक तप अनेक प्रकार का कहा गया है; (तं जहा) वे प्रकार ये हैं(चउत्थभत्ते छठ्ठभत्ते अट्टमभत्ते दसमभत्ते बारसभत्ते चौदसभत्ते सोलसभत्ते अद्धमासियभत्ते मासियभत्ते दोमासियभत्ते तेमासियभत्ते चउमासियभत्ते पंचमासियभत्ते छम्मासिय भत्ते ) चतुर्थभक्त - एक उपवास, षष्ठभक्त-दो उपवास - निरन्तर - लगातार दिन का उपवास, अष्टमभक्त - निरन्तर तीन दिन तक उपवास, दशभभक्तं चार उपवास - लगातार स्वामीना तीमां ईत्वरिक तप नमस्कारसहित-नौकारसी प्रत्याख्यानकालथी लईने छ मास सुधीनुं कहेवुं छे. श्री आदिनाथ तीर्थंकरना समये ती मां तेनी मर्यादा नौकारसीथी लई ने एक वर्ष सुधीनी हती. बाकीना 22 ती - 4रौना तीर्थभां 8 भास सुधीनी तेनी अवधि हुती. ( से किं तं इत्तरिए ? ) त्वरिङ taya zu che ? uttara - ( ittarie अणेगविहे पण्णत्ते ) मा त्वरि तथ हे छे; ( तंजहा ) ते साम che. ( cautthabhatte bhatte amabhatte dasamabhatte बारसभत्ते चौदसभत्ते सोलसभत्तं अद्धमासियभत्ते मासियमभन्त्ते दोमासियभत्ते तेमासियमभत्ते उमासियमभत्ते पंचमासियभत्ते छम्मा सियभत्ते ) तुर्थ-लत मे उपवास, षण्डलस्त मे उपवास-निरन्तर लगातार मे हिवसनी उपवास, अष्टभलत- साथै त्रशुद्विवसनो उपवास-त्र उपवास, दृशभ Page #268 -------------------------------------------------------------------------- ________________ 207 पीयूषवर्षिणी-टोका. सू. 30 अनशनतपोवर्णनम् 3 दसमभत्ते 4 बारसभत्ते 5 चउद्दसभत्ते 6 सोलसभत्ते 7 अद्धमासियभत्ते 8मासियभत्ते 9 दोमासियभत्ते 10 तेमासियभत्ते 11 चउमासियभत्ते 12 पंचमासियभत्ते 13 छम्मासियभत्ते 14, पम् 3 / 'दसमभत्ते' दशमभक्तम्-निरन्तरदिनचतुष्टयोपवासरूपम् 4 / 'वारसभत्ते' द्वादशभक्तम्-निरन्तरदिनपञ्चकोपवासवतम् 5 / 'चौदसभत्ते' चतुर्दशभक्तम्-निरन्तरदिनवट्कोपवासरूपम् 6 / 'सोलसभत्ते' षोडशभक्तम्-निरन्तरदिनसप्तकोपवासरूपम् 7 / 'अद्धमासियभत्ते' अर्द्धमासिकभक्तम्-निरन्तरपञ्चदशदिवमोपवासरूपम् 8 / 'मासियभत्ते' मासिकभक्तम्निरन्तरत्रिंशदिवसोपवासरूपम् 9 / 'दोमासियभत्ते' द्वैमासिकभक्तम् 'तेमासियभत्ते' त्रैमासिकभक्तम् । 'चउमासियभत्ते' चातुर्मासिकभक्तम् । 'पंचमासियभत्ते' पाञ्चमासिकभक्तम् । 'छम्मासियभत्ते' पाण्मासिकभक्तम् । 'से तं इत्तरिए' तदेतदित्वरिकम् । 'से किं तं 'आवकहिए' अथ किन्तद् यावत् कथिकम् ? 'आवकहिए' यावत्कथिकम्-यावत्-यदवधिः 4 दिन के उपवास, द्वादशभक्त-pA~ca उपवास-लगातार pA~ca दिन तक उपवास, चतुर्दशभक्तछ उपवास-लगातार 6 दिनतक उपवास करना, षोडशभक्त-7 दिन उपवास-लगातार 7 दिनतक उपवास करना, अद्वैमासिकभक्त-निरन्तर-लगातार 15 दिनतक उपवास करना, मासिकभक्त-लगातार एक महिने भरके उपवास करना, द्वैमासिकभक्त-लगातार एकही साथ दोमास के उपवास, त्रैमासिकभक्त-लगातार-एकही साथ 3 मास के उपवास, चातुर्मासिकभक्त लगातार-एकहीसाथ चार महिने का उपवास, पाश्चमासिकभक्त-पाच महिने के लगातार उपवास, और पाण्मासिकभक्त लगातार छह महिने के उपवास करना । यह सब. इत्वरिक नामका अनशन तप है । यावत्कथिक का मतलब है-जबतक " यह मनुष्य है " इस भक्त-चार उपवास-एक साथेज चार दिवसने उपवास, द्वादशभक्त-पांच उपवास-एकसाथे पांच दिवस सुधी उपवास, चतुर्दशभक्त-एक साथे 6 दिवसे सुधी उपवास कर, षोडशभक्त-7 दिवस एक साथे उपवास करे, अर्धमासिकभक्त निरंतर एक साथे 15 दिवस सुधी उपवास कर, मासिकभक्त- एक साथे एक महिना सुधी उपवास कर, दैमासिकभक्त-एक साथे बे महीना सुधीना उपवास, सैमासिक भक्त-एक साथे त्रण मास सुधी उपवास, चातुर्मासिक भक्त-एक साथे चार महिनाना उपवास, पांचमासिकभक्त=पांच महिना सुधी एकीसाथे उपवास, अने षामासिक भक्त-छ महिना सुधी एकीसाथे उपवास करे. आ बधुं I-रिकनामनुं अनशन तप छे. यावत्क Page #269 -------------------------------------------------------------------------- ________________ 208 औपातिकसूत्रे से तं इत्त्रिए। से किं तं आवकहिए ? आवकहिए दुविहे पण्णत्ते, तं जहा-पाओवगमणे य 1 भत्तपचक्खाणे य 2|से किं तं पाओकथा-' मनुष्योऽयम्' एतद्रूपा सा यावत्कथा, तत्र भवं यावत्कथिकम्-थावजीवनमित्यर्थः, तद् 'दुविहे पण्णत्ते' द्विविधं प्रज्ञप्तम् । 'तं जहा' तद्यथा-'पाओवगमणे य भत्तच्चक्खाणे य' पादपोपगमनं च भक्तप्रत्याख्यानं च, तत्र-पादपस्येव वृक्षस्येवोपगमनमस्पन्दतया-निश्चलतयाऽवस्थानं पादपोपगमनम-catarvidhASShAraparityAgena शरीरप्रतिक्रियावर्जनेन च vRkssvnnishclaavsthaanmityrthH| 'स किं तं पाओवगमणे-अथ किन्तत्पादपोपगमनम् ?-पादपोपगमनं कीदृशम् ? अत्राह-पाओवगमणे दुविहे पण्णत्ते' पादपो प्रकार का उसके तप करने वाले के साथ व्यवहार चलता रहे तबतक जो व्रत किया जाय वह यावत्कथिक है-जीवनपर्यन्त आराधित अनशन त यावत्कथिक है । ( से किं तं आवकहिए ?) यावत्कथिक तप कितने प्रकार का है . उत्तर-(आवकहिए दुविहे पण्णत्ते ) यह तप दो प्रकार का है-( तं जहा ) वह इस प्रकारसे ( पाओवगमणे य भत्तपच्चकवाणे य) पादपोपगमन और दूसरा भक्तप्रत्याखान । जिसमें कटे वृक्ष की तरह निश्चल हो कर स्थिति रहे वह पादपोपगमन है-चारों प्रकार के आहार के परित्याग से एवं शरीर की शुश्रूषा आदि क्रियाओं के परित्याग से कटे वृक्ष की तरह निश्चल हो जाना इसका नाम पादपोपगमन है। (से किं तं पाओवगमणे?) पादपोपगमन कितने प्रकार का है ?, (पाओवगमणे दुविहे पण्णत्ते )यह पादपोपगमन संथारा दो प्रकार का है; ( तं जहा ) वह इस थिकनी मतलब छे, ज्यां सुधी " आ मनुष्य छे" ए प्रकारने तेना-तप करनारना साथे व्यवहार चालतो रहे त्यां सुधी जे व्रत करवामां आवे ते यावथि छ-छपनपत 2माराधित मनशन त यावत् थि: छ. (से किं तं । आवकहिए ) yA4थि व्रता prA2ना छ ? उत्तर ( आवकहिए दुविहे पण्णत्ते) 40 ta5 मे प्रानुं छे. ( तं जहा ) ते 40 prA2 छ. (पाओवगमणे य भत्तपच्चक्खाणे य) (1) पाहपापाभन मने मी सात्त्याख्यान. जेमां कापेलां वृक्षनी पेठे निश्चल जेवी स्थिति रहे ते पादपपगमन छे-चारेय प्रकारना आहारने त्याग करीने तेमज शरीरनी सेवा-सुश्रषा आदि क्रियाओना त्याग करीने कापेलां वृक्षनी पेठे निश्चल थई जवुं तेनुं नाम पाहपोपशमन छे. (से किं तं पाओवगमणे?) पापोभन त्ता2n। छ ? (पाओवगमणे दुविहे पण्णत्ते) 2 पापोपगमन स्ण्था। मे prA2ना Page #270 -------------------------------------------------------------------------- ________________ पायूषवर्षिणी टीका सू. 30 अनशनतपोवर्णनम् 209 वगमणे? पाओवगमणे दुविहे पण्णत्ते; तं जहा-वाघाइमे य 1 निव्वाघाइमे य 2 नियमा अप्प्द्दिक्म्मे। से तं पाओव्ग्म्न्ने। से किं तं भत्तपञ्चक्खाणे ? भत्तपञ्चक्खाणे दुविहे पण्णत्ते; तं पगमनं द्विविधं प्रज्ञप्तम् ; 'तं जहा' तद्यथा-'वाघाइमे य' व्याघातवच्च-व्याघातः-व्याघ्रसिंह-दावानलादि-संजातोपद्रवः, तेन सहितं व्याघातवत् । 'निवाघाइमे य निर्व्याघातवच्चसिंहदावानलाद्युपद्रवरहितं यत्प्रतिपद्यते तत् निर्व्याधातवत् , व्यावातविरहितमित्यर्थः । एतद् द्विविधं 'नियमा अप्पडिकम्मे' नियमादप्रतिकर्म=नियमतः शरीरचलनादिक्रियारहितं भवति । 'से तं पाओवगमणे' तदेतत्पादपोपगमनम् । 'से किं तं भत्तपच्चक्खाणे?' अथ किं तद् भक्तप्रत्याख्यानम् ?,-'भत्तपञ्चक्खाणे दुविहे पण्णत्ते' भक्तप्रत्याख्यानं द्विविधं प्रज्ञप्तम् , तत्र-भक्तप्रत्याख्यानं-चतुर्विधस्याऽऽहारस्य, त्रिविधस्य पानकरहितस्य वाऽऽहारस्य वर्जनरूपं द्विविधं प्रज्ञप्तम्-द्विप्रकारकं कथितम् । 'तं जहा' तद्यथा-वाघाइमे य' प्रकार से-(वाघाइमे ya1निव्वाघाइमे य 2 नियमा अप्पडिकम्मे) 1 व्याघातवत्, 2 निर्व्याघातवत् । जो व्याघ्र, सिंह एवं दावानल आदि से उद्भूत उपद्रव से सहित होता है वह व्याघातवत् है । जिसमें इस प्रकार के उपद्रव न हों वह निर्व्याघातवत् है । यह पादपोपगमन नियमतः शारीरिक हलनचलन आदि क्रियाओं से रहित होता है । तथा इसमें औषधोपचार आदि नहीं किया जाता है। (सेतं पाओवगमणे) यह पादपोपगमन सन्थारा है। अब भक्तप्रत्याख्यान का वर्णन करते हैं-(से किं तं भत्तपच्चक्खाणे) यह भक्तप्रत्याख्यान कितने प्रकार का होता है ?, ( भत्तपञ्चक्खाणे दुविहे पण्णत्ते ) यह भक्तप्रत्याख्यान दो प्रकार का है, (तं जहा) वह इस प्रकार-(वाघाइमे य निव्याघाइमे य छे-(तं जहा) ते 2 ॥ प्रारे-(वाघाइमे य 1 निव्वाघाइमे 2 य नियमा अप्पडिकम्मे ) 1 व्याघातत् मने मीन नियाधातपत्. पाच (सावन) तेमज दावानलथी थता उपद्रववाळा होय छे ते व्याघातवत् छे. जेमां ए प्रकारना उपद्रव न होय ते निर्याघातवत् छे. आ पादपोपगमन नियम प्रमाणे शारीरिक हलनचलन आदि क्रियाओथी रहित होय छे, तथा एमां औषधेप्या2 मा नथी 42ता. (से तं पाओवगमणे) ये पाहपोपगमन स्ण्थारे॥ 2 ॥ प्रमाणे थाय छे. हुवे मतप्रत्याभ्याननु वर्णन 42 छ-(से किं तं भत्तपञ्चक्खाणे ?) मा मतप्रत्याज्यान प्रारना थाय छ ? (भत्तपञ्चक्खाणे दुविहे पण्णत्ते) से में प्रा2॥ छ-(तं जहा) ते ॥ 4॥2-(वाघाइमे य निव्वाघाइमे य नियमा Page #271 -------------------------------------------------------------------------- ________________ 210 औपपातिकसूत्रे जहा-वाघाइमे य 1 निव्वाघाइमे य 2णियमा स्प्प्द्दिक्म्मे|से तं भ्त्त्प्च्च्क्खान्ने। से तं अन्न्स्न्ने। से किं तं ओमोयरिया ? ओमोयरिया दुविहा पण्णत्ता, तं जहा-दव्वोमोयरिया य 1 भावोमोव्याघातवच विनयुक्तञ्च । 'निव्वाघाइमे य निर्व्याघातवच्च-विघ्नरहितं च । एतद् द्वयं 'णियमा सप्पडिकम्मे' नियमात् सप्रतिकर्म-नियमतः शरीरचलनादिक्रियासहितं भवति । तेन बाह्यौषधोपचारो वैयावृत्त्यं च तस्य भवति । ' से तं भत्तपच्चक्खाणे' तदेतद् भक्तप्रत्याख्यानम् । ' से तं अणसणे' तदेतदनशनम् । 'से किं तं ओमोयरिया' अथ का साऽवमोदरिका ?, 'ओमोयरिया दुविहा पण्णत्ता' अवमोदरिका द्विविधा प्रज्ञप्ता-अवमोदरिका-अवमम्-ऊनम् , उदरं यस्मिन् भोजने तद् अवमोदरं, तदस्त्यस्यामिति अवमोदरिका-तपोरूपा क्रिया, सा द्विविधा प्रज्ञप्ता,-द्विप्रकानियमा सप्पडिकम्मे ) 1 व्याघातवत् 2 निआघातवत् । इस भक्तप्रत्याख्यान में चउविहार एवं तेविहार दोनों किया जाता है । विघ्नयुक्त का नाम व्याघातवत् एवं विघ्नरहित का नाम निर्व्याघातवत् है । इस तप में नियमतः शारीरिक हलन-चलनादिक क्रियाए~ होती हैं । उनका इसमें परित्याग नहीं है । इसलिये इसमें बाह्य औषधोपचार, एवं वैयावृत्य किये जाते हैं । ( से तं भत्तपञ्चक्खाणे) यह भक्तप्रत्याख्यान के भेदों का वर्णन है । (से तं अणसणे) इस प्रकार तपके 12 भेदों में से अनशन नामका 1 प्रथम बाह्यतप का वर्णन सम्पूर्ण हुआ । (से किं तं ओमोयरिया ?) प्रश्न-अवमोदरिका किसे कहते हैं और वह कितने प्रकार की है ? (ओमोयरिया दुविहा पण्णत्ता) उत्तर-यह अवमोदरिका सप्पडिकम्मे ) 1 व्याधातवत् 2 निआधातत्. / मतप्रत्याभ्यानमा यौपिद्दा24 चारे प्रकारना आहारने त्याग तेमज तेविहार बन्ने करवामां आवे छे. विदनवाळानुं नाम व्याघातवतुं तेमज विद्धरहितनुं नाम निर्चाघातवत छे. आ तपमां नियम प्रमाणे शारीरिक हलनचलन आदिक क्रियाओ थाय छे. तेने आमां परित्याग नथी. तेथी आमां बाह्य औषधेपचार तेमज वैयावृत्य कराय छे. ( से तं भत्तपञ्चक्खाणे) 2मतप्रत्याभ्यानना हार्नु वर्णन छे. (से तं अणसणे) से प्रारे तपन 12 लेहाभांथा. मनशननाभना 1 प्रथम पाह्तपनुं वर्णन संपूर्ण थयुं. (से किं तं ओमोयरिया) प्रश्न-अपमहरि ने 49 छ ? मने ते TA मारनी छ ? (ओमोयरिया दुविहा पण्णत्ता) उत्तर-से अवमोहरिया में prA2नी Page #272 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स्व. 30 अवमोदरिकातपोषर्णनम्. 211 यरिया य 2 / से किं तं दव्वोमोयरिया ? दवोमोयरिया दुविहा पण्णत्ता, तं जहा-उवगरणदव्योमोरिया य 1 भत्तपाणदव्योमोयरिया य 2 / से किं तं उवगरणदव्वोमोयरिया ? उवगरणदव्वोमोयरिया तिविहा पण्णत्ता, तं जहा-एगे वत्थे 1 एगे पाए 2 चियरा कथिता 'तं जहा' तद्यथा-'दव्योमोयरिया य' द्रव्यावमोदरिका च । 'भावोमोयरिया य' भावाऽवमोदरिका च । 'से किं तं दबोमोयरिया ?' अथ का सा द्रव्याऽवमोदरिका ?, 'दव्योमोयरिया दुविहा पण्णत्ता' द्रव्यावमोदरिका द्विविधा प्रज्ञप्ता, 'तं जहा'-तद्यथा ' उवगरणदव्योमोयरिया य ' उकग्णद्रव्यावमोदरिका च 1 / 'भत्तपाणदयोमोयरिया य' भक्तपानद्रव्यावमोदरिका च 2 / 'से किं तं उवगरणदव्योमोयरिया' अथ का सा उपकरणद्रव्यावमोदरिका ? 'उवगरणदव्योमोयरिया तिविहा पण्णत्ता' उपकरणद्रव्यावमोदरिका त्रिविधा प्रज्ञप्ता, 'तं जहा' तद्यथा-1 'एगे वत्थे' एकं वस्त्रम्-एकचोलपट्टरूपं वस्त्रं न द्वितीयम् ; 2--'एगे पाए' एकं पात्रम् ; 3-'चियत्तावगरणसाइदो प्रकारकी है; [तं जहा] वे दो प्रकार ये हैं-दबोमोयरिया य भावोमोयरियाय । एक द्र,विमोदरिका और दूसरी भावावमोदरिका । [ से किं तं दव्योमोयरिया] प्रश्नवह द्रव्यावमोदरिका क्या है-कितने भेदवाली है ? उत्तर-[दव्योमोयरिया दुविहा पण्णता] द्रव्यावमोदरिका दो भेदवाली है; [तं जहा] वे दो प्रकार इस तरह हैं-[उवगरणदव्योमोयरिया य भत्तपाणदव्योमोयरिया य] 1 उपकरणद्रव्यावमोदरिका और 2 भक्तपानद्रव्यावमोदरिका । [उवगरणदब्बोमोयरिया तिविहा पण्णत्ता] इनमें उपकरणद्रव्यावमोदरिका तीन प्रकार की है। (तं जहा) वे तीन प्रकार ये हैं-[एगे वत्थे एगे पाए चियत्तोवगरणसाइजणया] एक वस्त्र 1, एक पात्र 2, और तीसरा त्यक्तोपकरणस्वादनता छ. ( तंजहा ) ते मे 42 ॥ छ-(दव्वोमोयरिया य भावोमोयरिया य) 4 द्र्व्याव्भा2i4॥ मने mI0 लावावमा2i4. (से किं तं दव्वोमोयरिया ) प्रश्न-- 2 द्र्व्याव्हारि4| शुछ ? ॥ 42नी छ ? (दव्योमोयरिया दुविहा पण्णत्ता) उत्तर-ते में prA2नी छ-( तं जहा) ते मे 542 मावी रीते छे. ( उवगरणदव्वोमोयरिया य भत्तपाणदव्वोमोयरिया य) 1 542 द्र्व्याप्भाः2i4| मने भी मतदानद्रव्यावहारि4. ( उवगरणदव्वोमोयरिया तिविहा पण्णत्ता) भां 6542 द्र्व्याव्साह्रि4॥ 1Y 4|2नी छे. (तं जहा) ते 31 412 मा छ-( एगे वत्थे एगे पाए चियत्तोवगरणसाइज्जणया ) 1 मे 1स, मीना से पात्र, मने श्री tysto542121| Page #273 -------------------------------------------------------------------------- ________________ 212 औपपातिकसूत्रे त्तोवगरणसाइजणया 3 से तं उव्ग्र्न्न्द्व्योमोय्रिया। से किं तं भत्तपाणदव्वोमोयरिया ? भत्तपाणदव्वोमोरिया-अणेगविहा पण्णत्ता, तं जहा-अट्ट कुकुडियंडगप्पमाणमेत्ते कवले आहारजगया' त्यक्तोपकरणस्वादनता, त्यक्ता-उपकरणस्य स्वादनता-आसक्तिर्यस्यामवमोदरिकायां सा तथा, भाण्डोपकरणादिषु मूपिरित्यागितेत्यर्थः । ' से तं उवगरणदव्योमोयरिया' सैषा उपकरणद्रव्यावमोदरिका । 'से कि तं भत्तपाणदव्योमोयरिया' अथ का सा भक्तपानद्रव्यावमोदरिका ? ' भत्तपाणदव्वोमोयरिया'-भक्तपानद्रव्यावमोदरिका-' अणेगविहा पण्णत्ता' अनेकविधा प्रज्ञप्ता, 'तं जहा' तद्यथा-'अट्ठ कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे' अष्टौ कुक्कुटाऽण्डकप्रमाणमात्रान् कवलान् आहरनल्पाहारः-अष्ट कुक्कुटा3 / वस्त्र में एक ही वस्त्र रखना; जैसे कोई चोलपट्ट रखता है तो वह वही रखेगा, अन्य दूसरा वस्त्र नहीं रख स्क्ता। दूसरे प्रकार में एक ही पात्र रखना दूसरा पात्र नहीं । जिस अवमोदरिका में उपकरण की आसक्ति त्यक्त हो जाती है वह उसका तीसरा प्रकार है, अर्थात्-भाण्डोपकरण में मूर्छा का परित्याग । (से तं उवगरणदव्योमोयरिया) इस प्रकार ये तीन भेद उपकरणद्रव्यावमोदरिका के कहे गये हैं। [से किं तं भत्तपाणदव्वोमोयरिया] प्रश्न-भक्तपानद्रव्यावमोदरिका क्या है ?, अर्थात्-भक्तपानद्रव्यावमोदरिका के कितने भेद हैं ?; (भत्तपाणदव्योमोयरिया अणेगविहा पण्णत्ता) यह भक्तपानद्रव्यावमोदरिका अनेक प्रकार की कही गयी है; (तं जहा) वे प्रकार ये हैं-(अट्ठ कुक्कुडियंडगप्पामाणमेत्ते कवले आहारमाणे अप्पाहारे) प्रथम भेद अल्लाहार है, इसमें दनता. वसमां एक ज वस्त्र राखवुं. जेम कोई चिलपट्ट राखे che to te te ja राखे, बीजुं वस्त्र राखी शके नहि. बीजा प्रकारमां एक ज पात्र राखवुं बीजुं (द्वितीयादिक) पात्र नहि. जे अवमोदरिकामां उपकरणनी आसक्ति त्यक्त थई जाय छे ते तेने त्रीजो प्रकार छे अर्थात भांडोपकरणमां मूछने परित्याग. ( से तं उवगरणदव्योमोयरिया) से प्रारना 2 ॥ त्र मे 542 द्रव्याव मोहरि4आना 4सा छ. (से किं तं भत्तपाणदव्योमोयरिया ) prshn-म्त्दान्द्र्व्याव्मेदरिका शुं छे ? अर्थात भक्त पानद्रव्यावदरिकाना केटला प्रकार छे? (भत्तपाणदव्योमोयरिया अणेगविहा पण्णत्ता) ॥ स्त्पान्द्र्व्याप्भा2i4॥ भने 42नी डसी छे, (तंजहा) ते 2 ॥ प्रसारे छ -(अट्ठ कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे) प्रथम लेह 258पाडा2 छ. तमा 34आना धडा Page #274 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 अवमोदरिकात पोवर्णनम् 213 माणे अप्पाहारे 1, दुवालस कुक्कुडियंडगप्पमाणमेते कवले आहारमाणे अवड्ढोमोयरिया 2, सोलस कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोयरिया 3, चउवीमं कुक्कुडियंडगप्पण्डकप्रमाणमात्रान् कवलान् य आहरन् भवति, तस्य स आहार : अल्पाहारः । द्वात्रिंशत्परिमितैः कवलैः पुरुषाऽऽहारः पर्याप्तः, तत्र चतुर्थांशस्य ग्रहणादल्पाहारस्तेनैव भक्तपानद्रव्यावमोदरिकाऽपि सिद्धा (1) / 'दुवालस कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे अवड्ढोमोयरिया' द्वादश कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहरन् यो भवति तस्य स आहारः अपार्द्धाविमोदरिका, षोडश कबला अर्द्धम्, तस्मात् अपकृष्टा = न्यूना द्वादशकवलात्मकत्वाद् याऽवमोदरिका सा-अपार्द्धाऽवमोदरिका (2) / 'सोलस कुक्कुडियंडगप्पमागमेत्ते काले आहारमाणे दुभागत्तोमोयरिया' पोडश कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहरन् द्विभागप्राप्ताऽवमोदरिका-षोडश कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहरन् यो भवति तस्य स आहारो द्विभागप्राप्तावमोदरिका = द्वितीयभागप्राप्तावमोदरिका भवति । अयं कापःपर्याप्तपुरुषाहारद्वात्रिंशत्कवलानां भागद्वये कृते सति प्राप्तान् षोडश कवलान् भुञ्जानस्य द्विभागप्राप्तावमोदरिका तपस्या भवतीति (3) / 'चउवीसं कुक्कुडियंडगप्पमाणमेते कवले कुक्कुट अण्ड प्रमाण आठ कवल का आहार होता है । पुरुष के लिये 32 कवलप्रमाण आहार पर्याप्त होता है । इनमें चतुर्थांशश-आठ कवल प्रमाण आहार के लेने से यह अल्पाहार कहा गया है (1) / (दुवाल कुक्कुडियंडगप्पमागमेत्ते कवले आहारमाणे अड्ढोमोयरिया) दूसरा भेद अपार्द्ध - अवमोदरिका है, इसमें कुक्कुड अंड प्रमाण 12 कवलों का आहार लिया जाता है (2) / ( सोलस कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोयरिया ) तीसरा भेद विभागप्राप्ताव मोदरिका है, इसमें कुक्कुट - अंड - प्रमाण 16 कवलों का आहार किया जाता है (3) / (चउवीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे जेटला-काळिआना आहार थाय छे. पुरूषने माटे 32 केळिआ जेटला आहार पर्याप्त थाय छे. तेमांथी चतुर्थांश केआळिआ-जेटला आहार लेवाथी एने अस्याहार उडेवाय छे. (1) (दुवालस कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे अवड्ढोमोयरिया) जीने लेह सार्द्ध - अवभरि छे. मेमां उडानां DA वडा 12 अजिमानो भाडार सेवाय छे. (2) ( सोलस कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोयरिया) त्रीले लेई द्विलाणप्राप्तावभोहरा छे. शोभां डुटुडाना IDA नेवडा 16 अजिमानो आहार सेवाय छे. (3) ( चउवीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोयरिया ) थोथे। लेह प्रभाव Page #275 -------------------------------------------------------------------------- ________________ 214 पपातिक माणमेत्ते कवले आहारमाणे पत्तोमोयरिया 4, एक्कतीसं कुक्कुडियंडगप्पमाणमेते कवले आहारमाणे किंचूणोमोयरिया 5, बत्तीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते, एत्तो एगेण विघासेणं ऊणयं आहारमाहारेमाणे समणे निग्गंथे णो पकामरसआहारमाणे पत्तोमोयरिया' - चतुर्विंशतिं कुक्कुटाण्डकप्रमाणमात्रान् कवलान् आहरन् प्राप्ताऽवमोदरिका-द्वात्रिंशत्कवलानां चतुर्थांशन्यूनमाहारम् अहरन् यो भवति, तस्य स आहारः प्राप्तावमोदरिका - पादमात्रानतया प्राप्तेवाऽवमोदरिका प्राप्तावमोदरिका भवति ॥ 4 ॥ 'एकतीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोयरिया' एकत्रिंशतं कुक्कुटाऽण्डकप्रमाणमात्रान् कवलान् आहरन् यो भवति तस्य किञ्चिदूनावमोदरिका = kavalaikanyUnAva'modarikA भवति ॥5॥ 'बत्तीसं कुक्कुडियंगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते' द्वात्रिंशतं कक्कुटाण्डप्रमाणमात्रान् कवलान् आहरन् प्रमाणप्राप्तः = pramANapramitAsshArayukto भवतीत्यर्थः, 'एत्तो एगेण वि घासेणं ऊणयं आहारमाहारेमाणे समणे farithe णो पकामरस भोइत्ति वत्तव्यं सिया' इत एकेनापि ग्रासेन ऊनकम् आहरम् आहरन् श्रमणो निर्ग्रन्थो नो प्रकामरसभोजीति वक्तव्यं स्यात् इतः - एतेभ्यः - द्वात्रिंशत्कवपत्तोमोयरिया) चौथा भेद प्राप्तावमोदरिका है, इसमें कुक्कुटाण्डप्रमाण 24 कवलों का आहार किया जाता है (4) / (एकतीसं कुकुडियंडगप्पमाणमेत्ते कवले आहारमाणे किंचूगोमोयरिया) pA~cavA~ भेद किंचित् - न्यून - अवमोदरिका है । इसमें कुक्कुट अंड प्रमाण 31 कवलों का आहार लिया जाता है । (बत्तीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते) 32 - कवल - प्रमाण आहार करना पर्याप्त आहार है । यह अवमोदरिका तप नहीं है । ( एतो एगेवि घासेणं ऊणयं आहारमाहारेमाणे समणे farithe णो पकामरस भोइत्ति वत्तव्वं सिया) 32 कवलप्रमाण आहार में से जो श्रमण मारिका छे. एमां कुकडाना IMDA जेवडा 24 काळिने आहार कराय छे. (4) (एक्कतीसं कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोयरिया) पांयभा भेद किचित्--न्यून--अवमेरिका छे. तेमां कुकडाना इंडा जेवडा 31 काळिआना भाडार सेवाय छे. ( बत्तीस कुक्कुडियंडगप्पमाणामेत्ते कवले आहारमाणे पमाणपत्ते ) 32 अजिमा भेटलो आहार रखो मे भर्याहा छे. आ अवभोहरिठा तथ नथी. (एत्तो एगेणवि घासेणं ऊणयं आहारमाहारेमाणे समणे निग्गंथे णो पकामरसोइति वत्तव्वं सिया ) 32 जिया भेदसा माहारमांथी ने श्रमाणु निर्भय Page #276 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. sU0 30 अवमोदरिकातपोवर्णनम् भोइत्ति वत्तव्वं सिया। से तं भत्तपाणदव्योमोयरिया । से तं द्व्वोमोय्रिया। से किं तं भावोमोयरिया ? भावोमोयरिया अणेगविहा पण्णत्ता; तं जहा-अप्पकोहे 1, अप्पमाणे 2, अप्पमाए 3, लेभ्यः-एकनाऽपि ग्रासेनोनकमाहारमाहग्न् श्रमणो निम्रन्थो नो प्रकामरसभोजी-नात्यन्तभोजनशीलोऽस्तीति वक्तव्यम् स्यात् , अयं भावः-किंचिदूनावमोदरिकां तपस्यां कुर्वन् 'प्रकामभोजी' इति नोच्यते इति । 'से तं भत्तपाणदव्योमोयरिया' सैषा भक्तपानद्रव्यावमोदरिका । अतः परं भावाऽमोदरिकामाह-'से किं तं भावोमोयरिया' अथ का सा भावाऽवमोदरिका ? 'भावोमोयरिया अणेगविहा पण्णत्ता' भावाऽमोदरिका अनेकविधा प्रज्ञप्ता, 'तं जहा' तद्यथा 'अप्पकोहे' अल्पक्रोधः-क्रोधनं क्रोधः-क्रोधमोहनीयोदयसम्पाद्यः अक्षमापरिणतिरूपः, अल्पशब्दाऽत्र प्रतनुवाचकः-तेन अल्पः-स्वल्पः क्रोधः-अल्पक्रोधः । 'अप्पमाणे' निग्रंथ एक कवल भी आहार कम करते हैं वे गकामभोजी नहीं हैं, अर्थात् जिह्वाइन्द्रिय के विजेता हैं-ऐसा समझना चाहिये । (से तं भत्तपाणदव्योमोयरिया) इस प्रकार यहां तक भक्तपानद्रव्यावमोदरिका का कथन किया, अर्थात् इस पूर्वोक्त प्रकार से भक्तपानद्रव्यावमोदरिका का स्वरूप है । (से तं दव्योमोयरिया) इस प्रकार यह द्रव्यावमोदरिका का स्वरूप है। यहां से आगे अब भावावमोदरिका का कथन करते हैं-(से किं तं भावोमोयरिया ? ) प्रश्न-यह भावावमोदरिका क्या है? कितने प्रकार की है: (भावोमोयरिया अणेगविहा पण्णत्ता) उत्तर-भावावमोदरिका अनेक प्रकार की कही गई है; (तं जहा) जैसे-(अप्पकोहे ) अल्पक्रोध-अक्षमापरिणतिका नाम क्रोध है, अल्पशब्द प्रतनुवाची है, अर्थात् क्रोधकषाय में अल्पता करना । (अप्पेक कोळियो पण आहार ए छे करे ते प्रकामजी नथी, अर्थात जीभधाद्रिय्ना विरे॥ch-m सभा 2. (से तं भत्तपाणदव्योमोयरिया) से प्रकारे अहीं सुधी भक्तपानद्रव्यावदरिकानुं कथन कर्युं, अर्थात् ए पूर्वात 42 मतानद्रव्यावभाहरिनु 2135 छ. (से तं दव्वोमोयरिया) आ प्रकारे आ द्रव्यावदरिकानुं स्वरूप छे. अहिंथी आगळ हवे भावामारिनु 4थन 42 छ-(से कि तं भावोमोयरिया ?) प्रश्न-4 महरि शु, टसा prA2नी वाय छ ? (भावोमोयरिया अणेगविहा पण्णत्ता) उत्तरलावावभाहरि4 घ 42नी वाय छे. (तं जहा) भ (अप्पक्कोहे) अल्पक्रोध, अक्षमा-परिणतिनुं नाम क्रोध छे, अल्प शब्द प्रतनुवाची छ-अर्थात् जोधायमा 2565 (माछु) 42. (अप्पमाणे अप्पमाए Page #277 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे अप्पलोहे 4, अप्पसद्दे 5, अप्पकलहे 6. अप्पझंझे 7 |से तं भावोमोयरिया । से तं ओमोय्रिया। से किं तं भिक्खायरिया ? भिक्खायरिया अणेगविहा पण्णत्ता; तं जहा-दव्वाभिग्गहचरए 1, अल्पमानः-जात्याद्यभिमानराहित्यम् । 'अप्पमाए' अल्पमाया, 'अप्पलोहे' अल्पलोभः,'अप्पसद्दे' अल्पशब्दः,-'अप्पकलहे' अल्पकलहः कलहाभावः, 'अप्पझंझे अल्पझञ्झः= परस्परभेदोत्पादकवचनव्यापारो झञ्झः, तस्याभावः । ' से तं भावोमोयरिया' सैषा भावाऽवमोदरिका । 'से तं ओमोयरिया' सैषाऽवमोदरिका । 'से किं तं भिक्खायरिया' अथ का सा भिक्षाचर्या ?, 'भिक्खायरिया अणेगविहा पण्णत्ता' भिक्षाचर्या अनेकविधा प्रज्ञप्ता, 'तं जहा' तद्यथा-दव्वाभिग्गहचरए' द्रव्याभिग्रहचरकः-द्रव्याऽऽश्रिताभिग्रहेण 'अमुकवस्तु ग्रहीष्यामि' इति रूपेण माणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पकलहे अप्पझंझे ) मान को अल्प करना, माया को अल्प करना, लोभ को अल्प करना, शब्द को अल्प करना अर्थात् कम बोलना, कलह को अल्प करना-अभाव करना, झंझा को अर्थात्-गण में जिस वचन से छेद-भेद उत्पन्न होता है उस वचनका अल्प करना-अभाव करना, यहा~ पर 'अल्प ' शब्द अभावार्थक है । (से तं भावोमोयरिया) ये सभी भावावमोदरिका हैं । (से तं ओमोयरिया) यह अवमोदरिका तपका वर्णन संपूर्ण हुआ। ( से किं तं भिक्खायरिया ? ) भिक्षाचर्या क्या है-कितने तरह की है ? उत्तर-(भिक्खायरिया अणेगविहा पण्णत्ता) भिक्षाचर्या अनेक तरह की कही गई है । (तं जहा) जैसे (दव्याभिग्गहचरए, खेत्ताभिग्गचरए, कालाभिग्गहचरए भावाभिग्गहचरए) 1 द्रव्याभिग्रहचरक-मुनि अभिग्रह लेता है कि मुझे जो अमुक वस्तु भिक्षा में अप्पलोहे अप्पसद्दे अप्पकलहे अप्पझंझे) भान 185(माछु)42, माया ma85 42वी, लोभ अल्प कर, शबद अल्प करवा अर्थात् ओछुं बोलवुं, कलह (कंकास) ओछा करवा, झंझा अर्थात् लोकोना समूहमां जे वचनेथी छेद-भेद उत्पन्न थाय सेवा वयन नही मोसइ, (से तं भावोमोयरिया) 23 ॥ या नावाव्भाह्रि4| छ. (से तं ओमोयरिया ) 2 ॥ अवमा हरितनु वन संपूर्ण यु: (से किं तं भिक्खायरिया) भिक्षाच्या शुछ-21 सतनी छ ? उत्तर (भिक्खायरिया अणेगविहा पण्णत्ता) भिक्षायर्या अनेकतनी 49वाय छे. (तं जहा) म (दव्वाभिग्गहचरए, खेत्ताभिग्गहचरए, कालाभिग्गहचरए, भावाभिग्गहचरए) 1 द्रव्या Page #278 -------------------------------------------------------------------------- ________________ 217 पीयूषवर्षिणी-टीका. सू. 30 भिक्षाचर्यातपोवर्णनम् खेत्ताभिग्गहचरए 2, कालाभिग्गहचरए 3, भावाभिग्गहचरए 4, उक्खित्तचरए 5, णिक्खित्तचरए 6, उक्खित्तणिक्खित्तचरए 7, चरति=भिक्षामटति, द्रव्याश्रिताऽभिग्रहं वा चरति-आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात् । द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः । 1 / 'खेत्ताभिग्गहचरए' क्षेत्राऽभिग्रहचरकः-क्षेत्राऽभिग्रहः 'अमुकस्थाने ग्रहीष्यामि' इत्यादिरूपः । 2 / 'कालाभिग्गहचरए' कालाभिग्रहचरकः, कालाभिग्रहः-पूर्वाणादिविषयः । 3 / 'भावाभिग्गहचरए' भावाभिग्रहचरकः-भावाभिग्रहोगानहसनादिप्रवृत्तपुरुषादिविषयः, तेन चरतीति । 4 / 'उक्खित्तचरए' उत्क्षिप्तचरकःउत्क्षिप्तं-गृहस्थेन स्वप्रयोजनाय पाकभाजनादुद्भुतं tdrthmbhigrhtshcrti-ग्च्छ्तीत्युत्क्स्सिप्त्च्र्क्ः। 5 / 'णिक्खित्तचरए' निक्षिप्तचरकः-निक्षिप्तं-पाकादिभाजनादुद्धृत्य अन्यभाजने स्थापितं, तदर्थमभिग्रहं कृत्वा चरति-इति निक्षिप्तचरकः । 6 / 'उक्खित्त-णिक्खित्त-चरए' उत्क्षिप्तनिक्षिप्तचरकः-पाकभाजनादुत्क्षिप्तं तदेव अन्यत्र स्थाने निक्षिप्तं यत् तदुत्क्षिप्तनिक्षिप्तम् , मिलेगी तो ही लूंगा, अन्यथा नहीं । भिक्षाचर्या का यद्यपि प्रकरण है, परन्तु जो " द्रव्याभिग्रहचरक " ऐसा निर्देश किया है वह धर्म और धर्मी में अभेद की विवक्षासे समझना चाहिये । 2 क्षेत्राभिग्रहचरक-अमुक स्थान में मिलेगा तो लूंगा । 3 कालाभिग्रहचरकामुक समय में लूण्गा। 4 भावाभिग्रहचरक-अमुक प्रकार का दाता देगा तो लूंगा । 5-(उक्वित्तचरए) उत्क्षिप्तचरक-गृहस्थने पाकभाजन से अपने लिये निकाला हो, उसमें से यदि देगा तो लूंगा । (6) (निवित्तचरए) निक्षिप्तचरक-गृहस्थने पाक भाजन से निकाल कर अन्य भाजन में रख दिया हो, उसमें से देगा तो लूंगा । 7-(उक्खित्त भिग्रहचरक-मुनि अभिग्रह करे छे के मने जे अमुक वस्तु भिक्षामां मळशे ते ज हुं लईश, बीजी नहि. भिक्षाचर्यानुं छे के प्रकरण छे; परंतु जे "द्रव्याभिग्रहचरक" एम निर्देश करे छे ते धर्म अने धममां अभेदनी विवक्षाए समज जोईए. [2] क्षेत्राभिग्रहचरक-अमुक स्थानमां मळशे ते लईश, [3] सानिय24-2मभु समयमा सश, [4] लावालिय24-254 54|2n होता साप त सश, [5] (उक्खित्तचरए) लक्षितय24-गृहस्थे रांधवाना पात्रमांथी पिताने माटे काढेलुं होय तेमांथी जे आपशे ते लईश, [6] (निक्खित्तचरए) निक्षितय24-गृहस्थे संधवाना पात्रमाथी ढीने मीनत पासमा राजी ही डाय तमाथी माप तो श. [7] (उक्खित्त-निक्खि Page #279 -------------------------------------------------------------------------- ________________ 218 औपपातिकसूत्रे णिक्खित्तउक्खिसघरए 8, वटिजमाणचरए 9, साहरिजमाणचरए 10, उवणीयचरए 11, अवणीयचरए 12, उवणीय-अवणीयचरए तदर्थमभिग्रहतश्चरति स उत्क्षिप्तनिक्षिप्तचरक इत्युच्यते । 7 / 'णिक्वित्त-उक्वित्त-चरए' निक्षिप्तोत्क्षिप्तचरकः-निक्षिप्तं-पाकभाजनादन्यत्र स्थापितमुत्क्षिप्तं तदेव पुनरुद्धृतं-हस्ते गृहीतं, तदर्थमभिग्रहं कृत्वा चरति स निक्षिप्तोत्क्षिप्तचरकः । 8 / 'वट्टिजमाणचरए' वर्त्यमानचरकः-vaya'mAnaM-परिविष्यमाणं ग्रहीतुं चरति स vaya'mAnacarakaH / 9 / 'साहरिज्जमाणचरए' संहियमाणचरकः-अत्युष्णं व्यञ्जनसूपादि शीतलीकरणाय स्थाल्यादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमाणं संहियमाणमुच्यते, तद् ग्रहीतुं चरति-इति संहियमाणचरकः । 10 / 'उवणीयचरए' उपनीतम् अन्येन केनचिद् गृहस्थाय प्रेषितं यत् तदुपनीतं, तदेव ग्रहीतुं चरति-इत्युपनीतचरकः । 11 / 'अवणीयचरए' अपनीतचरकः-अपनीतं गृहस्थेन अन्यस्मै कस्मै चिदातुं निक्खित्त-चरए ) उत्क्षिप्तनिक्षिप्तचरक दाताने पहले पाकभाजन से अन्नादिक निकाला, फिर उसको उसने अन्य पात्रमें रखा, उसमें से यदि देगा तो लूंगा । 8-( निक्खित्तउक्खित्त-चरए ) निक्षिप्तौत्क्षिप्तचरक-दाताने पाकभाजन से अन्नादिक को निकाल कर दूसरे पात्र में रख दिया हो, उसीको हाथ में उठाया हुआ हो, उससे यदि देगा तो लूंगा । 9-(वहिज्जमाणचरए ) vaya'mAnacaraka-दाता द्वारा परोसी जाती हुई वस्तु में से देगा तो लूंगा । 10-(साहरिजमाणचरए ) संहियमाणचरक-दाताने उष्ण व्यञ्जन एवं सूपादिक को ठंडा करने के लिये स्थाली आदि में रखा, फिर उस व्यञ्जनादिक को उसी पात्र में रखता हुआ उसमें से देगा तो लूंगा । 11-(उवणीयचरए ) उपनीतचरक-दाता से मैं उसी पदार्थ को लूंगा जो उसके लिये अन्य किसी व्यक्तिने भेजा होगा । 12(अवणीयचरए) अपनीतचरक-मैं दाता से वही पदार्थ लूंगा जो उसने अन्य किसी त्तचरए) लक्षितनिक्षिप्तय24-वातासे पडसा रांधवानां :पासमांथी मन्नाहि काढयुं पछी तेने तेणे बीजा वासणमां राख्युं होय, तेमांथी ए आपशे ते सश. [8] (वट्टिज्जमाणचरए) पत्यभानय24-हात दापीरसवाभा यावती वस्तुभांथी माप तो सश. [10] (साहरिज्जमाणचरए) sddiybhaay24दाताए गरम व्यंजन तेमज सूप (दाल) आदिने ठंडां करवा माटे थाळी आदिमां राख्यां हय, पछी ते व्यंजन आदिकने ते ज पात्रमां राखतां तेमांथी माशे त . [11] (उवणीयचरए) पनीतय24-6 पासेथी I ए ज पदार्थ लईश के जे बीजा केईए तेने माटे मोकल्या हेय. [12] (अवणीयचरए) अपनातय24- हात पासेथी ते 4 पहा 14 ते Page #280 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 भिक्षाचर्यातपोषर्णनम् 13, अवणीय - उवणीयचरए 14, संसद्वचरए 15, असंसट्टचरए 16, तज्जायसंसट्टचरए 17, अण्णायचरए 18, मोणचरए 19, निःसार्यान्यत्र स्थापितं तदेव अपनीतं, तदर्थं चरति - इत्यपनीतचरकः । 12 / ' उवणीयात्रणीय चरए' उपनीतापनीतचरकः यदेव उपनीतम् - अन्येन प्रेषितं तदेव अपनीतं स्थानान्तरे स्थापितं तद् ग्रहीतुं चरति इत्युपनीताऽपनीतचरकः । 13 / 'अवणीय - उवणीय-चरए' अपनीतोपनीतचरकः-अपनीतम्=कस्मै चित् अन्यस्मै दातुं निःसार्यान्यत्र स्थापितं, तदेव उपनीतं यस्य गृहस्थस्य समीपे प्रेषितं तस्य गृहस्थस्य गृहे प्रापितं तदपनीतोपनीतं, तदर्थं चरतीत्यपनीतोपनीत चरकः । 14 | 'संसदूचरए' संसृष्टचरकः - संसृष्टेन = खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते, तद् ग्रहीतुं चरति - इति संसृष्टचरकः । 15 | 'असंसट्टचरए ' असंसृष्टचरकःअसंसृष्टेन = अखरण्टितेन चरति - इत्यसंसृष्टचरकः । 16 / ' तज्जाय संसदूचरए ' तज्जातसंसृष्टचरकः-तज्जातेन=परिविष्यमाणद्रव्येण यत्संसृष्टं हस्तादि, तेन दीयमानं वस्तु ग्रहीतुं यदूसरे को देने के लिये निकाल कर रख दिया होगा । 13 - ( उवणीय-अवणीय-चरए) उपनीत--अपनीतचरक--मैं वही पदार्थ लूंगा जो उस दाता के लिये किसी दूसरे ने उसके पास भेजा होगा, और दाताने उसी पदार्थ को यदि दूसरे को देने के लिये एक तरफ रख छोर्3A होगा । 14- (अवणीय - उवणीय - चरए) अपनीत उपनीतचरक - किसी गृहस्थने किसी व्यक्ति को देने के लिये अन्नादिक अन्यत्र स्थापित कर रखा होगा और उसको उसने उसके यहां भेज दिया होगा, तथा वह उसके घर भी pahu~ca चुका होगा, उसमें से देगा तो लूंगा । 15 - ( संसट्टचरए) संसृष्टचरक - भरे हुए हाथ से देगा तो लूंगा । 16- ( असंसचरए) असंसृष्टचरक - विना भरे हुए हाथ से देगा तो लूंगा । 17 (तज्जायसंसचरए) तज्जातसंसृष्टचरक - हाथ जिस चीज से संसृष्ट-भरा रहा होगा, वही चीज यदि तेथे जीन अर्थ भाणुसने देवाने भाटे अढी राजेसे होय. [13] ( उवणीयावणीयचरए) उपनीत-मयनीत-थर-हुं ते चहार्थ सर्वश ने अ खीजाए ते दाताने माटे तेनी पासे मेआकल्या होय अने दाताए ते ज पदार्थने AI मीनने देवा भाटे 4 तर राणी भूभ्यो होय. [14] ( अवणीयौवणीयचर ) अपनीत - उपनीत-24- गृहस्थे । व्यक्तिने हेवा भाटे अन्नादिक बीजे ठेकाणे राखी मुकेलुं होय अने ते तेणे तेने त्यां माकली दीधुं हाय अने ते तेने घेर पण पहेआंची गयु. हाय तेमांथी आपशे तेआ लईश. [15] (संसट्टचरए) संसृष्टय24-शाह माहिथी लरेसा हाथथी मायशे तो 6. (11) (असंसट्टचरए) संसृष्टय24- वगर लरेसा हाथथी आयशे तो दाश. 219 Page #281 -------------------------------------------------------------------------- ________________ 220 औपपातिकसूत्रे दिट्ठलाभिए 20, अदिट्टलाभिए 21, पुट्टलाभिए 22, अपुट्ठलाभिए श्वरति स तज्जातसंसृष्टचरकः । 17 / 'अण्णायचरए' अज्ञातचरकः-अज्ञातम्-अज्ञातसाधुनियम कुलं चरति यः सोऽज्ञातचरकः । 18 / 'मोणचरए.' मौनचरकः-मौनम्= वाक्संयमनं, तेन चरति यः स मौनचरकः । 19 / 'दिट्ठलाभिए' दृष्टलाभिकः-दृष्टस्यैव भक्तादेर्लाभो दृष्टलाभः, यद्वा दृष्टात्प्रथमदृष्टादेव दातुर्ग्रहाद्वा लाभो दृष्टलाभः, सोऽस्ति यस्य स दृष्टलाभिकः । 20 / 'अदिट्ठलाभिए' अदृष्टलाभिकः-अदृष्टस्य-आवरणाऽऽच्छादितस्य दात्रादिभिः कृतोपयोगस्य भक्तादेर्लाभः, अथवा अदृष्टात् पूर्व कदापि न दृष्टाद् दायकाल्लाभः; सोऽस्याऽस्तीत्यदृष्टलाभिकः । 21 / 'पुट्ठलाभिए' पृष्टलाभिकः-भिक्षार्थं समागतं यं साधु 'भो साधो ! त्वं किमिच्छसि ?' एवं कश्चिद् गृहस्थः पृच्छति स पृष्ट इत्युच्यते, तस्य साधोमुझे देगा तो लूंगा । 18-(अण्णायचरए) अज्ञातचरक-जो साधुओं के नियमों से अनभिज्ञ होगा उसी कुल की मैं भिक्षा लूण्गा। 19-(मोणचरए) मौनचरक-मैं वहीं से भिक्षाप्राप्त karU~gA जो मेर विना बोले मुझे भिक्षा लाकर देगा। 20-(दिट्ठलाभिए) दृष्टलाभिक मैं वही भिक्षा लूंगा जो सर्वप्रथम मेरी दृष्टि में आवेगी, अथवा मैं उसीसे भिक्षा लूंगा जो सर्वप्रथम मुझे दिखाई देगा, अथवा मैं उसी स्थान से भिक्षा लूंगा जो सबसे पहिले मुझे दिख जायगा । 21-(अदिदुलाभिए) अदृष्टलाभिक-जो अशनादिक आवरण से आच्छादित होने की वजह से दिखलाई तो न पडे, परन्तु दाता उसे अपने उपयोग में ला चुका हो, उसमें से भिक्षा देगा तो लूंगा, अथवा-जिस दाता को मैं पहिले कभी भी नहीं देखा वह देगा to lU~gA । 22-(पुट्ठलाभिए) पृष्टलाभिक-दाता यदि पूछेगा, [17] (तज्जायसंसट्ठचरए) दर्द् YSTaya24-डायरे याथी समुष्ट यजयते यी ने भने मापशे तो श (18) (अण्णायचरए) मशातय24-2 साधुओना नियमथी अज्ञात होय एवां कुळनी हुं भिक्षा लईश (19) (मोणचरए) भौनय24-9 तेना पासेथा मिक्षा सध्श ने भा। मोत्या विना4 भने निक्षा सापाने साथी देश (20) (दिदुलाभिए) टमानि-हु~ ए ज भिक्षा लईश के जेने हुं सर्वथी पहेलां जैश. अथवा हुं तेना ज हाथथी भिक्षा लईश जे माणस माटे सर्वप्रथम जोवामां आवशे, अथवा हुं तेज जग्याथी भिक्षा लईश जे जग्या माटे सर्व-प्रथम देखाशे (21) (अदिट्ठलाभिए) PAmAni-2 भावाना पहा दिस्तिनी ढसा द्दावान्। कारणथी देखाय नहि पण दाता तेने पिताना उपयोगमां लावी चूकेला होय तेमांथी भिक्षा आपशे तो लईश. अथवा जे दाताने में पहेलां कदी जोयेला नडाय ते माप त सश. (22) (पुट्ठलाभिए) पृष्टमामि-हाताने Page #282 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. स्व. 30 भिक्षाचर्यातपोवर्णनम् 221 23, भिक्खालाभिए 24, अभिक्खालाभिए 25, अण्णगिलायए स्तस्माद् गृहस्थाद् यो लाभः स पृष्टलाभः, सोऽस्याऽस्तीति पृष्टलाभिकः । 22 / 'अपुट्ठलाभिए' अपृष्टलाभिकः-केनचिद् गृहस्थेनाऽपृष्टस्यैव साधोर्यस्तस्माद् गृहस्थाल्लाभः सोऽपृष्टलाभः, सोऽस्याऽस्तीत्यपृष्टलाभिकः । 23 / 'भिक्खालाभिए' भिक्षालाभिकः-कस्यचित् क्षेत्राद् गृहाद्वा याचित्वा गृहस्थेन समानीततुच्छबल्लचगककोद्रवादिकनिष्पादित आहारो भिक्षा, तस्या लाभोऽस्यास्तीति भिक्षालाभिकः । 24 / 'अभिक्खालाभिए' अभिक्षालाभिकः-- अयाचितलाभः-अभिक्षा, तस्या लाभोऽस्याऽस्तीत्यभिक्षालाभिकः । 25 / 'अण्णगिलायए' अन्नग्लायकः-अन्नेन-आहारेण विना ग्लायकः, रात्रिनिष्पन्नमन्नं ग्रहीष्यामीत्यवग्रहं कृत्वा भिक्षाचरक इत्यर्थः, पर्युषितान्नभिक्षाचरक इति भावः । 26 / 'ओवणिहिए' औपनिहितिकःउपनिहितं-कथश्चिद् गृहस्थेन स्वसमीपे समानीतमन्नादिकम् , तेन चरति इत्योपनिहितिकः महाराज! आप क्या चाहते हैं; तभी lU~gA । 23-(अपुटलाभिए) अपृष्टलाभिक दाता यदि नहीं पूछेगा तभी लूण्गा। 24-(भिक्खालाभिए) भिक्षालाभिक-दाता गृहस्थ बाल चना एवं कोद्रव आदि अन्न को किसी के खेत से अथवा किसी के घर से मांग कर लाया होगा उस अन्न से निष्पादित आहारमें से यदि देगा तो लूंगा । 25 (अभिक्खालोमिए) अभिक्षालाभिक-दाता mA~ga कर जो पदार्थ नहीं लाया होगा उसमें से देगा तो लूण्गा। 26-( अन्नगिलायए) अन्नग्लायक-जो अशनादिक रात्रिमें पकाया गया होगा वही लूंगा, अर्थात्-पर्युषित अन्न की भिक्षा लेने का अभिग्रह लेनेवाला संयमी जन अन्नग्लायक है। 27 (ओवणिहिए ) औपनिहितिक-गृहस्थ अपने समीप में किसी प्रकार से लाया गया अशनादिक में se degA to lU~gA / 28-( परिमियपिंड पूछ्। OM भडारा ! 2मापने zu che त्यारे 14श. (23) (अपुट्ठलाभिए) मटवाभिहातले नडि पूछ तो हैं सश. (24) (भिक्खालाभिए) भिक्षालाभिक-दाता गृहस्थ जे वाल चणा तेमज कोदरा आदि अनाज केईना खेतरथी अथवा कोईने घेरथी मागीने लाव्या होय ते अन्नथी बनावेला आहारभाण्था मापशे तो सश.(25) (अभिक्खालाभिए) समिक्षामि-हताये भांजाने 2 पहाथ नही दाव्य य माथी माप आवा. (26) (अनगिलायए) अन्नग्लायक-जे भजन रातमां रांधेलुं हशे ते ज लईश-अर्थात् वासी अन्ननी मिक्षा मेवानी मलिना2 सयभीत मनसाय छे. (27) (ओवणिहिए) औपनिहितिक-गृहस्थ पितानी समीपमां कई पण प्रकारे लावेला भेजनमांथी Page #283 -------------------------------------------------------------------------- ________________ 222 ओपपातिकसूत्र 26, ओवणिहिए 27, परिमियपिंडवाइए 28, सुद्धेसणिए 29; संखादत्तिए 30 / से तं भिक्खायरिया ॥ सू. 30 ॥ / 27 / 'परिमियपिंडवाइए' परिमितपिण्डपातिकः-परिमितपिण्डस्य - प्रमागोपेनपिण्डस्य पातो लाभः परिमितपिण्डपातः, सोऽस्यास्तीति परिमितपिण्डपातिकः-आधाकर्मादिदोषरहितं भक्तादिकमेकस्माद् गृहाद्यदि पर्याप्तं लभ्येत तदा ग्राह्यम्-इत्यभिग्रहवान् । 28 / 'सुद्धेसणिए' शुद्धैषणिकः-शुद्धैषणा-शङ्कादिदोषरहितता, शुद्धस्य-उद्गमादिदोषरहितस्य वा एषणा, साऽस्याऽस्तीति शुद्वैषणिकः, सर्वथा शुद्धमेव ग्राह्यमित्यभिग्रहधारीति भावः । 29 / 'संखादत्तिए'. संख्यादत्तिकः-संख्याप्रधाना दत्तिः संख्यादत्तिः, तया चरतीति संख्यादत्तिकः । दर्वीकटोरकादितोऽविच्छिन्नधारया या भिक्षा पतति सा, तथा-एकक्षेपरूपा च भिक्षा दत्तिरित्युच्यते । 30 / 'से तं मिक्खायरिया' सैषा भिक्षाचर्या ॥ सू. 30 ॥ वाइए ) परिमितपिण्डपातिक-आधाकर्मादिक दोषों से रहित भक्तादिक यदि एक ही गृह से पर्याप्तमात्रा में मिल जाय तो लूण्गा। 29 (सुद्धेसगिए ) शुद्धैषणिक-शंकादिक दोषों से रहित अथवा उद्गमादिक दोषों से वर्जित आहार लेने वाला । 30-(संखादत्तिए) संख्यादत्तिक वह है जो इस प्रकार का संकल्प करता है कि दर्वी-कडछी एवं कटोरी आदि से अविच्छिन्न धारारूप में जो भिक्षा मेरे पात्र में par3a जायगी उतनी ही भिक्षा में ग्रहण करूगा । (सेतं भिक्खायरिया) भिक्षाचर्या के ये 30 भेद हैं ॥ sU0 30 ॥ माशे तो सश. (28) (परिमियपिंडवाइए) प्रिभित्पिपाति-माधाकर्म आदिक देथी रहित भक्तादिक जे एक ज घेरथी पुरता प्रमाणमां भणी य त असे. (28) (सुद्धेसणिए) shuddhss4i-7| माहि होषाथी 2Dita mth। माहिर होषाथी पति माडा2 देवावा. 30 (संखादत्तिए) संख्यात्तिक ते छे के जे एवो संकल्प करे छे के दव-कडछी तेमज कटोरी आदिथी सतत धारारूपमां जेटली पण भिक्षा मारा पात्रमां पडी जशे मेटी निक्षौ वे. (से तं भिक्खायरिया) लिक्षायांना 30 ले छ. (सू. 30) Page #284 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 30 रस परित्यागतपोवर्णनम्. , 223 मूलम्-से किं तं रसपरिचाए? रसपरिच्चाएअणेगविहे पण्णत्ते; तं जहा 1 निव्वीए,2पणीयरसपरिच्चाए, 3आयंबिलिए, टीका-' से किं तं' इत्यादि-'से किं तं रसपरिच्चाए' अथ कोऽसौ रसपरित्यागः ?, 'रसपरिचाए' रसपरित्यागः 'अणेगविहे पण्णत्ते' अनेकविधः प्रज्ञप्तः, 'तं जहा' तद्यथा-तदनेकविधत्वं चैवम्-'निन्वीए' निर्विकृतिकः-निर्गता घृतादिरूपा विकृतिर्यस्मात् स निर्विकृतिकः 1, 'पणीयरसपरिच्चाए' प्रणीतरसपरित्यागः-प्रणीतरसः प्रचुरत्वात् द्रवघृतबिन्दुसन्दोहोऽपूपादिः, तस्य परित्यागः 2, 'आयंबिलिए' आचामाम्लम्विकृतिरहितानामोदनभर्जितचणकादीनां रूक्षान्नानामचित्त उदके प्रक्षिप्यैकासनस्थेन सकृद्भोजनमाचामाम्लं नाम तप उच्यते । तथा चोक्तम् 'से किं तं रसपरिच्चाए ?' इत्यादि । (से किं तं रसपरिच्चाए ?) रसपरित्याग तप किसे कहते हैं ? वह कितने प्रकार का है ? इस प्रकार शिष्य प्रश्न करता है । उत्तर-(रसपरिच्चाए) रसपरित्याग तप (अणेगविहे पण्णत्ते) अनेक प्रकारका कहा गया है । वह इस प्रकार से है-(निश्चीए) निर्विकृतिक-जिस आहार से घृतादिक विकृति निर्गत हो चुकी हो ऐसे आहारका ग्रहण करना सो निर्विकृतिक है । अर्थात्-विगय नहीं लेना (1) / (पणीयरसपरिच्चाए) प्रणीतरसपरित्याग-अपूप अर्थात् मालपुआ आदि सरस आहार का परित्याग करना (2) / (आयंबिलिए) आचामाम्ल-विगयरहित ओदन, मूंजे हुए चने आदि रूक्ष अन्नको अचित्त पानी में डालकर एकस्थान पर बैठ एक बार ही खाना सो आचामाम्ल तप है । 'से किं तं रसपरिच्चाए ?' त्यादि (से किं तं रसपरिच्चाए) डवे मही 2सपरित्यास ta5 अनेछ-त टमा 42नां छ ? 2 ॥ प्रारे शिष्य प्रश्न 42 छे. उत्तर (रसपरिचाए) 2सपरित्यागत5 (आणेगविहे पण्णत्ते) मने प्रारनां वाय छे. ते m॥ प्रारे छ-(निव्वीए) निर्विति- माडामाथी घी मेरेना विकृति नीजी 10 डाय ए आहार लेवो ते निर्विकृतिक छे. अर्थात् विगय (घी-दूध वगेरे) देवू नहि. (1) (पणीयरसपरिच्चाए) प्रतिरसपरित्याग-35 अर्थात् भासमा माहि सरस माहार्ने। परित्याग 42वो. (2) (आयंबिलिए) मायामास्विषयरहित भात, भुजेल चणा आदि लखुं अन्न अचित्त पाणीमां नाखी Page #285 -------------------------------------------------------------------------- ________________ 204 औपपातिक 4 आयामसित्थभोई, 5 अरसाहारे, 6 विरसाहारे, 7 अंताहारे, विगैरहियस्स ओयण, - भज्जियंचगगाइलुक्ख - अन्नस्स । खित्ता जले अचित्ते, खाणं आयंबिलं जाण ॥ 3 ॥ इ 'आयाम-सित्थ-भोई' आयाम - सिक्थ-भोजी, - अवस्रावणगतसिक्थभोक्ता, 4 'अरसाहारे' अरसाऽऽहारः- अरसः = जीरक - हिमवादिभिर संस्कृत आहारो यस्य sosrasAsshAraH 5 / 'विरसाहारे ' virasAsshAraH - विरसः - विगतरसः - पुराणधान्यौदनादिः आहारो यस्य स विरसाहारः 6 / ' अंताहारे ' अन्त्याऽऽहारः - अन्ते भवम् अन्त्यं - जघन्यधान्यं कोद्रवादि तदेवाऽऽहारो यस्य सोऽन्त्याहारः 7 | 'पंताहारे ' प्रान्ताऽऽहारः - प्रकर्षेणान्तं प्रान्तं - पाकपात्रादन्ने निःसारिते तत्पात्रश्लिष्टं दर्यादिना घर्षणेन निःसारितमन्नं, वल्लचणकादिनिष्पादि कहा भी है-"विगैरहियस्स ओयणभज्जियचणगाइलुक्खान्नस्स । खित्ता जले अचित्ते खाणं आयंबिलं जाण" इसका अर्थ आयंबिल का जो अर्थ किया है वही है (3) / ( आयामसित्थभोई ) आयामसिक्थभोजी - ओसामण में आये हुए सीथ मात्र का आहार करना (4) / (अरसाहारे) अरसाहार - जांर हींग आदि से विना बघारे हुए आहार का लेना (5) (विरसाहारे) विरसाहार - विगत रसवाले पुराने धान्य का आहार लेना (6) / (अंताहारे) अन्ताहार - काद्रव आदि तुच्छ धान्य का आहार लेना (7) / ( पंताहारे) प्रान्ताहार - पकाने के वर्तन में से अन्न के निकालने पर करछली आदि के घर्षण से पात्र में लगा हुआ जो कुछ अन्न निकाला जाता ह अथवा वल्ल चणा आदि से बना हुआ पश्चात् खड्डी छाछ से मिश्रित अन्नादि [एक ठेकाणे बेसी एकवार खावुं ते आचामाम्ल तप छे. " विगैरहियस्स ओयणभज्जियचणगाइलुक्ख अन्नस । खित्ता जले अचित्ते खाणं आयंबिलं जाण मानो अर्थ सायं मिसनो के अर्थ यो छे ते 4 छे. (3) (अयामसित्थभोई) आयामसिकथभेआजी-एसामणमां आवेला सीथना ज मात्र आहार करवा (4) (अरसाहारे) अरसाहार - 3 डींग माद्दिथी वधार्या वगरना लोननो आहार 42 (6) (विरसाहारे) विरसाहार-रस वगरना लुना धान्यथी जनेसु आहार सेवा (अंताहारे) मताहार-अहरा याहि तुग्छ धान्यनो आहार सेवा. (7) ( पंताहारे) प्रान्ताडार - रांधवाना वासशुभांथी अन्न अढी सीधा पछी अच्छी आदिना घर्षणथी पात्रमां लागेलुं जे कांई अन्न निकाळवामां आवे छे ते अथवा वाल --चणा आदिना मनेलो (लोट) पछी खाटी छाशमां मेळवी रांधेलुं अन्न आदि ते "" Page #286 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 रसपरित्यागत पोवर्णनम्. 8 पंताहारे, 9 लूहाहारे, 10 तुच्छाहारे, से तं रसपरिच्चाए । से किं तं कायकिले से 1 कायकिलेसे अणेगविहे पणते; तंजहा- ठाणहीए 1, उक्कुडयासणिए 2, पडिमट्ठाई 3, तमम्लतक्रमिश्रितं पर्युषितं वाऽन्नं, तदाहारो यस्य स तथा 8 / 'लूहाहारे ' रूक्षाहारःरूक्षम्=अस्निग्धमन्नमेवाहारो यस्य स तथा 9 / 'तुच्छाहारे' तुच्छाहारः- तुच्छ H- अल्पोऽसारश्व श्यामाकादिनिष्पादित आहारो यस्य स तथा 10 इति । उपसंहरन्नाह - ' से तं रसपरिच्चाए ' स एष रसपरित्याग इति । , इत्थं दशविधं रसपरित्यागं वर्णयित्वा कायक्लेशं वर्णयति -' से किं तं कायकिलेसे ' अथ कोऽसौ कायक्लेशः : उत्तरमाह - ' कायकिले से अणेमविहे पण्णत्ते ' कायक्लेशोऽनेकविधः prjnyptH। 'तंजहा' तद्यथा- ' ठाणट्ठिए ' स्थानस्थितिकः - स्थानं कायोत्सर्गः, तेन स्थितिर्यस्य स्र स्थानस्थितिकः । 1 / ' उक्कुडुयासणिए उत्कुटुकास्स्सनिकः -- भूमावसंलग्नपुतेन प्रान्त है, अथवा प्रान्तका अर्थ बासी अन्न भी है । इसका आहार करना प्रान्ताहार है ( 9 ) / ( लूहाहारे ) रूक्षाहार - रूक्षस्वभाववाला कुलथी आदि का आहार रूक्षाहार है (9) / (तुच्छाहारे) तुच्छाहार - असार - जिसमें कुछ भी सार नहीं है ऐसा श्यामाक, मलीचा आदि तुच्छ धान्य का आहार तुच्छाहार है (10) / ( से तं रसपरिच्चाए ) ये दस प्रकार के रखपरित्याग तप हैं । अब कायक्लेश का वर्णन सूत्रकार करते हैं - ( से किं तं कायकिले से ?) प्रश्न - वह कायक्लेश तप कितने प्रकार का है? (कायकिले से अणेगविहे पण्णत्ते ) उत्तरकायक्लेश तप अनेक प्रकार का है; (तं जहा ) वे प्रकार इस तरह हैं - ( ठाणइए) स्थानस्थितिक, स्थान शब्द का अर्थ कायोत्सर्ग है; इस कायोत्सर्ग से जिसकी स्थिति सर्वदा रहती है वह स्थानस्थितिक है । ( उक्कुडुयासजिए ) उत्कुटुकासनिक-उकड्डु-आसन बैठना प्रान्त छे, अथवा-प्रान्तना अर्थ वासी अन्न पण छे, तेना आहार करवा ते आन्ताहार छे (8). ( लहाहारे) रूक्षाहार--रुक्ष स्वभावना हुजथी माहि नो भाडार रुक्षाहार छे (7). (तुच्छाहारे) तुम्छाहार-असार - ने मन्नभां अंध पण सार नथी एवुं सामे मलीचा आदि तुच्छ धान्यना आहार ते तुम्छाहार छे (10). ( से तं रसपरिच्चाए ) भी इस प्रारनां रसपरित्याग तप छे. हवे असेशन वर्णुन सूत्र42 रे छे - ( से किं तं कायकिले से ) प्रश्न- ते अयौदेश तथ डेंटला प्रभारनां छे ? - ( कायकिले से अणेगविहे पण्णत्ते) अम्बेश भने prA2नां छे; ( तं जहा ) ते प्रहार साम छे - ( ठाणट्ठीए) स्थानस्थिति4=स्थान शब्दनेओ अथ कायात्सग छे. आ कायात्सगथी जेनी स्थिति सा रहे छे ते I 225 Page #287 -------------------------------------------------------------------------- ________________ ररः औपपातिकसूत्रे वीरासणिए 4, नेसजिए 5, दंडायइए 6, लौडसाई 7, आयाबद्धाञ्जलिपुटेन भूमौ चरणतलमारोप्योपवेशनम्-उत्कुटुकं, तदासनमस्यास्तीति उत्कुटुकाऽऽसनिकः । 2 / 'पडिमद्राई' प्रतिमास्थायी प्रतिमा मासिक्यादयः नियमविशेषाः, ताभिस्तिष्ठति तच्छीलः प्रतिमास्थायी । 3 / 'वीरासणिए' वीराऽऽसनिकः-सिंहासनोपरि समुपविष्टस्य भूमिस्थितचरणस्य सिंहासनापनयने कृते सिंहासनोपविष्टवदवस्थानं वीरासनं, तदस्यास्तीति वीरासनिकः । 4 / 'नेसज्जिए ' नैषधिकः-निषद्या-पुताभ्यां भूम्यामुपवेशनं, तया चरतीति नैस्सेधिक्ः।5। 'दंडायइए' दण्डायतिकः-दण्डस्येवायतम् आयामोऽस्याऽस्तीति यह उत्कुटुक-आसन है, जो इस आसन से बैठता है वह उत्कुटुकासनिक है । इस आसन में भूमि पर दोनों चरणों के तलियों को जमाया जाता है और पुत-(बेठक) जमीन को स्पर्श नहीं करते, तथा दोनों हाथों की अंजली बंधी रहती है । (पडिमट्ठाई) प्रतिमास्थायी साधु की 12 प्रतिमाओं का धारण करने वाला प्रतिमास्थायी है । (वीरासणिए) वीरासनिक-वीरासन से ठहरनेवाला वीरासनिक है। इस आसन का यह लक्षण है-काई मनुष्य सिंहासन पर बैठा हुआ है, उस सिंहासन को हटा लेने पर वह वैसे ही खर्3A रह जाय, उसे 'वीरासन' कहते हैं। उस आसन से तप करनेवाले का वीरासनिक कहते हैं । (नेसज्जिए) नैषधिक-निषद्याका अर्थ है-पालथी मार कर बैठना । इस आसन से तप करनेवाले का नैषधिक कहते हैं । (दंडायइए) दण्डायतिक-दंड की तरह लंवा होकर आसन में स्थिति करनेवाला दंडायतिक है । (लौडसायी) लकुटशायी चक्रकाष्ठ का नाम स्थानस्थिति छ. ( उक्कुडुयासणिए) 94आसनि:=63 मासनथी मेस ते उत्कटुक आसन छे. जे आ आसन करे छे ते उकुटुंकासनिक छे. आ आसनमां भूमि उपर बन्ने पगनां तळियाने जमावी देवामां आवे छे अने पुत (वेठक) जमीनने स्पर्श करती नथी. तथा बने हाथनी अंजलि मांधेसी 29 छे. (पडिमट्ठाई ) प्रतिभास्थायी-साधुनी 12 प्रतिमामानी धार 42वावाणी प्रतिभास्थायी छ. (वीरासणिए) वाशसनिल-वीरासनथा सनार विरासनिक छे. आ आसननुं ए लक्षण छे के-कोई मनुष्य सिंहासन उपर बेठा होय ते सिंहासनने हटावी लेवाथी ते ज प्रमाणे उभुं रही जाय तेने पीरासन 49 छ. ते मासनथी ta5 42वावाजाने पारासनि4 4 छ. (नेसजिए) नैषधिक-निषद्यानो अर्थ छे पलांठी मारीने बेसवुं. आ आसनथी तप करवावाळाने नैषधि 4 छ. (दंडायइए) यति-नी पेठे खइन् थने सासनमा स्थिति 42वा यति छे. (लौडसाई) सटायी--qist a4आनु नाम Page #288 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. स. 30 कायक्लेशतपोवर्णनम 227 वए 8, अवाउडए 9, अकंडुयए 10, अणिहए 11, सव्वगायपरिकम्म-विभूस-विप्पमुक्के 12, से तं काय्किलेसे। दण्डायतिकः । 6 / 'लौडसाई' लकुटशायी-लकुटो-वक्रकाष्ठं तद्वच्छेते तच्छीलो लकुटशायी-उत्तामः सन् शयित्वा पाणिकद्वयं (एडी' इति भाषाप्रसिद्धद्वयं) शिरश्चेति त्रयं भूमौ स्थापयित्वा शेते तच्छीलः । 7 / 'आयावए' आतापकः-आतापयति शीतोष्णादिभिर्देहं संतापयतिक्लेशयतीत्यातापकः; आतापना च सूर्यातपादिसहनम् । 8 / 'अवाउडए' अप्रावृतकः-शीतकाले प्रावरणरहितः-सदोरकमुखवस्त्रिकाचोलपट्टातिरिक्तवस्त्ररहितः । 9 / 'अकंडूयए' अकण्डूयकःकण्डूयनं-गात्रघर्षणं, तद्रहितः । 10 / 'अणिट्ठहए' अनिष्ठीवकः-निष्ठीवनरहितः । 11 / 'सव्वगाय-परिकम्म-विभूस-विप्पमुक्के' सर्वगात्र-परिकर्म-विभूषा-विप्रमुक्तः सर्वस्य गात्रस्य परिकर्म-मार्जन विभूषा-विभूषणं च, ताभ्यां विप्रमुक्तः-त्यक्तसंमार्जनविभूषणः । 12 / 'से तं कायकिलेसे स एष kaaykleshH। लकुट है । इस तरह होकर जो शयन करता है वह लकुटशायी है । ऊपर mu~ha कर पहिले सोना पथात् दोनों पैरों की एडियों को एवं शिर को जमीन पर टेकना, इस प्रकार शरीर को अधर रखकर आसन करना 'लकुटशयनासन' है। (आयावए) आतापक-सूर्यादि की आतापना लेने वाला, (अवाउडए) अप्रावृतक-शीतकाल में सदोरक mu~hapatto एवं चोलपट्टा के अतिरिक्त अन्यवस्त्रों से रहित हो खुले शरीर से शीतको सहन करनेवाला अप्रावृतक है। (अकंडूयए) अकण्डूयक खुजली चलने पर भी शरीर को नहीं खुजलाने वाला अकण्डूयक है। (अणिट्ठहए ) अनिष्ठीवक-थूक आने पर भी नहीं थूकनेवाला अनिष्ठीवक है। (सबगाय-परिकम्म-विभूस-विप्पमुक्के) .. सर्वगात्रपरिकर्मविभूषाविप्रमुक्त-शरीर की सर्वथा शुश्रूषा-विभूवा नहीं करनेवाला सर्वगात्रपरिकर्मविभूषाविप्रमुक्त है । ( से तं काय्लकुट छे. एवी रीते थईने जे शयन करे छे ते लकुटशायी छे. उपर मेटुं राखीने पहेलां सुवुं, पछी बन्ने पगनी एडीओने तेमज शिरने जमीन उपर टेकाववुं-A प्रकारे शरीरने अधर राखीने आसन करवुं ते "lakuTashynaasn' छ. (आयावए) मापात-सूर्य माहिनी मातापन देवा, (अवाउडए) मप्रावृत4-शातासभा हो|साथे मुंडपत्ती तभ04 सालपट्टा सिवायनां बीजां वस्त्रो रहित थईने खुल्ले शरीरे शीतने सहन करवावाळा अप्राकृतक छ. (अकंडूयप) 144-मुखी मातै. छदि 52 शरीरने माणे नहि 5454 छ. (अणिट्ठहए) मनिष्ठी43-54 मा॥ छतै 5 न 54वावा मनिष्ठी54 छ. (सबगाय-परिकम्म-विभूस-विप्पमुक्के) सर्वात्रा24 Page #289 -------------------------------------------------------------------------- ________________ 228 औपपातिकसूत्रे से किंतं पडिसंलीयणापडिसंलीणयाचउव्विहा पण्णत्ता; तंजहा-1 इंदियपडिसंलीणया, 2 कसायपडिसंलीणया, 3 जोगपडिसलीणया, 4 vivitt-synnaa-pnn-sevnnyaa|se किं तं इंदियपडिसंलीणया ? इंदियपडिसंलीणया पंचविहा पण्णत्ता, तं जहा __ 'से किं तं पडिसलीणया? ' अथ का सा प्रतिसंलीनता-प्रतिसंलीनता=गोपन; सा कतिविधा ? उत्तरमाह-'पडिसलीणया' प्रतिसंलीनता-'चउन्विहा पण्णत्ता' चतुर्विधा प्रज्ञप्ता, 'तं जहा' तद्यथा 1-'इंदियपडिसंलीणया' इन्द्रियप्रतिसंलीनता-इन्द्रियनिरोधकरणशीलता । 2-' कसायपडिसंलीणया' क्स्साय्प्र्तिस्ण्लीन्ता। 3-'जोगपडिसंलीणया' योग्प्र्तिस्ण्लीन्ता। 4-'विवित्त-सयणा-सण-सेवणया vivikt-shynaas'sn-sevntaa| 'se किंतं इंदियपडिसलीणया' अथ का सा इन्द्रियप्रतिसंलीनता ?, 'इंदियकिलेसे ) कायक्लेश के ये 12 भेद हैं। ( से किं तं पडिसलीणया) प्रतिस्लीनता तप कितने प्रकार का है ? (पडिसंलीणया चउन्विहा पण्णत्ता) प्रति लीनता तप चार प्रकार का है। (तं जहा) वे चार प्रकार ये हैं-(इंदियपडिसलीणया) इन्द्रियप्रति लीनता-इन्द्रियों को गोप करके रखना । (कसायपडिसंलीणया) कषायप्रति लीनता-क्रोधादिकषायों को गोप करके रखना, (जोगपडिसंलीणया) योगप्रतिसंलीनता-मन वचन काया के व्यापार को गोप करके रखना (विवित्त-सयणा-सण-सेवणया) विविक्तशयनासनसेवनतास्त्री-पशु-पण्डक-रहित स्थान में शयनासन करना । ( से किं तं इंदियपडिसंलीणया) इन्द्रियप्रतिसंलीनता कितने प्रकार की है ? (इंदियपडिसंलीणया पंचविहा पण्णत्ता) यह विभूषाविप्रमुक्त-शरीरनी सर्वथा शुश्रषा (सेवा शणगार) न करवापान्नाने सर्वत्रपरिभाविभूषाविप्रभुत 4छ. (से तं कायकिलेसे) 4आयसेशन मा 12 542 थाय छे. ( से किं तं पडिसलीणया ) प्रतिदीनता ta5 सानां छ ? (पडिसलीणया चउव्विहा पण्णत्ता) प्रतिस सीनता ta5 यार प्रधानां छे. (तं जहा) ते यार 412 मा प्रभाव छ. (इंदियपडिसलीणया) द्रिमाने गोपी रामवी. ( कसायपडिसलीणया) 4आयप्रतिससीनता-ओध माहिषायाने सी रामपा. (जोगपडिसंलीणया ) योगप्रतिसताना-पाणी, मन मने 4आयान्। व्यापारने 27 रामपा. (विवित्त-सयणा-सण-सेवणया) विवितशयनासन सेवनताश्रीपशु542हित स्थानमा शयनासन 42. (से किं तं इंदियपडिसलीणया) धद्रियप्रतिसदीनता 8 ॥ prA2नी छ ? (इंदियपडिसलीणया पंचविहा पण्णत्ता) Page #290 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 प्रतिसंलीनता तपोवर्णनम् 229 सोइंदिय - विसय- प्यार-निरोहो वा सोइंदिय-विसय- पत्ते अत्थेसु रागदोसनिग्गहो वा 1. चक्खिदिय-विसय- प्पयार-निरो हो वा चक्खिपडिलीणया ' इन्द्रियप्रति संलीनता ' पंचविहा पण्णत्ता' पञ्चविधा प्रज्ञप्ता, 'तं जहा ' तद्यथा - ' 'सोइंदिय - विसय- पयार - निरोहो वा, सोइंदिय - विसय - पत्ते अत्थेसु रागदोसनिग्गहो वा ' श्रोत्रेन्द्रियविषयप्रचार निरोधो वा श्रोत्रेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वा-श्रोत्रेन्द्रिस्य-कर्णस्य विषये - शब्दे, प्रचारस्य = प्रवृत्तेः, निरोधः - निषेधः, संयमशीलताविधातकः शब्दो न श्रोतव्यः, यद्यकस्मात्कर्णकुहरगतः स्यात् तदा यत्कार्यं तदाह - श्रोत्रेन्द्रिय-विषयप्राप्तेष्वर्थेषु=श्रुतेषु भावेषु, रागद्वेषयोर्निग्रहो विधेयः; अर्थात् - मधुरमृदङ्ग सङ्गीतेषु - अनुरागो न कर्तव्यः, आक्रोशादिषु शब्देषु द्वेषः - अप्रीतिलक्षणश्चित्तविकारो न कार्यः 1 | 'चक्खिदियविसय- प्यार - निरोहो वा, चक्खिदिय - विसय - पत्ते अत्थेसु रागदोसनिग्गहो वा' चक्षुरिन्द्रियविषयप्रचारनिरोधो वा चक्षुरिन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वाइन्द्रियप्रति संलीनता पांच प्रकार की है; (तं जहा ) वे प्रकार ये हैं - ( सोइंदिय - विसय- प्यारनिरोहो वा, सोइंदिय - विसय- पत्ते अत्थेसु राग दोसनिग्गहो वा ) श्रोत्र - इन्द्रिय को विषय - शब्द में प्रवृत्ति करने से रोकना, संयम एवं शील को विधात करनेवाले शब्दों को नहीं सुनना, यदि अकस्मात् इस प्रकार के शब्द कानमें आकर par3a भी जावें तो उस विषयमें राग-द्वेष नहीं करना, यह प्रथम प्रकार है 1 / मतलब इसका यह है कि मधुर मृदङ्ग सङ्गीत आदि प्रिय एवं आक्रोशादि अप्रिय शब्दों के प्रति प्रीति- अप्रीतिलक्षणरूप चित्तविकार नहीं करना सो श्रोत्रेन्द्रियविषयप्रचारनिरोध, एव श्रोत्रेन्द्रियविषयप्राप्तार्थरागद्वेषनिग्रहनामक प्रथम प्रकार है 1 / चक्खिदिय-विसय- प्यार-निरोहो वा चक्खिदिय - विसय- पत्ते अस्थेसु रागदोसनिग्गहो वा ) चक्षु इन्द्रिय को अपने विषयभूत पदार्थों में प्रवृत्त होने से रोकना, मा द्रियप्रतिसंसीनता च प्रहारनी छे - ( तं जहा ) ते प्रकार आ छे(सोइंदिय-विसय-पयार- निरोहो वा, सोइंदिय-विसय- पत्तेसु अत्थेसु रागदोसनिग्गहो वा ) श्रोत्र-ईंद्रियने विषय-शब्दमां प्रवृत्ति करवाथी राकवी, संयम तेमज शीलना विघात करवावाळा शब्दो सांभळवा नहि. जो अकस्मात् आवा प्रकारना शब्द कानमां आवीने पडी पण जाय ते ते विषयमां रागद्वेष न करवा. ए 1 प्रथम प्रकार छे. मतलब तेनी ए छे के मधुर स्मृदंग संगीत आदि प्रिय, तेमज आक्रोश आदि अप्रिय शब्दमां प्रीति अप्रीति-लक्षणरूप चित्तविकार न करवा ते zrotra'driyaviSaya-प्रचारनिरोध तेमज श्रोत्रे द्रियविषयप्राप्ता रागद्वेषनिग्रह नामना प्रथम pra42 छे. ( चक्खिदिय-विसय-प्पयार-निरोहो वा चक्खिंदिय - विसय- पत्ते अत्थेसु Page #291 -------------------------------------------------------------------------- ________________ 230 औपपातिकसूत्रे दिय-विसय-पत्तेसु अत्थेसुरागदोसनिग्गहोवा 2, घाणिदिय-विसयप्पयार-निरोहो वा घाणिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिगहो वा 3,जिभिदिय-विसय-प्पयार-निरोहो वा जिभिदिय-विसय-पत्तेसुअत्थेसु रागदोसनिग्गहोवा 4,फासिंदिय-विसय-प्पयारचक्षुरिन्द्रियस्य नेत्रस्य विषये-रूपे प्रचारस्य प्रवृनेनिरोधः कार्यः, वा-अथवा चक्षुरिन्द्रियविषयप्राप्तेषु दृष्टेषु अर्थेषु-मनोज्ञामनोज्ञरूपेषु रागद्वेषयोनिग्रहः कर्तव्य इति शेषः । 2 / 'घाणिदिय-विसय-प्पयार-निरोहो वा, घाणिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गही वा' घ्राणेन्द्रियविषयप्रचारनिरोधो वा घ्राणेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वाघ्राणेन्द्रियं नासिका, तस्य विषयो गन्धस्तस्य प्रवृत्तेर्निषेधो विधेयः-सुरभिगन्धे दुरभिगन्धे वा नासिकामागते रागद्वेषौ निराकर्तव्यौ । 3 / 'जिभिदिय-विसय-प्पयार-निरोहो वा, जिभिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गहो वा' जिह्वेन्द्रियविषयस्य भोजनरसस्य प्रचारनिषेधः, जिह्वायामागतेऽपि मनोज्ञामनोज्ञरसे रागद्वेषयोर्निग्रहः । 4 / 'फासिंअथवा प्रवृत्त होने पर उसके विषय में राग और द्वेष नहीं करना, यह द्वितीय प्रकार है 2 / (घाणिंदिय-विषय-प्पयार-निरोहो वा, घाणिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गहो वा) घ्राण-इन्द्रिय को अपने विषय में प्रवृत्त होने से रोकना, तथा प्रवृत्त होने पर उस विषयमें राग द्वेष नहीं करना; यह तृतीय प्रकार है 3 / (जिभिदिय-विसय-प्पयारनिरोहो वा जिभिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गहो वा ) जिह्वा-इन्द्रिय को अपने विषयमें प्रवृत्त होने से रोकना, एवं उस विषय में उसके प्रवृत्त होने पर प्राप्त विषयमें राग-द्वेषका निग्रह करना, यह चौथा प्रकार है 4 / (फासिदिय-विसय-प्पयार-निरोहो वा, फासिदिय-विसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा) इसी प्रकार स्पर्शन, इन्द्रिय रागदोसनिग्गहो वा) यक्षु-द्रियन विषयभूत पहाभा तनी प्रवृत्ति 2|4vii अथवा प्रवृत्ति थई जतां ते बाबत राग अने द्वेष न कर. ए बीजो प्रकार छे. (पाणिंदिय-विसय-प्पयार-निरोहो वा घाणिंदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गहोवा) घाण--इंद्रियना विषयमां तेनी प्रवृत्ति कवी, अथवा प्रवृत्ति थई जतां ते भासतमा रामदेषन 423 / . येत्रीने 42 छ. (जिभिदिय-विसय-प्पयार-निरोहो वा जिभिदिय-बिसय-पत्तेसु अत्थेसु रागदोसनिग्गहो वा) द्रियना विस्स्य्माण्प्रवृत्ति रोकवी तेमज तेना विषयमां ते प्रवृत्त थई जाय तो पछी प्राप्त भासतमा 2 ॥ द्वेष यतां शवो. से. या pra42 छ. ( फासिंदिय-विसय Page #292 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 30 प्रतिसंलोनतातपउवर्णनम् निरोहो वा फासिंदिय-विसथ-पत्तेसु अत्थेसु रागदोसनिग्गहोवा 5, से तं इंदियपडिसंलीणया । से किं तं कसायपडिसंलीणया ? कसायपडिसंलीणया चउव्विहा पण्णत्ता, तं जहा-1 कोहस्सुदयनिरोहो वा, उदयपत्तस्स वा कोहस्स विफलीकरणं । 2 माणदिय-विसय-प्पयार-निरोहो वा, फासिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिग्गहो वा' स्पर्शेन्द्रि विषयप्रचारनिरोधो वा स्पर्शेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वास्पर्शेन्द्रियं त्वक्, तस्य विषयः स्पर्शः शीतोष्णादिकः, तत्र प्रवृत्तेः प्रतिषेधः, प्राप्तेष्वपि शुभाशुभस्पर्शेषु राग्द्वेस्स्योनिस्सेध्ः। 'से तं इंदियपडिसंलीणया' सैषा इन्द्रियप्रतिसंलीनता । ' से किं तं कसायपडिसलीणया' अथ का सा कषायप्रतिसंलीनता ?, 'कसायपडिसंलीणया' कषायप्रतिसंलीनता 'चउबिहा पण्णत्ता' चतुर्विधा प्रज्ञप्ता, 'तं जहा' तद्यथा-'कोहस्सुदयनिरोहो वा, उदयपत्तस्स वा कोहस्स विफलीकरणं' क्रोधस्योदयनिरोधो वा, उदयप्राप्तस्य वा क्रोधस्य विफलीकरणम्-प्रथमतस्तु क्रोधस्य उदय एव निषेको भी अपने विषय में प्रवृत्त होने से रोकना एवं उस विषय में उसके प्रवृत्त होने पर उसमें राग द्वेष होने का वर्जन करना, यह पांचवा~ प्रकार है । इन पांचों प्रकारों का भाव यही है कि इन्द्रियों पर विजय प्राप्त करना, तथा प्राप्त उनके अपने 2 मनोज्ञ एवं अमनोज्ञ विषयों के ऊपर राग एवं द्वेषकी परिणति से विरक्त रहना । सेइ तं इंदियपडिसंलीणया) यह सब इन्द्रियप्रति लीनता है । ( से किं तं कसायपडिसंलीणया) कषायप्रतिसलीनता क्या है ? (कसायपडिसंलीणया चउन्विहा पण्णत्ता) कषायप्रतिसंलीनता चार प्रकार की है । (तं जहा) वह इस प्रकार से है-(1-कोहस्सुदयनिरोहो वा, उदयप्पयार-निरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा ) ये मारे स्पर्शन-ईद्रियना विषयमां तेनी प्रवृत्ति रेकवी तेमज ते विषयमां तेनी प्रवृत्ति थई जाय तो ते माटे राग द्वेष न कर. ए पांचम प्रकार छे. आ पांचेय प्रकारेने भाव ए ज छे के ईद्रिए उपर विजय प्राप्त करे, तथा ते प्राप्त थतां पितपोताना मनेश तेमज अमने विषय उपर 2 ॥ 2 ॥ द्वेषनी परिणतिथी vi24त 2. ( से तं इंदियपडिसलीणया ) 2मधु द्रियप्रतिससीनता छ. ( से किं तं कसायपडिसलीणया ) प्रश्न-पायप्रतिसदीनता शुछे ? उत्तर-(कषायपडिसंलीणया चउव्विहा पण्णत्ता) 4आयप्रतिससीनता यार prA2नी छ. (तं जहा ) ते 2मा प्रशारे छ-(कोहस्सुदयनिरोहो वा उदयपत्तस्स वा Page #293 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे स्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरणं । 3 मायाउदयगिरोहो वा, उदयपत्ताए वा मायाए विफलीकरणं । 4 लोहस्सुदयणिरोहो वा, उदयपत्तस्त वा लोहस्स धनीयः, यथा क्रोधो नोदयेत तथा यतितव्यम् ; अथापि यदि क्रोध उदयं प्राप्नुयात् तदा तस्य विफलीकरणम् व्यर्थीकरणम् । 1 / 'माणस्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरणं'-मानस्योदयनिरोधो वा उदयप्राप्तस्य वा मानस्य विफलीकरणम्मानस्य-अभिमानस्योदय एवं निषेधितव्यः, माने उदयं प्राप्तेऽपि विफलीकरणम्-सतोऽपि असत इव करणम् । 2 / 'माया-उदय-निरोहो वा, उदयपत्ताए वा मायाए विफलीकरणं' मायाया उदयनिरोधो वा, उदयप्राप्ताया वा मायाया विफलीकरणमुदयमानाया एव मायायाः परवञ्चनारूपाया निषेधः कर्तव्यः, कथञ्चिदुदिताया वा मायायाः= कपटक्रियाया विफलीकरणम् । 3 / 'लोहस्सुदयणिरोहो वा, उदयपत्तस्स वा लोहस्स पत्तस्स वा कोहस्स विफलीकरणं, 2-माणस्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरणं, 3 मायाउदयनिरोहो त्रा, उदयपत्ताए वा मायाए विफलीकरणं, 4 लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं ) प्रथम तो क्रोध के उदय का ही निरोध करना, यह सर्वोत्तम पक्ष है, उदयनिरोध होने से क्रोध का मूल विनष्ट हो जाता है । यदि क्रोध उदित हो जाय to use viphala kara देना चाहिये 1 / प्रथम तो ऐसा ही यत्न करना चाहिये कि जिससे मानकषाय का उदय ही न हो; यदि मानकषाय उदित हो जाय to use viphala kara देना चाहिये 2 / उत्तम बात यही है कि मायाकषाय आत्मा में उदित न हो, यदि वह उदित हो जाती है तो उसको विफल बना देना कोहस्स विफलीकरणं, माणुस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं, मायाउदयनिरोहो वा उदयपत्ताए वा मायाए विफलीकरणं, लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं) प्रथम तो ओधनौय थदि 4 निरोध 42 / से सर्वोत्तम पक्ष छे. उदयनिरोध थवाथी कोधनुं मूळ ज नाश पामे छे. जे क्रोधने उदय थई जाय ते तेने विफल करी देवो जोईए 1. पहेलां ते ए ज यत्न करवो जोईए के जेथी मानकषायने उदय ज न थाय. जे मानकषायने उदय थई जाय ते तेने विफल करी दे जोईए 2. उत्तम वात ए ज छे के मायाकषाय पण आत्मामां उदय न थई शके एवी जातनी प्रवृत्ति करवी जोईए. जे तेने उदय थई चुके होय ते तेने विफल करी देवुं जोईए 3. ए ज प्रकारे लोभ पण आत्मामां उदित न थाय Page #294 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 30 प्रतिसंलीनतातपोवर्णनम् 233 विफलीकरणं, से तं क्साय्प्द्दिस्लीन्न्या|से किं तं जोगपडिसंलीगया ? जोगपडिसंलीणया तिविहा पण्णत्ता; तं जहां-1 मणजोगपडिसंलीणया, 2 वयोगपडिसंलीणया, 3 कायजोगपडिसंलीविफलीकरणं' लोभस्योदयनिरोधो वा, उदयप्राप्तस्य वा लोभस्य विफलीकरणम्-परस्वग्रहणलालसा लोभस्तस्योदय एव निराकरणीयः, कथञ्चित्क्वापि वस्तुनि लोभे सत्यपि स लोभ उदितोऽपि निषेधनीयः । 4 / 'से तं कसायपडिलीणया' सैषा कषायप्रतिसंलीनता । / / 'से किं तं जोगपडिसंलीणया' अथ का सा योगप्रतिसंलीनता ? 'जोगपडिसंलीणया' योगप्रतिसंलीनता-'तिविहा पण्णत्ता' त्रिविधा प्रज्ञप्ता 'तं जहा' तद्यथा 'मणजोगपडिसंलीणया' मनोयोगप्रतिसंलीनता-योगो बन्धः, कर्मणा सह मनसो योगो-मनोयोगः, तस्य प्रतिसंलीनता-निरोधशीलता 1 / 'वयजोगपडिसलीणया-वाग्योगप्रतिसंलीनता 2 / 'कायजोगपडिसंलीणया' काययोगप्रतिसंलीनता 3 / ' से किं तं चाहिये 3 / इसी प्रकार लोभ भी आत्मा में उदित न हो सके, इस प्रकार प्रवृत्ति करनी चाहिये, यदि वह उदित हो चुका ho to use viphala kara देना चाहिये 4 / तात्पर्य यह है कि चारों कषायों को जैसे भी बने उस प्रकार से जीतना । ( से तं कसायपडिसलीणया) यह कषायप्रतिसंलीनता है। (से किं तं जोगपडिसलीणया) योगप्रतिसंलीनता क्या है: (जोगपडिसलीणया तिविहा पण्णत्ता) योगप्रतिसलीनता तीन प्रकार की कही गई है, (तंजहा) वह इस तरह से; (मणजोगपडिसंलीणया वयजोगपडिसंलीणया कायजोगपडिसलीणया ) कर्मों के साथ मनका बंधन होना सो मनोयोग है, उसका गोपन करना मनोयोगप्रतिसंलीनता है। वचनयोगप्रतिसंलीनता एवं काययोगप्रतिसंलीनता भी वचनयोग को गोपना एवं काययोग को गोपना है। इसी विषय को आगे के सूत्रांश से सूत्र आ माटे प्रयत्न करवो जोईए. कदाच ते उदित थई चुक्यो होय ते तेने निष्फळ करी देवुं जोईए 4. पर्य ये छेयाश्य 4आयाने रेभ मने ते। प्रशारे ता. (से तं कसायडिसलीणया) 2 ॥ 4आयप्रति सानछ. (से किं तं जोगपडिसलीणया) प्रश्न-योगप्रतिससाना शुछ? उत्त2-(जोगपडिसंलीणया तिविहा पण्णत्ता) योगप्रतिससीनता ऋण prA2नी उपाय छ, (तं जहा) ते माप्रमाणे छ-( मणजोगपडिसंलीणया वयजोगपडिसलीणया कायजोगपडिसंलीणया) 4 नी साथै भननु धन थाय ते मने छे. तेनुं गोपन करवुं ते मने गप्रतिसलीनता छे. वचनगप्रतिसंलीनता तेमज कायगप्रतिसंलीनता पण वचनगने गोपवुं तेमज काय Page #295 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे न्न्या। से किं तं मणजोगपडिसंलीणया ? मणजोगपडिसंलीणया-1 अकुसलमणनिरोहो वा, 2 कुसलमणउदीरणं वा। से तं म्न्न्-जोग्-प्द्दिस्ण्लीन्न्या|से किंतं वयजोगपडिसंलीणया? वयोगपडिसलीणया-1 अकुसलवयणिरोहोवा, 2 कुसलवयौदीरणं वा। से तं वयजोगपडिसंलीणया । से किं तं कायजोगपडिसंलीणया ? मणजोगपडिसंलीणया' अथ का सा मनोयोगप्रतिसंलीनता ? 'मणजोगपडिसंलीणया' मनोयोगप्रतिसंलीनता 'अकुसल-मण-णिरोहो वा । अकुशलमनोनिरोधो वा, 'कुसल-मण-उदीरणं वा ' कुशलमनौदीरणं वा, शुभमनस उदीरणं प्रवर्तनम् , ' से तं मण-जोग-पडिसंलीणया' सैषा म्नोयोग्प्र्तिस्ण्लीन्ता,| ' से किं तं वयजोगपडिसंलीणया' अथ का सा वाग्योगप्रतिसंलीनता ? 'वयजोगपडिसलीणया' वाग्योगप्रतिसंलीनता-'अकुसलवयनिरोहो वा' अकुशलवानिरोधो वा ?, 'कुसलवयौदीरणं वा' कुशलवागुदीरणं वा 2 / ' से तं वयजोगपडिसलीणया' सैषा वाग्योग्प्र्तिस्लीन्ता। कार प्रकट करते हैं - ( से किं तं मणजोगपडिसंलीणया) वह मनोयोगप्रतिसंली नता. क्या है ? (मणजोगपडिसंलीणया-अकुसलमगनिरोहो, कुसलमणउदीरणं वा, से तं मणजोगपडिसंलीणया) अकुशल-अशुभ मनका निरोध होना, अथवा शुभमन का प्रवर्तन होना सो यह मनोयोगप्रतिसंलीनता है । ( से किं तं वयजोगपडिसंलीणया) वचनयोगप्रतिसंलीनता क्या है ? (वयजोगपडिसलीणया अकुसलवयनिरोहो वा कुसलवयौदीरणं वा, से तं वयजोगपडिसंलीणया) अकुशलवाणी का निरोध करना अथवा कुशलवाणी का उदीरण करना, यह वचनयोगप्रतिसंलीनता है। ( से किं तं कायजोगपडिसंलीणया) काययोगप्रतिसंलीनता किसका नाम है ? (काय्जोग्योगने गोपवुं ए छे. आ विषयने आगळना सूत्रना अंशमां सूत्रकार प्रकट 42 छे--( से किं तं मणजोगपडिसंलीणया) ते मनायोगप्रतिस सीनता शु छ ? (मणजोगपडिसलीणया अकुसलमणनिरोहो कुसलमणउदीरणं वा, से तं मणजोगपडिसंलीणया)-मस-मशुल भ्न्न्। निरोध थयो,अथवा शुम भनमा प्रवर्तन ते भनायोसतिस सीनता छ. ( से किं तं वयजोगपडिसलीणया)-क्यनयोगप्रतिससीनता छ ? (वयजोगपडिसलीणया अकुसलवयनिरोहो वा कुसलवयौदीरण वा,से तं वयजोगपडिसलीणया)--मशी वाणीना निरोध 42वी, अथवा शत पाणीनु ahI295 427 ते क्यनयोगप्रतिससीनता . ( से किं तं कायजोगपडिसंलीणया) Page #296 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. सू. 30 प्रतिसलीनतातपोवर्णनम् कायजोगपडिसलीणया-जं णं सुसमाहियपाणिपाए. कुम्मो इव गुतिदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं काय्जोग्प्द्दिस्ण्लीग्या|से किं तं विवित्त-सयणा-सण-सेवणया? विवित्त-सयणा-सणसेवणया-जंणंआरामेसु उजाणेसु देवकुलेसु सहासु पवासु पणिकाययोगप्रतिसंलीनतामाह-' से किं तं कायजोगपडिसलीणया ? अथ का सा काययोगप्रतिसंलीनता ? 'कायजोगपडिसंलीणया' काययोगप्रतिसंलीनता नाम-'जं णं सुसमाहियपाणिपाए कुम्मो इव गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठइ' यत् खलु सुसमाहितपागिपादः कूर्म इव गुप्तेन्द्रियः सर्वगात्रप्रतिसंलीनस्तिष्ठति । यत् खलु निश्चयेन सुसमाहितपाणिपादः=सुसंयतहस्तचरणः, अत एव कच्छपवद् गुप्तेन्द्रियः सुरक्षितसर्वेन्द्रियः, सर्वगात्रप्रतिसंलीन:--सर्वैः गात्रैः अवयवैः प्रतिसंलीनः-निवारितवृत्तिस्तिष्ठति-कायिकसावद्याऽनुष्ठानवर्जितो भवति । ' से तं कायजोगपडिसलीणया' सैषा काययोगप्रतिसंलीनता । 'से किं तं विवित्त-सयणा-सण-सेवणया' अथ का सा विविक्तशयनाऽऽसनसे नता ? विविक्तानि=दोषरहितानि शयनासनानि, तेषां सेवनता सेवनम् , सा कीदृशी ? इति प्रश्न , उत्तरमाह-'विवित्त-सयणा-सण-सेवणया-जं णं आरामेसु उज्जाणेसु देवकुले सु सहासु पवासु पणियगिहेसु पणियसालासु इत्थी-पसु-पंडग-संसत्तविरहियासु वसहीसु फासुएसणिज्जं पीढ-फलग-सेज्जा-संथारंग उवसंपज्जित्ताणं पडिसंलीणया-जं णं सुसमाहियपाणिपाए कुम्मो इव गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं कायजोगपडिसंलीणया) हाथ पैरों को तथा इन्द्रियों को कच्छप के समान अच्छी तरह विषयों से गोप कर रखना काययोगप्रतिसंलीनता है। (से किं तं विवित्त-सयणा-सण-सेवणया) विविक्तशयनासन-दोषरहित शयन तथा आसन की सेवनता क्या है ? (विवित्त-सयणा-सण-सेवणया-जं णं आरामेसु उजाणेसु देवकुले मु, सहामु, पवासु, पणियगिहेसु, पणियसालासु, इत्थीपसुपंडगसंसत्तविरहियासु ययोप्रतिस सीनता शेनु नाम छ ? -(कायजोगपडिसलीणया--जं णं सुसमाहियपाणिपाए कुम्मो इव गुत्तिदिए सव्वगायपडिसलीणे चिट्ठइ, से तं कायजोगपडिसलीणया) हाथ,पग,तथा ईंद्रियने काचबानी पेठे सारी रीते विषयोथी गोपवी राखवां ते काययोग्प्र्तिस्दीन्ता छे. (से किं तं विवित्त-सयणा-सण-सेवणया) विवितशयनासनहोपडित शयन तभ04 2मासननु सेवन शु छ ? (विवित्त-सयणा-सण-सेवणयाजं णं आरामेसु उज्जाणेसु देवकुलेसु सहासु पवासु पणियगिहेसु पणियसालासु, Page #297 -------------------------------------------------------------------------- ________________ 236 औपपातिकसूत्रे यगिहेसुपणियसालासु इत्थी-पसु-पंडग-संसत्त-विरहियासु वसहीसु फासुएसणिज्जं पीढ-फलग-सेन्जा-संथारगं उवसंपज्जित्ताणं विहरै, से तं विवित्तसयणासणसेवणया । से तं पडिसंलीणया । से तं बाहिरए तवे ॥ suu030॥ विहरै' विविक्तशयनासनसेवनता--यत् खल्वारामेषु उद्यानेषु देवकुलेषु प्रपासु पणितगृहेषु पणितशालासु स्त्री-पशु-पण्डक-संसक्त-विरहितासु वसतिषु प्रासुकैषणीयं पीठफलक-शय्या-संस्तारकम् उपसम्पद्य विहरति, 'स्त्री-पशु-पण्डक-संसक्त-विरहितासु' इत्यस्य लिङ्गविपरिणामेन आरामादिपदेष्वप्यन्वयः कार्यः, ततश्च-यत् खलु-निश्चयेन अनगारः, स्त्री-पशु-पण्डक-संसक्त-विरहितेषु स्त्रियः, पशवः, पण्डकाः नपुंसकाः, एतै सर्वैः संसक्तं संयोगः, तेन विरहितेषु आरामेषु कृत्रिमवनेषु, उद्यानेषु-कुसुमकाननेषु, देवकुलेषु-यक्षकुलेषु, तथा स्त्र्यादिसंसक्तवर्जितासु सभासु, प्रपासु-पानीयशालासु, पणितगृहेषु व्यावहारिकजनोचितेषु पण्यगृहेषु, पणितशालासु = बहुग्राहकदायकजनयोग्यासु, स्यादिसंसर्गरहितासु वसतिषु-सामान्यगृहिगृहेषु, एवंविधानेकस्थानेषु 'फासुएसणिजं' प्रासुकैषणीयं-प्रगता असवः असुमन्तः प्राणिनो यस्मात् तत्प्रासुकम् अचित्तम् , अत एव एषवसहीसु फासुएसणिज्जं पीढफलगसेज्जासंथारगं उवसंपज्जित्ताणं विहरै ) दोषरहित शयन एवं आसन की सेवनता यह इस प्रकार से होती है जो अनगार स्त्रियों, पशुओं, एवं नपुंसकों से रहित आरामों में कृत्रिमवनों में, उद्यानों में-कुसुमित काननों में, देवकुलों में यक्षायतनों में, सभाओं में, प्रपाओं में -पानीयशालाओं में, पणितगृहों में व्यावहारिकजनोचित पण्यगृहों में, पणितशालाओं में अनेक ग्राहक एवं दायक जनों के योग्य ऐसे स्थानों में, वसतियों में सामान्य गृहस्थजनों के घरों में, अचित्त एवं निरवद्य पीठ, फलक, इत्थीपसुपंडगसंसत्तविरहियासु वसहीसु फासुएसणिज्ज पीढफलगसेज्जासंथारगं उवसंपज्जित्ताण विहरै, से तं पडिसलीणया) होषरहित शासन तभ04 शयननु सेवन करवुं ते आ प्रकारे थाय छे के जे अनगार स्त्रीओ, पशुओ, तेमज पंडकोनपुंसकथी रहित आराममां एटले कृत्रिमवामां, उद्यानोमां-फुलवाडीओमां, देवकुलोमांचक्षायतमां, सभाओमां, प्रपाओमां-पानीयशालाओमां (परबना स्थानमां) पतिगृहोमां-व्यवहारिक-सेकचित दुकानोमां, पणितशालाओमां -अनेक ग्राहको तेमज दायके (देनारा) लोकोने एग्य एवां स्थानमां एटले गंदामामां,वसतिओमां-सामान्य गृहस्थ केनां घरमां, अचित्त तेमज निरवद्य Page #298 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 आभ्यन्तरतपोभेदवर्णनम् 237 मूलम् -- से किं तं अभितरए तवे ?, अब्भितरए तवे छवि पण्णत्ते, तं जहा -1 पायच्छित्ते, 2 विणए, 3 वेयावच्चं4 सज्झाओ, 5 झाणं, 6 विउसग्गो । णीयं = निरवद्यम् पीठफलकशय्यासंस्तारकम् उपसम्पद्य विहरति । ' से तं विवित्त-सयणासण- सेवणया' सैषा विविक्त - शयना - सन - सेवनता । से तं पडिलीणया ' सैषा प्रतिसंलीनता, ' से तं बाहिरए तवे ' तदिदं बाह्यं तपः ॥ sU0 30 ॥ 6 टीका -- अथाभ्यन्तरं तपः प्रोच्यते-' से किं तं अभितरए तवे ?' अथ किं तद् आभ्यन्तरं तपः ?, उत्तरमाह - ' अभितरए तवे छव्विहे पण्णत्ते ' आभ्यतरं तपः षड्विधं प्रज्ञप्तम् ; ' तं जहा ' तद्यथा - 1 'पायच्छित्तं' प्रायश्चित्तम्, 2 - 'विगए' विनयः, 3 ' वेयावच्चं ' वैयावृत्यम्, 4 - 'सज्झाओ' स्वाध्यायः, 5- 'झाणं' ध्यानम्, 6'विसग्गो' व्युत्सर्ग इति । तत्र प्रायश्चित्तमाह- 'से किं तं पायच्छित्ते' अथ किं शय्या एवं संस्तारक अंगीकार कर विचरता है, (से तं विवित्त-सयणा - सण - सेवणया) यह विविक्तशयनासनसेवनता है । (से तं पडिलीणया) इस प्रकार यह प्रतिसंलीनता है । (से तं बाहिरए तवे ) इस प्रकार यह छह प्रकार के बाह्य तप के भेद - प्रभेद क गये हैं । sU0 30 ॥ अब आभ्यन्तर तप का सूत्रकार वर्णन करते हैं-' से किं तं अभितरए तवे ?' इत्यादि । (से किं तं अभितर तवे ? ) आभ्यन्तर तप क्या है - कितने प्रकार हैं ? ( अभितरए तवे छविहे पण्णत्ते) आभ्यन्तर तप छह प्रकार का हैं; ( तं जहा ) वह इस प्रकार से है, ( पायच्छित्तं, विणए, वेयावच्चं, सज्झाओ, झाणं, विसग्गो) 1 प्रायश्चित्त, 2 विनय, 3 वैयावृत्य, 4 स्वाध्याय, 5 ध्यान और 6 का चीड, इस, शय्या तेभन संस्तार गंभीर उरीने वियरे छे ( से तं विवित्तसयणा - सण - सेवणया ) ते विवित शयनासनसेवनता छे. ( से तं पडिसंलीणया ) मा प्रहारे मा प्रतिससीनता छे. ( से तं बाहिरए तवे ) आ प्रहारे ते छ अठारना आह्यतयना लेह-अलेह उडेला छे. (सू. 30 ). हुवे आल्यं तर तथनुं सूत्र42 वर्शन रे - 'से किं तं अब्भितरए तवे ?' त्याहि. ( से किं तं अब्भितरए तवे ? ) प्रश्न- माल्यन्तर तथ शुछे ? डेंटला अआरनां छे ? ( अब्भितरए तवे छव्विहे पण्णत्ते ) उत्तर - आल्यन्तर तथ छ प्रकारनां छे. ( तं जहा ) te yA are che - ( पायच्छित्तं विणए बेयावच्चं, सन्झाओ झाणं विसग्गो) 1 प्रायश्चित्त, 2 विनय, 3 वैयावृत्त्य, 4 स्वाध्याय, ये ध्यान Page #299 -------------------------------------------------------------------------- ________________ 238 औपपातिकसूत्रे से किं तं पायच्छित्ते ? पायच्छिते-दसविहे पण्णत्ते; तं जहा-आलोयणारिहे 1, पडिक्कमणारिहे 2, तदुभयारिहे 3, विवेतत्प्रायश्चित्तम् ?-प्रायश्चित्तं किंस्वरूपं कतिविधञ्चेति पृच्छति, उत्तरमाह-'पायच्छित्ते दसविहे पण्णत्ते' प्रायश्चित्तं दशविधं प्रज्ञप्तम्-ग्रायः पापं, तस्मात् चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोतीति प्रायश्चित्तमिनि । यद्वा-प्रायो बाहुल्येन चित्तम्= अन्तःकरणं स्वेन स्वरूपेण अस्मिन् सति भवति इति प्रायश्चित्तम्-अनुष्ठानविशेषः । संवरादेरपि तथैवात्मनः शुद्धिकरणात् प्रायोग्रहणमिति । अस्य दशविधत्वं darzayati'taM जहां' तद्यथा-'आलोयणारिहे' आलोचनाऽर्हम्-आलोचना गुरुसमीपे पापस्य निवेदनं, तावन्मात्रेणैव यस्य पापस्य शुद्भिस्तदालोचनाहम् । आलोचनां-गुरुनिवेदनां विशुद्धये व्युत्सर्ग । (से किं तं पायच्छित्ते) प्रायश्चित्त कितने प्रकार का है ?--(पायच्छित्ते दसविहे पण्णत्ते) -- प्रायश्चित्त 10 प्रकारका है । (तं जहा) वे प्रकार ये हैं(आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तारिहे छेयारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचियारिहे ) कर्मों से मलिन चित्त-जीवका संशोधन जिससे होता है, अथवा जिसके होने पर प्रायः करके अन्तःकरण अपने स्वरूप में स्थित होता है, वह प्रायश्चित्त है । संवरादिक से भी आत्मा की शुद्धि होती है इसलिये उनसे इसे पृथक् करनेके लिये प्रायश्चित्त में 'प्रायः' शब्दका प्रयोग हुआ है । इस में प्रथम प्रायश्चित्त आलोचनाह हेआता है । गुरु के समीप पापों का निवेदन करना इसका नाम आलोचना है । इस आलोचनामात्र से जिस पाप की शुद्धि हो जाती है वह आलोचनार्ह व्युत्सर्ग. (से किं तं पायच्छित्ते) प्रायश्चित्त सामानां छ? (पायच्छित्ते दसविहे पण्णत्ते ) -प्रायश्चित्त 10 2i छ. ( तं जहा) ते ॥ 2 छ(आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसगारिहे तवारिहे छेयारिहे मूलारिहे अणवढप्पारिहे पारंचियारिहे, से तं पायच्छित्ते) 4थी भलिन थयेलां चित्तनुं संशोधन जेनाथी थाय छे अथवा जे थवाथी प्रायः अंतःकरण पोताना स्वरूपमां आवी जाय छे ते प्रायश्चित्त छे. संवरादिकथी पण आत्मानी शुद्धि थाय छे तेथी तेनाथी आने जुदुं करवा माटे प्रायश्चित्तमां प्रायः शब्द लीधे छे. आमां प्रथम प्रायश्चित्त आलोचना थाय छे. गुरूनी पासे पापनुं निवेदन करवुं तेनुं नाम आलेचना छे. आ आलोचनामात्रथी जे पापनी शुद्धि थई जाय छे ते आलेचनातुं प्रायश्चित्त छे. भिक्षाचर्या Page #300 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 30 प्रायश्चित्तभेदवर्णनम् 239 यदर्हति भिक्षाचर्यादौ संजातमतिचारजातं तदालोचनाह,तद्विशोधकमालोचनालक्षणं प्रायश्चित्तरूपं कार्यमपि अतिचाररूपे कारणे कार्योप्चारादालोच्नाह्मित्युच्य्ते। 'पडिक्कमणारिहे' प्रतिक्रमणाहम्-प्रतिक्रमणप्रतिनिवर्तनं-शुभयोगादशुभयोगसंक्रान्तस्यात्मनः पुनः शुभयोगे प्रत्यानयनं, मिथ्यादुष्कृतप्रदानरूपमित्यर्थः । अयं भावः गुप्तित्रये समितिपञ्चके च सहसाकारतोस्नाभोगतो वा कथमपि प्रमादे सति मिथ्यादु कृतप्रदानलक्षणं प्रतिक्रमणम् । तत्र सहसाकारतोऽनाभोगतो वा यदि मनसा दुश्चिन्तितं, तथा वचसा दुर्भाषितं, कायेन दुश्चेष्टितं, तथाईर्यायां यदि कथां कथयन् व्रजेत् , भाषायामपि यदि गृहस्थभाषया, प्रहररात्र्यनन्तरप्रायश्चित्त है। भिक्षाचर्या आदि में लगे हुए अतिचारस्वरूप पापों की गुरु के समीप विशुद्धि के लिये आलोचना की जाती है; अतः ये पाप आलोचना के योग्य हैं। आलोचना के योग्य जो प्रायश्चित्त को कहा है वह कारण में कार्य के उपचार से जानना चाहिये । (पडिक्कमणारिहे) प्रतिक्रमण शब्द का अर्थ पीछे हटना है, शुभ योग से अशुभ योग की तरफ झुके हुए आत्मा को पुनः शुभ योग में लाने के लिये मिथ्यादुष्कृत देना सो प्रतिक्रमण के योग्य प्रायश्चित्त है। इसका भाव यह है-तीन गुप्तियों में, एवं पांच समितियों में अकस्मात्-सहसाकार से, अथवा अनाभोग-अनुपयोग से कथमपि प्रमाद के हो जाने पर मिथ्यादुष्कृत प्रदान करना सो प्रतिक्रमण है । इसमें यदि सहसाकार से अथवा अनाभोग से मन द्वारा खोटा चिन्तवन हो गया हो, वचन से दुर्भाषण हो गया हो, एवं काय सेदुश्चेष्टित हो गया हो, तथा ईर्यापथ में प्रवृत्ति करते (मागमें चलते ) समय यदि कथा कही गयी हो, भाषासमिति में यदि गृहस्थ की भाषा के अनुसार, अथवा प्रहररात्रि के आदिमां लागेलां अतिचारस्वरूप पापनी गुरुनी पासे विशुद्धिने माटे आलोचना कराय छे. आथी ते पाप आलोचनायेग्य छे. आलेचनाने एग्य जे प्रायश्चित्त ने कह्युं छे ते कारणमां कार्यना उपचारथी न ले 1. (पडिक्कमणारिहे ) प्रतिभा शहना अर्थ 'पाछुट' छे. शुभगथी हटी जईने अशुभ योगनी तरफ वळतां चित्तने फरीने शुभ गमां लाववा माटे मिथ्यादुकृत देवुं ते प्रतिक्रमणने एग्य प्रायश्चित्त छे. तेने आ भाव छे-त्रण गुप्तिओमां, तेमज पांच समितिओमां अकस्मात् अचानक, अथवा अनाग-अनुपगथी कांई पण प्रमाद थई जतां मिथ्यादुष्कृत प्रदान करवुं ते प्रतिक्रमण छे. आमां ज अचानक अथवा अनागे मनथी खोटुं चिंतवन थई गयुं होय, वचनथी खराब भाषण थयुं होय, तेमज कायाथी खराब चेष्टा थई होय, तथा ईर्यापथमां प्रवृत्ति करतां (मागे चालतां) जे कथा कहेवाई गई होय, भाषा समितिमां जे गृहस्थनी भाषा Page #301 -------------------------------------------------------------------------- ________________ 240 औपपातिकसुत्रे मुच्चैःस्वरेण वा, अन्यथा सावधवचनेन भाषेत, तथा-एषणायां भक्तपानगवेषणवेलायामनुपयुक्तः सदोषमाहारादिकं गृह्णीयात् , तथा सहसाऽनाभोगतो वा भाण्डोपकरणस्यादानं निक्षेप प्रमार्जनं प्रतिलेखनं च कुर्यात् , तथा अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापनं सहसाऽनाभोगतो वा कुर्यात् । उपलक्षगमेतत्-तेन यदि चतुर्विधा विकथा, क्रोधादयः कषायाः, शब्दादिविषयेष्वासक्तिर्वा सहसाऽनाभोगतो वा कृता स्यात् , तदा एतेषु सर्वेषु स्थानेषु मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं; तच पूर्ववत् कारणे कार्योपचारात्प्रतिक्रमणाहमित्युच्यते । 2 / 'तदुभयारिहे' तदुभयाऽहम्-आलोचनाप्रतिक्रमणोभयानन्तर उच्चस्वर से वचनकी प्रवृत्ति हो गई हो, या सावधवचन निकल गया हो, एषणासमिति में-भक्तपानगवेषण के काल में अनुपयुक्त होकर यदि सदोष आहार ग्रहण करने में आगया हो, अनाभोग से अनुपयोग से अथवा सहसाकार से भाण्डोपकरण का आदान एवं निक्षेपण, प्रमार्जन या प्रतिलेखन हो गया हो, तथा अप्रत्युपेक्षित स्थंडिल में उच्चार आदिका परिष्ठापन सहसाकार से या अनाभोग से कर दिया गया हो, इसी तरह यदि सहसाकार से एवं अनाभोग से चार विकथाओं में, चार क्रोधादिक कषायों में, एवं शब्दादि पांच इन्द्रियों के विषयों में आसक्ति हो गई हो तो इन समस्त स्थानो में " मेरे दुष्कृत मिथ्या हों" इस प्रकार मिथ्यादुष्कृतप्रदानस्वरूप यह प्रतिक्रमण प्रायश्चित्त है। पहिले की तरह यह प्रायश्चित्त भी कारण में कार्य के उपचार से प्रतिक्रमणाई कहा गया है 2 / (तदुभयारिहे ) जो प्रायश्चित्त आलोचना एवं प्रतिक्रमण, इन दोनों के अनुसार अथवा प्रहररात्रि वीत्या पछी उंचा स्वरथी वचन बेलाई गयुं होय, अथवा सावद्य वचन नीकळी गयुं होय, एषणा समितिमां-आहारपाणीना गषण कालमां अनुपयुक्त थईने जे सदोष आहार ग्रहण करवामां आवी गये होय, अनागथी अथवा अचानक भांडोपकरणनां आदान तेमज निक्षेपण, प्रमार्जन अथवा प्रतिलेखन थई गयुं होय, तथा अप्रत्युपेक्षित स्थंडिलमां उच्चार आदिनुं परिष्ठापन सहसाकारथी के अनागथी (अचानक के अनाभेगथी) कराई गयुं होय, एवी ज रीते जो सहसाकारथी के अनागथी चार विकथाओमां, चार क्रोधादिक कषायोमां, तेमज शब्दादि पांच इन्द्रिओना विषयोमां आसक्ति थई गई होय तो ए बधां स्थानोमां "मारुं दुष्कृत - मिथ्या थाओ" ए प्रकारे मिथ्यादुकृतप्रदानस्वरूप आ प्रतिक्रमण-प्रायश्चित्त छे. पहेलानी पेठे आ प्रायश्चित्त पण कारणमां कार्यना उपचारथी प्रतिभा उपाय छ 2. ( तदुभयारिहे ) 2 प्रायश्चित्त मालायन भर Page #302 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 30 प्रायश्चित्तभेदवर्णनम् गारिहे 4, विउस्सग्गारिहे 5, तवारिहे 6, छेदारिहे 7, मूलारिहे 8, अणवट्टप्पारिहे 9, पारंचियारिहे 10 / से तं पायच्छित्ते । योग्यम् । 3 / 'विवेगारिहे' विवेकार्हम्-विवेकः-अनेषणीयभक्तादिपरित्यागः, तदर्हम् । 4 / 'विउस्सग्गारिहे' व्युत्सर्गाऽहम् व्युत्सर्गः कायोत्सर्गः, तद्योग्यम् । / 'तवारिहे' तपोऽहम्-तपः नमस्कारसहितकालादारभ्य षण्मासर्पयन्तमनशनम् , तत्र कस्यापि तपसो योग्यं तपोऽहम्-अतीचारः, तद्विशोधकत्वात् प्रायश्चित्तमपि तपोऽर्हमुच्यते-इति । 6 / 'छेदारिहे' . छेदार्हम्-छेदः-दिनपञ्चकादारभ्य षण्मासपर्यन्तं साधुपर्यायस्य न्यून ताकरणं, तदर्हम् । 7 / 'मूलारिहे' मूलार्हम्-मूलं-पुनव्रतस्योपस्थापनम्-पुनर्दीक्षारोपणम् , तहम् । 8 / 'अणघट्टप्पारिहे' अनवस्थाप्याईम्-यस्मिन् आसेविते कं चन कालं व्रतेषु अनवस्थाप्यं कृत्वा पश्चात्तपश्चीर्णतया तदोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यार्हम् । योग्य होता है वह तदुभयाई प्रायश्चित्त है 3 / (विवेगारिहे) अनेषणीय भक्तादिक का परित्याग करना विवेक है, इसके योग्य जो प्रायश्चित्त है वह विवेकाह प्रायश्चित्त है 4 / (विउसग्गारिहे) व्युत्सर्ग शब्द का अर्थ कायोत्सर्ग है। इसके योग्य प्रायश्चित्त का नाम व्युत्सर्हि प्रायश्चित्त है 5 / (तवारिहे) जो प्रायश्चित्त तपस्या के योग्य होता है वह तपोऽहं प्रायश्चित्त है। यह प्रायश्चित्त नोकारसी से लेकर छ मास तक होता है 6 / (छेदारिहे) साधुपर्याय में pA~ca दिनसे लेकर छ मास तक की साधुपर्याय की न्यूनता करना छेदार्ह प्रायश्चित्त है 7 / (मूलारिहे) जो प्रायश्चित्त पुनः दीक्षा आरोपण के योग्य होता है वह मूलाई प्रायश्चित्त है 8 / ( अणवट्ठप्पारिहे) जिस दोषके सेवन करने पर संयमीजन कुछ काल तक महाव्रतों के विषय में अनवस्थापित अलग कर दिये जाते हैं, * प्रतिभा, से मन्नने योग्य डाय छत तलयाई प्रायश्चित्त छ 3. (विबेगारिहे) अनेषणय भेजन आदिकने परित्याग करे ते विवेक छे. तेने एग्य जे प्रायश्चित्त छ त विवाह प्रायश्चित्त छ 4. (विउसग्गारिहे) व्युत्सर्ग shhne। अर्थ कार्योत्सर्ग छे. तेने एग्य प्रायश्चित्तनुं नाम व्युत्सर्गातुं प्रायश्चित्त छे 5. ( तवारिहे ) 2 प्रायश्चित्त तपस्याने योग्य राय छ त तपा प्रायश्चित्त छ. म प्रायश्चित्त नोटारसीथी सध्ने छ भास सुधी थाय छ 1. (छेयारिहे) साधुपर्यायमां पांच दिवसथी लईने छ मास सुधीनी साधुपर्यायनी न्यूनता 42वी ते छह प्रायश्चित्त छ 7. (मूलारिहे ) 2 प्रायश्चित्त शन दीक्षा मारोपणने योज्य खाय छ त भूदा प्रायश्चित्त छ 8. ( अणवटुप्पारिहे) 2 दोषनुं सेवन करवाथी संयमी जन केटलाक काळ सुधी महाव्रतना विषयमां Page #303 -------------------------------------------------------------------------- ________________ 242 औप गतिकसूत्रे अयं भावः-अनवस्थाप्यो द्विविधो भवति-आशातनाऽनवस्थाप्यः, प्रतिसेवनानवस्थाप्यश्चेति । तत्र तीर्थकर-संघ-श्रुता-'ऽचार्यो-पाध्याय-गणधर-महर्द्धिकान् आशातयन् अनवस्थाप्याईनामकं नवमं प्रायश्चित्तं प्राप्नोति । स जघन्येन षण्मासान् उत्कर्षतः संवत्सरं यावत् तपः कुर्वन् आशातनतपोऽनवस्थाप्यः कर्तव्यः । तावता च तपसा क्षपिताऽऽशातनाननितकर्मत्वादूर्ध्वं महावतेषु स्थाप्यते । प्रतिसेवनानवस्थाप्यस्तु साधर्मिकाऽन्यधार्मिकवस्तुस्तैन्याभ्यां हस्ततालादिभिश्च भवति । स च जघन्यतो वर्षम् उत्कृष्टतो द्वादश वर्षाणि तपः कुर्वन् भवति, एवं पुनः उस दोष के निवारण के लिये तपस्या में लगाये जाते हैं, इस प्रकार जब तपसे उस दोषकी पूर्णतया शुद्धि हो जाती है तब दोषोपरत वे संयमी महाव्रतों में स्थापित कर दिये जाते हैं । इस प्रकार के प्रायश्चित्त का नाम अनवस्थाप्याह है, मतलब इसका यह है-अनवस्थाप्य दो प्रकारका होता है-1 आशातनानवस्थाप्य, 2 प्रतिसेवनानवस्थाप्य । जो तीर्थकर, संघ, श्रुत, आचार्य, उपाध्याय, गगधर एवं लब्धिधारियों की आशातना करता है एसा संयमी इस अनवस्थाप्यारी नामक नवम प्रायश्चित्त का भागी होता है । इनसे आशातनाजन्य दोष की शुद्धि के लिये जघन्य से छहमाह तक, और उत्कृष्ट से एक वर्ष तक तप कराया जाता है। इतने तप से आशातनाजन्य दोष की जब शुद्धि हो जाती है तब बाद में वह साधु महाव्रतों में स्थापित कर दिया जाता है। जो स्वधर्मी और अन्यधर्मी की वस्तु चुराता है, अथवा दयारहित बुद्धि से थप्पर्3a आदि मारता है, उसे प्रतिसेवनाऽनवस्थाप्याई प्रायश्चित्त करना par3अता है । यह प्रायश्चित्त जघन्य से एक वर्ष का होता है, अनवस्थापित करवामां आवे छे, तेमज पाछा ते देषना निवारण माटे तपस्थामां लगाडवामां आवे छे, ए प्रकारे ज्यारे तपसेवनथी देषनी संपूर्ण शुद्धि थई जाय छे त्यारे दोषोपरत (देषमुक्त) ते संयमी महाव्रतमां स्थापित करवामां आवे छे. आ प्रकारना प्रायश्चित्तनुं नाम अनवस्थाप्याह छे. एनी मतलब ए छे के-अनवस्थाप्य बे प्रकारना थाय छे. 1 आशातनानवस्था अने 2 प्रतिसेवनानवस्थाप्युं. जे तीर्थकर, संघ, श्रत, आचार्य, उपाध्याय, गणधर, तेमज लब्धिधारिओनी आशातना करे छे, एवा संयमी आ अनवस्थाप्याह नामना नवमां प्रायश्चित्तना भागी थाय छे. तेनाथी आशातनाजन्य देषनी शुद्धिने माटे जघन्यथी छ महिना सुधी अने उत्कृष्टथी एक वर्ष सुधी तप कराय छे. एटला तपथी आशातनाजन्य दोषनी ज्यारे शुद्धि थई जाय छे त्यार बाद ते साधु महाव्रतोमां स्थापित करी देवाय छे. जे साधमीनी अने अन्य धर्मानी वस्तुने घेरी ले छे, अथवा दयारहित बुद्धिथी लाफे आदि मारे छे तेने प्रतिसेवनानवस्थाप्याई प्रायश्चित्त करवुं पडे che. Page #304 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. सू. 30 प्रायश्चित्तभेदवर्णनम् 243 तदनन्तरं व्रतेषु स्थाप्यते । संहननादिगुणयुक्त एवानवस्थाप्यः क्रियते, अन्यस्य तु मूलमेव दीयते । संहननादिगुणयुक्तोऽपि यदि अनन्यसाध्यकुलगणसङ्घकार्यकारी बहुजनसाध्यकार्यकारी वा भवेत् , तर्हि द्विविधोऽप्यनवस्थाप्यः खलु गुरुमुखात् सङ्घसाक्षितया च स्तोकं स्तोकतरं वा मासद्वयं मासैकमात्रं वा अनवस्थाप्यतपो वहेत् । यद्वा-चतुर्विधसंघाधारभूतोऽयं परमभद्रकः स्वयमेव तपश्चर्यादिनाऽनवस्थाप्यशोध्यमतीचारमलं क्षालयिष्यतीति कृत्वा सर्व मुश्चेत् अनवस्थाप्यतपो न कारयेदिति । और उत्कृष्ट से बारह वर्ष का । इस प्रकार तपस्या करने के बाद वह साधु महावतों में स्थापित किया जाता है । संहननादिगुणयुक्त ही इस प्रायश्चित्त के अधिकारी हैं। दूसरे को तो मूलाई प्रायश्चित्त ही दिया जाता है। संहननादिगुणयुक्त साधु यदि दूसरों से असाध्य ऐसे कुल गग संघ के कार्य करनेवाला हो, अथवा कुल गण संघ का जो कार्य बहुजनसाध्य हो उस कार्य को वह अकेले ही करनेवाला हो तो ऐसे आशातनाऽनवस्थाप्य और प्रतिसेवनाऽनवस्थाप्य साधु के लिये संघकी साक्षी में गुरुके मुख से स्तोक-दो मास का, अथवा स्तोकतर-एकमास का तप दिया जाता है। तदनन्तर वह महावतों में स्थापित किया जाता है। अथवा यदि कोई साधु चतुर्विध संघ का आधार हो, पर भद्रक हो, वह स्वयमेव तपस्या करके अनवस्थाप्य तप के द्वारा विशोधनीय पापमल का प्रक्षालन कर लेगा, ऐसा विश्वास हो, तो ऐसे साधु का अनवस्थाप्य प्रायश्चित्त नहीं दिया जाता है। आ प्रायश्चित्त जघन्यथी एक वर्षनुं थाय छे अने उत्कृष्टथी बार वर्षनुं थाय छे. आ प्रकारे तपस्या कर्या पछी ते साधु महाव्रतमां स्थापित कराय छे. संहननादिगुणयुक्त ज ते प्रायश्चित्तना अधिकारी छे. बीजाने ते मूलाह प्रायश्चित्त ज अपाय छे. संहननादिगुणयुक्त साधु जे बीजाथी असाध्य (न बने) एवां कुल गण संघनां कार्य करवावाळे हेय अथवा कुल गण संघनां जे कार्य बहुजनसाध्य होय, एवां कार्योने ते एकलो ज करवावाळो होय तो एवा आशातनानवस्थाप्य अने प्रतिसेवनानवस्थाप्य साधुने माटे संघनी साक्षीमां गुरूना मुखथी staka-be मासनुं, अथवा स्ताकतर-एक मासनुं तप अपाय छे. त्यार पछी ते महाव्रतमां स्थापित कराय छे. अथवा जे कोई साधु चतुर्विध संघनो आधार होय, परमभद्रक होय, ते पिते ज तपस्या करीने अनवस्थाप्य तप द्वारा विरोधनीय पापमल धोई नाखशे ए विश्वास होय छे एवा साधुन अनवस्थाप्य प्रायश्चित्त अपातुं नथी.. Page #305 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे अनवस्थाप्यतपोविधिरुच्यते - अनवस्थाप्यप्रायश्चित्ती साधुः प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु गुरुसमीपे सरलभावेन स्वातिचार्मालोच्य्ति। आलोचनाऽनन्तरं गुरुः कायोत्सर्गं कारयति, तथाहिऐर्यापथिकीं समग्रां श्रावयति, 'तस्मुत्तरीकरणेणं' इत्यारभ्य यावत्- 'अध्याणं वो सिरामि' इति पठित्वा कायोत्सर्गे वारद्वयं चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा पुनश्चतुर्विंशतिस्तवमुच्चार्याचार्यः साधूनामन्त्र्य वदति - " एषोऽनवस्थाप्यो मुनिस्तपः प्रतिपद्यते, एष युष्मान्नालपिष्यति, युष्माभिरपि नापनीयः, एष सूत्रार्थं शरीरवार्तां सुखशातादिरूपां वा न प्रक्ष्यति, युष्माभिरपि न प्रष्टव्यः, परिष्ठापनादिकमस्य भवद्भिर्न कर्तव्यम्, न चाऽयं भवतां करिष्यति । उपकरणमस्य भव 244 अब अनवस्थाप्यप्रायश्चित्त की विधि कहते हैं - अनवस्थाप्य प्रायश्चित्त लेने वाला साधु प्रशस्त द्रव्य क्षेत्र काल भावमें गुरु के निकट सरल भावसे अपने अतीचारों की आलोचना करता है । जब वह आलोचना कर चुकता है तब गुरु महाराज उसे कायोत्सर्ग करवाते हैं । वह इस प्रकार है-- गुरु महाराज पहले समग्र ईर्यापथिकी सुनाते हैं, फिर 'तस्मुत्तरीकरणेणं' यहां से लेकर " अप्पाणं वोसिरामि " यहा~ तक पढकर कायोत्सर्ग में दो वार चतुर्विंशतिस्तव की अनुचिन्तना कर, पाल कर, फिर एकवार चतुर्विंशतिस्तव का उच्चारण करते हैं, और आचार्य तथा साधुओं को बुलाकर इस प्रकार कहते हैं - "यह अनवस्थाप्य मुनि तपस्या कर रहा है, यह न तुम लोगों से बोलेगा, न तुम लोग इससे बोलना । यह तुम लोगों से सूत्रार्थ और शरीर की सुखशाता आदि नहीं पूछेगा, तुम लोग भी इस से मत पूछना । इसकी परिष्ठापनिका आदि तुम लोग मत करना, यह भी तुम लोगों की नहीं करेगा । हवे अनवस्थाप्य प्रायश्चित्तनी विधि कहे छेः अनवस्थाप्य प्रायश्चित्त लेवावाळा साधु प्रशस्त द्रव्य क्षेत्र काल अने भावमां गुरूनी पासे सरलभावथी पोताना अतीचारोनी आलेआचना करे छे. ज्यारे ते आलेचना करी ले छे त्यारे गुरू महाराज तेने कायात्सर्ग करावे छे. ते आ प्रकारे छे-गुरू महाराज पहेलां समग्र ईर्यापथिकी संभळावे छे. पछी ' तस्सुत्तरीकरणेणं' अहींथी सर्धने 'अप्पाणं वोसिरामि' अहीं सुधी भणीने कार्यात्स मां चतुर्विशतिस्तवनी अनुचितना करीने, पाळीने, पछी caturvi'zatistavanuM उच्चारण करे छे, अने आचाय तथा साधुओने खेलावीने आ प्रकारे कहे छे आ अनवस्थाप्य मुनि तपस्या करी रह्यो छे, ते न ते तमारी साथे खेलशे अने न तमारे एने खेआलाववा. ए तमाने सूत्रा अने शरीरनी सुखशाता आदि नहि पूछे अने तमारे पण तेने पुछवु नहि. तेनी परिष्ठायनिका आफ्रि तमारे न करवी अने ते पण तमारी नहि करे. तेनां Page #306 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. सू. 30 प्रायश्चित्तभेदवर्णनम् 245 द्भिर्न प्रतिलेख्यम्, न चायं भवतां प्रतिलेखथिष्यति । भक्तपानमस्मै न देयं, नाप्यस्माद्ग्राह्यम् , अनेन सार्धं नोपवेष्टव्यम्, न चाप्यनेन सहेकमण्डल्यां भोक्तव्यम्, अनेन सार्धं किमपि न कार्य्मिति|" अयं नवदीक्षितं साधुं वन्दते, एनं न कोऽपि वन्दते, ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे षष्ठाष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जधन्यमध्यमोत्कृष्टानि, पारणके च निर्लेपः, एवंरूपं सुदुश्चरं तपश्चरति । अस्य गच्छेन सह वासः एक क्षेत्रे एकोपाश्रये एकस्मिन् पार्श्वे शेषसाधुपरिभोग्यप्रदेशे कल्पते, नत्वालपनादीनि शेषाणि । रोगादौ समुत्पन्ने सति रोगादिनिवृत्तिपर्यन्तं इसके उपकरण की प्रतिलेखना तुम लोग मत करना, यह भी तुम लोगोंके उपकरण की प्रतिलेखना नहीं करेगा; न तुम लोग इसे भक्तपान दो, न इससे भक्तपान लो, न इसके साथ बैठो, न इसके साथ एक मण्डली में आहारादि करो, और न इसका सहकार लेकर कोई अन्य कार्य क्रो|" यह साधु नवदीक्षित साधु की वन्दना करता है, इसको वन्दना कोई भी नहीं क्र्ता। यह साधु ग्रीष्म ऋतु में जघन्य से उपवास, मध्यम से बेला, और उत्कृष्ट से तेला करता है; शिशिर ऋतु में-जधन्य से बेला, मध्यम से तेला और उत्कृष्ट से चौला करता है; एवं वर्षा ऋतु में जघन्य से तेला, मध्यम से चोला और उत्कृष्ट से pa~colA करता है; पारणा में विकृतिवर्जित आहार लेता है। अनवस्थाप्यप्रायश्चित्ती इस प्रकार का दुष्कर तप करता है। इस साधु को अन्य साधुओं के वसतियोग्य प्रदेश में रहना कल्पता है । यह गच्छ के साथ एकक्षेत्र में, एक उपाश्रय में, एक ही पार्श्व में रह सकता है, किन्तु इसको आलपन (बातचीत) आदि नहीं उपकरणनी प्रतिलेखना तमारे न करवी ते पण तमारां उपकरणनी प्रतिलेखना नहि करे. न तमारे तेने आहारपाणी देवां के न तेनी पासेथी आहारपाणी लेवां. न तेनी साथे बेसवुं, न तेनी साथे एकमंडलीमां आहार आदि करवां अने न तेने सहकार लईने कोई अन्य कार्य करवुं." आ साधु नवदीक्षित साधुनी वंदना करे छे, तेनी वंदना कोई पण करतुं नथी. आ साधु ग्रीष्मऋतुमां जघन्यथी उपवास, माध्यमथी बेला, अने उत्कृष्टथी तेला करे छे, शिशिरऋतुमां जघन्यथी बेला, मध्यमथी तेला अने उत्कृष्टथी चौला करे छे, तेमज वर्षाऋतुमां जघन्यथी तेला, मध्यमथी चौला अने उत्कृष्टथी पंचेला करे छे. पारणामां विकृतिवजित आहार ले छे. अनवस्थाप्यप्रायश्चित्ती आ प्रकारनुं दुष्कर तप करे छे. आ साधुने अन्य साधुओना वसतिग्य प्रदेशमां रहेवुं कपे छे. ते ga7नी साथे एक क्षेत्रमां, एक उपाश्रयमां, एक ज पार्धमां रही शके छे परंतु तेने आलपन (वातचीत) आदि कल्पतुं Page #307 -------------------------------------------------------------------------- ________________ 246 औपपातिकसूत्रे तद्वैयावृत्यं करणीयं, तस्मिन्निवृत्ते सति पुनस्तपसि स्ण्स्थाप्य्ः। इति संक्षेपतोऽनवस्थाप्यतपोविधिः । इदं नवमं प्रायश्चित्तम् । 9 / __'पारंचियारिहे' पाराञ्चिकाऽर्हम्-पारं तीरं तपसाऽपराधस्य अञ्चति गच्छति ततो दीक्ष्यते यः स पाराञ्ची, स एव पाराञ्चिकः; तस्य यदर्ह तत् पाराञ्चिकाहं दशमं प्रायश्चित्तम् । यद्वा-पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताऽभावाद् अञ्चति-गच्छतीत्येवंशील: साधुः पाराञ्चिकस्तदहं प्रायश्चित्तम् । 10 / पाराञ्चिकः संक्षेपतो द्विविधः-आशातनापाराञ्चिकः, प्रतिसेवनापाराश्चिकश्चति । तत्र-तीर्थकर-संघ-श्रुताचार्य-गणधर-महर्द्धिकान् आशातयति यः स कल्पता है। यदि उस साधु को रोगादि हो जाय to jabataka रोगादि की निवृत्ति न हो तबतक अन्य साधु उसकी वैयावृत्त्य कर सकते हैं। जब वह साधु रोग से निर्मुक्त हो जाय तो फिर उससे तपस्या करानी चाहिये । यह अनवस्थाप्यारी नामक नवमा प्रायश्चित्त हुआ। _ 'पारंचियारिहे' जो साधु तप के द्वारा अपने किये हुए अपराध को पार करता है, अर्थात् अपराधजनित पापसे मुक्त होता है; फिर उसे दीक्षा दी जाती है, वह साधु 'पाराश्चिक' है। उस साधु को पापविशोधनार्थ जो प्रायश्चित्त दिया जाता है, वह 'पाराश्चिकाई' प्रायश्चित्त है। अथवा जो साधु उत्कृष्टतर अन्य प्रायश्चित्त के न होने के कारण मात्र अन्तिम प्रायश्चित्त का अधिकारी होता है वह 'पाराश्चिक' कहा जाता है। उस अन्तिम प्रायश्चित्त को 'पाराञ्चिकाई' कहते हैं। पाराश्चिक साधु दो प्रकार का है-पहला आशातनापाराञ्चिक, दूसरा प्रतिसेवना पाराश्चिक । जो तीर्थंकर, संघ, श्रुत, आचार्य, गणधर और लब्धिधारी की आशातना नथी. जे ते साधुने रेगादि थई जाय तो ज्यां सुधी रोगादिनी निवृत्ति न थाय त्यां सुधी अन्य साधु तेनुं वैयावृत्य करी शके छे. ज्यारे ते साधु रेगथी निमुक्त थई जाय त्यार पछी तेनी पासे तपस्या कराववी जोईए. आ अनवस्थाप्याह नामनुं नवमुं प्रायश्चित्त थयुं. 'पारंचियारिहे' साधु त्पा। पोते 42सा अपराधने pA2 42 छ अर्थात् अपराधजनित पापथी मुक्त थाय छे तेने त्यार पछी दीक्षा देवाय छे. ते साधु 'पाराश्चिक' छते साधुने पापविशाधना से प्रायश्चित्त उपाय छते 'पाराश्चिकाई' प्रायश्चित्त छे, अथवा जे साधु उत्कृष्टतर अन्य प्रायश्चित्त न होवाना कारण भाथी मतिम प्रायश्चित्तनो मधिजारी छ 'पाराश्चिक' 4उपाय छे. ते मतिम प्रायश्चित्तने 'पाराञ्चिकाई' 4वाय छे. पाश्यि साधु मे ॥ 2 ॥ छ-पडसा माशतनामायि4, मीत pratisevanAmAthi4.2 तीथ 42, संघ, Page #308 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 30 प्रायश्चित्तभेदवर्णनम् 247 आशातनापाराञ्चिकः । तस्य पाराञ्चिकाहनामकं दशमं प्रायश्चित्तं प्राप्नोति । स जघन्येन षण्मासान् , उत्कर्षतो द्वादश मासान् गच्छतो निःसारितस्तपसि तिष्ठति । प्रतिसेवनापाराश्चिकस्त्रिविधः-दुष्टः, प्रमत्तः, अन्योन्यं कुर्वाणश्चेति । तत्र दुष्टोद्विविधः-कषायदुष्टो, विषयदुष्टश्चेति । तत्र कषायदुष्टो द्विविधः-स्वपक्षदुष्टः, परपक्षदुष्टश्च । अत्र चतुर्भङ्गी, तद्यथा-स्वपक्षः स्वपक्षे दुष्टः 1, स्वपक्षः परपक्षे दुष्टः 2, परपक्षः स्वपक्षे दुष्टः 3, परपक्षः परपक्षे दुष्टः 4 / प्रथमभङ्गे-मृतगुरुदन्तभञ्जकः 1,गुरुगलमर्दकः 2, नेत्रोत्खातकः 3, दन्तैर्देशकः 4, इत्यादीन्युदाहरणानि । द्वितीयभङ्गेराजादिगृहस्थवधकः 2, तृतीये-यथा केनापि गृहस्थावस्थायां वादे पराजितः कश्चिद् आसीत् , करता है वह 'आशातनापाराश्चिक' है। इसे पाराञ्चिकाई' नामक दशवा~ प्रायश्चित्त दिया जाता है। यह जघन्य से छ मास तक और उत्कृष्ट से बारह मास तक गच्छ से बहिष्कृत होकर तपस्या करता है। 'प्रतिसेवनापाराश्चिक' तीन प्रकार का होता है। वे प्रकार ये हैं-(1) दुष्ट, (2) प्रमत्त और (3) अन्योऽन्य्कुर्वान्न्। इनमें 'दुष्ट' दो प्रकार का होता है-(1) कषायदुष्ट और (2) विषयदुष्ट । कषायदुष्ट दो प्रकार का है-(1) स्वपक्षदुष्ट और. (2) परपक्षदुष्ट । यहा~ पर चतुर्भङ्गी होती है। चतुर्भङ्गी का प्रकार इस प्रकार है-(1) स्वपक्ष, स्वपक्ष में दुष्ट-साधुओं से द्वेष करनेवाला साधु । इसका उदाहरण है-मृत गुरु का dA~ta पाडनेवाला, मृत गुरु की गर्दन मरोर्3अनेवाला, मृत गुरु तथा साधु की A~khoM को निकालनेवाला, dA~toM से साधु को काटनेवाला-साधु । (2) स्वपक्ष-परपक्ष में दुष्टगृहस्थों से द्वेष करनेवाला साधु । इसका उदाहरण है-राजा आदि गृहस्थों का वध श्रत, आचार्य, गणधर अने लब्धिधारीनी आशातना करे छे ते आशातनापाराचिक छे. तेने पारांचिकाई नामनुं दशमुं प्रायश्चित्त देवाय छे. ए जघन्यथी छ मास सुधी अने उत्कृष्टथी बार मास सुधी गच्छथी बहिष्कृत थईने तपस्या करे छे. प्रतिसेवनापारांचिक" त्रण प्रकारना थाय छे. ते आ सारे छे-(1) हुट, (2) प्रभत्तमन (3) अन्योऽन्या . तमा हुट' मे 2i थाय छे. (1) 4षायहुष्ट मने (2) विषयष्ट. 4आयट में मारनां छ-(1) स्वपक्षहुष्ट मने (2) 525क्षदृष्ट. मडी यतुलगी थाय छे. चतुर्भगीना प्रकार आम छे-(1) स्वपक्ष, स्वपक्षमां दुष्ट-साधुओने द्वेष करवावाळा साधु. तेनुं उदाहरण छे-मरेला गुरूना दांत पाडवावाळो, मरेला गुरूनी गरदन मरडवावाळो, मरेला गुरू तथा साधुनी आंखे काढी लेवावाळे, दातेथी साधुने बटकां भरवावाळे साधु. (2) स्वपक्ष, परपक्षमां दुष्ट-गृहस्थने ठेष करवावाळो साधु. तेनुं उदाहरण छे-राजा आदि गृहस्थने वध करवा Page #309 -------------------------------------------------------------------------- ________________ ra48 औपपातिकसूत्रे स तस्य गृहस्थावस्थायां विजयिनः साधोरिको जातः; यथा स्कन्दकुमारस्य पालक इति । 3 / यो राज्ञो युवराजस्य वा वधकः स चतुर्थभङ्गान्तर्गतः । अदीक्षितत्वात् वधकः परपक्षः, राजा तु परपक्ष एवास्ति । 4 / प्रथमभङ्गे योऽनुपरतः स प्रायश्चित्तानहः, तस्मात् तस्य साधुवेषमपहृत्य गुरुणा बहिर्निस्सारणं करणीयम्, यस्तूपरतः 'पुन:वं करिष्यामी' ति प्रतिजानाति तस्य तपोरूपं करनेवाला साधु । (3) परपक्ष, स्वपक्ष में दुष्ट-साधु से द्वेष करनेवाला गृहस्थ । इसका उदाहरण इस प्रकार है-किसी साधुने गृहस्थावस्था में वादविवाद में किसी को पराजित किया था। पराजित मनुष्य उसका वैरी हो ग्या। बाद में विजयी मनुष्यने दीक्षा लेकर साधुत्व को अङ्गीकार किया, उस समय पराजित मनुष्य तीव्र वैरानुबन्ध के कारण उस साधु को मार द्दाला। जैसे-पालकने स्कन्दक आदि pA~casau मुनियों को मार द्दाला। तथा (4) परपक्ष-परपक्ष में दुष्ट गृहस्थ से द्वेष करनेवाला गृहस्थ । इसका उदाहरण है-राजा वा युवराज का वध करनेवाला गृहस्थ । हत्या करनेवाला अदीक्षित होने के कारण परपक्षी है, राजा आदि तो परपक्षी है ही, इसलिये यह चतुर्थ भङ्ग का उदाहरण है। ___ प्रथमभङ्ग में जो साधु अनुपरत है, अर्थात मृतगुरु के दांत pAr3अना आदि दुष्कृत्य से निवृत्त नहीं होता है, वह प्रायश्चित्त का अधिकारी नहीं है। गुरु को चाहिये कि ऐसे साधु का वेष छीन लें, और गच्छ से उसको निकाल deN। jo साधु दात pAr3अना आदि दुष्कृत्यों से निवृत्त हो जाता है, और प्रतिज्ञा करता है कि "मैं अब फिर कभी ऐसा काम नहीं karU~gA" वाणा साधु. (3) 525क्ष, स्वपक्षमा दृस्स्त्त्-साधुन्। द्वेष 42पापा 25. सानु उदाहरण आम छे-केई साधुए गृहस्थाश्रममां वादविवादमां केईने पराजित कर्यो हतो. पराजित माणस तेने वेरी थई गयो. पछी विजयी मनुष्य दीक्षा लई साधुत्व अंगीकार कर्युं, ते समये पराजित मनुष्य तीव्र वैरानुबंधने कारणे ते साधुने मारी नाखे. जेम, पालके कंइक आदि पांचसो मुनिओने मारी नाख्या. तथा (4) परपक्ष, परपक्षमां दुष्ट-गृहस्थाने छेष करवावाळा गृहस्थ. तेनुं उदाहरण छे-राजा अथवा युवराजने वध करवावाळे गृहस्थ, हत्या करवावाळो अदीक्षित होवाने कारणे परपक्षी छे, राजा आदि ते परपक्षी छे ज, आथी ए चतुर्थभंगनुं उदाहरण छे. - प्रथम भंगमां-जे साधु अनुपरत छे अर्थात् मरेला गुरूना दांत पाडवा आदि दुष्कृत्यथी निवृत्त थतो नथी ते प्रायश्चित्तने अधिकारी नथी. गुरूए एवा साधुनो वेष छीनवी लेवो जोईए अने गच्छथी तेने बहिष्कार करे जोईये. जे Page #310 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 30 प्रायश्चित्तभेदवर्णनम् 249 पाराञ्चिकाहं प्रायश्चित्तं कर्तव्यम् । ततः साधुवेषपरित्यागेन स गुरुनिदेशतः कपर्दिका वणिग्भ्यो याचित्वा गुरवे प्रदर्शयति, ततो गुरुर्मुनिवेषं दत्त्वा दीक्षां ददाति । पाराञ्चिकतपोविधानं प्रागुक्तानवस्थाप्यतपोवद् ग्रीष्मे चतुर्थषष्टाष्टमानि, शिशिरे षष्ठाष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि, पारणके च निर्लेप इति । द्वितीयभङ्गेऽपि चानुपरतः प्रथमभङ्गवत् साधुवेषापहारेण गच्छाद् बहिष्करणीयः, उपर ऐसे साधु को गुरु पाराञ्चिकाई प्रायश्चित्त deN। ऐसा साधु साधुवेष का परित्याग कर शिर के ऊपर कपर्3A bA~dhakara गुरु की आज्ञा से बाजार में जाकर व्यापारियों से अपना पापनिवेदनपूर्वक eka eka kaur3o mA~gatA hai, mA~ga kara una kaur3इयों को गुरु महाराज को दिखलाता है। तब गुरु महाराज उसे मुनिवेष देकर फिर से दीक्षा देते हैं। पाराश्चिक तप का विधान पूर्वोक्त अनवस्थाप्य तप के समान है। इस तपस्या में वह साधु ग्रीष्म ऋतु में जधन्य से उपवास, मध्यम से बेला, उत्कृष्ट से तेला; शिशिर ऋतु में जघन्य से से बेला, मध्यम से तेला, उत्कृष्ट से चौला; और वर्षा ऋतु में जधन्य से तेला, मध्यम से चौला, उत्कृष्ट से pa~colA करता है। पारणा में विकृतिवर्जित आहार लेता है। द्वितीयभङ्ग में जो साधु अनुपरत है अर्थात् राजा आदि गृहस्थों के घातरूप व्यापार से निवृत्त नहीं होता है, ऐसे साधु का साधुवेष छीनकर गुरु महाराज उसे गच्छ से निकाल deN। jo साधु राजादिक गृहस्थ के घातरूप व्यापार साधु दांत पडवा आदि दुष्कथी निवृत्त थई जाय che ane niyama kare che ke- have फरीने एवुं काम नहि करुं" एवा साधुने गुरू पारांचिकाणुं प्रायश्चित्त आपे. ए साधु, साधुनो वेष छेडी दई शिरना उपर कपडुं बांधी गुरूनी आज्ञा लई बजारमां जाय छे अने व्यापारीओनी पासे पोतानुं पापनुं निवेदन करी एक एक केडी मांगे छे. मांगीने ते केडिएने गुरू महाराजने बतावे छे. त्यारे गुरू महाराज तेने मुनिवेष आपीने फरीने दीक्षा आपे छे. पाराचिक तपनुं विधान आगळ कहेल अनवस्थाप्य तपना समान छे. आ तपस्यामां ते साधु ग्रीष्मऋतुमां जघन्यथी उपवास, माध्यमथी बेला, उत्कृष्टथी तेला, शिशिरऋतुमां जघन्यथी बेला, मध्यमथी तेला, उत्कृष्टथी चौला, अने वर्षाऋतुमां जघन्यथी तेला, मध्यमथी चौला, उत्कृष्टथी पंचेला करे छे. पारणामां विकृतिवजित आहार ले छे. द्वितीयभंगमां-जे साधु अनुपरत हेय अर्थात् राजा आदि गृहस्थोना घातरूप व्यापारथी निवृत्त थतुं नथी, एवा साधुने साधुवेष छीनवी laIne Page #311 -------------------------------------------------------------------------- ________________ औपपातिक चेत् तर्हितस्य न पाराश्चिकतपः करणं, नापि च साधुवेषापहारः, किं तु पुनर्दीक्षाप्रदानमात्र प्रायश्चित्तम् । 250 तृतीयभङ्गे चतुर्थभङ्गे च यद्यतिशयज्ञानी 'उपशान्तोऽयम्' इति मन्यते, तदा स्वदेशे दीक्षितुं न कल्पते, किन्तु अन्यस्मिन् देशे गत्वा दीक्षा दातव्या । विषयदुष्टोऽपि पूर्ववद् द्विविधः - स्वपक्षदुष्टः, परपक्षदुष्टश्चेति । तत्रापि चतुर्भङ्गीतद्यथा - स्वपक्ष: स्वपक्षे दुष्टः 1, स्वपक्षः परपक्षे दुष्टः 2, परपक्ष: स्वपक्षे दुष्टः 3, से निवृत्त हो जाय तो उससे गुरु पाराश्चिक तप नहीं करायें, न उसका साधुवेष ही छीनें, किन्तु उसे क्षेत्रपाराश्चिक करके फिर से दीक्षा दें, यह उसका प्रायश्चित्त हैं । तृतीयभङ्ग में - जो गृहस्थ साधु का घातक है वह यदि दीक्षा लेना चाहे, गुरुमहाराज को वह उपशान्त ज्ञात ho to use गुरुमहाराज अन्यदेश में ले जाकर दीक्षा deN। क्योंकि स्वदेश में इसके लिये दीक्षा नहीं कलपती है । चतुर्थभङ्ग मेंजो कोई गृहस्थ, राजा युवराज आदि गृहस्थ का घातक है, वह यदि दीक्षा लेना चाहे और गुरु महाराज को वह उपशान्त मालूम हो, तो उसको परदेश में ले जाकर दीक्षा deN। svadeza में उसके लिये दीक्षा नहीं कलपती है । विषयदुष्ट भी पूर्ववत् दो प्रकार का होता है - स्वपक्षदुष्ट और परपक्षदुष्ट । यहा~ पर भी चतुर्भङ्गी है । वह इस प्रकार है - ( 1 ) स्वपक्ष, स्वपक्ष में दुष्ट - बाला या तरुणी साध्वी का शील भङ्ग करनेवाला साधु । (2) स्वपक्ष, परपक्ष में दुष्ट - शय्यातर की स्त्री या गुरू महाराजे तेने गच्छथी बहार करवा. जो साधु राजादिक गृहस्थना घातरूप व्यापारथी निवृत्त थै जाय तेआ तेने गुरू पारांचिक तप न करावे, न तेने साधुवेश पण छीनवी ले, परंतु तेने क्षेत्रपारांचिक करीने फरीथी तेने दीक्षा आपे; ए ज तेनुं प्रायश्चित्त छे. तृतीयभंगमां--जे गृहस्थ साधुना घातक हाय ते जो दीक्षा लेवा चाहे ते अतिशयज्ञानी गुरूमहाराजने जो ते उपशांत जणाय ते तेने गुरूमहाराज अन्यदेशमां लै जैने दीक्षा आपे. केमके स्वदेशमां तेने माटे दीक्षा कल्पती नथी. चतुर्थांभंगमां--जो काइ गृहस्थ, राजा युवराज आदि गृहस्थने घातक हाय, ते जो दीक्षा लेवाने चाहे ते तेने परदेशमां लै जई ने दीक्षा देवी. स्वदेशमां तेने माटे द्वीक्षा कल्पती नथी. विषयदुष्ट पण पूर्व प्रमाणे ए प्रकारना थाय छे. स्वपक्षष्ट अने परपक्षदुस्स्त्त्. सहीं पशु अतुलजी छे. ते या प्रकारे छे -- (1) स्वपक्ष, स्वचक्षमां दुष्ट-आला अथवा तरूणी साध्वीनु' शीयळ भंग करवावाळा साधु. (2) स्वपक्ष, Page #312 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 30 प्रायश्चित्तभेदवर्णनम् 251 परपक्षः परपक्षे दुष्टः 4 / तत्र-बालायां तरुण्यां वा साच्यां यः साधुर्दुष्टः शीलभङ्गकारकः, स प्रथमो भङ्गः । साधुरेव शय्यातरगृहिण्यामन्यतीर्थिकायां वा अध्युपपन्न इति द्वितीयः । गृहस्थो बालायां तरुण्यां वा साच्यामध्युपपन्न इति तृतीयः । गृहस्थो गृहस्थायामिति चतुर्थः । एवं विषय दुष्टोऽपि चतुर्विधो मन्तव्यः । तत्र-प्रथमभङ्गे वर्तमानो यो नुपरतः स लिङ्गपाराश्चिकः कर्तव्यः-साधुवेषापहारेग सर्वथा गच्छाद् बहिष्करणीयः । यस्तपरतः-उपशान्तः 'पुनर्नैवं करिष्यामी'-ति प्रतिजानाति, तस्य पाराञ्चिकाहं तपोरूपं प्रायश्चित्तं कारयति, ततः साधुवेषमनपहृत्य दीक्षाप्रदानं कर्तव्यम्, उपरतस्य विषयदुष्टस्य लिङ्गपारश्चिकत्वविधानाभावात् । परतीर्थिक की स्त्री से व्यभिचार करनेवाला साधु । (3) परपक्ष, स्वपक्ष में दुष्ट-बाला या तरुणी साध्वी का शीलभङ्ग करनेवाला गृहस्थ । (4) परपक्ष, परपक्ष में दुष्ट-गृहस्थ स्त्री के साथ व्यभिचार करने वाला गृहस्थ । विषयदुष्टके ये चार भङ्ग हुए। इनमें प्रथमभङ्ग में वर्तमान साधु अपने दुष्कर्म से निवृत्त न हो तो गुरु उसको लिंगपाराञ्चिक कर दें, अर्थात्-उसका साधुवेष ले लें, और उसका गच्छ से सर्वथा बहिष्कार कर दें । जो साधु अपने 6ष्कर्म से निवृत्त एवं उपशान्त होकर ऐसी प्रतिज्ञा करे कि "मैं अब फिर कभी भी ऐसा न karU~gA" उसको गुरु पाराञ्चिकाहं तपोरूप प्रायश्चित्त देते हैं। ऐसे साधुका साधुवेष नहीं छीना जाता है, मात्र उसे नयी दीक्षा दी जाती है। अपने दुष्कर्म से निवृत्त विषयदुष्ट के लिये लिङ्गपाराञ्चिक का विधान नहीं है, अर्थात्-उसका वेष नहीं छीना जाता है। परपक्षमां दुष्ट-शय्यातरनी स्त्री अथवा परतीथिकनी स्त्रीथी व्यभिचार करवावाळे साधु. (3) परपक्ष, स्वपक्षमां दुष्ट-बाला अथवा तरुण साध्वीनुं शीयळ भंग करवावाळा गृहस्थ. (4) परपक्ष, परपक्षमां दुष्ट-गृहस्थ स्त्रीनी साथे व्यभिचार करवावाळे गृहस्थ. विषयदुष्टना आ चार भंग थया. तेमां प्रथम भंगमां वर्तमान साधु पितानां दुष्कर्मथी निवृत्त न थाय ते गुरू तेने लिंगपरांचिक करी दे, अर्थात् तेनो साधु वेष लई ले अने गच्छमांथी तेने सर्वथा बहिष्कार करी दे. जे साधु पितानां दुष्कर्मथी निवृत्त तेम ज उपशांत थईने एवी प्रतिज्ञा करे के "हुं हवे फरीने कदी एवुं नहि करुं' तेने गुरू पारांचिकाहतरूप प्रायश्चित्त आपे छे. एवा साधुने साधुवेष छीनवी लेवातुं नथी. मात्र तेने नवी दिक्षा अपाय छे. पितानां दुष्कर्मथी निवृत्त विषयदुने माटे लिंगपरांचिकनुं विधान नथी. अर्थात् तेने वेष छीनवी लेवात नथी. Page #313 -------------------------------------------------------------------------- ________________ औपपातिक द्वितीयभङ्गेऽपि वर्तमानो योऽनुपरतः स एव लिङ्गपाराञ्चिकः कर्तव्यः, उपरतस्तु न लिङ्गतः पाञ्चिकः कर्तव्यः, क्षेत्रत एव पाराञ्चिकः कर्तव्यः पुनर्दाक्षाप्रदानमात्रं तस्य प्रायश्चित्तम् । तृतीये चतुर्थे च भङ्गे यद्युपशान्तस्तदाऽन्यस्मिन् देशे दीक्षा दातव्या, अत्र पाराञ्चिकतपनः प्रस्तुतत्वात् परपक्षे तस्यासम्भवात् । यद्यनुपशान्तस्तर्हि दीक्षा न दातव्या । येषु ग्रामादिषु ताः साध्यो विहरन्ति तेषु तेषु स्थानेषु विहर्तुं स प्रथमभङ्गे वर्तमानः साधुर्निवार्यते । द्वितीयादिष्वपि भङ्गेषु तानि स्थानानि ग्रामादीनि परिहर्तव्यानि । एतदुक्तं भवति द्वितीयभङ्गे यस्यां 252 द्वितीयभङ्गमें वर्तमान साधु यदि अपने दुष्कर्म से निवृत्त न हो तो गुरु महाराज उस साधुको लिङ्गपाराञ्चिक कर दें, अर्थात् उसका साधुवेष लेकर उसको गच्छ से सर्वथा के लिये निकाल deN। jo साधु निवृत्त हो जाय उसको लिङ्गसे पाराञ्चिक न करें, अर्थात् उसका साधुवेष नहीं छीनें, किन्तु उसको क्षेत्र से पाराश्चिक कर दें । ऐसे साधुको फिर से दीक्षा दें । यही इसके लिये प्रायश्चित्त है । तृतीय चतुर्थ भङ्गमें वर्तमान गृहस्थ उपशान्त अर्थात् अपने दुष्कर्म से निवृत्त हो तो उसको अन्यदेश में दीक्षा देनी चाहिये । यदि वह उपशान्त न हो तो अन्य देश में भी दीक्षा नहीं दें । यहा~ पाराञ्चिक का प्रस्ताव, अर्थात् उपक्रम है, पाराश्चिक तप परपक्ष अर्थात् गृहस्थ के लिये सम्भावित नहीं है, इसलिये गृहस्थ के लिये देशान्तर में दीक्षा देने का विधान किया है । प्रथमभङ्ग के साधु को, जिन साध्वियों का उसने शील भङ्ग किया है वे साध्विय द्वितीयभंगमां वर्तमान साधु जे पेआतानां दुष्कर्मथी निवृत्त न थाय तेआ गुरू ते साधुने लिंगपारांचिक करी दे, अर्थात् तेना साधु वेष लई ले अने तेने गच्छथी सर्वथा माटे बहिष्कार करे. जे साधु निवृत्त थै जाय तेने लिंगथी पारांचिक न करे, अर्थात् तेना साधुवेष न लई ले. परंतु तेने क्षेत्रथी (ते स्थळथी) पारांचिक करे. एवा साधुने फ्रीने दीक्षा दे, ए ज तेने माटे प्रायश्चित्त छे. तृतीय चतुथभंगमां वर्तमान गृहस्थ उपशांत अर्थात् पेआतानां दुष्कर्म थी निवृत्त थाय ते तेने खीजा देशमां दीक्षा देवी जोइए. जो ते उपशांत न थाय तेआ खीजा देशमां पण दीक्षा न देवी. अही पारांचिकना प्रस्ताव, अर्थात् उपक्रम छे, पारांचिक तप परपक्ष अर्थात् गृहस्थने माटे संभवित नथी, तेथी गृहस्थने माटे देशांतरमां दीक्षा देवानुं विधान कर्युं छे. प्रथम भंगना साधुने, जे साध्वीओनु तेणे शीलभंग कर्युं. हाय ते साध्वीए जे गाम नगरादि स्थानामां विहार करती होय त्यां विहार करवा देवामां आवता नथी. Page #314 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 30 प्रायश्चित्तभदवर्णनम्. नगर्यां यस्मिन् गृहस्थकुले दोष उत्पनः, उत्पन्स्यते वा, तदीये कुले प्रवेष्टुं वार्गीय्ः। तथा यत्र निर्गमप्रवेशयोरमेकमेवास्ति तत्र, तथा द्वयोमियोरपान्तराले यत्र द्वयादिगृहाणां संनिवेशस्तत्रापि गमनागमनं वारणीयम् । अयं क्षेत्रपाराञ्चिक इत्युच्यते । द्विविधेऽपि दुष्टपाराञ्चिके प्र्थ्म्भ्न्ग्गाधिकार्ः। शेषाणि पुनर्द्वितीयभङ्गादीनि शिष्यबुद्धिवैशद्यार्थ prdrshitaani। अथ प्रमत्तपाराञ्चिक उच्यते-स्यानर्द्धिनिद्रावान् प्रमत्तपाराञ्चिकः, तस्य सामान्यलोकबलाद् द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवति, तस्मादसौ गुरुणा एवं प्रज्ञापनीयःसौम्य ! लिङ्गं मुञ्च, चारित्रं तव नास्ति । यद्येवं गुरुणा सानुनयमुक्तः साधुवेषं मुञ्चति, ततः जिन ग्रामनगरादि स्थानों में विहार करती हैं वहा~ विहार नहीं करने दिया जाता है । द्वितीयभङ्ग के साधु को जिस नगरी में, जिस कुलमें उससे दोष हो गया और होने की संभावना है, वहां नहीं जाने दिया जाता है, और जहा~ निकलने तथा प्रवेश करने का द्वार एक ही है वहा~, तथा दो गावों के बीच में जहा~ दो तीन धर वसे हुए हों वहा~ भी, इस सावु का गमनागमन रोक दिया जाता है। यही क्षेत्रपाराञ्चिक कहा जाता है। __ प्रतिसेवनापाराञ्चिक के दुष्ट नामक प्रथम भेद के कषायदुष्ट और विषयदुष्ट ये दो भेद हुए। इन दोनों भेदों में प्रथम भङ्गका ही यहा~ अधिकार है , क्यों कि प्रथम भङ्ग में ही पाराञ्चिकाई प्रायश्चित्त दिया जाता है । द्वितीयभङ्ग आदि तो शिष्यों की बुद्धि विशद हो, इसलिये दिखलाये गये हैं। __ अब प्रमत्तपाराश्चिक कहते हैं । स्त्यानर्द्धिनिद्रावान् साधु प्रमत्तपाराञ्चिक है। उसे सामान्य लोगों के बलसे द्विगुण, त्रिगुण वा चतुर्गुण बल होता है। ऐसे साधु को द्वितीय भंगना साधुने, जे नगरीमां जे कुळमां तेनाथी देष थई गयो होय अने हेवानी संभावना होय त्यां जवा देवाता नथी. अने ज्यां नीकळवानुं तथा प्रवेश करवानुं द्वार एक ज होय त्यां, तथा be gAmonI vacce jyAM be त्रण घर वसेलां होय त्यां पण ते साधुनुं गमनागमन रोकवामां आवे छे, आ ज क्षेत्रपारांचिक कहेवाय छे. प्रतिसेवनापारांचिकना दुष्ट नामना प्रथम भेदना कषायदुष्ट अने विषयदुष्ट, ए बे प्रकार थया. ए बन्ने प्रकारमां प्रथम भंगने ज अहीं अधिकार छे, केमके प्रथम भंगमां ज पारांचिकाणुं प्रायश्चित्त देवाय छे. द्वितीय भंग आदि ते शिष्यनी बुद्धि विशद थाय ते माटे बताव्या छे. हवे प्रमत्तपाराचिक कहे छे. त्यानद्धि निद्रावान साधु प्रमत्तपरांचिक छे. तेनामां सामान्य केनां बळ करतां बमणुं त्रणगणुं अथवा चारगणुं बळ Page #315 -------------------------------------------------------------------------- ________________ 254 औपपातिकमुत्रे शोभनम् । अथ न मुञ्चति ततः संघो मिलित्वा तस्य साधुवेषं हरति, न त्वेक एवं जनः, तस्यैकस्योपरि प्रद्वेषसंभवात् , प्रद्वेषयुक्तश्च स तस्य हिंसनमपि कुर्यात् । तस्मै पुनर्दीक्षा न दीयते । यस्तु ज्ञानातिशयवान् आचार्य एवं जानाति-'यन्न पुनरेतस्य स्त्यानदिनिद्रोदयो भविष्यतीति, ततः पाराञ्चिकार्ह प्रायश्चित्त कारयित्वा तस्मै दीक्षां ददाति । संघेन मिलित्वा तस्य साधुवेषापहारे कृते पुनराचार्य एवमुपदिशति-स्थूलप्राणातिपातविरमणादीनि देशव्रतानि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थस्ततो दर्शनं (सम्यक्त्वं ) गृहाण । अथैवमुक्तोऽपि गुरुमहाराज इस प्रकार कहें-"सोम्य! तुम साधुवेष छोर्3a दो, क्यों कि तुम में चारित्र का अभाव है। गुरु से इस प्रकार सरल भाव से कहे जाने पर यदि वह साधुवेष का परित्याग कर दे तो अच्छा है; नहीं तो संघ मिलकर उसका साधुवेष छीन ले, अकेले नहीं; क्यों कि साधुवेष छीने जाने के समय उस साधु को द्वेष उत्पन्न होगा, और द्वेषयुक्त वह साधु मनुष्य की हिंसा भी कर सकता है। ऐसे साधु को फिर से दीक्षा नहीं दी जाती है । यदि अतिशयज्ञानी गुरु को ऐसा अनुभव हो कि यह प्रकृतिभद्रक है, इसे अब स्त्यानर्द्धिनिद्रा आदि नहीं होगी, तो गुरु उस साधु को पाराञ्चिकाई प्रायश्चित्त देकर फिर से दीक्षा deN। संध मिलकर उस साधु का जब वेष छीन ले, तब गुरु महाराज स्त्यानर्द्धिनिद्रावान् प्रमत्तपाराञ्चिक साधु को इस प्रकार उपदेश दें-आज से तुम स्थूलप्राणातिपातविरमणरूप श्रावक धर्म को स्वीकार क्रो। यदि तुम इसका आचरण करने में असमर्थ हो तो तत्वार्थश्रद्धानरूप सम्यक्त्व को स्वीकार करो । इस प्रकार उपदेश देने पर भी यदि होय छे. एवा साधुने गुरूमहाराज आ प्रमाणे कहे-" सौम्य ! तुं साधुवेष छेडी दे, केमके तारामां चारित्रने अभाव छे. गुरू तरफथी आ प्रकारे सरल भावे कहेवामां आवतां जे ते साधुवेषने परित्याग करी दे तो सारुं छे, नहि ते संघे मळीने तेने साधुवेष छीनवी लेवुं, एकलाए नहि. केमके साधुवेष छीनवी लेती वखते ते साधुने द्वेष उत्पन्न थशे, अने षवाळे ते साधु मनुष्यनी हिंसा पण करी शके छे. एवा साधुने फरीने दीक्षा देवाती नथी. जे अतिशय ज्ञानवान गुरूने एवो अनुभव थाय के आ प्रकृतिभद्रक che, have ene स्थानद्धिनिद्रा आदि नहि थाय ते गुरू ते साधुने पारांचिका प्रायश्चित्त दईने फरीने दीक्षा आपे. संघ मळीने ते साधुने ज्यारे वेष छीनवी ले त्यारे गुरूमहाराज त्यानष्क्रिनिद्रावान प्रमत्तपरांचिक साधुने आ प्रकारे उपदेश आपे-आजथी तुं स्थूलप्राणातिपात विरमणरूप श्रावक धर्मने स्वीकार कर. जे तुं तेनुं आचरण करवामां असमर्थ होय ते तत्त्वार्थश्रद्धानरूप सम्यकत्वने स्वीकार कर. आ प्रकारे उपदेश देवा छतां पण Page #316 -------------------------------------------------------------------------- ________________ 255 पीयूषवर्षिणी-टीका. स. 30 प्रायश्चित्तभेदवर्णनम् श्रावकत्वं सम्यक्त्वं वा नेच्छति, तदा तस्य सहवासो वर्जनीयः । __ अथाऽन्योन्यकुर्वाणपाराञ्चिक उच्यते-मुखपायुभ्यां मैथुनी anyonykurvaannpaaraashcikH| स पुनर्न दीक्षणीयः । यदि तु अतिशयज्ञानी आचार्य:-' अयं न पुनरेवं करिष्यति' इति जानाति, तदा पाराञ्चिकाहं तपः कारयित्वा पुनस्तस्मै दीक्षा प्र्देया। विषयदुष्टोऽनुपरत एव लिङ्गतः पाराञ्चिकः क्रिय्ते। यस्तु विषयदुष्ट उपरतः स उपाश्रयादिक्षेत्रत एव पाराञ्चिकः kriyate, na tu linggtH| शेषाः कषायदुष्टप्रमत्तान्योन्यकुर्वाणा नियमाल्लिङ्गपाराञ्चिकाः क्रियन्ते । वह श्रावकत्व अथवा सम्यक्त्व को स्वीकार करना नहीं चाहे, तब संघ उसका सहवास कभी भी नहीं करे, सर्वदा के लिये उसका बहिष्कार कर दे। ___अब अन्योऽन्यकुर्वाण पाराञ्चिक कहते हैं-जो साधु मुखमैथुनी और गुदामैथुनी हो, वह 'अन्योऽन्यकुर्वाण पाराञ्चिक' है । ऐसे साधु को फिर से दीक्षा नहीं दी जाती है । यदि अतिशयज्ञानी गुरु महाराज को ऐसा अनुभव हो कि यह फिर ऐसा नहीं करेगा, तब वे उससे पाराञ्चिकाई तप करा कर फिर से उसे दीक्षा deN। विषयदुष्ट साधु यदि अपने दुष्कर्म से निवृत्त नहीं होता है तो वह लिङ्गपाराश्चिक होता है, अर्थात् उसका साधुवेष ले लिया जाता है, और उसे गच्छ से निकाल दिया जाता है । जो विषयदुष्ट साधु अपने दुष्कर्म से निवृत्त हो जाता है, वह उपाश्रयादि क्षेत्र से ही पाराञ्चिक किया जाता है, अर्थात् वह अन्य प्रदेश में भेज दिया जाता है, उसका साधुवेष जे ते श्रावकत्व अथवा सम्यकत्वने स्वीकार करवा न चाहे तो संध तेने सहवास कदी पण करे नहि, सर्वदा माटे तेने बहिष्कार करी दे. हवे अडन्यकुर्वाण-परांचिक कहे छे-जे साधु मुखमैथुनी अने गुदामिथुनी होय ते अ न्यकुर्वाण-पारांचिक" छे. एवा साधुने फरीने दीक्षा अपाती नथी. जे अतिशयज्ञानी गुरूमहाराजने ए अनुभव थाय के आ फरीने एवुं नहि करे, तो तेओ तेनी पासे पारांचिकाउं तप करावीने फरीने तेने दीक्षा आपे. विषयदुष्ट साधु जे पितानां दुष्कर्मथी निवृत्त न थाय तो तेने लिंगपाराचिक कराय छे, अर्थात् तेने साधुवेष लई लेवाय छे, अने तेने ga7थी काढी मूकवामां आवे छे. जे विषयदुष्ट साधु पिताना दुष्कर्मथी निवृत्त थई जाय छे ते उपाश्रयादि क्षेत्रमांथी ज पाराचिक कराय छे, अर्थात् तेने बीजा प्रदेशमां मोकलवामां आवे छे. तेने साधुवेष लई लेवामां आवतुं नथी. विषयदुष्टथी जुदा जे कषायदुष्ट, प्रमत्त अने अ न्यकुण छे, ए त्रणने नियम प्रमाणे लिंगपरांचिक करवामां आवे छे, अर्थात् तेमने साधुवेष लई लेवाय che. Page #317 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे यस्तु साधुः कर्मदोषात् पाराञ्चिकापत्तियोग्यात् उत्कृष्टमपराधपदं प्राप्तः, स यदि भद्रकः 'पुनरेवं न करिष्यामी' - ति व्यवसितस्तदा स तपःपाराश्चिक:- अर्थात् तपः समाराधनतत्परः पाराञ्चिकः क्रियते । तस्य तपःकरणयोग्यता यथा भवति तदुच्यते - वज्रऋषभनाराचं संहननं, वज्रकुड्यसमानं वीर्यं, सागरवद्गम्भीरता, मेरुवद्धीरता, आगमज्ञानं - जघन्येन नवमपूर्वान्तर्गतमाचाराख्यं तृतीयं वस्तु, उत्कर्षतो दशमपूर्वं संपूर्ण, तच्च सूत्रतोऽर्थतश्च यदि परिचितं भवति । एतैः संहननादिभिः सम्पन्नः, तथा सिंहविक्रीडितादितपः कर्मभावितः, इन्द्रियकषायाणां निग्रहे समर्थः, प्रवचनरहस्यार्थज्ञानसम्पन्नश्च तथा गच्छान्निःसारितस्यापि यस्य 256 नहीं छीना जाता है । विषयदुष्ट से भिन्न जो कषायदुष्ट, प्रमत्त और अन्योऽन्यकुर्वाण हैं, ये तीन नियमतः लिङ्गपाराचिक किये जाते हैं, अर्थात् इनका साधुवेष ले लिया जाता है । जिस दुष्कर्म से साधु पाराचिक होता है, उस दुष्कर्म के कारण जो साधु उत्कृष्ट अपराधी हो गया हो, वह साधु यदि भद्रक हो और वह ऐसा नियम करे कि "मैं अब फिर कभी भी ऐसा नहीं karU~gA " तब वह साधु तपः पाराश्चिक किया जाता है, अर्थात् उससे पाराश्चिक तप कराया जाता है । पाराञ्चिक तप करने की योग्यता जैसे होती है सो कहते हैं- जो साधु वज्र - ऋषभ - नाराच संहननवाला हो, वज्र की भींत के समान दृढ जिसका वीर्य-पराक्रम हो, समुद्र समान जिसमें गाम्भीर्य हो, मेरु के समान जिसमें धीरता हो, तथा जो आगम को जानने वाला हो अर्थात् जधन्य से नवमपूर्वान्तर्गत आचाराख्य तृतीय वस्तु को, उत्कृष्ट से सम्पूर्ण दशम पूर्व को सूत्र से और अर्थ से जानने वाला हो, सिंहविक्रीडित आदि तप कर चुका हो, इन्द्रिय और कषायों के निग्रह करने में समर्थ हो, प्रवचन के गूढार्थ को जानने वाला हो, गच्छ से निकाले जाने पर भी जिसके मनमें 'मैं गच्छ से निकाला जे दुष्कर्मथी साधु पारांचिक थाय छे ते दुष्कर्मना कारणे जे साधु उत्कृष्ट अपराधी थया हाय ते साधु जो प्रकृतिभद्रक हाय अने जो ते एवी प्रतिज्ञा करे के 'हुं हवे फरीने कदी आवुं नहि करूं' ताते साधु तपःपारांचिक कराय छे, अर्थात् तेनी पासे पारांचिक तप कराववामां आवे छे. पारांचिक तप करवानी चाग्यता केवी हाय ते कहे छे--जे साधु वऋषभनाराचसहुननवाळा हाय, वानी भींतना जेवा दृढ जेनु वीर्य-पराक्रम हाय, समुद्रनी जेम जेनामां गांभीय हाय, मेरूनी पेठे जेनामां धीरता होय, तथा जे आगमने जाणवावाळा होय अर्थात् जघन्यथी नवमपूर्व गत मायाराम्य त्रीजी वस्तुने, उत्कृष्टथी सपूर्ण दशम पूर्वने सूत्रथी तथा अर्थथी जाणुनारा हाय, si'havikrIDita आदि तप करी चूकया होय, इंद्रिय अने काषायाना निग्रह करवामां समर्थ होय, प्रवचनना गूढार्थीने जाणवावाळा होय, गच्छ Page #318 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. sU0 30 विनयभेदवर्णनम् 257 से किं तं विणए ? विणए सत्तविहे पण्णत्ते, तं जहाअहं गच्छान्निःसारितोऽस्मीत्यशुभो भावः स्वल्पतरोऽपि न विद्यते स एवंविधगुणसम्पन्न एव पाराञ्चिकं प्रायश्चित्तं कर्तुमर्हति । यस्त्वेतद्गुणरहितस्तस्य पाराञ्चिकापत्ति प्राप्तस्य मूलमेव प्रायश्चित्तं भवति । आशातनापाराञ्चिको जघन्येन षण्मासान् , उत्कर्षतश्च द्वादश मासान् भवति, एतावन्तं कालं गच्छानियूंढ (निष्काशित ) स्तिष्ठति । प्रतिसेवनापाराञ्चिको जघन्येन संवत्सरमुत्कर्षतो द्वादश वर्षाणि नियूंढ आस्ते । विस्तरस्तु-अन्यत्र द्रष्टव्यः । 'से तं पायच्छित्ते' तदेतप्रायश्चित्तम् । से किं तं विणए ' अथ कोऽसौ विनयः ? विनयः किंस्वरूप इति प्रश्नः । उत्तरमाह-'विणए' विनयः-विनयति-अपनयति अष्टविधकर्माणीति विनयः अभ्युत्थानवन्दनगया हू~' यह अशुभ भाव अणुमात्र भी न हो, इस प्रकार के गुणों से युक्त ही साधु पाराचिक प्रायश्चित्त का अधिकारी है । जो साधु इन गुणों से रहित है, उससे पाराञ्चिकार्ह प्रायश्चित्त योग्य अपराध हो गया है, उसको मूलाई प्रायश्चित्त ही दिया जाता है। आशातनापाराश्चिक साधु जघन्य से छ मास तक और उत्कर्ष से बारह मासतक गच्छ से बहिष्कृत रहता है। प्रतिसेवनापाराञ्चिक साधु जघन्य से एक वर्ष और उत्कर्ष से बारह वर्ष गच्छ से बहिष्कृत रहता है। इसका विस्तृत वर्णन अन्यत्र देखना चाहिये । (से तं पायच्छित्ते) ये दस प्रकार के प्रायश्चित्त हैं |suu0 30 ॥ (से किं तं विणए ) विनय का क्या स्वरूप है? (विणए सत्तविहे पण्णत्ते ) विनय सात प्रकार का है । जो अष्टविध कर्मों को दूर करता है, वह विनय है । मांथी काढेला छतां पण जेना मनमां " हुं गच्छथी बहिष्कार पामेल छे ? ए अशुभ भाव अणुमात्र पण न होय, ए प्रकारना गुणोवाळे ज साधु पाराचिक प्रायश्चित्तने अधिकारी छे. जे साधु ए गुणोथी रहित छे तेनाथी पारांचिकाणुं प्रायश्चित्त एग्य अपराध थई गयो होय ते तेने मूलाई प्रायश्चित्त ज अपाय छे. आशातनापाराचिक साधु जघन्यथी छ मास सुधी अने उत्कर्षथी बार मास सुधी गच्छथी बहिष्कृत रहे छे. प्रतिसेवनापाराचिक साधु जघन्यथी एक वर्ष अने उत्कर्षथी बार वर्ष सुधी ga7थी महिष्कृत 29 छे. तनुं विस्तृत वर्णन मीरथी न न . ( से तंपायच्छित्ते) ॥ 6श अरनै प्रायश्चित्त छ. (sU0 30) (से किं तं विणए) विनय तनुं 2135 शुंछ ? उत्तर-(विणए सत्तविहे पण्णत्ते) ते सात Page #319 -------------------------------------------------------------------------- ________________ 258 औपपातिकसूत्रे णाणविणए 1, दंसणविणए 2, चरित्तविणए 3, मणविणए 4, वयविणए 5, कायविणए 6, लोगोवयारविणए 7 / से किं तं णाणविणए ? णाणविणए पंचविहे पण्णत्ते, तं जहा- आभिणिबोहियणाणविणए 1, सुयणाणविणए 2, ओहिणाणविणए 3, भक्त्यादिरूपः, स ' सत्तविहे पण्णत्ते' सप्तविध प्रज्ञप्तः । 'तं जहा' तद्यथा-1-'णाणवि. णए' ज्ञानविनयः, 2-'दसणविणए' दर्शनविनयः, 3-' चरित्तविणए' चारित्रविनयः, 4 'मणोविगए' मनोविनयः, 5-'वैविणए' वाग्विनयः, 6 'कायविणए' कायविनयः, 7 -'लोगोवयारविणए' लोकोप्चार्विन्य्ः। एष सप्तविधोऽपि विनयः क्रमेण स्वरूपतो भेदतश्च निरूप्यते-' से किं तं णाणविणए' अथ कोऽसौ ज्ञानविनयः? uttaramAha'NANaviNae' ज्ञानविनयः 'पंचविहे पण्णत्ते' पञ्चविधः प्रज्ञप्तः, 'तं जहा' तद्यथातत्पञ्चविधत्वं दर्शयति-'आभिणिबोहियणाणविगएऽआभिनिबोधिकज्ञानविनयः, 'मुयणाणयह विनय गुरु आदि के आने पर खर्3e हो जाना, तथा वंदना, शुश्रूषा, भक्ति आदि करना, इस रूप से शास्त्रों में प्रतिपादित किया गया है । (तं जहा) विनय के सात प्रकार ये हैं-(णाणविणए, दसगविणए,चरित्तविणए, मणविणए,वडविणए, कायविणए,लोगोवयारविणए) ज्ञानविनय, दर्शनविनय, चारित्रविनय, मनोविनय, वचनविनय, कायविनय, और लोकोपचारविनय । अब यथाक्रम इनके स्वरूप और भेदों का वर्णन सूत्रकार करते हैं-( से कि तं णाणविणए) वह ज्ञानविनय क्या है ? अर्थात् जिसमें ज्ञान का विनय किया जाता है ऐसा वह ज्ञानविनय कितने प्रकार का है, (णाणविणए पंचविहे पण्णत्ते) ज्ञानविनय पांच प्रकार का कहा है। (तं जहा) वे पांच प्रकार ये हैं-(आभिणिवोहियणाणविणए, सुय्प्रकारनां छे. जे आठ जातनां कर्मोने दूर करे छे ते विनय छे. आ विनय तप, गुरु आदि पधारतां उभा थई जवुं, तथा वंदना शुश्रषा आदि करवां, ए रूपे शास्त्रोमां प्रतिपाइन थु छे. (तं जहा) विनय तपना ते सात prA2 मा छ-(णाणविणए दसणविणए चरित्तविणए मणविणए वयविणए कायविणए लोगोवयारविणए) 1ज्ञानविनय,2 4शनविनय, 3 यास्त्रिविनय, 4 मनोविनय, 5व्य्न्विन्य्,64य्विनय, अने 7 लोकोपचारविनय. हवे तेनुं कमवार स्वरूप तथा प्रकारनुं वर्णन सूत्र42 42 छ-( से किं तं णाणविणए ) ते ज्ञानविनय शु छ ? अर्थात् जेमां ज्ञानने विनय कराय छे ए ते ज्ञानविनय केटला प्रकार छे? (णाणविणए पंचविहे पण्णत्ते) ज्ञानविनय पांय prshaarne। 4 छ. (तं जहा) ते पांच prA2 2 ॥ -(आभिणिबोहियणाणविणए, सुयणाणविणए, ओहिणाणविणए, Page #320 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 30 धिन पभेदवर्णनम् 659 मणपज्जवणाणविणए 4, केवलणाणविणए 5 / से किं तं दसणविणए ? दसणविणए दुविहे पण्णत्ते, तं जहा-सुस्सूसणावि गए 1, अणञ्चासायणाविणए 2 / स किं तं सुस्सूसणाविणए ? सुस्मूविणए' श्रुतज्ञानविनयः, 'ओहिणाणविणए' अवधिज्ञानविनयः 'मणपजवणाणविणए' मनःपर्यवज्ञानविनयः, 'केवलणाणविगए' केवलज्ञानविनयः । अथ दर्शनविनयं पृच्छति-' से किं तं दंसगविणए' थि कोऽसौ दर्शनविनयः ? 'दसणविणए' दर्शनविनयः-दर्शनमोहनीयक्षयादिजनितस्तर श्रद्धानरूप आत्मपरिणामो दर्शनं, तत्सम्बन्धी विनयः दर्शनविन यः, स 'दुविहे पण्णले' विधः प्रज्ञप्तः, दैविध्यं दर्शयति-तं जहा तद्यथाऽसुस्मूसणाविणए' शुश्रूषणाविनय -विधिवत्सामीप्येन गुर्वादेः सेवनं शुश्रूप, तद्रूपो विनयः । 'अणचासायणाविणए' अनत्याशातनाविनयः - 'अति अतीव, आयः= सम्यक्त्वादिलाभ:--अत्यायः, तस्य शाना=ध्वंसना-अत्याशातना, तन्निषेधरूपो विनयोऽनत्याशातनाविनयः, गुर्वादेरवर्णवादादिनिवारणम् । पृषोदरादित्वात्सिद्धिः । णाणवि e, ओहिणाणविणए मणपजवणाणविणए केवलणाणविणए) आभिनिबोधिकज्ञानविन , श्रुतज्ञानविनय, अवधिज्ञा- विनय, मनःपर्ययज्ञानविनय, एवं केवलज्ञानविनय । (से : तं दंसणविणए ) दर्शनविनय कितने प्रकार का है ? (दसणविणए दुविहे पणत्ते) दर्शनविनय दो प्रकार का है । (तं जहा) वे प्रकार ये हैं-(सुस्मसणाविणए अणच्चासायणाविणए ) पहा-शुश्रूषाविनय-गुरु आदि के समीप रह कर विधिपूर्वक सेवा करना । दूसरा-अनत्याशा ननाविनय-सम्यक्त्वादिक के लाभ को जो नष्ट करता है वह अन्याशातना है, इसका निषेधः प जो विनय है वह अनत्याशातनाविनय है । गुरु आदि के अवर्णवाद को दूर करना-निवारण करना, इसका नाम अनत्याशातनाविनय है । भणपज्जवणाणविणए, केवलणाणविगए) 1 मिनिमाधिज्ञानविनय, 2 श्रुतज्ञान विनय. 3 मवधिज्ञानविनय, 4 मनःपर्ययज्ञानविनय, 5 पसज्ञानविनय. प्रश्न- से किं तं दसणविणए) नविनय 2 प्ररने छ ? उत्तर-(दसणविणए दुविहे पण्णत्ते) शिनविनय मे प्रा2ने। छ, (तं जहा ) ते 2 ॥ प्रारे छे-(सुस्सूसण विणए अणच्चासायणाविणए) पडसा-शुश्रूषाविनय-गुरु महिना पासे रहीने विधिपूर्वक सेवा करवी; बीजो अनन्याशातनाविनय-सम्यकत्व आदिकना लाभने जे नाश के छे ते अत्याशातना छे, तेने निषेधरूप जे विनय छे ते अनन्याशातनाविनय छे. गुरु आदिना अवर्णवादने दूर कर-तेनुं निपाणु 42 तेनु नाम 2.त्यातनाविनय छे. प्रश्न-(से किं तं सुस्सूसणा Page #321 -------------------------------------------------------------------------- ________________ 260 औपपातिकसूत्रे सणाविणए अणेगविहे पण्णत्ते; तं जहा-अब्भुटाणे इ वा 1, आसणाभिग्गहे इ वा 2, आसणप्पदाणे इ वा 3, सकारे इ वा 4, सम्माणे इ वा 5, कीकम्मे इ वा 6; अंजलिप्पग्गहे इ वा 7, एंत 'से किं तं सुस्सूसणाविणए' अथ कोऽसौ शुश्रूषणानिनयः ?--'सुस्मूसणाविणए' शुश्रूषणाविनयः 'अणेगविहे पण्णत्ते' अनेकविधः प्रजप्त:-'तं जहा' तद्यथा-'अब्भुटाणे इवा' अभ्युत्थानमिति वा, 'इति' 'वा' इति पदद्वयं वाक्या कारे, एवमग्रेऽपि बोध्यम् । अभ्युत्थानमाचार्यादेरागतस्य अभिमुखम्-उत्थानम् अभ्युत्थानं -विनयाऽहस्य दर्शनादेवाऽऽसनत्यागः । 1 / 'आसणाभिग्गहे इ वा' आसनाभिग्रह इति वा, आसनाभिग्रहः-गुर्वादिर्यत्र यत्रोपवेष्टुमिच्छति तत्र तत्राऽऽसनप्रापणम् । 2 / 'आसणप्पदाणे इ वा' आसनप्रदान मिति वा, गुरौसमागते सति आसनदानम् । 3 / 'सकारे इवा' सत्कार इति वा-विनयाऽर्हस्य गुर्वादेः वन्दनादिनाऽऽदरकरणंसत्कारः । 4 / 'संमाणे इ वा सम्मान इति वा, खमानो वा-गुर्वादे: आहारवस्त्रादिप्रशस्तवस्तुना संमाननम् । 5 / 'कीकम्मे इ वा कृतिकर्म इति वा-कृतिकर्म यथाविधि वन्दनम् । 6 / (से किंतं सुस्मणाविणए) शुश्रूषणाविनय कितने प्रकार का है ? (सुस्मुसणाविणए अणेगविहे पण्णत्ते) शुश्रूषणाविनय अनेक प्रकार का है: (तं जहा) जैसे-(अब्भुटाणे वा) आये हुए आचार्य आदि के आने पर खडे होना । विनय के योग्य साधुजन को देखते ही आसन का परित्याग करना (1) / (आसणाभिग्गहे इवा) गुर्वादिक जहां 2 बैठना चाहें वहां 2 आसन लेकर उपस्थित रहना, अथवा आसन pahu~cAnA (2) / (आसणप्पदाणे इ वा) गुरुके आने पर आसन प्रदान करना (3) (सक्कारे इवा) विनययोग्य गुर्वादिक का वन्दना आदि द्वारा सत्कार करना (4) / (संमाणे इ वा) गुर्वादिकों का आहार, वस्त्रादिक प्रशस्तवस्तुओं द्वारा संमान करना (5) / (कीकम्मे इवा) यथाविधि वन्दना करना यह कृतिकर्म है, अर्थात्-गुर्वाविणए) शुश्रूषणाविनय prA2नी छ ? (सुस्सूसणाविणए अणेगविहे पण्णत्ते) शुश्रूषणाविनय मने प्रार्न्। छ, (तं जहा) भ-(अब्भुद्वाणे इ वा) माडी "i" "वा" से शा पाण्यासारमा 15राया . 5थारेला आचार्य आदिनी सामे जवुं, विनयने वेग साधुजनेने जोतां ज आसनने परित्याग 423 / (1). (आसणाभिग्गहे इ वा) गुरु महिन्यां या मेसा या त्या त्या पासन धने 2 23, मथवा आसन पचाउ (2). (आसणप्पदाणे इ वा) गुरु सावत्यारे आसन प्रहान 42 (3). (सक्कारे इवा) विनय योग्य शुरु माहिने पहना माहिदा sat2 42v। (4). (संमाणे इ वा) 43 माहिश् 22-1264 प्रशस्त पस्तुमाथी सन्मान 427 (5). (कीक Page #322 -------------------------------------------------------------------------- ________________ 261 पीयूषवर्षिणी-टीका. स 30 विनयभेद वर्णनम् स्स अणुगच्छणया 8, ठियस्स पज्जुवासणया 9, गच्छंतस्स पडिसंसाहणया 10, से तं सुस्सूसणाविणए । से किं तं अणच्चासायणाविणए ? अणच्चासायणाविणप पणयालीसविहे पण्णत्ते; तंजहाअरहंताणं अणच्चासायणया 1, अरहंतपण्णत्तस्स धम्मस्स aNa'aMjalippaggahe इ वा'. अञ्जलिप्रग्रह इति वा-अञ्जलिप्रग्रहः गुरुसंमुखे अञ्जलीकरणम् । 7 / 'एंतरस अणुगच्छणया' आगच्छतोऽनुगमनता-गुर्वादिकम् आयान्तं प्रति संमुखे गमनम् । 8 / 'ठियस्स पज्जुवासणया' स्थितस्य पर्युपासनता-उपविष्टस्य गुर्वादेरिच्छानुकूलसेवा । 9 / 'गच्छंतस्स पडिसंसाहणया' गव्छतः प्रतिसंसाधनता गच्छतो गुर्वादेः पश्चाद् गमनशीलता । 10 / 'से तं सुस्सूसणाविणए' स एष शुश्रूषणाविनयः । अनत्याशातनां पृच्छति-से किं तं अणच्चासायणाविणए' अथ कोऽसौ अनत्याशातनाविनयः ? 'अणच्चासायणाविणर' अनत्याशातनाविनय:-'पणयालीसविहे पण्णत्ते' पञ्चचत्वारिंशद्विधः प्रज्ञप्तः । 'तं जहा' तद्यथा-'अरहंताणं अणच्चासायणया' अर्हतामनत्याशातनतादिकों की सविधि वन्दना करना (6) / (अंजलिप्पग्गहे इ वा) गुरु के सन्मुख दोनों हाथ jor3अना (7) / (एतस्स अणुगच्छणया) गुर्वादिक आ रहे हों to unake sanmukha जाना (8) / (ठियस्स पज्जुवासणया) जब वे बैठे हों तो उनकी इच्छानुकूल सेवा करना (9) / (गच्छंतस्स पडिसंसाहणया) जब वे जाने लगें to unake पीछे 2 चलना (10) / (से तं सुस्मसणाविणए) यह सब शुश्रूषगाविनय है । (से किं तं अणच्चासायणाविणए) अनत्याशातनाविनय कितने प्रकार का है? (अगच्चासायणाविणए पणयालीसविहे पण्णत्ते ) अनत्याशतनाविनय पइंतालीस प्रकार का है; ( तं जहा) वे प्रकार ये हैं-(अरहंताणं अणच्चासायणया) अर्हत भगवान् का अवर्णवाद आदि नहीं करना (1), म्मे इ वा) यथाविधिकहना 42वी से कृतिम छ, अर्थात् गुरु माहिनी सविधि वना 42वी (6). (अंजलिप्पग्गहे इ वा) शुरुनी सोभे ने डाय नेवा (7). (एतस्स अणुगच्छणया) gu2 माहि पधारता हाय त्यारे तेभनी सोमेन्दु (8). (ठियस्स पज्जुवासणया) nyA3 तेसा मे डाय त्यारे तेमनी छाने अनुण सेवा 42वी (8). (गच्छंतस्स पडिसंसाहणया) च्यारे तेस4आगे त्यारे तेमनी पाछ पाछयास (10). ( से तं सुस्तूसणाविणए) से मथा शुश्रूषणाविनय छे. प्रश्न-(से किं तं अणच्चासायणाविणए) मनत्याशतनाविनय घटना प्रहारने छ ? उत्तर-(अणच्चासायणाविणए पणयालीसविहे पण्णत्ते) मनत्याशातना विनय पिसतासीस प्रारना छ, (तं जहा) ते 12 मा छ-(अरहताणं अणच्चासायणया):महत Page #323 -------------------------------------------------------------------------- ________________ 262 औपपातिकसूत्रे च्चा सायणया 2, आयरियाणं अणच्चासायणया 3, एवं उवज्झायाणं 4, थेराणं 5, कुलस्स 6, गणस्स 7, संघस्स 8, किरयाणं 9, संभोगस्स 10, आभिणिबोहियणाणस्स 11, सुयणाणस्स अर्हद्भगवतामवर्णवादादिनिवारणम् ।1। 'अरहंतपण्णत्तस्स धम्मस अणच्चासायणया' अर्हत्प्रज्ञप्तस्य धर्मस्य अनत्याशातनता - सर्वज्ञकथितधर्मस्याऽवर्णवादादिनिवारणम् ।2। 'आयरियाणं अणच्चा सायणया' आचार्याणामनत्याशातनता । 3 / एवम् - 'उवज्झायाणं' उपाध्यायानाम् । 4 / 'थेराणं' स्थविरागाम् । 5 | 'कुलस्स' कुलस्य - एकाचार्यसन्ततिरूपस्य समानास्स्चारसाधुसमूहस्य । 6 / 'गगस्स' गगस्य - परस्परसापेक्षाऽनेककुलसाधुसमुदायस्य । 7| 'संघल्स' संघस्य-सम्यग्दर्शनादियुक्तसाधुसाध्वीश्रावकश्राविकारूपस्य । 8 | 'किरियाणं' क्रियाणाम् - ईर्यापथ्रिकादीनाम् । 9 / 'संभोगस्स' सम्भोगस्य - सम् = एकत्र भोगो = भोजनं- संभोगः - समानसामा - चारी तथा साधूनां परस्परमुपध्यादिदानग्रहणसंव्यवहार स्तस्य, एकसामाचारिकताया इत्यर्थः । 10 / 'आभिणिअतणाणस्स' आभिनिबोधिकज्ञानस्य । 11 | 'सुयणाणस्स ' श्रुतज्ञानस्य । 12 | ( अरहंतपण्णत्तस्स धम्मस्स अणच्चासायणया ) अर्हत भगवान् द्वारा प्रज्ञप्त धर्मका अवर्णवाद आदि नहीं करना (2), (आयरियाणं अणच्चासायणया) आचार्य महाराज का अवर्णवाद नहीं करना (3), इसी तरह ( उवज्झायाणं ) उपाध्याय का ( 4 ), ( थेराणं ) स्थविरों का (5), (कुलस्स) एक आचार्य के सन्ततिरूप समान आचार वाले साधुओं के समूह का ( 6 ), ( गणस्स) परस्पर सापेक्ष अनेककुलवाले साधुसंप्रदाय का (7), (संघएस) सम्यग्दर्शन आदि से युक्त साधु, साध्वी, श्रावक श्राविकारूप संघ का (8), (किरियाणं) ईर्यापथिक आदि क्रियाओं का (9), (संभोगस्स) संभोग - एक सामाचारिकता का (10), (आभिणिवोयिणाणस्स) आभिनिवोधिक ज्ञान का (11), (सुयणागस्स) श्रुतज्ञान का भगवाननो अववाह न मोसवेओ (1), (अरहंतपण्णत्तस्स धम्मस्स अणच्चासायणया) हु लगवान द्वारा प्रज्ञप्त धर्मनी अववाह न गोसव (2), (आयरिया अणच्चासायणया) मान्यार्य महाराष्नो अणुवाहन मोसो (3), मे रीते ( उवज्झायाणं ) उपाध्यायोनो (4), (राणं) स्थविरोना (5), (कुलस्स) भेउ मायार्थना संततिय समान आथारवाजा साधुयाना समूहनो (1), ( गणस्स) परस्परसापेक्ष भने दुवाणा साधुस अहायनो (7), ( संघस्स) सभ्यग्दर्शन माहिथी युक्त साधु-साध्वी-श्राव:- श्रावि 35 संघा (8), (किरियाणं) र्यापथि यहि डियागोनो (8), (संभोगस्स) सौंभोग - सामान्यारितानो (10), (आभिणिबोहियणाणस्स) मलिनिमोधिठ ज्ञाननो (11), (सुयणाणस्स) श्रुतज्ञानना Page #324 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 30 विनयभेदवर्णनम् 12, ओहिणाणस्स 13, मणपज्जवणाणस्स 14, केवलणाणस्स 15, एएसिं चेव भक्तिबहुमागे 30, एएसिं चेव वण्णसंजलणया 45, से तं अणच्चासायणाविणए । से किं तं चरितविणए?, 'ओहिणाणस्स' अवधिज्ञानस्य । 13 | 'मणपज्जवणाणस्स' मनः पर्यवज्ञानस्य ।14। 'केवलणाणस्स' केवलज्ञानस्य । 15 | 'एए सिं चेव भत्तिबहुमाणे' एतेषाञ्चैव भक्ति बहुमानम् - भक्तियुक्तं बहुमानम् 'अरहंताणं' इत्यारभ्य ' केवलणाणस्स' इति - पर्यन्तानामनत्या - शातनता पञ्चदशविधा; पुनरेतेषामेव अर्हदादीनां भक्तिबहुमानयोगे त्रिंशद्विधत्वम् । पुन: - 'एएसिं चेव वण्णसं जलणया' एतेषामेव वर्णसंज्वलनता=सद्द्भूतगुणोत्कीर्तनता, अत्रेदं बोध्यम्--अनत्याशातनाविनयो हि पञ्चचत्वारिंशद्विधः प्रोक्तः; तत्र - अर्हदादिविनयाः पञ्चदश, अर्हदादिभक्तिबहुमानानि पञ्चदश, अर्हदादीनां वर्णसंज्वलनताश्च पञ्चदश, तदित्थमनत्याशातनाविनयः पञ्चचत्वारिंशद्विध इति । उपसंहरन्नाह - ' से तं अगच्चासायणाविणए' स एषो' नव्याशातनाविनयः । इति । ' से किं तं चरितविणए ?' अथ कोसौ चारित्र - (12), (ओहिणाणस्स) अविधिज्ञान का (13), (मणपज्जवणाणस्स ) मनः पर्यवज्ञान का (14) और (केवलणाणस्स ) केवलज्ञान का अवर्णवाद नहीं करना (15) / (एएसिं चेव भत्तिबहुमाणे ) तथा इन्हीं पन्द्रह भेदों का भक्तिपूर्वक बहुमान करना । इस प्रकार इन पन्द्रह भेदों को भक्तिबहुमान के साथ द्विगुणित करने से तीस भेद हो जाते हैं । पुनः (एएसिं चेव वण्ण संजलणया ) इन्हीं के सद्भूत गुणों का उत्कीर्तन करना । इस तरह तीस में पन्द्रह वर्णसंज्वलनता मिलाने से पइंतालीस भेद अनत्याशातनाविनय के होते हैं । इस प्रकार ( से तं अणच्चासायणाविणए ) यह सब अनत्याशातनाविनय है । प्रश्न - ( से किं तं चरितविणए ) चारित्र विनय कितने प्रकार का है ? उत्तर - (चरित - (12), (ओहिणाणस्स) अव्धिज्ञ्यान्ने। (13), (मणपज्जवणाणस्स) मनःपर्यंव ज्ञाननो (14), 2मने (केवलणाणस्स) देवलज्ञाननो अववाह न मोसो (15). (एएसिं चेव भत्तिबहुमाणे) तथा मान पंढर प्राशेनु लतिपूर्व अहुमान 42वां मे आरे पंदर प्रकारना भक्तिबहुमाननी साथे अमणा करवाथी तीस प्रकार थई लय छे. वजी (एएसिं चेव वण्णसंजलणया) तेभना सहभूत गुणोनुं उत्डीर्तन करवुं. ए रीते तीस मां पंदर वर्ण संजवलनता मेळववाथी पिसतालीस प्रकार मनत्यशातनाविनयना थाय छे. ( से तं अणच्चासायणाविणए) मा अआरे मे मधा अनत्याशातनाविनय छे. प्रश्न - ( से किं तं चरित्तविणए ) न्यास्त्रिविनय-डेटसा अआरन! छे ? उत्तर- ( चरित्तविणए पंचविहे पण्णत्ते) यास्त्रिविनय पांथ प्रहारनो 263 Page #325 -------------------------------------------------------------------------- ________________ 264 औपपातिकसूत्रे चरित्तविणए पंचविहे पण्णत्ते; तं जहा-सामाइयचरित्तविणए 1, विनयः? अनेकजन्मसञ्चिताऽष्टविधकर्मसञ्चयस्य क्षयाय चरणं चारित्रं-सर्वविरतिलक्षणम् , तत्सम्बन्धी विनयश्चारित्रविनयः, स कतिविधः ?, इति प्रश्नः, उत्तरमाह-'चरित्तविणए पंचविहे पण्णत्ते' चारित्रविनयः पञ्चविधः प्रज्ञप्तः 'तं जहा' तद्यथा-'सामाइयचरित्तविणए' सामायिकचारित्रविनयः-सर्वजीवेषु रागद्वेषविरहितो भावः समः, तस्य समस्य-प्रतिक्षणमपूर्वापूर्वकर्मनिर्जराहेतुभूताया विशुद्धेरायो लाभः समायः, स एव सामायिकम्-सावद्ययोगविरतिरूपम् , विनयादित्वात् स्वार्थे ठक्; तद्रूपं चारित्रं, तस्य विनयः-सामायिकचारित्रविविणए पंचविहे पण्णत्ते ) अनेक जन्म में उपार्जित आठ प्रकार के कर्मों के क्षय के लिये जो आचरण किया जाय वह सर्वविरतिरूप चारित्र है । इस चारित्र का विनय करना सो चारित्रविनय है । वह pA~ca प्रकार का है । (तं जहा) वे प्रकार ये हैं-(सामाइयचरित्तविणए छेदोवट्ठावणियचरित्तविणए परिहारविसुद्धिचरित्तविणए सुहुम संपरायचरित्तविणए अहक्वायचरित्तविणए ) सामायिकरूप चारित्र का विनय, छेदोपस्थापनीयचारित्र का विनय, परिहारविशुद्विचारित्र का विनय, सूक्ष्मसम्परायचारित्र का विनय, एवं यथाख्यातचारित्र का विनय । समस्त जीवों में राग एवं द्वेष की परिणति का परिहार करना इसका नाम " सम" है । प्रतिक्षण अपूर्व अपूर्व कर्मनिर्जरा के कारण इस समरूप विशुद्धि का आय=लाभ होना इसका नाम 'समाय' है । "समाय" ही सामायिक है। यह सामायिक सर्वसावद्ययोगविरतिरूप है । इस प्रकार इस सर्वसावद्ययोगविरतिरूप सामायिकचारित्र का जो विनय है वह सामायिकचारित्रविनय है 1 / पूर्वदीक्षापर्याय का छेदन छे. अनेक जन्ममां उपार्जित आठ प्रकारनां कर्मोना क्षयने माटे जे आचरण 42॥y छ ते सर्व विति35 यात्रि छ. (तं जहा) ते 42 ॥ -(सामाइयचरित्तविणए छेदोवद्वावणियचरित्तविणए परिहार विशुद्धिचरित्तविणए, सुहुमसंपरायचरित्तविणए, अहक्खायचरित्तविणए ) सामायि435यास्त्रिना विनय, chhpasthApanIyacAritrane विनय, परिहारविशुद्धिचारित्रने विनय, सूक्ष्मसं5रायचारित्रने विनय, तेम ज यथाख्यातचारित्रने विनय. समस्त जीवमां रातभ04 देषनी प्रिन्न्तिने। परिहार (त्या) 42वो तेनु नाम "सम" छे. प्रतिक्षणे अपूर्व अपूर्व कर्मनिर्जराना कारणभूत आ समरूप विशुद्धिने साल थवो तेनु नाम "आय' छ. सम मने आय से अन्ने पहोने भेजवाथी 'समाय' सज् 54 मनी तय छे. समाय 04 सामयि: छ. 2मा सामायि4 सर्वसावद्यगविरतिरूप छे. आ प्रकारे आ सर्वसावद्य विरतिरूप Page #326 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका. सू. 30 विनयभेदवर्णनम् 265 छेदोवद्यावणिय चरित्तविणए 2, परिहारविसुद्धिचरित्तविणए 3, सुहुमसंपरायचरित्तविणए 4, अहक्खायचरित्तविणए 5, से तं नयः । 1 / 'छेदोवट्ठावणियचरित्तविणए' छेदोपस्थापनीयचारित्रविनयः-छेदेन पूर्वपर्यायच्छेदेन उपस्थाप्यते आरोग्यते यन्महावतलक्षणं चारित्रं तच्छेदोपस्थापनीयम् ; तच्च तच्चा. रित्रं च, तत्सम्बन्धी विनयः । 2 / "परिहारविमुद्धिचरित्तविणए' परिहारविशुद्धिचारित्रविनयः-परिहरगं-परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिन् चारित्रे तत्परिहारविशुद्धि, तादृशं चारित्र, तत्सम्बन्धी विनयः । 3 / 'मुहुमसंपरायचरित्तविणए' सूक्ष्मसंपरायचारित्रविनयः-सम्पति संसारमनेनेति सम्परायः कषायोदयः, सूक्ष्मो लोभांशावशेषः सम्परायो यत्र तत्सूक्ष्मसम्परायं, तद्रूपं यच्चारित्रं, तत्सम्बन्धी विनयः, / 4 / 'अहक्खायचरित्तविणए' यथाख्यातचारित्रविनयः-याथातथ्येनाऽभिविधिना च यदाख्यातं कर पुनः महावतों का जिसमें आरोपण किया जाता है वह छेदोपस्थापनीयचारित्र है । इस चारित्र संबंधी जो विनय है वह छेदोपस्थापनीयचारित्रविनय है 2 / "परिहरणं परिहारः" परिहरण अर्थात् गच्छ का परित्याग करने का नाम परिहार है, यह परिहार एक प्रकार का विशेष तप है। इससे कर्मों की निर्जरारूप विशुद्धि जिस चारित्र में होती है उसका नाम परिहारविशुद्धिचारित्र है, इस चारित्र संबंधी जो विनय है वह परिहारविशुद्धिचारित्रविनय है 3 / 'संपराय' शब्द का अर्थ कषाय है, क्यों कि इसीके वश में होकर जीव संसार में परिभ्रमण किया करता है । जिस वारित्र में सूक्ष्म लोभ के अंश का सद्भाव पाया जाता है वह सूक्ष्म परायचारित्र है । इस चारित्र के विनय करने का नाम सूक्ष्मपरायचारित्रविनय है 4 / तीर्थकर प्रभु ने जिस यथार्थता एवं अभिविधि के अनुसार चारित्र का प्रतिपादन किया सामायिक चारित्रने जे विनय ते सामायिकचारित्रविनय छे. पूर्व दीक्षापर्यायनुं छेदन करी फरीने महाव्रतनुं जेमां आरोपण कराय छे ते छेदपस्थापनीयचारित्र छे. आ चारित्र संबंधी जे विनय छे ते छेदेपस्थापनीययारित्र्विन्य् छ. " परिहरणं परिहारः," परि7261 मत ch। परित्याग करवानुं नाम परिहार छे, आ परिहार एक प्रकारनुं विशेष तप छे. तेनाथी कर्मोनी निर्जरारूप विशुद्धि जे चारित्रमां थाय छे तेनुं नाम परिहारविशुद्धि. . चारित्र छे. आ चारित्र संबंधी जे विनय छे ते परिहारविशुद्धिचारित्रविनय छे. "स पराय" शब्दनो अर्थ कषाय छे, केमके एने ज वश थईने जीव संसारमां परिभ्रमण कर्या करे छे. जे चारित्रमां सूमलोभना अंशने सद्भाव मळे छे ते सूफमसंपरायचारित्र छे. आ चारित्रना विनयनुं नाम सूफमसंपरायचारित्रविनय Page #327 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मनः, रित्तविणए । से किं तं मणविणए ? मणविणए दुविहे पण्णत्ते, तं जहा - सत्थमणविणए 1, अप्पसत्थमणविणए 2 | से किं तं अप्पसत्थमणविणए ? अप्पसत्थमणविणए - जे य मणे सावजे 1, तीर्थकरैः कथितमकषायं चारित्रमिति तत् यथाख्या तचारित्रं तस्य कषायरहितचारित्रस्य विनयः ॥ 5 / ' से तं चरितविणए' स एष चारित्रविनयः । ' से किं तं मणविणए ' अथ कोऽसौ मनोविनयः ? उत्तरमाह - 'मणविणए' - मनोविनयः - मन्यते चिन्त्यतेऽनेनेति तत्सम्बन्धी विनयः, 'दुविहे पण्णत्ते' द्विविधः प्रजाः, 'तं जहा ' तद्यथा' - पसत्थमणविणए' प्रशस्तमनोविनयः - प्रशस्तम् = अवधरहितं मनोऽन्तःकरणं, तस्य विनयः ।1। 'अप्पसत्थमणविणए' अप्रशस्तमनोविनयः - अप्रशस्त मनसो विनयः । 2 | ' से किं तं अप्प सत्थमणविणए ' अथ कोऽसौ अप्रशस्तमनोविनयः ? उत्तरमाह - 'अप्पसत्थमणविणए - जे है, इस रूप के चारित्र का नाम यथाख्यातचारित्र है । इस चारित्र का विनय करना सो यथाख्यात चारित्रविनय है 5 / ( से तं चरितविणए ) यह सब चारित्रविनय है । प्रश्न( से किं तं मणविणए ) मन का विनय कितने प्रकार का है ? उत्तर - ( मणविणए दुविहे पण्णत्ते) मनोविनय दो प्रकार का कहा गया है; (तं जहा ) जैसे - ( पसत्यमण विणए) प्रशस्त मन का विनय - पापरहित मन को अपनाना प्रशस्तमनोविनय है । (अप्पसत्थमणविए) अप्रशस्त मन का विनय करना सो अप्रशस्तमनोविनय है । प्रश्न - (से किं तं अपसत्थमणविरे) अप्रशस्तमनोविनय क्या है? उत्तर - ( अप्पसत्थमणविणए जे मणे सावज्जे 1, सकिरिए 2, सककसे 3, कडुए 4, गिट्ठरे 5, फरुसे 6, छे. tI'kara प्रभुए जे यथाता तेमज अभिविधिना अनुसार चारित्रनु प्रतिपादन कर्युं' छे ते रूपना चारित्रनुं नाम यथाख्यातचारित्र छे. आ चारित्रने विनय उर्व्। ते यथाभ्यातथास्त्रिविनय छे. ( से तं चरितविणए ) मा अधा चारित्रविनय छे. 266 प्रश्न- (से किं तं विणए ) भननेओ विनय शुं छे ? डेटा प्रहारनो छे ? उत्तर- (मविए दुविहे पण्णत्ते) भनोविनय में अआरना use che. (तं जहा ) ?भ - (पसत्थमणविणए) प्रशस्त भननो विनय-पापरहित भनने अपनावबुं ते प्रशस्तमनोविनय छे. ( अप्पसत्यमगविणए) अप्रशस्त भननेओ विनय 42 ते अप्रशस्तमनोविनय छे. प्रश्न - ( से किं तं अप्पसत्यराणविणए) अप्रशस्तभनोविनय शुं छे ? उत्तर- ( अप्पसत्यमणविणए-जे य मणे सावज्जे, सकिरिए, सक कसे, कडुए, णिडुरे, फरुसे, अण्ह यकरे, छेयकरे, भेयकरे परितावणकरे, उद्दवणकरे, भूओवघाइए ) Page #328 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 30 विनयभेदवर्णनम् सकिरिए 2, सक्क्कसे 3, कड्डुए 4, णिहुरे 5, फरुसे 6, अहयकरे 7, छेयकरे 8, भेयकरे 9, परितावणकरे 90, उद्दवणकरे 11, भूओवघाइए 12, तहप्पगारं मणो णो पहारेज्जा, से तं अप्पसय मणे' यच्च मनः - 'सावज्जे' सावद्यं सदापम् । 1 | 'सकिरिए' सक्रियम् = प्राणातिपाताचारम्भक्रियायुक्तम् । 2 | 'सककसे ' सकार्कश्यम् = कर्कशतासहितम् । 3 / ' कडुए ' कटुकम् - स्वस्य परस्य च कटुकरसवद्, उद्वेजकम् ।4। ' णिहुरे' निष्ठुरं - दयारहितम् । 5 / -- फरुसे ' परुषं-कठोरम् । 6 / -- अण्हयकरे ' आस्रवकरम् = आस्रवकारि ।7। 'छेयकरे ' छेदकरम्= संयमसमाधिविनाशकम् । 8 / ' भेयकरे ' भेदकरम् = समाधिविघातकम् । 9| 'परितावणकरे ' परितापनकरम्-प्राणिनां सन्तापजनकम् । 10 / 'उदवणकरे' उपद्रवणकरम् - प्राणान्तकष्टकारकम् । 11 | 'भूओघाइए' भूतोपघातिकम् भूतानां प्राणिनामुपघातो हिंसा, सोऽस्याऽस्तीति भूतोपघातिकम् । 12 / / ' तहष्पगारं मणो णो पहारेज्जा' तथाप्रकारं तादृशं मनो नो प्रधारयेत् =नो प्रवर्तयेत्-असंयमक्रियासु मनो नोदीरयेत् । ' से तं अप्पसत्थमणविणए ' स एषोऽप्रशस्तम नोविनयः । 'से किं तं पसत्थमणविणए ' अथ कोऽसौ प्रशस्तमनोविनयः :अण्हयक रे 7, छेयकरे 8, भेयकरे 9, परितावणकरे 10, उद्दवणकरे 11, भूओघाइए 12 ) - जो मन सावद्य - पापसहित हो 1, सक्रिय - प्राणातिपातादिक आरम्भक्रियायुक्त हो 2, सकर्कश-प्रेमभाव से रहित हो 3, कटुक - अपने तथा पर के लिये कटुकरस के समान उद्वेजक हो 4, निष्ठुर - दयारहित हो 5, परुष - कठोर हो 6, आस्रवकर - आस्रवकारी हो 7, छेदकर - संयमरूपसमाधि का विध्वंसक हो 8, भेदकर - समाधिविघातक हो 9, परितापनकर - प्राणियों को सन्ताप का जनक हो 10, उपद्रवणकर - उपद्रव का कर्त्ता हो 11, एवं भूतोपघातिक-प्राणियोंका प्राणहर्त्ता हो 12, वह मन अप्रशस्त है। (तहप्पगारं मणो णो पहारेज्जा) ऐसे मन को असयम क्रियाओं में प्रवृत्त नहीं करना । ( से तं अप्पसत्थमणविणए ) वह अप्रशस्तमनोवितय है । (से किं तं पसत्थमणविणए) प्रशस्तमनोविनय क्या है ? उत्त्र्जे मन सावद्य-पापसहित हाय, सक्रिय-प्राणातिपातादिक आरभक्रियायुक्त हाय, प्रेमभावथी रहित होय, पोताना तथा पारका माटे कडवा रसनी पेठे उपद्रव4n होय, निष्ठुर-व्यारहित होय, परुष-उठोर होय, आसवारी होय, स्ण्य्ण्भ्रूप समाधिना विध्वंसक होय, शरीरक्रिकनुं भेदक होय, प्राणिओने संतापजनक होय, उपद्रव करनारुं होय, तेम ज प्राणिआनुं प्राण लेनारुं होय ते मन अप्रशस्त छे. (तहप्पगारं मणो णो पहारेज्जा) मेवां भनने असंयम डियागोभां प्रवृत्त न 42वु', (सेतं अप्पसत्यमणविणए) ते अप्रशस्तमनेओविनय छे. प्रश्न- (से किं तं पसत्थमण विणए) 267 Page #329 -------------------------------------------------------------------------- ________________ 268 औपपातिकसूत्रे त्थमणविणए । से किं तं पसत्थमणविणए ? पसत्थमणविणएतं चेव पसत्थं णेयव्वं । एवं चेव वैविणओवि एएहि पएहिं चेव न्नेय्व्यो। से तं विविन्ने। 'पसत्थमणोविणए' प्रशस्तमनोविनयः 'तं चेत्र पसत्थं णेयवं' तदेव प्रशस्तं नेतव्यम् अप्रशस्ते यद्विशेषणं तदेव प्रशस्तरूपेण परिवर्तनीयम्; यथा-प्राक् तत्र सावद्यमित्युक्तं, अत्र तु निरवद्यमिति वाच्यम् । इत्थं सर्वाणि विशेषणानि परिवर्तनीयानि, तथा सति prshstmnovinyH। ' एवं चेव वैविणओवि एएहि पएहिं चेव णेयव्वो' एवमेव वाग्(पसत्थमणविणए तं चेव पसत्थं णेयव्वं) अप्रशस्त मन के जो विशेषण हैं उनका प्रशस्तरूप में परिवर्तन करने से प्रशस्तमन होता है। जैसे-जो मन निरवद्य-पापरहित हो 1, अक्रिय-प्राणातिपातादिक क्रिया से विरत हो 2, अकर्कश-प्रेमसहित हो 3, अकटुकस्वपर का उद्वेग करने वाला नहीं हो 4, अनिष्ठुर-दयायुक्त हो 5, अपरुष-कोमल हो 6, अनास्रवकर-संवरयुक्त हो 7, अच्छेदकर-छेदकर नहीं हो, अर्थात् संयमसमाधि से युक्त हो 8, अभेदकर-भेदकर नहीं हो, अर्थात् समाधियुक्त हो 9, अपरितापनकर-प्राणियों के लिये संतापकर नहीं हो, अर्थात् शान्तिजनक हो 10, अनुपद्रवकर-प्राणियों का उपद्रवकारी नहीं हो 11, और अभूतोपघातिक-प्राणियों का उपधात करनेवाला नहीं हो 12 / ऐसा मन प्रशस्तमन कहा गया है । इसका जो विनय-आदर सो प्रशस्तमनोविनय है । ( एवं चेव वैविणओवि एएहिं पएहिं चेव णेयन्वो) इसी प्रकार वचन का विनय भी प्रशस्त प्रशस्त मनाविनय शुछ ? उत्तर-(पसत्यमणविणए-तं चेव पसत्थं णेयव्यं) मप्रशस्त मननां जे विशेषण छे तेमनुं प्रशस्त रूपमां परिवर्तन करवाथी प्रशस्त मन थाय छे. जेमके-जे मन निरवद्य-पापरहित होय, अकिय-प्राणातिपातादिक क्रियाओथी विरत होय, अकर्कश-प्रेमसहित होय, अकटुक-स्वपरने उद्वेग करवावाळुं न होय, मनि 2-यावाणु डाय, 25525-OMAmA डोय, मनास542-संवरवाणु डोय, अच्छेदकर-छेदन करवावाळुं न होय अर्थात् संयमसमाधिथी युक्त होय, अभेदकर-भेद करनार न होय, अर्थात् समाधियुक्त होय, अपरितापनकरप्राणिओने माटे संतापकर न होय, अर्थात् शांतिजनक हय, अनुपद्रवकरप्राणिओने उपद्रवकारी न होय अने अभूतपघातिक-प्राणिओनो उपघात करनार न होय, एवुं मन प्रशस्तमन कहेवाय छे. तेने जे विनय-आदर ते प्रशस्तभनोविनय छे. (एवं चेव वैविणओवि एएहिं पएहिं चेव णेयव्वो) Page #330 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 30 विनयभेदवर्णनम् विनयोऽप्येतैः पदैरव नेतव्यः-प्रथमं प्रशस्ताऽप्रशस्तभेदेन द्विविधं विधाय, ततः परम् अप्रशस्तवाग्विनये सावद्यादिविशेषणानि देयानि, प्रशस्तवाग्विनये निरवद्यादीनि विशेष और अप्रशस्त भेद से दो प्रकार का है। जो वचन सावद्य-पापसहित हो, सक्रिय-प्राणातिपातादिक की आरम्भक्रिया से युक्त हो, सकर्कश-कर्कशता से युक्त हो, कटुक-स्वपर को कटुकरस के समान उद्विग्न करने वाला हो, निष्ठुर-दयारहित हो, परुष-कठोर हो, आस्रवकर-आस्रवका उत्पादक हो, छेद कर यमसमाधि का विनाशक हो,भेदकर-समाधि का विघातक हो, परितापनकर--प्राणियों के लिये सन्तापजनक हो, उपद्रवणकर-प्राणियों के लिये उपद्रवकारी हो, तथा भूतोपधातिक-प्राणियों की हिंसा करने वाला हो, ऐसा वचन अप्रशस्तवचन है। इस तरह का वचन नहीं बोलना अप्रशस्तवचनविनय है । तथा-जो वचन निरवद्य-पापरहित हो, अक्रिय-प्राणातिपातादिक क्रिया से विरत हो, अकर्कश-प्रेमसहित हो, अकटुक-स्वपर के लिये उद्वेगजनक नहीं हो, अनिष्ठुर-दया -सहित हो, अपरुष-कोमल हो, अनास्रवकर-संवरयुक्त हो, अच्छेदकर-छेदकर नहीं हो अर्थात् नयमसमाधि से युक्त हो, अभेदकर-भेदकर नहीं हो, अर्थात् समाधियुक्त हो, अपरितापनकर-प्राणियों को सन्ताप देने वाला नहीं हो, अनुपद्रवणकर-प्राणियों के लिये उपद्रव करने वाला नहीं हो, और अभूतोपघातिक-प्राणियों की हिंसा करने वाला नहीं हो, प्रकारे वचनने विनय पण प्रशस्त अने अप्रशस्त भेदे करीने बे प्रकारने छे. जे वचन सावद्य-पापसहित हय, सक्रिय-प्राणातिपातादिकनी आरंभक्रियाथी युक्त होय, सकर्कशकशतावाळुं हेय, कटुक-स्वपरना कटु (कडवा) रसनी पेठे उद्विग्न करवावाळुं हेय, निष्फर-दयारहित होय, परुष-कठेर होय, आस्रवकर-आसवनुं उत्पादक होय, छेदकर-संयम समाधिनुं विनाशक होय, भेदकर-समाधिनुं विघातक हय, उपद्रवणकर-प्राणिओने माटे उपद्रवकारी होय, तथा भूतपघातिक-प्राणीओनी हिंसा करनारुं होय, एवुं वचन अप्रशस्त वचन छे. एवी जातनुं वचन बोलवुं नहि ते अप्रशस्तवचनविनय छे. तथा जे वचन निरवद्य-पापरहित होय, अक्रिय-प्राणातिपातादिक क्रियाथी विरत होय, अकर्कश-प्रेमसहित होय, अकटुक-स्वपरना माटे उद्धगजनक न डाय, मनिष्2-ध्यावाणुहोय, 2152ष-भ होय, म्नास्142-12युक्त होय, अच्छेदकर- छेदकर न होय, अर्थात् संयम-समाधिवाळुं होय, अभेदकर-भेदकर न होय, अर्थात् समाधियुक्त होय, अपरितापनकर-प्राणि एने संताप आपनार न होय, अनुपद्रवकर-प्राणिओने माटे उपद्रव करनारुं न होय अने अभूतपघातिक-प्राणिओनी हिंसा करवावाळुं न होय एवां Page #331 -------------------------------------------------------------------------- ________________ 270 औपपातिकसूत्रे से किं तं कायविणए?, कायविणए दुविहे पण्णत्ते; तं जहा-पसत्थकायविणए 1, अप्पसत्थकायविणए 2 / से किं तं अप्पसत्थकायविणए ? अप्पसत्थकायविणए सत्तविहे पण्णत्ते; तं जहा -अणाउत्तं गमणे 1, अणाउत्तं ठाणे 2, अणाउत्तं णानि योजनीयानि । ' से तं वैविणए' स प वाग्विन्य्ः। कायविनयं पृच्छति-से किं तं कायविणए' अथ कोऽसौ कायविनयः ? उत्तरमाह-'कायविणए'-कायविनयः 'दुविहे पण्णत्ते' द्विविधः प्रज्ञप्तः, 1 'पसस्थकायविणए' प्रशस्तकायविनयः, 2- अप्पसत्थकायविणए' अप्रशस्तकायविनयः । 'से किं तं अप्पसत्थकायविणए' अथ कोऽसौ अप्रशस्तकायविनयः ? 'अप्पसत्थकायविणए ' अप्रशस्तकायविनयः 'सत्तविहे पण्णत्ते' सप्तविधः prjnyptH। सप्तविधत्वं दर्शयति-तं जहा' तद्यथा-'अणाउत्तं गमणे' अनायुक्तं गमनम् ऐर्यापथिक्यामसावधानतया गमनम् । 1 / 'अणाउत्तं ठाणे' अनायुक्तं स्थानम् उपयोगाभावेन अवस्थानम् ऐसे वचन को प्रशस्तवचन कहते हैं। ऐसे वचन का बोलना सो प्रशस्तवचनविनय है। ( से तं वैविणए ) सो यह पूर्वोक्त वचनविनय है । अब कायविनय क्या है ? इस बात को शिष्य पूछता है ( से किं तं कायविणए ) कायविनय क्या-कितने प्रकार का है ? उत्तर-( कायविणए दुविहे पण्णत्ते) कायविनय दो प्रकार का है (पसत्थकायविणए अप्पसत्थकायविणए ) एक प्रशस्तकायविनय और दूसरा अप्रशस्तकायविनय । 'से किं तं अप्पसत्थकायविणए ?' अप्रशस्तकायविनय कितने प्रकार का है ? 'अप्पसत्थकायविणए सत्तविहे पण्णत्ते' अप्रशस्तकायविनय सात प्रकार का है; (तं जहा) जैसे-(अणाउत्तं गमणे) अनुपयुक्त गमन-ईर्यापथ में विना उपयोग के गमन करना, ( अणाउत्तं ठाणे) विना उपयोग के खडा होना, (अणाउत्तं निसीयणे) वचनने प्रशस्त वचन कहे छे. एवां वचन पोलवां ते प्रशस्तवचनविनय छे. हवे आयविनय शुछ 1 ते पात शिष्य पूछे छ-(से किं तं कायविणए) 4आयविनय शु छ-32 प्रा2| छ ? उत्तर-(कायविणए दुविहे पण्णत्ते) यविनय मे prA2नो छ(पसत्थकायविणए अप्पसत्थकायविणए) 4-5श 4आयविनय मने माने--प्रशस्त यविनय. ( से किं तं अप्पसत्थकायविणए) 25प्रशस्तायविनय 21 प्रार्न्। छ ? (अप्पसत्थकायविणए सत्तविहे पण्णत्ते) मप्रशस्तायविनय सात प्रा2ने। छ; (तं जहा) 2 (अणाउत्तं गमणे) अनुपयुम्त आमन-ध्यापथमा विना योगनु गमन 427, (अगाउत्तं ठाणे) विना उपयोगनु मा 29. (अणाउत्तं निसीयणे) MBER Page #332 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स्व. 30 विनयभेदवर्णनम् 271 निसीयणे 3, अणात्तं तुयहणे 4, अणाउत्तं उल्लंघणे 5, अणाउत्तं पल्लंघणे 6, अणाउतं सव्विदियकायजोगजुंजणया 7, से तं अप्पसत्थकायविए ? | पसत्थ कायविणए एवं चैव पसत्थं भाणियव्वं । से तं सत्थकायविणए । से तं कायविणए । से किं ।2। 'अणाउतं निसीयणे ' अनायुक्तं निपदनम् = अनुप योगेनोपवेशनम् । 3 | अणाउत्तं तुयट्टणे ' अनायुक्तं त्वग्वर्तनम् = अनवधानतया त्वग्वर्तनं=संस्तारके पार्श्वपरिवर्तनम् । 4 / 'अणाउतं उल्लंघणे ' अनायुक्तमुल्लङ्घनम् = कर्दमादीनामतिक्रमणम् । 5 / ' अणाउ पल्लंघणे ' अनायुक्तं प्रोल्लङ्घनम्=पुनः पुनरुल्लङ्घनम् । 6| ' अणाउतं सव्विंदियकायजोगजुंजण या ' अनायुक्तं सर्वेन्द्रियकाययोगयोजनता = सर्वेषामिन्द्रियाणां काययोगस्य च योजनं-प्रवर्तनम्-असावधानतया सर्वेन्द्रियकाययोगव्यापारणम् । 7 / ' से तं appasatthakAyafare ' स एषोऽप्रशस्तकायविनयः । ' से किं तं पसत्थकायविणए : अथ कोस्सौ प्रशस्तकायविनयः ? ' पसत्थकाय विणए ' प्रशस्तकायविनयः - ' एवं चेव पसत्थं भाणियव्वं ' एवमेव = अप्रशस्तवदेव प्रशस्त कायविनयो भणितव्यः = वक्तव्यः; यथा तत्रानाविना उपयोग के बैठना, ( अगाउत्तं तुयहणे ) विना उपयोग के विस्तर पर करबट बदलना, (अगाउत्तं उल्लंघणे ) विना उपयोग के कीचर्3a आदि का लांघना, (अण उत्तं पलंघणे ) विना उपयोग के बार बार कीचर्3a आदिका उल्लंघन करना । ( अगाउत्तं सत्रिदियकायजोगजुंजणया) विना उपयोग के समस्त इन्द्रियों की एवं काययोग की प्रवृत्ति करना, ( से तं अप्पसत्थकायत्रिए ) इन सभी अप्रशस्त क्रियाओं से काय को रोकना अप्रशस्तकायविनय है । प्रश्न- (से किं तं पसत्कायविणए) प्रशस्त कायविनय क्या है ? उत्तर(पसत्थकाय विणए एवं चेव भाणियां से तं पसत्य काय त्रिण e) इसी तरह प्रशस्त कायविनय है, अर्थात् अप्रशस्त कायविनय में अनुपयुक्त अवस्था से होने वाली गमनादिक क्रियाए~ रोकी विना उपयोग मेसवु, (अणाउतं तुराट्टणे ) विना उपयोग पथारीमां पासां महसवां, (अणाउत्तं उल्लंघणे ) विना उपयोगे डीयड वगेरे टयवु, (अणाउत्तं पल्लंघणे) उपयोगवगर वारंवार डीयर विगेरेनु सधन 42, (अणात्तं सव्विदियकायजोगजुंजणया ) विना उपयोगनु समस्त इंद्रियांनी तेमन आययोगनी प्रवृत्ति रवी, (से तं अप्पसत्थकायविणए) से अधी अप्रशस्त डियागोथी अयाने शेडवी ते अप्रशस्तायविनय छे. प्रश्न - ( से किं तं पसत्थकायविणए ) प्रशस्त डायविनय शुं छे ? उत्तर-( पसत्थकायविणए - एवं चेव भाणियव्वं से तं पसत्थकायविणर) प्रशस्तकायविनय आ ज रीते छे. अर्थात अप्रशस्तकायविनयमां अनुपयेआगी अव Page #333 -------------------------------------------------------------------------- ________________ 272 औपपातिकसूत्रे तं लोगोवयारविणए ? लोगोवयारविणए सत्तविहे पण्णत्ते; तं जहा-अब्भासवत्तियं 1, परच्छंदाणुवत्तियं 2, कजहेओ 3, कयपडिकिरिया 4, अत्तगंवेसणया 5, देसकालण्णुया 6, सबसु अप्पडिलोमया 7, से तं लोगोवयारविणए । से तं विणए ॥ sU0 30 ॥ युक्तमुक्तम् , अत्र सोपयोगं गमनादिकं वाच्यमित्यर्थः । ' से तं पसत्थकायविणए ' स एष प्रशस्तकायविनयः । 'से तं कायविणए ' स एष कायविनयः । ' से किं तं लोगोवयारविणए' अथ कोऽसौ लोकोपचारविनयः? लोकानामुपचरणं लोकोपचारः, तत्सम्बन्धी विनयो, लोकोपचारविनयः, लोकव्यवहारसाधको विनय इयर्थः; ' लोगोश्यारविगए सत्तविहे पण्णत्ते' लोकोपचारविनयः सप्तविधः प्रज्ञप्तः,-'तं जहा' तद्यथा-'अब्भासवत्तियं' अभ्यासवृत्तिता कलाचार्यादिसमीपस्थितिशीलता । / / 'परच्छंदाणुवत्तियं' परच्छन्दानुवर्तिता=पराभिप्रायानुवर्तनम् । 2 / 'कजहेओ' कार्थहेतोः विद्यादिप्राप्तिनिमित्तं श्रुतं जाती हैं और इस प्रशस्तकायविनय में ये सब ही कायसंबंधी क्रियाए~ उपयुक्त होकर की जाती हैं । प्रश्न-( से किं तं लोगोवयारविणए ) लोकोपचार विनय क्या-कितने प्रकार का है उत्तर-(लोगोवयारविणए सत्तविहे पण्णत्ते) लोकव्यवहारसाधक यह लोकोपचारविनय सात प्रकार का कहा गया है, (तं जहा) वे सात सात प्रकार ये हैं-(अभासवत्तियं) अभ्यासवर्तिता-कलाचार्य आदि के समीप में स्थितिशीलता, अर्थात्-गुरु आदि के निकट रहने का स्वभाव होना, (परच्छंदाणुवत्तिया) परच्छन्दानुवर्तिता-गुरु आदि की आज्ञा के अनुकूल अपनी प्रवृत्ति रखना, ( कन्जहेओ) विद्या आदि की प्राप्ति के निमित्त भक्तपान स्थाथी थवावाळी गमन आदिक क्रियाओने शेकाय छे अने आ प्रशस्तकायविनयमां तमधी अयसमधी जिया उपयोगी 255स्थाथी 42राय छे. प्रश्न-(से किं तं लोगोवयारविणए) खोपया विनय shuch-32| prA2नो छ ? उत्तर-(लोगोवयारविणए सत्तविहे पण्णत्ते) व्यवहारसाचा सापयाविनय सात प्रा2ने। 4 / छ, (तं जहा) ते सात prA2 मा छ--(अब्भासवत्तियं ) स्ल्यास्प्त्तिताकलाचार्य आदिना समीपमां स्थितिशीलता, अर्थात् गुरु आदिनी पासे रहेवाने स्वभाव डावो, (परच्छंदाणुवत्तिया) 522 हानुवर्तिता-गुरे माहिनी माज्ञाने मनुज पातानी प्रवृत्ति 25वी, (कज्जहेओ) विधा माहिनी प्रातिन निभित्ते Page #334 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 30 विनयभेदप्रायश्चित्तभेदवर्णनम् 273 मूलम्-से किं तं वेयावच्चे ? वेयावच्चे दसविहे पण्णत्ते; प्रापितोऽहमनेने'-ति हेतोः शुश्रूषा । 3 / 'कयपडिकिरिया' कृतप्रतिक्रिया "भक्तादिनोपचारे कृते सति प्रसन्ना गुरवो मे श्रुतदानरूपां प्रतिक्रियां-प्रत्युपकारं kariSyantI"ti बुद्ध्या गुरूणां शुश्रूषाकरणम् । 4 / 'अत्तगवेसणया' आगिवेषणता-आर्तस्य दुःखितस्य गवेषणता-औषधभैषज्यादिना पीडितस्योपकार इत्यर्थः । 5 / 'देसकालण्णुया' देशकालज्ञता=देशकालोचितार्थसम्पादनम् । 6 / 'सबढेसु अप्पडिलोमया' सर्वार्थेषु अप्रतिलोमता सर्वप्रयोजनेषु आनुकूल्यम् । ' से तं लोगोवयारविणए, से तं विणए' स एष लोकोपचारविनयः, स एष विनयः ॥ sU0 30 ॥ टीका-आभ्यन्तरतपसस्तृतीयभेदं वैयावृत्यं नाम तपः पृच्छति-' से किं तं वेयावच्चे' अथ किं तद् वैयावृत्त्यम् ? साधूनामाहारौषधादिभिः साहाय्यकरणं वैयावृत्त्यम् , तत् आदि लाकर देना, ( कयपडिकिरिया ) कृतप्रतिक्रिया-कृत उपकार का ध्यान रखकर प्रत्युपकार करने की भावना से प्रीतियुक्त व्यवहार करना, (अत्तगवेसणया) आत्तेगवेषणता-रोगादि अवस्था से युक्त गुरु महाराज आदि का औषध-भेषज द्वारा उपचार करना, ( देसकालण्णुया) देशकालज्ञता-देशकाल के अनुसार प्रवृत्ति करना , (सबढेसु अप्पडिलोमया) सब कार्यों में अप्रतिकूलता अर्थात् अनुकूलता रखना । ( से तं लोगोवयारविणए ) यह सब लोकोपचारविनय है । (से तं विणए ) इस प्रकार विनय तप का वर्णन जानना चाहिये ॥ sU0 30 ॥ 'से किं तं वेयाव्च्चे। सूत्रकार अब आभ्यन्तर तप का जो तृतीय भेद वैयावृत्त्य तप है उसका भान-पान माहिसावी माप, (कयपडिकिरिया ) इतप्रतिलिया-रेसा उपकारने ध्यानमां राखीने प्रत्युपकार करवानी भावनाथी प्रीतियुक्त व्यवहार 42वा, (अत्तगवेसणया) आगिवेषता-शाहि अवस्थामा shurumddaa2|04 माहिना मोषध-लेषन्थी उपया2 42v|, (देसकालण्णुया) देशासज्ञता-हेश सने मनुसरीने प्रवृत्ति 42वी, (सव्वट्ठसु अप्पडिलोमया) मा मां मप्रतिसत अर्थात् मनुज रामवी. ( से तं लोगोवयारविणए ) से यथा औया2विनय छे. ( से तं विणए ) से प्रारे विनय तपनुं वर्ष न त नये. (सू. 30) 'से किं तं वेयावच्चे' इत्याहि. सूत्रकार हवे आभ्यन्तर तपन जे त्रीजे भेद वियावृत्य तप छे तेनुं Page #335 -------------------------------------------------------------------------- ________________ ra74 औपपातिकसूत्र तं जहा-आयरियवेयावच्चे 1,उवज्झायवेयावच्चे 2, सेहवेयावच्चे 3, गिलाणवेयावच्चे 4, तवस्सिवेयावच्चे 5, थेरवेयावच्चे 6, sAhammiya'dasavihe पण्णत्ते' दशविधं प्रज्ञप्तम्, तं जहा-तद्यथा 'आयरियवेयावच्चे' आचार्यवैयावृत्यम्-आचार्यस्य वैयावृत्त्यम्=आहारादिभिः शुश्रूषाकरणम् । 1 / 'उवज्झाय वेयावच्चे' उपाध्यायवैयावृत्त्यम् । 2 / 'सेहवेयावच्चे' शैक्षवैयावृत्त्यम्-नवदीक्षितो बालः शैक्षः, तस्य संयमसाहाय्यदानम् । 3 / 'गिलाणवेयावच्चे ग्लानवैयावृत्त्यम्-लानस्य तपसा रुजया वा खिन्नस्य वैयावृत्यम् । 4 / 'तवस्सिवेयावच्चे' तपस्विवैयावृत्त्यम्=निरन्तरं चतुर्भक्तादिकरणशीलस्य मासक्षपणादिकरणशीलस्य वा वैयावृत्त्यम् , 'थेरवेयावच्चे' स्थविरवैयावृत्त्यम्-स्थविवर्णन करते हैं । शिष्य पूछता है-हे भदन्त ! ( से किं तं वेयावच्चे ) वैयावृत्त्य तप क्या-कितने प्रकार का है? उत्तर-(वेयावच्चे दसविहे पण्णत्ते) यह वैयावृत्त्यतप दस प्रकार का है । आहार औषध आदि द्वारा सहायता करना वैयावृत्य है । (तं जहा) उसके वे दस भेद इस प्रकार से हैं-( आयरियवेयावच्चे, उवज्झायवेयावच्चे, सेहवेयायचे, गिलाणवेयावच्चे, तवस्सिवेयावच्चे, थेरवेयावच्चे, साहम्मियवेयावच्चे, कुलवेयावच्चे, गणवेयावच्चे, संघवेयावच्चे, से तं वेयावच्चे ) आचार्य महाराज का वैयावृत्त्य-आहार पानी आदि द्वारा सेवा करना, उपाध्याय का वैयावृत्य, शैक्ष-नवदीक्षित साधु का वैयावृत्य, ग्लान-तपस्या से अथवा रोग से ग्लान सावु का वैयावृत्त्य, तपस्वी-निरन्तर चतुर्थभक्त आदि तपस्या करने वाले अथवा मासक्षपगादि की तपस्या करनेवाले तपस्वी महाराज का वैयावृत्य, स्थविर-जरा से जर्जरित अथवा ज्ञान से वृद्ध साधु का वैयावृत्त्य, साधर्मिक-समान वर्णन 42 छ. शिष्य पूछ छ- महन्त ! (से किं तं वेयावच्चे) वैयावृत्त्य ta5 शुछ-32 prA2नु छ ? उत्तर-( वेयावच्चे दसविहे पण्णत्ते) ॥ वैयावृत्त्य तप 10 प्रकार नुं छे. आहार औषध आदि द्वारा सहायता करवी ते वियावृत्य छ. (तं जहा) तेना से 42 मे 2 ॥ प्रारे छे. (आयरियवेयावच्चे, उवज्झायवेयावच्चे, सेहवेयावच्चे, गिलाणवेयावच्चे, तवस्सिवेयावच्चे, थेरवेयावच्चे, साहम्मियवेयावच्चे, कुलवेयावच्चे, गणवेयावच्चे, संघवेयावच्चे, से तं वेयावच्चे) आयार्य महाराजनुं वैयावृ-आहार पाणी आदि द्वारा सेवा करवी, उपाध्यायनुं वैयावृत्य, शिक्ष-नवदीक्षित साधुनुं वियावृत्य, ग्लान-तपस्याथी अथवा रेगथी कलान्त (दुर्बळ) साधुनुं वैयावृज्य, तपस्वी-निरंतर चतुर्थभक्त आदि तपस्या करवावाळा अथवा मासक्षपण आदिनी तपस्या करवावाळा तपस्वी महाराजनुं वयावृत्य, स्थविर-वृद्धावस्थाथी जर्जरित अथवा ज्ञानथी वृद्ध साधुनुं वैया Page #336 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 30 वैयावृत्त्यभेद-स्वाध्यायभेदवर्णनम् 275 वेयावच्चे 7, कुलवेयावच्चे 8, गणवेयावच्चे 9, संघवेयावच्चे 10, से तं वेयावच्चे । से किं तं सज्झाए ? सज्झाए पंचविहे पण्णत्ते; तं जहा-वायणा 1, पुच्छणा 2, परियट्टणा 3, अणुप्पेहा 4,धम्मरस्य=जराजीर्णस्य ज्ञानवृद्धस्य वा वैयावृत्त्यम् । 6 / 'साहम्मियवेयावचे' साधर्मिकवैयावृत्त्यम्समानधर्मणां वैयावृत्त्यम् । 7 / 'कुलवेयायचे' कुलवैयावृत्त्यम्-एकाचार्यसन्ततिरूपं कुलं, तस्य वैयावृत्त्यम् । 8 / 'गणवेयावच्चे' गणवैयावृत्यम्-कुलानां समूहो गणो-गच्छस्तस्य वैयावृत्यम् । 9 / 'संघवेयावच्चे' संघवैयावृत्त्यम्-गणानां समुदायः सङ्घः तस्य वैयावृत्त्यम् , / 10 / ' से तं वेयावच्चे' तदेतद् वैयावृत्त्यम् । 'से किं तं सज्झाए' अथ कः स स्वाध्यायः ? स्वाध्यायः किंस्वरूपः कतिविधः ? इति प्रश्न-उत्तरमाह-'सज्झाए पंचविहे पण्णत्ते' स्वाध्यायः पञ्चविधः प्रज्ञप्तः, स्वाध्यायः-सु-सुष्टु आ मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायः श्रुतस्य अध्ययन स्वाध्यायः । तत्पञ्चविधत्वं दर्शयति "तं जहा' तद्यथा-'वायणा' वाचना-अध्यापनम् , धर्मवालों का वैयावृत्त्य, कुल-एक आचार्य की संततिरूप मुनिजनों का वैयावृत्त्य, गण-कुलसमूहरूप गच्छ का वैयावृत्त्य और गण के समूहरूप संघका वैयावृत्त्य करना सो यह सब वैयावृत्त्य तप के भेद हैं । प्रश्न-से किं तं सन्माए) स्वाध्याय तप क्या-कितने प्रकार का है ? उत्तर-(सज्झाए पंचविहे पण्णत्ते) स्वाध्याय तप पांच प्रकार का है । अकाल-वेला का परिहार करते हुए अपनी शक्ति के अनुसार श्रुतका अध्ययन करना स्वाध्याय है, उसके वे पांच प्रकार ये हैं-(चायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा)वाचना, प्रच्छना, परिवर्तना, अनुप्रेक्षा एवं धर्मकथा । (सेतं सज्झाए) इस प्रकार स्वाध्याय पांच प्रकार का है। आचार्यादिक वृन्य, साधर्मिक-समानधर्मवाळानुं वैयावृत्य, कुळ-एक आचार्यनी संतति रूप मुनिजननुं वैयावृत्य, गण-कुळसमूहरूप गच्छनुं वियावृत्य, अने गणना समूहरूप धनु वैयावृत्त्य 42वें; से था वैयावृत्त्य तपना ले छे. प्रश्न-(से किं तं सज्झाए) स्वाध्याय ta5 शुंछे-सानु छ ? उत्तर-(सज्झाए पंचविहे पण्णत्ते) स्वाध्याय तप पांच प्रकारनुं छे. अकालवेळानो त्याग करीने पोतानी शक्ति अनुसार श्रुतनुं सध्ययन 42j ते स्वाध्याय छे. तेना से पांय prA2 मा छ-(वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा) वायना, प्र-छन, परिवर्तना, सनुप्रेक्षा तभी धर्मथा. (से तं सज्झाए) 2 मारे स्वाध्याय पांय प्रा2n। छे. आचार्य आदिक पासेथी सूत्र आदिक ग्रहण करवां ते वाचना " छे. सूत्र आदिने पूछवां ते "प्रच्छना" छे. शीखावेलां सूत्रनुं विस्मरण न थई जाय ते Page #337 -------------------------------------------------------------------------- ________________ 276 औपपातिकसूत्रे कहा 5, से तं स्ज्झाए|से किं तं झाणे ? झाणे चउविहे पण्णत्ते, तं जहा-अट्टज्झाणे 1, रुदज्झाणे 2, धम्मज्झाणे 3,सुक्कज्झाणे 4 / 'पुच्छणा' प्रच्छना, / 2 / परियट्टणा' परिवर्तना=अधीतस्य सूत्रस्य 'मा भूद् विस्मरण'-मिति कर्मनिर्जरार्थं पुनः पुनः कस्मिंश्चिदेकस्मिन् वस्तुनि अन्तर्मुहूर्तमात्रकालं चित्तं स्थिरीकृत्य चिन्तनं, तत्पठनं, सूत्रस्य गुणनमित्यर्थः । 3 / 'अणुप्पेहा' अनुप्रेक्षा-सूत्रवदर्थेऽपि विस्मरणं संभवति; अतः सोऽपि परिभावनीच इत्यनुप्रेक्षण-चिन्तनिकेत्यर्थः । 4 / 'धम्मकहा' धर्मकथाधर्मस्य-श्रुतरूपस्य या कथा व्याख्या सा । 5 / 'से तं सज्झाए' स एष स्वाध्यायः । 'से कि तं झाणे' अथ किं तद् ध्यानम् ? 'झाणे चउबिहे पण्णत्ते' ध्यानं चतुर्विधं प्रज्ञप्तम् , तं जहातद्यथा-1-'अट्टज्झाणे' आर्तध्यानम्-ऋतं दुःखं, तस्य निमित्तं, यद्वा-तत्र भवम् आर्त तच्च तद् ध्यानम् , आर्तस्य दुःखितस्य वा ध्यानम्-आर्तध्यानम्-मनोज्ञामनोज्ञवस्तुसंयोगवियोगादिनिबन्धनचित्तवैलव्यरूपम् । तथा चोक्तम्से सूत्रादिक का ग्रहण करना 'वाचना' है । सूत्र आदि का पूछना 'प्रच्छना' है । अधीत सूत्र का विस्मरण न हो जाय, इस विचार से पुनः पुनः उसकी आवृत्ति करना 'परिवर्तना' है। सूत्रार्थ का पुनः पुनः चिन्तन करना 'अनुप्रेक्षा' है। तथा धर्म की कथा करना-'धर्मकथा' है । प्रश्न-(से किं तं झाणे) ध्यानका क्या स्वरूप है-वह कितने प्रकार है ? उत्तर-(झाणे चउबिहे पण्णत्ते) ध्यान के चार प्रकार हैं, (तं जहा) वे चार प्रकार ये हैं-(अट्टज्झाणे, रुद्दज्झाणे, धम्मज्झाणे, सुक्कज्झाणे) आर्त्तध्यान, रौद्रध्यान, धर्मध्यान, एवं शुक्लध्यान । इनमें दुःख के निमित्त अथवा दुःख में जो ध्यान होता है वह आर्तध्यान है, मनोज्ञ एवं अमनोज्ञ वस्तु के संयोग और वियोग में जो एक प्रकार की चित्त में विकलता होती है वह आर्तध्यान है। कहा भी हैविचारथी फरी फरीने तेनी आवृत्ति करवी ते "परिवर्तना" छे. सूत्रना अर्थनुं फरी फरीने चिंतन करवुं ते "अनुप्रेक्षा छे. तथा धर्मनी कथा करवी "धर्म4था' छे. प्रश्न-(से किं तं झाणे) च्याननु शु 135 छ ? ते 21 prA2नु छ ? उत्तर- (झाणे चउविहे पण्णत्ते) ध्यानना यार 542 छ, (तं जहा) मा छ( अट्टज्झाणे, रुद्दज्झाणे, धम्मज्झाणे, सुक्कज्झाणे, ) यात ध्यान, शैद्रध्यान, ध्र्म्ध्यान तेमज शुकलध्यान. तेमां दुखने निमित्ते अथवा दुःखने समये जे ध्यान थाय छे ते आत्तध्यान छे, मनेश तेमज अमनेझ वस्तुना संगथी तेमज वियेगथी जे एक प्रकारनी चित्तमां विकळता थाय छे ते आध्यान छे. कह्युं पण che- Page #338 -------------------------------------------------------------------------- ________________ 277 पीयूषवर्षिणी-टीका. सू. 30 ध्यानभेदवर्णनम् राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति संप्रवदन्ति त्ज्ज्ञ्याः॥1॥ 2-'रुद्दज्झाणे' रौद्रध्यानम्-रोदत्यपरान् इति रुद्रः प्राण्युपघातादिपरिणतो जीवस्तस्य कर्म रौद्रम्-हिंसाद्यतिक्रूरतारूपं, तद्रूपं ध्यानं रौद्रध्यानम् । तदुक्तम् संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तु रौद्रमिति तत्प्रवदन्ति तज्ञाः ॥ 2 ॥ इति। राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद् . ध्यानं तदार्त्तमिति संप्रवदन्ति तज्ज्ञाः" ॥ 1 इति॥ राज्य का उपभोग, पलङ्ग आदि सुकोमल शय्या, सुन्दर आसन, घोर्3e हाथी आदि वाहन, मनोहारिणी स्त्रिया~, इत्र आदि सुगन्धित वस्तुए~, सुन्दर सुन्दर पुष्पों की सुललित मालाय, तथा मणिरत्नमय आभूषण, इन सबों में मोह के कारण जो मनुष्य की उत्कट अभिलाषा है, उस अभिलाषा को विज्ञ जन 'आर्तध्यान' कहते हैं ॥ 1 ॥ "रोदयति अपरान् इति रुद्रः" जो दूसरों को रुलाता है वह रुद्र है, अर्थात् प्राणियों की उपघात आदि क्रिया में लवलीन जो जीव है वह रुद्र है, रुद्र का जो कर्म वह रौद्र है। उसका हिंसादिक अतिक्रूरतारूप जो ध्यान है वह रौद्रध्यान है। कहा भी है संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तु रौद्रमिति तत्मवदन्ति त्ज्ज्ञ्याः॥2॥ राज्योपभोगशयनासनवाहनेषु स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति संप्रवदन्ति त्ज्ज्ञ्याः॥1॥ राज्यने उपभोग, पलंग आदि सुकमल शय्या, सुंदर आसन, घडा हाथी आदि वाहन, महारिणी स्त्रीओ, अत्तर आदि सुगंधित वस्तुओ, सुंदर सुंदर पुष्पनी बनावेली सुललित माळाओ, तथा मणिरत्नमय आभूपण, आ बधांमां मेहने कारणे जे मनुष्यनी उत्कट अभिलाषा छे ते मलितापाने विद्वानो मात्तथ्यान' 49 छे. (1) / "रोदयति अपरान् इति रुद्रः" 2 मीन शवरावे ते सुद्र छ, अर्थात प्राणिओनी उपघात (मारवुं) आदि क्रियाओमां लवलीन रहेते जे जीव छे ते रुद्र छे, रुद्रनुं जे कर्म ते रौद्र छे. तेनुं हिंसादिक अतिक्रूरतारूप जे ध्यान छे ते रौद्रध्यान छे. कह्युं पण छे - संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥ 2 ॥ Page #339 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे 3-'धम्मज्झाणे' धर्मध्यानम् सर्वज्ञाऽऽज्ञाद्यनुचिन्तनम् । उक्तञ्च " सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमनेषु चिन्ता। पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति संप्रवदन्ति तज्ज्ञाः" ॥ 3 ॥ इति । जो मनुष्य छेदन, दहन अर्थात् जलाना, भञ्जन-तोडना-bhA~ganA, मारण-प्राणरहित करना, bA~dhanA, प्रहार करना, दमन करना, काटना आदि क्रियाओं में आनन्द मानता है, प्राणियों पर जिसको अनुकम्पा नहीं होती है, ऐसे मनुष्य की उन दुष्प्रवृत्तियों को विज्ञ जन 'रौद्रध्यान' कहते हैं ॥ 2 ॥ . सर्वज्ञ की आज्ञा आदि का अनुचिन्तनरूप धर्मध्यान है। कहा भी हैसूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमनेषु चिन्ता। पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति संभवदन्ति त्ज्ज्ञ्याः॥3॥ सूत्र और सूत्र के अर्थ का चिन्तन करना, साधन का चिन्तन करना, अर्थात् साधूपकरण की प्रतिलेखना करने में तत्परता रखना, महाव्रत धारण का चिन्तन करना अर्थात् महाव्रत जो धारण किये हैं उनमें कोई अतिचार न लगे इसके लिये सर्वदा प्रयत्नशील होना , बन्ध और मोक्ष के स्वरूप का चिन्तन करना, 'चतुर्गतिक संसार में जीव का गमनागमन किस कारण से होता है उसका चिन्तन करना, pA~coM इन्द्रियों का निग्रह करना, हे मनुष्य छेतुन, हसन अर्थात् योग, रस्-wing, भा2न्न्प्राणरहित करवुं, बांधवुं, प्रहार करव, दमन करवुं, कापवुं आदि क्रियाओमां आनंद माने छे, प्राणिओ उपर जेने दया नथी आवती एवा मनुष्यना ए दुप्रवृत्तिओने विद्वाने रिद्रिध्यान कहे छे. (2) सर्वज्ञनी आज्ञा आदिनुं अनुचिंतनरूप धर्मध्यान छे. कह्युं पण छे - सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमनेषु चिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति संप्रवदन्ति तज्ज्ञाः ॥ 3 ॥ सूत्र अने सूत्रना अर्थनुं चिंतन करवुं, साधननुं चिंतन करवुं अर्थात् साधुनां उपकरणनी प्रतिलेखना करवामां तत्परता राखवी, महाव्रत धारणनुं चिंतन करवुं, अर्थात् महाव्रत जे धारण कर्या छे तेमां कई अतिचार न लागे ते माटे सर्वदा प्रयत्नशील रहेवुं, बंध अने मोक्षना स्वरूपनुं चिंतन करवुं, चतुर्गतिक संसारमां जीवनुं आववा-जवानुं शुं कारणुथी थाय che ? Page #340 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 30 ध्यानभदवर्णनम्. 279 4-'मुक्कज्झाणे' शुक्लध्यानम्-शुचं-शोकं क्लमयति अपनयतीति शुक्लं-भवक्षयकारणं, शुक्लं च तद् ध्यानं शुक्लध्यानम् । तथा चोक्तम् "यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्पकल्पनविकल्पविकारदाषैः । योगैः स च त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ 3 ॥ इति । एवं सभी प्राणियों पर दया रखना, इस प्रकार की आत्मा की शुभ प्रवृत्ति को विज्ञ जन 'धर्मध्यान' कहते हैं ॥ 3 ॥ "शुचं-शोकं क्लमयतीति शुक्लं " शोक को जो नष्ट करे वह 'शुक्ल' है। "शुक्ल च तद् ध्यानं च शुक्लध्यान" शुक्लरूप जो ध्यान वह शुक्लध्यान है । अर्थात् जो भवक्षय का कारण होता है अथवा जिससे शोक का अपनयन होता है, वह शुक्लध्यान है । कहा भी है यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, स्ण्क्ल्प्क्ल्प्न्विक्ल्प्विकार्दोस्सैः। योगैः स च त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति । / जिनकी इन्द्रियां विषयप्रवृत्तियों से रहित हैं; जो संकल्प-विकल्प-जनित विकार-दोषों से वर्जित हैं, कायिक, वाचिक, मानसिक तीनों योगों को वश कर लेने के कारण जिनकी आत्मा निश्चल है, ऐसे महात्माओं की प्रशस्त परिणति को विज्ञ जन 'शुक्लध्यान' कहते हैं ॥ 4 ॥ तेनुं चिंतन करवुं, पांचेय इन्द्रिओने निग्रह करे, तेम ज बधां प्राणिओ उपर दया राखवी, ए प्रकारनी आत्मानी शुभ प्रवृत्तिने विद्वाने धर्मध्यान" कहे छे. "शुचं-शोकं क्लमयतीति शुक्लं" ना रे नाश 42 ते 'शुस' छे. "शुक्लं च तद् ध्यानं घ-शुक्लध्यानं " शुस35 रे ध्यान ते शुऊसध्यान छ, अर्थात् जे भवक्षयनुं कारण होय छे अथवा जेनाथी शेकनुं अपनयन थाय छे ते शुक्लध्यान छे. कह्युं पण छे यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्पकल्पनविकल्पविकारदोषैः । योगैः स च त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ 1 ॥ जेनी इंद्रिय विषयप्रवृत्तिथी रहित छे, जे संकल्पविकल्पजनित विकारदेषोथी वर्जित छे, कायिक, वाचिक, मानसिक, त्रणेय योगोने वश करी लेवाना कारणे जेने आत्मा निश्चल छे, एवा महात्माओनी प्रशस्त परिणतिने विद्वाने "शुक्लध्यान kahe che (1). Page #341 -------------------------------------------------------------------------- ________________ 280 औपपातिकसूत्रे अट्टज्झाणे चउबिहे पण्णत्ते; तं जहा-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसैसमण्णागए यावि भवै 1, मणुण्ण एषु चतुर्विधेषु ध्यानेषु प्रथममार्तध्यानं चतुर्विधमाह-'अट्टज्झाणे चउबिहे पण्णत्ते' आर्तध्यानं चतुर्विधं प्रज्ञप्तम् ,' 'तं जहा' तद्यथा-1-'अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसैसमण्णागए यावि भवै' अमनोज्ञसम्प्रयोगसम्प्रयुक्तस्तस्य विप्रयोगस्मृतिसमन्वागतश्चापि भवति-अमनोज्ञः अनिष्टो यः शब्दादिः, तस्य सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथाविधः सन् तस्य अमनोज्ञशब्दादेः विप्रयोगस्मृतिः वियोगचिन्ता, तया समन्वागतः= अनुगतश्चापि भवति, एतद् आर्तध्यानम् ; ध्यानध्यानवतोरभेदोपचाराद् ध्यानवानपि ध्यानमुच्यते, एवमग्रेऽपि बोध्यम् । 2-मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगसैस इन चार प्रकार के ध्यानों में प्रथम जो आर्तध्यान है, वह चार प्रकार का है, इसी बात को बताने के लिये सूत्रकार कहते हैं-(अट्टज्झाणे चउबिहे पण्णत्ते) आर्तध्यान 4 प्रकार का कहा गया है । (तं जहा) वह इस प्रकार से-( अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसैसमण्णागए याधि भवै) अमनोज्ञ--अनिष्ट शब्दादि के संबंध होने पर उसके विप्रयोग-दूर करने के लिये जो बारंबार विचार किया जाता है वह अनिष्टसंयोगज आर्तध्यान है । यहां ध्याता को जो ध्यान कहा है वह ध्यान और ध्यानवान् में अभेद के उपचार से जानना चाहिये। इसी तरह से आगे के ध्यानों में भी अभेद का उपचार जान्ना। (मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि आ चारेय प्रकारनां ध्यानमांथी प्रथम जे आर्तध्यान छे ते चार प्रारर्नु छ, से पात 4डेवा माटे सूत्रा2 4 छ-(अट्टज्झाणे चउव्विहे पण्णत्ते) मात ध्यान yA2 542i 49सा छ (तं जहा) ते 2मा प्रारे छ-(अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगसैसमण्णागए यावि भवै) मनोज्ञ-मनिष्ट शब्दादिकने संबंध थतां तेने विप्रोग-दूर करवा माटे जे वारंवार विचार करवामां आवे छे ते अनिष्टसंगजन्य आर्तध्यान छे. अहीं ध्यान करनारने जे ध्यान कहेवामां आव्युं छे ते ध्यान अने थानवानमां अभेद (एकता)ना उपचारथी थयो छे तेम जाणवुं जोईए, ए ज रीते आगळना ध्यानामा 54 mmehn। upayA2 one al. (मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै) भना-2 शाहि विषयानी Page #342 -------------------------------------------------------------------------- ________________ पोयूषवषिणो-टीका सू. 30 ध्यानभेदवर्णनम् - 281 संपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै 2, आयंकसंपओगसंपउत्ते तस्स विप्पओगसैसमण्णागए यावि भवै 3, परिजूसियकामभोगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै 4 / अदृस्स णं झाणस्स चत्तारि लमण्णागए यावि भवै ' मनोजसम्प्रयोगसम्प्रयुक्तस्तस्याऽविप्रयोगस्मृतिसमन्वागतश्चापि भवति-मनोज्ञः-इष्टो यः शब्दादिः, त य सम्प्रयोगः-नयोगस्तेन सम्प्रयुक्तः सन् तस्य मनोज्ञशब्दादेरविप्रयोगस्मृतिः अवियोगचिन्ता, तया समन्वागतः संयुक्तश्रापि भवति । 3 - आयंकसंपयोगसंपउत्ते तस्स विप्पओगसैसमण्णागए यावि भव' आतङ्कसम्प्रयोगसम्प्रयुक्तस्तस्य विप्रयोगम्मृतिसमन्वागतश्चापि भवति-आतको रोगः, तस्य सम्प्रयोगः-संयोगः, तेन सम्प्रयुक्तः सन् तस्थाऽतङ्कस्य विप्रयोगस्मृतिः वियोगचिन्ता, तया समन्वागतश्चापि भवति । 4-'परिसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै ' परिजुष्टकामभोगसम्प्रयोगसम्प्रयुक्तस्तस्याऽविप्रयोगस्मृतिसमन्वागतथापि भवति, परि-समन्तात् , दुष्ट: सेवितः-प्रीतो वा यः कामभोगस्तस्य संप्रयोगेश संप्रयुक्तः सन् , तस्य कामभोगस्य अविप्रयोगस्मृतिः अवियोगचिन्ता तया, समन्वागतः= संयुक्तश्चापि भवति । 'अट्टस्स णं झाणम्स चत्तारि लक्खणा पण्णत्ता' आर्तस्य खलु ध्या- . भवै) मनोज- इष्ट शब्दादिक विषयों की संप्राप्ति होने पर उनके अविप्रयोग-वियोग न होने का वारंवार चिन्तवन करना सो वह इष्टसंयोगज आर्तध्यान है। (आयंकसंपओगसंपउत्ते तम्स विप्पओगसैसमण्णागए यावि भवै) आतंक-रोग के संप्रयोग-संयोग होने पर जो उसके वियोग होने का वारंवार चिन्तवन करना है वह वेदनाजन्य आर्त्तध्यान हैं । ( परिजसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै ) सेवित कामभोगों की प्राप्ति होने पर उनका कभी भी वियोग न हो ऐसा विचार करना सो यह चौथा आर्तध्यान है । ( अट्टस्स णं जाणस्स चत्तारि लक्खणा संप्राप्ति थतां तेमने अविप्रोग-वियोग न थाय तेनुं वारंवार चिंतवन 42 ते राष्टस योगन्य मातध्यान छे. (आयंकसंपओगसंपउत्ते तस्स विप्पओग सइसमण्णागए यावि भवै) सात-रोगना सप्रयोग-संयोग थत तना विग थवानुं वारंवार चिंतवन करे छे ते वेदनाजन्य आर्तध्यान छे. (परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसैसमण्णागए यावि भवै) सेवन करेल कामोनी प्राप्ति थतां तेमने कदी पण विग न थाय Page #343 -------------------------------------------------------------------------- ________________ 282 औपपातिकसूत्रे क्खणा पण्णत्ता; तं जहा-कंदणया 1, सोयणया 2, तिप्पणया 3, विलवणया 4 / रुद्दज्झाणे चउव्विहे पण्णत्ते; तं जहाहिंसाणुबंधी 1, मोसाणुबंधी 2, तेणाणुबंधी 3, सारक्खणानस्य चत्वारि लक्षणानि प्रज्ञप्तानि, 'तं जहा' तद्यथा--1 'कंदणया' क्रन्दनता-सशब्दाऽश्रुप्रक्षेपरूपा । 2 'सोयणया' शोचनता-मानसग्लानिरूपा । 3 'तिप्पणया' तेपनता निश्शब्दाश्रुमोचनम् । 4 'विलवणया' विलपनता-पुनः पुनः स्वकृताशुभकर्मणामुच्चारणम् , "कीदृशं पूर्वजन्मनि मया दुष्कृतमाचरितं यत्फलमधुनेदृशं मया लभ्यते" इत्यादिरूपम् । 'रुद्दज्झाणे चउबिहे पण्णत्ते' रौद्रध्यानं चतुर्विधं प्रज्ञप्तम् , 'तं जहा' तद्यथा-1 'हिंसाणुबंधो' हिंसानुबन्धि-हिंसां परप्राणहरणरूपामनुबध्नाति=करोतीति हिंसानुबन्धि,2-'मोसापण्णत्ता ) इस आर्तध्यान के 4 चार लक्षण बतलाए गये हैं; ( तं जहा) वे इस प्रकार हैं-(कंदणया सोयणया तिप्पणया विलवणया) क्रन्दनता-शब्दसहित आंसुओं को निकालते हुए रोना (1) / शोचनता-मानसिक ग्लानि करना (2) / तेपनता-ऐसा रोदन हो कि जिसमें रोने की आवाज आवे नहीं; परन्तु A~sU निकलते रहें (3) / विलपनतावारंवार अपने किये हुए कर्मों का जिसमें चिन्तवन करते हुए उच्चारण हो, जैसे-मैंने पूर्वजन्म में कैसे पाप किये, जिसका फल मुझे भोगना par3a रहा है; ये सब आर्तध्यान के लक्षण हैं । इन लक्षणों से आर्तध्यान की सत्ता जानी जाती है । ( रुद्दज्झाणे चउबिहे पण्णत्ते) रौद्रध्यान चार प्रकार का कहा गया है, जैसे-(हिंसाणुवंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी) जिस ध्यान में हिंसा का अनुबंध हो वह हिंसानुबंधी रौद्रध्यान है। सो विया2 42यो त । याथु सात ध्यान छ. (अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता ) मा मात ध्यानना यार सक्षण यावेइ छ, (तं जहा ) तमा प्ररेछ-( कंदणया सोयणया तिप्पणया विलवणया ) अन्न-206 साथे मांसु उतै 27 (1), शयन-मानसि सानि 42वी (2), तेपन-एवुं दिन थाय के जेमां रेवाने अवाज आवे नहि, परंतु आंसु वहेतां रहे (3), विलपन-वारंवार पोते करेलां कर्मोनुं चिंतवन करतां मोटेथी विलाप करे, जेमके में पूर्व जन्ममां केवा पाप कर्यो के जेनुं फळ मारे भेगववुं पडे छे. आ बधां आर्तध्याननां लक्षण छे. ए लक्षणथी आर्तध्याननी सत्ता ओने सेवाय छे. ( रुद्दज्झाणे चउविहे पण्णत्ते ) शैद्रध्यान या prA2नु छ, (तं जहा) bha3-(हिंसाणुबंधी, मोसाणुबंधी,तेणाणुबंधी, सारक्खणाणुबंधी) Page #344 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 30 ध्यानभेदवर्णनम् 283 णुबंधी 4 / रुदस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहाउसण्णदोसे 1, बहुदोसे 2, अण्णाणदोसे 3, आमरणंतदोसे णुबंधी' मृषानुवन्धि-मृषा=असत्यं, तदनुबध्नाति-करोतीति मृषानुबन्धि,असत्यवचनेन धर्मोपधातकुमार्गप्ररूपगनिन्दादिकारकमित्यर्थः । 3-'तेगाणुबंधी' स्तैन्यानुबन्धि अदत्तादानकारकम्,4 'सारकावणाणुबंधी' संरक्षणानुबन्धि-विषयसाधनस्य धनादिकस्य संरक्षणे अनुबन्धः= सम्बन्धोऽस्यास्तीति तत् संरक्षणानुबन्धि । 'रुदस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता' रौद्रस्य खलु ध्यानस्य चत्वारि लकगानि प्रज्ञप्तानि, 'तं जहा' तद्यथा -'उसण्णदोसे' बाहुल्यदोषः-अनुपरततया बाहुल्येन प्राचुर्येण दोषो हिंसाऽनृताऽदत्ताऽऽदानसंरक्षणानामन्यतमः-बाहुल्यदोषः । 'उसन्न' इति बाहुल्यार्थे देशीयशब्दः । 1 / तथा-'बहुदोसे' बहुदोषः-बहुषु हिंसादिषु प्रवृत्तिलक्षणो दोषो बहुदोषः । 2 / 'अण्णाणदोसे' अज्ञानदोषः-अज्ञानात्-कुशास्त्रादिसंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्धया प्रवृत्तिलक्षणो दोषोऽज्ञानदोषः । 3 / जिस ध्यान में मृषा-झूठ का अनुबंध हो वह मृषानुबंधी रौद्रध्यान है । जिस ध्यान में चोरी करने का अनुबंध हो वह स्तैन्यानुबंधी रौद्रध्यान है । जिस ध्यान में विषय के साधनभूत धनादिक के संरक्षण का अनुबंध है वह संरक्षणानुबंधी रौद्रध्यान है। (रुदस्स णं झाणस्स चत्तारिलक्खणा पण्णत्ता) इस रौद्रध्यान के 4 लक्षण कहे हुए हैं, जैसे-(उसण्णदोसे, बहुदोसे, अण्णाणदोसे आमरणंतदोसे ) हिंमा, झूठ, चोरी आदि पापकर्मों में से किसी एक पापकर्म में जो बाहुल्येन प्रवृत्ति होना सो उसन्नदोष है। हिंसादिक सभी पाप कर्मों में जो बाहुल्येन प्रवृत्ति होना सो बहुदोष है। कुशास्त्रादिक के संस्कारजन्य अज्ञान से हिंसादिकों में धर्मबुद्धि से प्रवृत्त होना सा अज्ञानदोष है । मरणपर्यन्त पश्चात्ताप नहीं करते हुए हिण्साजे ध्यानमां हिंसाने अनुबंध होय ते हिंसानुबंधी रौद्रध्यान छे. जे ध्यानमां मृषा-जुठाणाने अनुबंध होय ते मृपानुबंधी रौद्रध्यान छे. जे ध्यानमां चोरी करवाने अनुबंध होय ते स्तन्यानुबंधी रौद्रध्यान छे. जे ध्यानमां विषयना साधनभूत धन आदिकना संरक्षणने अनुबंध छे ते संरक्षणानुबंधी रौद्रध्यान छे. (रुद्दस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता) 2 ॥ शैद्रध्यानना या सक्षय् ऐ छ;(तं जहा) bha3-(उसण्णदोसे, बहुदोसे, अण्णाणदोसे, आमरणंतदोसे) डिसा, जुठाणुं, चेरी, आदि पापकर्मोमांथी कोई पण एक पापकर्ममां जे बळवान प्रवृत्ति थवी ते उसदोष छे. हिंसादिक बधां पापकर्मोमां जे बळवान प्रवृत्ति थवी ते बहुदोष छे. कुशास्त्रादिकनां संस्कारजन्य अज्ञानथी हिंसादिकमां धर्मबुद्धिथी प्रवृत्ति थवी ते अज्ञानदेष छे. मरणपर्यन्त पश्चात्ताप कर्या वगर हिंसादिक कर्मोमां Page #345 -------------------------------------------------------------------------- ________________ 284 औपपातिकसूत्र 4 / धम्मज्झाणे चउविहे चउप्पडोयारे पण्णत्ते; तं जहा-आणाऽआमरणंतदोसे' आमरणान्तदोषः-मरणमेव अन्तो मरणान्तः, मरणपर्यन्तम् असञ्जातानुतापस्य कालशौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सा प्रवृत्तिरेव आमरणान्तदोषः । 4 / एषु ध्यानेषु आर्तरौद्रे त्याज्ये धर्मशुक्ले तु ग्राह्ये । 'धम्मज्झाणे चउविहे चउप्पडायारे पण्णत्ते' धर्मध्यानं चतुर्विधं चतुष्प्रत्यवतारं प्रज्ञप्तम् । धर्मध्यानं चतुर्विधं-चतस्रो विधाः स्वरूपलक्षणालम्बनानुप्रेक्षारूपाः प्रकारा यस्मिन् तत् तथोक्तम् । चतुष्प्रत्यवतारं च-स्वरूपादिषु एकैकस्य चतुष्प्रकारतया प्रत्यवतारो विचारणीयत्वेन अवतरणं यस्मिन् तत् , प्रत्येकं चतुर्विधमित्यर्थः, प्रज्ञप्तम् । तत्र स्वरूपस्य चातुर्विध्यमाह-तद्यथा-'आणाविचए' आज्ञाविचयम्-आज्ञा=जिनप्रवचनं, तस्या विचयः पर्यालोचनं यत्र तत्तथा, आज्ञागुणाऽनुचिन्तनमित्यर्थः, आज्ञामेवं चिन्तयेत्-आज्ञा भगवतः सर्वज्ञस्य पूर्वापरविशुद्धा निरवशेषजीवकायहिताऽनवद्या महार्था महानुभावा निपुणजनदिकों में प्रवृत्तिशील रहना सो आमरणान्तदोष है । इन चार ध्यानों में आर्त्त-रौद्र-ध्यान छोर्3अने योग्य है, और धर्मध्यान एवं शुक्लध्यान ये दो ध्यान ग्राह्य हैं । अब धर्मध्यान का भेद कहते हैं-(धम्मज्झाणे चउबिहे चउप्पडोयारे पण्णत्त ) धर्मध्यान-स्वरूप, लक्षण, आलम्बन, एवं अनुप्रेक्षा के भेद से चार प्रकार का है, इन चारों में भी एक एक के चार चार भेद होते हैं । इस प्रकार कुल इसके 16 भेद हो जाते हैं । धर्मध्यान के चार स्वरूप ये हैं-- ( आणाविचए, अवायविचए, विवागविचए, संठाणविचए, ) अज्ञाविचय, अपायविचय, विपाकविचय, और संस्थानविचय । तीर्थकर प्रभु की आज्ञा का जिसमें विचार किया जाय वह आज्ञाविचय धर्मध्यान है। तीर्थकर प्रभुकी आज्ञा का चिन्तवन इसमें इस प्रकार किया जाता है भगवान् का आज्ञारूप प्रवचन पूर्वापर में निर्दोष है, निरवशेष जीवों का हितकर्ता प्रवृत्तिशील रहेवुं ते आमरणांत दोष छे. आ चारेय ध्यानमां आतं-रौद्रध्यान छोडवा ग्य छे अने धर्मध्य न तेमज शुक्लध्यान ए बे ध्यान ग्रहण 421 ॥ योग्य छ. वे धमध्यानना 42 4 छ-(धम्मज्झाणे चउविहे चउप्प. डोयारे पण्णत्ते ) मध्यान, 2135, सक्ष, न तभ04 25नुप्रेक्षाना मेथी चार प्रकारनुं छे. आ चारमां पण एकएकना चार चार भेद थाय छे. से रीते स तेना सोण (16) लेह गय छे. (जहा) धर्मध्यानना यार 4 2135 2 ॥ छ-(आणाविचए, अवायविचए, विवागविचए, संठाणविचए ) 2maashaavicaya, अपायविचय, विपाकविचय अने स्थानविचय, तीर्थंकर प्रभुनी आज्ञाने जेमां विचार करवामां आवे ते आज्ञाविचय धर्मध्यान छे. तीर्थकर प्रभुनी आज्ञानुं चिंतवन एमां आ रीते कराय छे भगवाननुं आज्ञारूप प्रवचन पूर्वापरमां निर्दोष छे, तमाम जीवोने हितकर्ता che, anavadya che, Page #346 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सु. 30 ध्यानभेदवर्णनम् 285 विचए 1, अवायविचए 2, विवागविचए 3, संठाणविचए 4 / धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-आणाविज्ञेया द्रव्यपर्यायप्रपञ्चबोधिनी अनाद्यनन्ता भवप्रपञ्चमोचनी नरकनिगोदादिदुःखविध्वंसिनी कर्मग्रन्थिभेदिनी विद्यते । 2-'अबायविचए' अपायविचयम्-आपाया-रागद्वेषादिजन्या अनर्थास्तेषां विचयो यत्र तत्तथा, विषयदोषाऽनुचिन्तनमित्यर्थः । 3 'विवागविचए' विपाकविचयम्-विपाकः कर्मफलं, तस्य विचयो यत्र तत्तथा, कर्मफलाऽनुचिन्तनमित्यर्थः । 4'संठाणविचए' संस्थानविचयम्-संस्थानानि लोकद्वीपसमुद्राद्याकृतयः, तेषां विचयो यत्र तत् तथा, 'धम्मस्स णं झाणस्स चत्तारि लक्षणा पण्णत्ताऽधर्मस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञप्तानि, 'तं जहा' तद्यथा-1-'आगारुई' आज्ञारुचिः-आज्ञा-सर्वज्ञवचनरूपा, तया है, अनवद्य है, गंभीर है, प्रभावशाली है, निपुणजनविज्ञेय है, द्रव्य एवं पर्यायों का बोधक है, अनादि एवं अनन्त है, लंसार का अन्त करने वाला है, नरक एवं निगोदादिक के दुःखों का विनाशक है और कर्मग्रन्थि का उच्छेदक है ॥1॥अपाय्विच्य्-राग्द्वेस्स् आदि से जन्य अनर्थों का नाम अपाय है । इनका विचारना जिसमें होता है-अर्थात् शब्दादि विषयों के दोषों का अनुचिन्तन जिसमें किया जाता है वह अपायविचय धर्मध्यान है ॥ 2 ॥ विपाकविचय-कर्मफल का नाम विपाक है, इसका चिन्तन करना अर्थात् कर्म से बद्ध हो आत्मा चतुर्गतिक संसार में भ्रमण करता है ऐसा जो विचारना सो विपाकविचय है ॥ 3 ॥ संस्थानविचय--चौथा भेद है, संस्थानका अर्थ लोकद्वय एवं समुद्रादिक का आकार है, इनका विचार करना सोरस्थानविचय hai||।4॥(dhmmss णं झाणस्स चत्तारि लक्खणा पण्णत्ता) गंभीर छे, प्रभावशाली छे, निपुण लोकथी जाणवा ग्य छे, द्रव्य तेमज पर्यानुं बोधक छे, अनादि अनंत छे, संसारने अंत करवावाळुं छे, नरक तेमज निगोद आदिकनां दुःखनुं विनाशक छे, कर्मनी ग्रन्थिनुं उछे. दक छे (1). अपायविचय-रागद्वेष आदिथी थता अनर्थोनुं नाम अपाय छे. तेने विचार जेमां कराय छेअर्थात् शब्दादि विषयोना देनुं अनुचिंतन जेमां कराय छे ते अपायरिचय धर्मध्यान छे (2). विपाकविचय-कर्मफलनुं नाम विपाक छे. तेनुं चिंतन करवुं, अर्थात् कर्मथी बंधायेले आत्मा चतुर्गतिक संसारमां भ्रमण करे छे. एम जे विचारवुं ते विपाकविचय छे (3). संस्थानविचय चिआ प्रकार छे. संस्थाननो अर्थ लोक, द्वीप तेमज समुद्रादिकने आकार छे; तेने विचार करवो ते संस्थानविचय छे (4). (धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता) मध्यानना यार सक्षय् Bai छ. Page #347 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे रुई 1, णिसग्गरुई 2, उवएसरुई 3, सुत्तरूई 4 / धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता; तं जहा-वायणा 1, पुच्छणा धर्मानुष्ठानगता रुचिः श्रद्धानम् । 2-'णिसगाई' निसर्गरुचिः-स्वभावतस्त वश्रद्धानम् । 3-'उवएसरुई' उपदेशरुचिः साधूपदेशात्तत्त्व प्रदानम् । 4-'सुत्तरुई' सूत्ररुचिः सूत्रे-आगमे रुचिः श्रद्धानम् । आज्ञाऽऽराधनविषया रुचिः-अज्ञारुचिः 'आज्ञा पूर्वापरविशुद्राऽनवद्या'-एतद्रूपा याऽऽगमविषया रुचिः सा सूत्ररुचिरिति तयोर्भेद । 'धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता' धर्मस्य खलु ध्यानस्य चत्वार्यालम्बन नि प्रज्ञप्तानि-धर्मध्यानशिखरारोहणार्थ यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि चतुर्विधानि कथितानि, 'तंजहा' तद्यथा-1-'वायणा' धर्मध्यान के चार लक्षण कहे गये हैं; (तं जहा) वे इस प्रकार से हैं-(ANAI,णिसग्गरुई, उवएसरुई, सुत्तरुई ) आज्ञारुचि, निसर्ग:चि, उपदेशरुचि, सूत्ररुचि । तीर्थंकर भगवान् की आज्ञा के आराधन करने में श्रद्धा का उत्पन्न होना आज्ञारुचि है 1 / स्वभाव से जिनप्ररूपित तत्त्वों में श्रद्धा होना निसर्गरुचि है - / साधु-मुनिराजों के उपदेश से तत्त्वों में श्रद्धा होना उपदेशरुचि है 3 / जैनागमों में पद्धा होना मूत्ररुचि है 4 / आज्ञारुचि और सूत्ररुचि में क्या भेद है ? इसका उत्तर यह है के तीर्थंकर भगवान की आज्ञा का आराधन करना-आज्ञारुचि है, तथा तीर्थंकर भगवान् को आज्ञा पूर्वापरविशुद्ध है, अनाध है-इस प्रकार आगम के विषय में दृढश्रद्धा होना-मूत्ररुचि है । यही इन दोनों में भेद है। (धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता) धर्मध्यान के आलंबन 4 चार हैं । ये आलंबन धर्मध्यान के शिखर पर car3हने के लिये जीवों को सहारे का काम देते हैं, (तं जहा) (तं जहा) ते भारे -(ANAI, णिस गरुई, उबएसमई, सुत्तराई ) यासाथि, निसर्ग रुचि, उपदेशरुचि, सूत्ररुचि. तो कर भगवाननी आज्ञानुं आराधन करवामां श्रद्धा उत्पन्न थवी ते आज्ञार ए छे 1, स्वभावथी ज जिनप्ररूपित तोमां श्रद्धा थवी ते निसर्ग रुचि छे ? साधु मुनिराजोना उपदेशथी तेमां श्रद्धा थवी ते उपदेशचि छे 3, जैन आगममां श्रद्धा थवी ते सूत्ररूचि छे , आज्ञारुचि अने सूत्ररुचिमां शुं भेद छे ? तेनुं उत्तर आ छे के-नीर्थकर भगवाननी आज्ञानुं आराधन करवुं ते आज्ञारुचि छे, तथा-तीर्थकर भग वाननी आज्ञा पूर्वापरविशुद्ध छे, अनवद्य छे. ए प्रकारे आगमना विषयमां दृढ श्रद्धा थवी ते सूत्र थि छ. 20 4 सन्नेमा तत छे. (धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता) धर्मध्यानां मारामन yA2 छे. ते मन धर्मध्यानना शिखर उपर चडवा माटे जीवोने आश्रय- आधारनुं काम करी दे Page #348 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 30 ध्यानभेदवर्णनम् 287 2, परियट्टणा 3, धम्मकहा । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अणिचाणुप्पेहा 1, असरणाणुप्पेहा 2, एगत्ताणुप्पेहा 3, संसाराणुप्पेहा 4 / वाचना, 2 'पुच्छणा' प्रच्छना, 3-'परियट्टणा' परिवर्तना, 4-'धम्मकहा' धर्मकथा, 'धम्मस णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ' धर्मस्थ खलु ध्यानस्य चतस्रोऽनुप्रेक्षाः प्रज्ञताः 'तं जहा तद्यथा-'अणिचागुप्पेहा' अनित्यानुप्रेक्षा=अनित्यचिन्तनिका, तथा चोक्तम् " कायः संनिहितापायः, संपदः दमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् " ॥ 1 ॥ इति ॥ वे इस प्रकार हैं-(वायणा) वाचना 1, (पुच्छणा) प्रच्छना 2, (परियट्टणा) परिवर्तना 3, (धम्मकहा) धर्मकथा 4 / इनका स्वरूप पीछे कह दिया गया है । (धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ) धर्मध्यान की चार अनुप्रेक्षा कही हैं, (तं जहा) वे ये है-(अणिचाणुप्पेहा) अनिः नुप्रेक्षा-इसमें समस्त पौद्गलिक पदार्थों का अनित्यरूप से चिन्तवन किया जाता है; जैस कायः संनिहितापायः, संपदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्यादि भङ्गरम् ॥ 1 ॥ इस शरीर के पीछे अपाय-रोगा लगा हुआ है । इसलिये यह नष्ट होने वाला है । यह धनधान्यादि सम्पत्ति, आपत्तियों का स्थान है । क्यों कि इसीके कारण स्त्री, पुत्र, मित्र, स्वजन, परिजन और ग्रामजन आदि से शत्रुता होती है, lar3AI होती है, अन्त में छे, (तं जहा) ते 21 ॥ 4आरे -(वायणा) वाय-ऐय 1, (प्रच्छना) प्रच्छनापु0 2, (परियट्टणा) परिवतना-2वृत्ति 42वी 3, (धम्मकहा) धर्मथा 4, सेभनु sva35 पाछ वा आयु. (धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ) यमध्याननी yA2 मनु प्रेक्षा 4DI छ;( तं जहा) ते 2मा प्रमाणे छ-(अणिच्चाणुप्पेहा) नित्यानुप्रेक्षा-मामा समस्त पौड्गति पहानु अनित्यरूपथी चिंतवन करवामां आवे छे. जेमके - कायः संनिहितापायः, संपदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गरम् ॥ 1 ॥ आ शरीरनी पाछळ अपाय-ग-आदि लागी रहेला छे, ते माटे ते नाश पामवावाळुं छे. आ धनधान्यादि-संपत्ति आपत्तिओनुं स्थान che Page #349 -------------------------------------------------------------------------- ________________ औपपातिक सू 'असरणाणुप्पेहा' अशरणाऽनुप्रेक्षा- अशरणत्वपर्यालोचना अस्थां संसृतौ न कोऽपि कस्यापि रक्षकः एतद्रूपा, जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यन्नास्ति शरणं क्वचिल्लोके - इत्येवमशरणस्य = अत्राणस्य अनुप्रेक्षा = पर्यालोचना । 288 प्राण तक खोना par3अता है । जिन जिन अभिलपित प्रिय स्त्री, पुत्र, धन आदि का समागम अर्थात् प्राप्ति होती है, वे सब बिछुर्3अने वाले हैं। क्यों कि संयोग के बाद वियोग अवश्य होता है । अधिक क्या; जो जो उत्पन्न होता है, वह सब नियमतः नष्ट भी होता ही है; क्यों कि उत्पत्तिशील सभी पदार्थ विनश्वर अर्थात् नाशवान् होते हैं । ऐसे विनश्वर पदार्थों में फिर आसक्ति और प्रेम क्यों ! उचित यह है कि जो धर्म कभी भी नष्ट होने वाला नहीं है, उसी पर मुझे आकर्षण होना चाहिये, इन विनश्वर सांसारिक पदार्थों पर नहीं ! इस प्रकार सांसारिक समस्त पदार्थों के प्रति अनित्यत्व का चिन्तन करना अनित्यानुप्रेक्षा है ॥ 1 ॥ ( असरणाणुप्पेहा ) अशरणानुप्रक्षा -- संसार में इस जीव का कोई भी शरण नहीं है। जन्म, जरा एवं मरण के भय से व्याकुल हुए एवं व्याधि और वेदना से ग्रस्त बने हुए इस प्राणी का यदि लोक में कोई शरण है तो वह एक जिनवर का धर्म ही है, और कोई नहीं ! इस प्रकार से इस अनुप्रेक्षा में विचार किया जाता है । कहा भी है केमके तेना ज कारणे स्त्री, पुत्र, मित्र, स्वजन, परिजन अने गामना लेआका आदि साथे शत्रुता थाय छे, लडाइ (झगडा) थाय छे, आखरे प्राण सुधी खावा पडे छे. जे जे अभिलषित प्रिय स्त्री, पुत्र, धन आदिने समागम अर्थात् प्राप्ति थाय छे ते बधां विखूटा पडनार छे, केमके संचाग पछी वियाग अवश्य थाय छे, वधारे शुं ? जे जे उत्पन्न थाय छे ते बधुं नियमप्रमाणे नाश पण पामे छे ज, केमके उत्पत्तिशील तमाम पदार्थ विनश्वर अर्थात नाशवान हाय छे; तेआ एवा विनश्वर पार्थांमां वळी आसक्ति अने प्रेम शा माटे ? उचित ता ए छे के जे धमकी पण नाश पामनार नथी ते उपर ज मने AkaSa~Nu थवु जोइए, आ विनश्वर सांसारिक पदार्थो पर नहि. ए प्रकारे सांसारिक तमाम पदार्थ माटे अनित्यपणानुं चिंतन करवु ते अनित्यानुप्रेक्षा छे (1). (सरळानुवृंदा) अशरणानुप्रेक्षा-संसारमां आ जीवनुं काइ पण शरणु नथी. जन्म, जरा तेमज मरणना भयथी व्याकुळ थतां तेमज व्याधि अने वेढनाथी ग्रस्त बनी जतां आ प्राणीनु' जो काई शरण (आश्रय) होय ते ते एकमात्र आ लेआकमां जिनवरना धर्म ज छे, बीजुं काई नहि. आ प्रकारना आ अनुप्रेक्षामां विचार करवामां आवे छे. कह्यु पण che-- Page #350 -------------------------------------------------------------------------- ________________ पोषवर्षिणी-टीका सू. 30 ध्यानभेदवणन m 289 कलत्रमित्रपुत्रादि,-स्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ 1 ॥ अशरणभावना चैवम् इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो तदन्तकातङ्के कः शरण्यः शरीरिणाम् ॥ 1 ॥ पितुर्मातुः स्वसुर्कीतन्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ 2 ॥ कलत्रमित्रपुत्रादि,-स्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ 1 ॥ शुद्धबुद्धियुक्त भव्य प्राणी स्त्री, पुत्र, मित्र, स्वजन-सम्बन्धी आदिकों के स्नेह-बन्धन से मुक्त होने के लिये इस प्रकार से अशरणभावना की चिन्ता क्रे। अशरणभावना इस प्रकार से करनी चाहियेइन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ॥ 1 ॥ ये महापराक्रमी अजेय इन्द्र, उपेन्द्र आदियों को भी जब कालने कवलित करलिया, to; are ! isa संसार में साधारण मनुष्य की फिर गणना ही क्या है ? उस सर्वविजयी काल के आने पर मनुष्य का क्या कोई त्राण, शरण हो सकता है ? कोई नहीं ! ॥ 1 ॥ पितुर्मातुः स्वसुधीतुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥ 2 ॥ ___ कलत्रमित्रपुत्रादि-स्नेहग्रहनिवृत्तये । ___ इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् । 1 ॥ शुद्धबुद्धियुक्त भव्य प्राणी स्त्री, पुत्र, मित्र, स्वजन, संबंधी आदिना नेह-बंधनथी मुक्त थवा माटे आ प्रकारे अशरणभावनानी चिंता करे. अशरणभावना आ प्रकारे करवी जोईए-- इन्द्रोपेन्द्रादयोऽयेते, यन्मृत्योर्यान्ति गोचरम् । अहो! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ॥ 1 ॥ ए महापराक्रमी अजेय ईन्द्र, उपेन्द्र आदिओने पण ज्यारे काळ कोळिए करी गयो, ते अरे ! आ संसारमां साधारण मनुष्यनी वळी गणत्री ज शुं छे? ते बधाने विजेता ए काल आवी जतां मनुष्यनुं शुं कई रक्षण के शरण थई शके छे? कई ज नहि (1). Page #351 -------------------------------------------------------------------------- ________________ 290 औपपातिकसूत्रे शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं न शोचन्ति स्वात्मानं मूढबुद्धयः ॥ 3 ॥ संसारे दुःखदावाग्निज्वलज्वालाकरालिते । वने मृगार्मकस्येव शरणं नास्ति देहिनः ॥ 4 ॥ असहाय जीव अपने कर्मों के द्वारा मृत्यु के समीप pahu~cAye जाते हैं। अर्थात्माता, पिता, भाई, बहन, पुत्र, पुत्री, स्त्री आदि के देखते ही देखते जीव को उसका स्वकृत कर्म मृत्यु के लिये समर्पित कर देता है, उस समय उस जीव के त्राण करने में माता पिता आदि कोई भी समर्थ नहीं होते हैं, जीव अकेला ही मृत्यु प्राप्त कर स्वकृत कर्मानुसार फल भोगता है ॥ 2 ॥ शोचन्ति स्वजनानन्तं, नीयमानान् स्व्क्र्म्भिः। नेष्यमाणं न शोचन्ति, स्वात्मानं मूढबुद्धयः ॥ 3 ॥ अज्ञानी जीव स्वकृत कर्मों के द्वारा मरते हुए स्वजनों के लिये शोक करता है, परन्तु वह अज्ञानी जीव अपने लिये नहीं सोचता है, जो वह स्वयं अपने कर्म के द्वारा स्वयं मृत्यु के निकट pahu~ca रहा है ॥ 3 ॥ संसारे दुःखदावाग्नि,-ज्वलज्ज वालाक्रालिते। वने मृगार्भकस्येव, शरणं नास्ति देहिन्ः॥4॥ पितुर्मातुः स्वसुर्धातु-स्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि । / 3 / / पिता, माता, बहेन, भाई, पुत्र आदिना जोतजोतामां ज असहाय जीव पितानां कर्मोद्वारा मृत्युनी समीपे जाय छे, अर्था-माता, पिता, भाई, बहेन, पुत्र, पुत्री, स्त्री आदिना जोतजोतामां ज जीवने तेनुं पितानुं कर्म मृत्युने समर्पण करी दे छे, ते समये ते जीवनुं रक्षण करवामां माता पिता आदि कोईपण समर्थ थता नथी. जीव एकलो ज मृत्यु प्राप्त करीने स्वकृत (पित करेलां) कर्मानुसार फळ भेगवे छे (2). शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः । नेष्यमाणं न शोचन्ति, स्वात्मानं मूढबुद्धयः ॥ 2 ॥ अज्ञानी जीव स्वकृत कर्मो द्वारा मरी जता svajane mATe zeka kare che, परंतु ते अज्ञानी जीव पिताने माटे नथी विचार करता के ते पोते पितानां शुभ द्वारा मृत्युनी पासे पांची 2aa छ (3). संसारे दुःख्दावाग्नि-ज्व्ल्ज्ज्वालाक्रालिते। वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ 4 ॥ Page #352 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 30 भ्यानभेदवर्णनम् 291 अन्यच्च-परलोकसहायार्थ पिता माता न तिष्ठतः । न पुत्रदारं न ज्ञातिधर्मस्तिष्ठति केवलः ॥ 1 ॥ 3-'एगत्ताणुप्पेहा' एकत्वानुप्रेक्षा-आत्मन एकाकित्वचिन्तनम् ; तथा चोक्तम् उत्पद्यते जन्तुरिहैक एव विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रम् आसेवते तत्फलमेक एव ॥ 1 ॥ जैसे प्रचण्ड दावाग्नि की ज्वाला से जलते हुए वन में मृग के बच्चे का कोई रक्षक नहीं होता है, उसी प्रकार दुःखरूपी दावाग्नि की प्रचण्ड चाला से जलते हुए इस संसार में आत्मा का कोई रक्षक नहीं है ॥ 4 ॥ और भी कहा है परलोकसहायार्थ, पिता माता न तिस्स्त्थ्त्ः। न पुत्रदारं न ज्ञाति-धर्मस्तिष्ठति केव्ल्ः॥ माता-पिता परलोक में जीव को सहायता के लिये नहीं जाते हैं, न स्त्री, पुत्र, स्वजन-संबंधी आदि ही जाते हैं। मात्र एक धर्म ही परलोक में जीव के साथ जाता है॥4॥ ---इस प्रकार से चिन्तन करना सो अशरणानुप्रेक्षा है। ( एगत्ताणुप्पेहा) एकत्वानुप्रेक्षा-आत्मा अकेला है। इस प्रकार से चिन्तन करना-एकत्वानुप्रेक्षा है। एकत्वानुप्रेक्षा का चिन्तन इस प्रकार से करना चाहिये, जैसेकर्म के फलों को यह जीव अकेला ही भोगता है। माता पिता आदि कोई भी इस जीव को साथ नहीं देते हैं। सब अपने 2 स्वार्थ के हैं। कहा भी है... जेम प्रचड दावाग्निनी ज्वालाथी बळता वनमां मृगनां बच्चांओने कई रक्षक थतो नथी, ते ज प्रकारे दुःखरूपी दावाग्निनी प्रचंड जवालाथी बळता आ संसारमां आत्मानो कई रक्षक नथी (4). वळी पण कह्युं छे - परलोकसहायार्थ, पिता माता न तिष्ठतः । न पुत्रदारं न ज्ञाति, धर्मस्तिष्ठति केवलः । / 5 / / माता-पिता परलोकमां जीवनी सहायता माटे जता नथी, न स्त्री, पुत्र, स्वजन, संबंधी आदि पण जाय छे. मात्र एक धर्म ज परलोकमां जीवनी साथे जाय छे. आ प्रकारे चिंतन करवुं ते अशरणानुप्रेक्षा छे (5) (एगत्ताणुप्पेहा) त्यानुप्रेक्षा-मात्मा से छे सारे तिन करवुं ते एकवानुप्रेक्षा छे. एकवानुप्रेक्षानुं चिंतन आ रीते करवुं जोईए; जेमके-कर्मना फळने आ जीव एकलो ज भोगवे छे, माता पिता आदि कोई पण आ जीवने साथ देता नथी. सौ पोतपोताना स्वार्थना che. Page #353 -------------------------------------------------------------------------- ________________ 292 औपपातिकसूत्रे यजीवेन धनं स्वयं बहुविधैः kaSTairihopAya'te, तत्संभूय कलत्रमित्रतनयै त्रादिभिर्भुज्यते । / तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवे-, प्वेकः सैष सुदुःसहानि सहते दुःखान्यसंख्यान्यहो ॥ 2 ॥ उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी। कर्माजत्येकक एव चित्रम् , आसेवते तत्फलमेक एव ॥ 1 ॥ . जीव अकेला ही इस संसार में उत्पन्न होता है, अकेला ही अपार दुःख का अनुभव करते हुए मृत्यु को प्राप्त होता है, अकेला ही वह नानाविध कर्मों का उपार्जन करता है, तथा अकेला ही उसका फल भोगता है ॥ 1 ॥ यजीवेन धनं स्वयं बहुविधैः कप्टैरिहोपार्जीते, तत्संभूय कलत्रमित्रतनयधीत्रादिभिर्भुज्यते । तत्तत्कर्मवशाच नारकनरस्वर्वासिनिर्यग्भवे, ब्वेकः सैष सुदुःसहानि सहते दुःग्वान्यसह्यान्यहो ॥ 2 ॥ जीव जो अनेकविध कष्टों से स्वयं धनोपार्जन करता है, उस धन का उपभोग स्त्री, पुत्र, भाई-बन्धु, मित्र, स्वजन-सम्बन्धी आदि करते हैं। परन्तु धनोपार्जन करनेवाला वह जीव तो स्वकृत उन उन कर्मों के अनुसार देव मनुष्य नारक तिर्यक् Adi4ह्यु 5 छ. उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रम्, आसेवते तत्फलमेक एव ॥ 1 ॥ जीव एकलो ज आ संसारमां उत्पन्न थाय छे, एटले ज अपार दुःखनो अनुभव करते करते मृत्युने प्राप्त थाय छे, एकलो ज ते अनेक प्रकारनां कर्मोनुं उपार्जन करे छे, तथा एकला ज तेनुं फळ भोगवे छे (1). यज्जीवेन धनं स्वयं बहुविधैः kapTairihopAya'te, तत्संभूय कलत्रमित्रतनयैर्धात्र दिभिर्भुज्यते । तत्तत्कर्मवशाच्च नारक-नर-स्वर्वासितिर्यग्भवे-- ध्वेकः सैष सुदुःसहानि सहते दुःखान्यसह्यान्यहो ॥ 2 ॥ जीव जे विधविध अनेक कष्टोथी पोते धन उपार्जन करे छे ते घनना उपास खी, पुत्र, मा-धु, भिव, sva04न--समधी माहि 42 छे. परंतु धने पार्जन करवावाळे ते जीव ते पोते करेलां ते ते कर्मो अनुसार देव मनुष्य नारक तिर्यकु आदि भेमां एकलो ज अतिदुसह अनंत Page #354 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 30 ध्यानभेदवर्णनम् जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद् भ्रश्यति वञ्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकः परस्मिन्भवे, गच्छत्यस्य ततः कथं वदत भोः ! साहाय्यमाधास्यति ॥ 3 ॥ स्वार्थैकनिष्टं स्वजनं स्वदेह, - मुख्यं ततः सर्वमवेत्य सम्यक् । सर्वस्य कल्याणनिमित्तमेकं धर्मं सहायं विदधीत धीमान् ॥ इति॥ भवों में अकेला ही अतिदुःसह अनन्त दुःखों को सहता रहता है । में कोई भी अपना नहीं है ॥ 2 ॥ और भी कहा है जीवो यस्य कृते भ्रमत्यनुदिनं दैन्यं समालम्बते, धर्माद् भ्रश्यति वञ्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकः परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः ! साहाय्यमाधास्यति ॥ 3 ॥ जीव जिस शरीर के लिये चारों दिशाओं में घूमता फिरता रहता है, दीनता प्रदर्शित करता है, धर्म से भ्रष्ट होता है, अपने अत्यन्त हितैषियों को भी ठगता है, न्यायमार्ग चलित होता है, वह शरीर भी जीव के साथ परभव में एक पग भी नहीं साथ देता । हे भव्यो ! सोचो - विचारो ! यह शरीर तुम्हारी क्या सहायता कर सकता है, कुछ नहीं ॥ 3 ॥ और भी कहा है- स्वार्थेकनिष्ठं स्वजनं स्वदेह, - मुख्यं ततः सर्वमवेत्य सम्यक् । सर्वस्य कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥4॥ 293 अहो ! इस संसार दुःखाने सहन करता रहे छे. अहा ! आ संसारमां कई ए आपणुं नथी (2). बीजुं पण कह्यु छे-- जीवो यस्य कृते भ्रमत्यनुदिनं दैन्यं समालम्बते, धर्माद् भ्रश्यति वञ्चयत्यतिहितना न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकः परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः ! साहाय्यमाधास्यति ॥ 3 ॥ जीव जे शरीरने माटे चारेय दिशाओमां भटकता फरता रहे छे, द्वीनता बतावे छे, धथी भ्रष्ट थाय che, peAtAnA अत्यंत हितेच्छुओने पण ठंगे छे, न्यायमाथी चलित थाय छे, ते शरीर पण जीवनी साथे 52भवमां एक डगलुंए साथ आपतुं नथी. हुं भळ्येआ ! शाचा-विचारे ! आ शरीर तमारी शु सहायता करी शकशे ? कांइ पशु नहि ! Page #355 -------------------------------------------------------------------------- ________________ 294 औपपातिकसूत्रे 4-'संसाराणुप्पेहा' संसारानुप्रेक्षा-संसारस्य चतसृषु गतिषु सर्वावस्थासु सरणलक्षणस्य अनुप्रेक्षा तथा चोक्तम् माता परभवे पुत्री सैव जन्मातरे स्वसा । पुनर्भार्या भवेत् सैव प्राणिनां gtiriidRshii॥ 1 // माता, पिता, स्त्री, पुत्र, स्वजन, संबंधी आदि सभी भी स्वार्थ के हैं, अपना शरीर स्वार्थ का ही है, इसलिये बुद्धिमान् मनुष्य इन सभी विषयों पर अच्छी तरह विचार कर सभी का कल्याण करने वाले धर्म को ही सहायक बनावे ॥ 4 ॥ --इस प्रकार से चिन्तन करना एकत्वानुप्रेक्षा है क्षण संसार के विषय में चिन्तन करना-संसारानुप्रेक्षा है। कहा भी है माता परभवे पुत्री, सैव जन्मान्तरे स्व्सा। पुनर्भार्या भवेत् सैव, प्राणिनां गतिरीदृशी ॥ 1 ॥ इस भव में इस जीव की जो माता होती है, वह दूसरे भव में उसकी पुत्री हो जाती है, फिर भवान्तर में उसकी बहन हो जाती है, उसके बाद अन्य जन्म में फिर वह उसकी भार्या हो जाती है । अधिक क्या कहा जाय! संसार की कुछ ऐसी ही विचित्र दशा है ॥ 1 ॥ और भी कहा हैफरी पण कह्युं छे स्वार्थंकनिष्ठं स्वजनं स्वदेह, मुख्यं ततः सर्वमवेत्य सम्यक् । सर्वस्य कल्याणनिमित्तमेकं, धर्म महायं विदधीत धीमान् । / 4 / / माता, पिता, खी, पुत्र, 104न-मधी माहिया वार्थ ना छे. पितानुं शरीर पण स्वार्थनुं ज छे, तेथी बुद्धिमान मनुष्य ए बधां विष उपर सारी रीते विचार करी सर्वनुं कल्याण करववाळा धर्मने ज सहायक बनावे. आ प्रकारे चिंतन करवुं ते एकवानु प्रेक्षा छे (5). (संसाराणुप्पेहा) स्ण्सारानुप्रेक्स्सा-य्तुतिस्क्स्स्या॥ संसारन विषयमा चिंतन करवुं ते संसारानुप्रेक्षा छे. कह्युं पण छे- माता परभवे पुत्री, सैव जन्मान्तरे स्वसा । पुनर्भार्या भवेत् सैव, प्राणिनां गतिरीदृशी ॥ 1 ॥ आ भवमां जे आ जीवनी माता होय छे ते ज बीजा भवमां तेनी पुत्री थई जाय छे. वळी भवान्तरमां तेनी बहेन थई जाय छे. त्यार पछी बीजा जन्ममां वळी ते तेनी स्त्री थई जाय छे. वधारे शुं कहेवाय ! संसारनी कोई एवी ज विचित्र दशा छे. (1) फरी पण कह्युं che - Page #356 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 30 ध्यानभेदवर्णनम् पिता परभवे पुत्रः स तु भ्राता भवान्तरे । पुनस्तातः पुनः पुत्रः प्राणिनां गतिरीदृशी ॥ 2 ॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 3 ॥ कृच्छ्रेण मेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः । 295 पिता परभवे पुत्रः, स तु भ्राता भवान्तरे । पुनस्तातः पुनः पुत्रः, प्राणिनां गतिरीदृशी ॥ 2 ॥ इस संसार में जीव की पर्याय एकसी शाश्वत नहीं रहती है। जो इस भव में पिता होता है, वही परभव में पुत्र बन जाता है, एवं भवान्तर में भ्राता भी हो जाता है, पश्चात फिर पिता हो जाता है, फिर पुत्र हो जाता है । इस संसार में प्राणियों की ऐसी ही कुछ विचित्र गति है ॥2॥ और भी कहा है मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 3 | इस संसार में इस जीव के हजारों माता और पिता बन चुके हैं, हजारों पुत्रकलत्र हो चुके हैं । इस समय भी ये माता पिता पुत्र और कलत्र इस जावके हैं, और आगे भी ये होंगे ॥3॥ और भी कहा है कृच्छ्रेण मेध्यमध्ये नियमिततनुभिः, स्थीयते गर्भवासे, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः । पिता परभवे पुत्रः स तु भ्राता भवान्तरे । पुनस्तातः पुनः पुत्रः, प्राणिनां गतिरीदृशी ॥2॥ आ संसारमां जीवनी पर्याय एक जेवी कायम रहेती नथी. जे आ भवमां पिता हाय छे ते ज परभवमां पुत्र थै जाय छे, तेमज भवान्तरमां भाइ पण थई जाय छे.पछी पिता थई जाय छे. वळी पुत्र थई जाय छे. आ संसारमां प्राणिओनी एवी ज कैं विचित्र गति छे (2) फ्री पण कह्युं छे- मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 3 ॥ आ संसारमां आ जीवना हजारा मातापिता थै चुकया छे. हजारा पुत्र-कलत्र थै चुकया छे. आ समये पण ए माता, पिता, पुत्र अने कलत्र आ जीवना छे, अने आगळ पणु आ माता-पिता आदि आ जीवने थशे ज. (3) वळी कह्युं पण che. Page #357 -------------------------------------------------------------------------- ________________ औपपातिक सुक्कज्झाणे चउव्विहे उप्पडोयारे पण्णत्ते; तं जहा नारीणामप्यवज्ञा विलसति नियतं वृद्धभावेऽप्यसाधुः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ 4 ॥ -इदं धर्मध्यानम् ॥ 'मुक्कज्झाणे चउबिहे चउप्पडोयारे पण्णत्ते ' शुक्लध्यानं चतुर्विधं चतुष्प्रनारीणामप्यवज्ञा विलसति नियनं वृद्धभावेऽप्यसाधुः, संसारे रे मनुष्याः वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥4॥ अत्यन्त अपवित्र गर्भवास में रह कर यह जीव अनेक कष्टों को सहता रहता है । वहा~ इसका शरीर सिकुर्3A रहता है । यौवन अवस्था में यह जीव विषय भोग के समय स्त्रीवियोगजनित दुःख से अत्यन्त दुःखी होता है । स्त्री यदि जीवित रहे तो वृद्धावस्था में यह अपनी उसी स्त्री का असा अपमान सहन करता है । फिर हे भव्यों! तुम ही कहो, इस संसार में किंचिन्मात्र भी सुख है : कुछ भी नहीं ॥ 5 ॥ 1 इस प्रकार जीव को संसार के विषय में विचार करना चाहिये । इस प्रकार 296 धर्मध्यान समझना चाहिये । अब शुक्लध्यान कहते हैं-(सुकज्झाणे चउव्विहे चउप्पडोयारे पण्णत्ते) शुक्लध्यान चार प्रकार का है, और यह स्वरूप लक्षण, आलंबन एवं अनुप्रेक्षा के भेद से सोलह कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावेऽप्यसाधुः, संसारे रे मनुष्याः ! वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥4॥ अत्यंत अपवित्र गवासमां रहीने आ जीव अनेक कष्टोने सहन करता रहे छे. त्यां तेनु शरीर स ंकेआचाईने रहे छे. जुवान अवस्थामां आ जीव विषयभागना समये स्त्रीवियागथी उत्पन्न थता दुःखथी बहु ज दु:खी थाय छे. स्त्री जो जीवती हाय ता पोतानी वृद्धावस्थामां ते पेआतानी ते ज स्त्रीनु असहय अपमान सहन करे छे. माटे हुं भळ्येआ ! तमे ज कहेआ, आ संसारभां 4रायण सुख छे ? भराय नहि. (8) आ प्रकारे जीवने sa'sAranA विषयमां विचार करवा जोइए. ए प्रकारे धर्म-ध्यान समजवुं जोइए. हवे शुकलध्यान कहे छे ( सुक्कज्झाणे चव्विहे उपोयारे पण्णत्ते) शुद्धध्यान यार अआरनु छे, अने ते sva35 लक्षण, मास Page #358 -------------------------------------------------------------------------- ________________ 297 पोयूषर्षिणी टीका सू. 30 ध्यानभेदवर्णनम् पुहुत्तवियके सवियारी 1, एगत्तवियके अवियारि 2, सुहुमकिरिए अप्पडिवाई 3,samucchinnakirie anniyttttii4|sukkss णं झाणस्स त्यवतारं प्रज्ञतम् । यथा मलापगमेन शुचिताधर्माभिसम्बन्धात् पटः शुक्लः इत्युच्यते, तथा रागद्वेषमलापनयनाच्छुचिताधर्मसम्बन्धाद् ध्यानमपि शुक्लमित्युच्यते, तच्चतुर्विधं प्रज्ञप्तम्, तद् यथा-'पुहुत्तवियक्के सवियारी' पृथक्त्ववितर्क सविचारि 1, 'एगत्तवियके अवियारि' एकत्ववितर्कमविचारि 2, 'मुहुमकिरिए अप्पडिवाई' सूक्ष्मक्रियमप्रतिपाति, 3, 'समुच्छिन्नकिरिए अणियट्टी' समुच्छिन्नक्रियमनिवर्तिं 4-इति । ____ तत्र पूर्वगतश्रुतज्ञानानुसारेण ध्येयविशेषगतोत्पादादिनानापर्यायाणां द्रव्यार्थिकपर्यायार्थिकादिनानानयैरर्थव्यञ्जनयोगलंक्रान्तिसहितानुचिन्तनं पृथक्त्ववितर्कसविचारम् ॥ 1 ॥ प्रकार का कहा गया है। जिस तरह मैल के दूर होने से वस्त्र बिलकुल साफ हो जाता है और "शुक्लः पटः" इस प्रकार कहा जाता है, उसी तरह रागद्वेषरूपी मैल के अपगमसे ध्यान भी शुद्ध हो जाता है और इसीसे वह शुक्लध्यान कहा जाता है । (तं जहा) इसके वे चार प्रकार ये हैं-(पुत्तवियके सवियारी) पृथक्त्वतर्कसविचार, (एगत्तवियके अवियारि) एकत्ववितर्क अविचार, (मुहुमकिरिए अप्पडिवाई) सूक्ष्मक्रिय-अप्रतिपाती, (समुच्छिन्नकिरिए अणियट्टी) समुच्छिन्नक्रिय-अनिवर्त्ति । इनका वर्णन इस प्रकार है-पूर्वगत श्रुतज्ञान के अनुसार ध्येयविशेषगत उत्पाद, व्यय एवं ध्रौव्य आदि पर्यायों का द्रव्यार्थिक एवं पर्यायार्थिक नयों से अर्थसंक्रान्ति, व्यंजनसंक्रान्ति एवं योगसंक्रान्ति युक्त होकर विचार करना सो पृथक्त्वविर्तकसविचार शुक्लध्यान का प्रथम भेद है ॥ 1 ॥ जिस तरह सिद्धगारुडिक आदि बन तेमज अनुप्रेक्षाना भेदथी सेळ प्रकारनुं कहेवाय छे. जेवी रीते मेल देवाई पाथी वर मिसस स 27 छ भने "शुक्लः पटः" से मारे कहेवाय छे, ए ज रीते रागद्वेषरूपी मेल दूर थई जवाथी ध्यान पण शुद्ध 24 तय छ, मने ते 424थी तेने शुभसध्यान 4वाय छे. (तं जहा) तेना यार prA2 मा छे-(पुहुत्तवियके सवियारी) पृथत्ववित-सपियार (एगत्तवियक्के अवियारि) सत्पवित-मविया2 (सुहुमकिरिए अप्पडिवाई) सूक्ष्भडिय--मप्रतिपाती (समुच्छिन्नकिरिए अणियट्टी) समुछिन्नडिय-निवृत्ति. पूर्वगत श्रुतज्ञान अनुसार ध्येयविशेषथी थता उत्पाद, व्यय तेमज ध्रौव्य आदि पर्याना द्रव्यार्थिक नथी, अर्थसंक्रांति, व्यंजनसंक्रांति तेमज यंगसंक्रांतिथी युकत थईने विचार करवो ते पृथकत्ववितर्कसविचार शुकलध्यान्नी प्रथम pra42 छ (1). Page #359 -------------------------------------------------------------------------- ________________ औपपातिकमत्रे यथा सिद्धगारुडिकादिमन्त्रः सकलशरीरस्थापि विषमं विषं मन्त्रसामर्थेन सर्वावयवेभ्यः समाकृष्य दंशस्थाने समानीय संस्तम्भयति, तथा पूर्वगतश्रुतानुसारतोऽर्थव्यञ्जनयोगसंक्रान्तिराहित्येनाशेषविषयेभ्यः संहृत्यैकस्मिन्नेव पर्याये योगस्य निर्वातस्थाने दीपशिखावत स्थिरीकरणम् एकत्ववितर्काऽविचारम् ॥ 2 ॥ यदा जघन्ययोगवतः संज्ञिपर्याप्तस्य मनोद्रव्याणि समये निरुन्धन् असंख्यातसमयैः संपूर्ण मनोयोगं तत्पश्चात् पर्याप्तद्वीन्द्रियस्य वाग्योगपर्यायतोऽख्यातगुणन्यूनवाग्योगपर्यायान् प्रतिसमयं निरुन्धन असंख्यातसमयैः संपूर्ण वाग्योगं, ततश्च प्रथमसमयसमुत्पन्ननिगोदजीवस्य जघन्यकाययोगपर्यायतोऽसंख्यातगुणहीनकाययोग प्रतिसमयं निरुन्धन् , असंख्यातमंत्रवाला पुरुष समस्त शरीर के अवयवों में व्याप्त विषम विष को मंत्र के प्रभाव से खेंचकर काटे हुए स्थानपर स्तंभित कर देता है उसीतरह पूर्वगतश्रुतज्ञान के अनुसार अर्थ, व्यंजन एवं योगों की संक्रान्ति से रहित होने के कारण, अशेषविषयों से योगों को हटाकर एक ही पर्याय में योग का, वातरहित स्थान में दीपक की लौ की तरह, स्थिर करना सो एकत्वविर्तक-अविचार-नामक शुक्लध्यान का दूसरा भेदहै ॥ 2 ॥ सूक्ष्मक्रिय-अप्रतिपाति शुक्लध्यान सिर्फ सूक्ष्मकाययोगवाले जीव को होता है। सूक्ष्मक्रिय-अप्रतिपाति शुक्लध्यान के सन्मुख हुआ जीव सर्वप्रथम मनोद्रव्यों का प्रतिसमय निरोध करता हुआ असंख्यातसमयप्रमाणकाल में समस्तमनोयोग का, इसीतरह प्रतिसमय वाग्योगपर्यायों का निरोध करता हुआ असंख्यातसमयप्रमाणकाल में समस्तवाग्योग का, एवं प्रथम समयमें समुत्पन्न निगोदजीवकी जघन्य अवगाहनास्वरूप काययोगपर्यायों से असंख्यात जेवी रीते सिद्ध गारिडक आदि मंत्रवाळो पुरुष आखा शरीरना अवयमां प्रसरेलां विषम झेरने मंत्रना प्रभावथी खेंचीने करडेला स्थान उपर खंभित करी दे छे, तेवी ज रीते पूर्वगत श्रुतज्ञान अनुसार अर्थ, व्यंजन तेमज गेनी संक्रांतिथी रहित होवाने कारणे, बीजा विषयेथी चेगोने हटावीने एक ज पर्यायमां वेगने हवा वगरना स्थानमां दीपकनी तनी पेठे स्थिर करे ते शुकलध्यानना एकत्वविकाविचार नामने बीजो प्रकार छे. (2) सूमकिय-अप्रतिपाति शुकलध्यानने सन्मुख थयेलो जीव सर्वप्रथम मद्राना हरवखत निरोध करतां करतां असंख्यात-समयप्रमाणु काले समस्त मनेयेगने, तेम ज वारंवार वाग्येगपर्याने निरोध करतां करतां असंख्यात-समय-प्रमाणे काळे समस्त वाग्येगन, तेम ज प्रथम समयमां समुत्पन्न निगोद जीवनी जघन्य अवगाहना स्वरूप कायागनी पर्यायथी असंख्यातगुणहीनकायमने वारंवार निधि करतां Page #360 -------------------------------------------------------------------------- ________________ 299 पीयूषवर्षिणी टीका सु. 30 ध्यानभेदवर्णनम् समयैर्वादरकाययोगं च सर्वथा निरुणद्धि, लदेदं सूक्ष्मक्रियाऽप्रतिपातिध्यानमुपक्रमते ॥ 3 ॥ तत्र श्वासोच्छ्वासस्वरूपं सूक्ष्ममपि काययोग निरुध्य अयोगित्वं प्राप्य शैलेशीमवस्थां प्रतिपद्यते, मध्यमकालेन 'अ इ उ ऋ ल' इत्येवंरूपं पञ्चलध्वक्षरोच्चारणसमकालस्थितिकं समुच्छिन्नक्रियमनिवर्ति ध्यानमनुभवति ॥ 4 ॥ दशवैकालिकसूत्रस्याचारमणिमञ्जूषाटीकायामस्माभिः सविस्तरं शुक्लव्यानवर्णनं कृतम् , अतस्ततोऽवगन्तव्यम् । तथा-तत् शुक्लध्यानं चतुष्प्रत्यवतारं प्रज्ञतम् । 'सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता' शुक्लस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञप्तानि । 'तं जहा' तयथा गुगहीनकाययोग को प्रतिसमय में निरोध करता हुआ असंख्यातसमयप्रमाणकाल में बादरकाययोग का सर्वथा निरोध कर देता है, तब जाकर इसे सूक्ष्मक्रिय-अप्रतिपातिनामक शुक्लध्यान की प्राप्ति होती है, यह सूक्ष्मक्रिय-अप्रतिपातिनामक तीसरा भेद है।3। इस अवस्थामें श्वासोच्छ्यासरूप सूक्ष्मकाययोगका भी निरोध कर, अयोगि-अवस्था को प्राप्त हो, शैलेशी अवस्था को प्राप्त कर लेता है, वहां 'अ इ उ ऋ लु' इन पांच लघु अक्षरों के मध्यम काल से उच्चारण करने में जितना समय लगता है उतने समय तक वहां ठहर कर समुच्छिन्नक्रिय-अनिवर्त्तिनामक शुक्लध्यानका अनुभव करता है । 4 / इस शुक्लध्यान का विशेष विस्तारपूर्वक वर्णन दशवैकालिक सूत्र के चौथे अध्ययन की 'आचारमणिमंजूषा' नामकी टीका में लिखा गया है, अतः विशेषार्थी को इसका विशेष वर्णन वहां से देख लेना चाहिये । (मुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता) इस शुक्लध्यान के चार लक्षण हैं; (तं जहा) वे इस प्रकार हैं-(विवेगे) विवेक-देह से आत्माको करतां असंख्यातसमयप्रमाणु काळे बादरकायेगने सर्वथा निरोध करी दे छे, त्यारे तेने सूक्ष्मक्रिय-अप्रतिपाति नामक शुकलध्याननी प्राप्ति थाय छ. मा सूक्ष्भडिय-मप्रतिपाति नामे त्रीले 42 छ. (3) ते अवस्थामां श्वासोच्छवासरूप सूक्ष्मकायेगने पण निरोध करी, अयोगिअवस्थाने प्राप्त थई, शैलेशी अवस्थाने प्राप्त करी ले छे. त्यां ज rU3 = $ आ पांच लघु अक्षरनुं मध्यमकालथी उच्चारण करवामां जेटलो समय लागे तेटला समयसुधी काईने समुछिन्नक्रिय-अनिवर्ति नामक शुकलध्यानने अनुभव करे छे (4). आ शुक्लध्याननुं विशेष विस्तारपूर्वक वर्णन दशवैकालिकसूत्रना चोथा अध्ययननी आचारमणिमंजूषा नामनी टीकामां लखवामां आव्युं छे. तेथी विशेष जाणवावाळाने माटे तेनुं विशेष वर्णन त्यांथी जोई लेवुं जोईए. * (सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता) 2शुसध्यानना यार सक्षा) 2. (तं जहा) ते न्यारे छे-(विवेगे) विव4-हेडथीमात्माने होतो , Page #361 -------------------------------------------------------------------------- ________________ 300 औपपातिकसूत्रे चत्तारि लक्खणा पण्णत्ता; तं जहा-विवेगे 1, विउस्सग्गे 2, अव्वहे 3, असम्मोहे 4 / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा-खंती 1, मुत्ती 2, अजवे 3, मद्दवे 4 / सुक्कस्स 'विवेगे विवेकः-पृथक्करणं,स च पृथक्कारः-देहादात्मनो बुद्ध्या विवेचनम् ॥1॥'विउस्स्ग्गे' व्युत्सर्गः-निस्सङ्गतया देहोपधित्यागः ॥ 2 ॥ 'अबहे ' अव्यथम्-देवाद्युपसर्गजनितं भयं व्यथा-तया रहितम् ॥ 3 ॥ 'असंमोहे' असंमोहः-देवमायाजनितस्य मूढत्वस्य निषेधः ॥ 4 ॥ 'मुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता' शुक्लस्य खलु ध्यानस्य चत्वार्यालम्बनानि प्रज्ञप्तानि; 'तं जहा' तद्यथा-' खंती' क्षान्तिः-परकृताऽपकारसहनम् ॥ 1 ॥ 'मुत्ती' मुक्तिः-निर्लोभता ॥ 2 ॥ 'अजवे' आर्जवं-सरलता ॥ 3 ॥ 'मद्दवे' मार्दवं--मृदुता ॥ 4 ॥ 'मुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ' शुक्लस्य भिन्न जानना 1 / (विउस्सग्गे) व्युत्सर्ग-देह तथा उपधि का परित्याग करना 2 / (अव्वहे) अव्यथ-व्यथारहित होना-देवादिकृत उपसर्गजनित भय का नाम व्यथा है, इससे रहित का नाम अव्यथ है, अर्थात्-देवादिकृत उपसर्गों का निश्चल भावसे सहन करना 3 / (असंमोहे) असंमोह-मोहरहित होना-देवादिक द्वारा प्रदर्शित मायाकी ओर आकृष्ट नहीं होना 4 / (सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता) शुक्लध्यान के चार आलंबन हैं, (तं जहा) वे इस प्रकार हैं-(खंती) क्षान्ति-परकृत अपकार का सहन करना 1, (मुत्ती) मुक्ति-लोभका परित्याग करना 2, (अजवे) आजैव-चित्त में सरलता रखना 3, और (मदवे) मार्दव गुणका होना 4 / (मुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ) शुक्लध्यान की चार अनुप्रेक्षा हैं; (तं जहा) वे ये हैं-(अवायाणुप्पेहा) अपायानुप्रेक्षा(विउस्सग्गे) व्युत्सर्ग-हेड तथा उपधिनी परित्याग 42वो, (अव्वहे) म्ध्य्य्-व्य्थारहित होवुं-देवादित उपसर्गथी थयेल भयनुं नाम व्यथा छे, तेनाथी रहितनुं नाम अव्यर्थ छे, अर्थात-देवादिकथी कराएल उपसर्गोने निश्चळ भावथी सहन करवां. (असंमोहे) असभा-मोडडित य-हेवाद्विआरा प्रशित भाया ta25 24Q 8. (सुक्कस्स ण झाणस्स चत्तारि आलंबणा पण्णत्ता) शुसध्यानना yA2 मापन छ; (तं जहा) ते मा प्रारे छ-(खंती) क्षान्ति-भीतये 428 25542ने सहन 423 / , (मुत्ती) भुस्ति-वलनी परित्याग 42 / , (अज्जवे) माव-चित्तमा सरता रामवी, अने (मद्दवे) भाई-भृता गुण थज्. (सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ) शुसध्याननी yA2 मनुप्रेक्षा छ; (तं जहा) ते 2 ॥ छ (अवायाणुप्पेहा) Page #362 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 30 ध्यानभेदवर्णनम् णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ; तं जहा-अवायाणुप्पेहा 1 असुभाणुप्पेहा 2 अणंतवत्तियाणुप्पेहा 3 विपरिणामाणुप्पेहा 4 / से तं झान्ने॥ sU0 30 ॥ खलु ध्यानस्य चतस्रोऽनुप्रेक्षाः प्रज्ञप्ताः; 'तं जहा' तद्यथा-' अवायाणुप्पेहा' अपायानुप्रेक्षा-अपायानां प्राणातिपाताद्यास्रवद्वारजनितानाम् अनर्थानामनुचिन्तनम् ॥ 1 ॥ 'असुभाणुप्पेहा' अशुभानुप्रेक्षा-संसारस्यैव अशुभस्वरूपतयाऽनुचिन्तनम् ॥2॥'अन्न्ण्त्व्त्तियान्नुप्पेहा' अनन्तवृत्तिताऽनुप्रेक्षा-अनन्तवृत्तिता तैलिकचक्रयोजितस्य वृषस्य मार्गाऽनवसानवत्कदाप्यसमाप्तिशीलता तस्या अनुप्रेक्षा-अनुचिन्तनम् ॥ 3 ॥ 'विपरिणामाणुप्पेहा' विपरिणामानुप्रेक्षाउत्पादव्ययध्रौव्यस्वभावानां पदार्थानां यो विपरिणामः-प्रतिक्षणं नवनवपर्यायरूपः तस्यानु चिन्तनम् ॥ 4 ॥ ' से तं झाणे' तदेतद् ध्यानम् ॥ sU0 30 ॥ अपायों का अर्थात् प्राणातिपातादिक पाप, जो कर्मों के आस्रव के लिये द्वार जैसे हैं उनसे जनित अनर्थों का बारंबार विचार करना सो अपायानुप्रेक्षा है 1 / (असुभाणुप्पेहा) अशुभानुप्रेक्षा-संसार स्वयं अशुभस्वरूप है, ऐसा वारंवार विचार करना सो अशुभानुप्रेक्षा है 2 / (अणंतवत्तियाणुप्पेहा) अनन्तवर्तितानुप्रेक्षा-भवपरंपरा की अनंतवृत्ति का विचार करना, अर्थात् जिस प्रकार तेली का बैल कोल्हू में जोता जाने पर चक्कर काटता है उसी प्रकार इस जीव के भी, जबतक यह संसार में रहता है तबतक इसके भ्रमण की कभी भी समाप्ति नहीं होती है, इस प्रकार का अनुचिन्तन करना अनंतवर्तितानुप्रेक्षा है 3 / (विपरिणामाणुप्पेहा) विपरिणामानुप्रेक्षा-प्रत्येक द्रव्य, उत्पाद, व्यय एवं ध्रौव्य स्वभाववाले हैं, अतः वस्तु प्रतिसमय अपायानुप्रेक्षा--अपायोने अर्थातु-प्राणातिपातादिक पाप जे कर्मोना आसवने माटे द्वार जेवां छे तेमनाथी थता अनर्थोनो वारंवार विचार करे ते सपायानुप्रेक्षा छ. (असुभाणुप्पेहा) अशुमानुप्रेक्षा-ससा2 पोते अशुभ-135 छ, सेवा पारंवार विचार 423 ते 2मशुमानुप्रेक्षा छे. (अणंतवत्तियाणुप्पेहा) अनंतवत्तितानुप्रेक्षा-भवपरंपरानी अनंतवृत्तितानो विचार करवो, अर्थात् जेवी रीते घांचीने बळद घाणीमां जोडाईने चक्करे-(आठ) फर्या करे छे एवी रीते आ जीव पण ज्यां सुधी संसारमां रहे छे त्यां सुधी तेना ब्रमणनी कदी पण समाप्ति थती नथी, ए प्रकारनुं अनुचिंतन करवुं ते अनंतप्तितानु प्रेक्षा छ. (विपरिणामाणुप्पेहा) विपरिभानुप्रेक्षा-प्रत्ये द्रव्य उत्पाद, व्यय तेमज ध्रौव्य स्वभाववाळां छे, तेथी हरवखत वस्तु परिणमन Page #363 -------------------------------------------------------------------------- ________________ 302 औपपातिकसूत्रे मूलम्-से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पण्णत्ते; तं जहा-1 दव्वविउस्सग्गे, 2' भावविउस्सग्गे य । से किं तं दव्वविउस्सग्गे ? दव्वविउसग्गे चउब्बिहे पण्णते, तं जहा-1 सरीर ___टीका-आभ्यन्तरतपसः षष्ठभेदमाह-' से किं तं विउस्सग्गे' अथ कोऽसौ व्युत्सर्गः ? व्युत्सर्गः किंस्वरूपः कतिविधश्चेति प्रश्नः । व्युत्सर्गः-वि-विशेषेण, उत्-उत्कृष्टभावनया सर्गः त्यागः । 'विउस्सग्गे दुविहे पण्णत्ते' व्युत्सगों द्विविधः प्रज्ञप्तः, 'तं जहा' तद्यथा 1-दवविउस्सग्गे' द्रव्यव्युत्सर्गः, 2-'भावविउस्सग्गे' भावव्युत्सर्गः । ' से किं तं दव्वविउस्सग्गे ? ' अथ कोऽसौ द्रव्यव्युत्सर्गः ? 'दव्वविउस्सगे चउविहे पण्णत्ते' द्रव्यव्युत्सर्गः-चतुर्विधः प्रज्ञप्तः; 'तं जहा' तद्यथा-'सरीरविउस्सग्गे' शरीरव्युत्सर्गः ॥ 1 ॥ परिणमती रहती है । इस प्रकार जो चिन्तन करना इसका नाम विपरिणामानुप्रेक्षा है । (से तं झाणे) इस प्रकार चार ध्यानका वर्णन हुआ ॥ sU0 30 ॥ से किं तं विउस्सग्गे' इत्यादि, अब आभ्यन्तर तपका जो छठा भेद व्युत्सर्ग है उसका वर्णन करते हैं-(से किं तं विउस्सग्गे) विशेष रीति से उत्कृष्ट भावनापूर्वक परित्याग करना व्युत्सर्ग है, वह व्युत्सर्गतप क्या-कितने प्रकार का है ? (विउस्सग्गे दुविहे पण्णत्ते) व्युत्सर्ग के दो भेद हैं; (तं जहा) वे ये हैं-(दव्वविउस्सग्गे भावविउस्सग्गे)1-द्रव्यव्युत्सर्ग और 2भावव्युत्सर्ग । ( से किं तं दवविउस्सग्गे) द्रव्यव्युत्सर्ग क्या-कितने प्रकार का है ? (दवविउस्सग्गे चउबिहे पण्णत्ते) द्रव्यव्युत्सगे चार प्रकार का है । (तं जहा) जैसे करती होय छे, एक ज रूपे कदी नथी रहेती. ए प्रकारे जे चिंतन करवुं तेनुं नाम विपरिणाभानुप्रेक्षा छे. (से तं झाणे) से प्रमाणे yA2 ध्याननु वधुन यु: (sU0 30) 'से किं तं विउस्सग्गे?' त्यहि हवे सूत्रकार आभ्यन्तर तपने जे छो प्रकार व्युत्सर्ग छे तेनुं वर्णन करे छे-(से किं तं विउस्सग्गे) विशेषशतिथी अष्टभावनापूर्व परित्याग 42वो त व्युत्सर्ग छे. व्युत्स ta5 टक्षा prA2नु छ ? (चिउस्सग्गे दुविहे पण्णत्ते) सेना ने prA2 छ,-(तं जहा) ते मा -( दवविउस्सग्गे भावविउस्सग्गे य) 1 द्रव्यबुत्सर्ग अने 2 भावयुत्सर्ग. द्रव्यबुत्सर्ग शुं-केटला प्रकारनुं छे ? (दव्वविउस्सग्गे चउविहे पण्णत्ते) से द्रव्यव्युत्सर्ग यार प्रानुं छे. (तं जहा) Page #364 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 30 व्युत्सर्गभेदवर्णनम् विउस्सग्गे, 2 गणविउस्सग्गे, 3 उवहिविउस्सग्गे, 4 भ्त्त्पान्न्विउस्स्ग्गे। से त्ण्द्व्व्विउस्स्ग्गे|से किंतं भावविउस्सग्गे? भावविउस्सग्गेतिविहे पण्णत्ते, तं जहा-1कसायविउस्सग्गे,2saMsAraviussa'gaNaviussagge' गणव्युत्सर्गः । 2 / "उवहिविउस्सग्गे' उपधिव्युत्सर्गः-उपधेरुपकरणस्य त्यागः । 3 / 'भत्तपाणविउस्सग्गे' भक्तपानव्युत्सर्गः-अन्नजलत्यागः । 4 / 'से तं दव्वविउस्सग्गे' स एष द्रव्यव्युत्सर्गः । 'से किं तं भावविउस्सग्गे' अथ कोऽसौ भावव्युत्सर्गः । 'भावविउस्सग्गे तिविहे पण्णत्ते' भावव्युत्सर्गः त्रिविधः प्रज्ञप्तः; 'तं जहा' तद्यथा-'कसायविउस्सग्गे' कषायव्युत्सर्गः । 1 / 'संसारविउस्सग्गे' संसारव्युत्सर्गः । 2 / 'कम्मविउस्सग्गे' क्र्म्व्युत्स्र्ग्ः।3। 'से किंतं कसायविउस्सग्गे अथ कोऽसौ कषायव्युत्सर्गः ? 'कसाय(सरीरविउस्सग्गे 1, गणविउस्सग्गे 2, उवहिविउस्सग्गे 3, भत्तपाणविउस्सग्गे 4) शरीरव्युत्सर्ग 1, गणव्युत्सर्ग 2, उपधिव्युत्सर्ग 3, और भक्तपानव्युत्सर्ग 4 / इनमें शरीर के ममत्व का त्याग करना सो शरीरव्युत्सर्ग है 1 / पडिमा आदि आराधन करने के लिये गण-संप्रदाय से ममत्वका त्याग करना सो गगव्युत्सर्ग है 2 / वस्त्रादिक उपधि के ममत्व का त्याग करना सो उपधिव्युत्सर्ग है 3 / भोजन एवं पानी का त्याग करना सो भक्तपानव्युत्सर्ग है 4 / (से तं दव्वविउस्सग्गे) यह सब द्रव्यव्युत्सर्ग है । (से किं तं भावविउस्सग्गे) भावव्युत्सर्ग क्या-कितने प्रकार का है ? ( भावविउस्सग्गे तिविहे पण्णत्ते ) भावव्युत्सर्ग तीन प्रकार का है; (तं जहा) वे प्रकार ये हैं-(कसायविउस्सग्गे 1 संसारविउस्सग्गे2 कम्मविउस्सग्गे3) कपायव्युत्सर्ग 1, संसारव्युत्सर्ग 2, एवं कर्मव्युत्सर्ग 3 / (से किं तं कसायविउस्सग्गे) कषायव्युत्सर्ग क्या कितने प्रकारका है ? ( कसाय भ-(सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे) shrii2व्युत्सर्ग, गणुयुत्सर्ग, उपधिव्युत्सर्ग अने भक्तपानबुत्सर्ग. तेमां शरीरना ममत्वनो त्याग करवो ते शरीरव्युत्सर्ग छे. पडिमा आदि आराधन करवा माटे गण-संप्रदायथी ममत्वने त्याग करे ते गणव्युत्सर्ग छे. वस्त्रादिक उपाधिथी ममत्वने त्याग करे ते उपधिव्युत्सर्ग छे. भेजन तेमज पाणीने त्या 12 ते मतानव्युत्स छ. 2 ॥ या द्रव्यव्युत्स छे. (से किं तं भावविउस्सग्गे) लावल्युत्सग शु-32 prA2नो छ ?(भावविउस्सग्गे तिविहे पण्णत्ते) भाव्युत्स RY प्ररने छ; (तं जहा) ते - प्रशारे छ-(कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे) 4आयव्युत्सग, ससा20युत्स तम भव्युत्सम Page #365 -------------------------------------------------------------------------- ________________ 304 औपपातिकसूत्रे ग्गे, 3 कम्मविसग्गे । से किं तं कसायविउस्सग्गे, ? कसायविउसग्गे चव्विहे पण्णत्ते; तं जहा को हकसायवि उस्सग्गे, 2 माणकसाय विउस्सग्गे,3 मायाकसायविउस्सग्गे, 4 लोहकसायवि उस्सग्गे । सेतं कसायविसग्गे । से किं तं संसारविउस्सग्गे ? संसारविउस्सग्गे चव्विहे पण्णत्ते; तं जहा - 1 णेरइयसंसारवि उस्सग्गे, 2 तिरि विउस्सग्गे चउवि पण्णत्ते' कषायव्युत्सर्गः चतुर्विधः प्रज्ञप्तः, 'तं जहा ' तद्यथा- 'कोहकसायविउस्सगे ' क्रोधकषायव्युत्सर्गः । 1 | ' माणकसायविस्तरंगे' मानकषायव्युत्सर्गः । ' मायाकसायविउस्सग्गे ' मायाकषायव्युत्सर्गः । 3 | 'लोहक सायविउस्सगे ' लोभकषायव्युत्सर्गः । 4 / ' से तं कसायविउस्सगे ' स एष कषायव्युत्सर्गः । ' से किं संसारविउस्सगे' अथ कोऽसौ संसारख्युत्सर्गः : 'संसारविउस्सग्गे चउव्विहे पण्णत्ते संसारव्युत्सर्गः चतुर्विधः प्रज्ञप्तः, 'तं जहा ' तद्यथा - ' णेरइयसंसार विउस्सग्गे ' नैरयिकसंसारव्युत्सर्गः । 1 / ' तिरिय संसारविउस्सग्गे' तिर्यक्संसारव्युत्सर्गः । 2 | ' मणुयसंसारविउ विउस्सग्गे चउव्हेइ पण्णत्ते) कषायव्युत्सर्ग चार प्रकारका है । ( तं जहा ) वे चार प्रकार ये हैं- ( कोहकसायविसग्गे 1, माणकसायविउस्सग्गे 2, मायाकसाय विउस्सग्गे 3. लोहकसायविउस्सग्गे 4) क्रोधकषायव्युत्सर्ग 1, मानकषायव्युत्सर्ग 2, मायाकषायन्युत्सर्ग 3 एवं लोभकषायव्युत्सर्ग 4 / (से तं कसायविसग्गे) इन क्रोधादि चार कषायोंका परित्याग करना यह कषायव्युत्सर्ग है । (से किं तं संसार विउस्सग्गे) सारुयुत्सर्ग क्या- कितने प्रकार का है ? (संसारविउस्सग्गे चउव्विहे पण्णत्ते) संसारव्युत्सर्ग चार प्रकार का है, (तं जहा) वे चार प्रकार ये हैं-(णेरइयसंसारविउस्सग्गे 1 तिरियसंसारविउस्सग्गे 2 मणुयसंसारविउस्स ( से किं तं कसायविउस्सग्गे) उषायव्युत्सर्ग डेटा प्रहारनो छे ? ( कसायविस चविहे पण्णत्ते) उषायव्युत्सर्ग यार अआरनो छे (तं जहा ) भ- (कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सगे लोहकसायविउरसगे) अध- . कषायव्युत्स, मानकषायव्युत्सग, मायाकषायज्युस, तेमज लेआभकषायव्युत्सग (सेतं कसायविसग्गे) मे धाहि यारेय उषायानो परित्याग व ते या उषायव्युत्सर्ग छे. (से किं तं संसारविउस्सग्गे) संसारभ्युत्सर्ग डेटा प्रारने छे ? (संसारविउस्सग्गे चउव्विहे पण्णत्ते) संसारभ्युत्सर्ग और प्रार! छे, (तं जहा) ते यार प्रारमा छे - (रइय संसार विउस्सग्गे तिरियसंसारविउस्सग्गे मणुयसंसारविसग्गे Page #366 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सू. 30 व्युत्सर्गभेदवर्णनम् यसंसारविउस्सग्गे, 3 मणुयमंसारविउस्सग्गे, 4 देव्स्ण्सार्विउस्स्ग्गे। से तं स्ण्सार्विउस्स्ग्गे। से किं तं कम्मविउस्सग्गे ? कम्मविउस्सग्गे अविहे पण्णत्ते; तं जहा, 1 णाणावरणिजकम्मविउस्सग्गे,2दरिसणावरणिजकम्मविउस्सग्गे,3 वेयणिज्जकम्मविउस्सगे, 4 मोहणिजकम्मविउस्सग्गे, 5आउकम्मविउस्सग्गे,6णामकम्मविउस्सग्गे 7,गोयकम्मविउस्सग्गे 8 अण्त्राय्क्म्म्विउस्स्ग्गे। से तं kmmviussgge। se तं भावविउस्सग्गे ॥ sU0 30 ॥ स्सग्गे' मनुजसंसारव्युत्सर्गः । / 'देवसंसारविउस्सग्गे' देवसंसारव्युत्सर्गः । / 'से तं संसारविउस्सग्गे' स एष संसारख्युत्सर्गः । 'से किं तं कम्मविउस्सग्गे' अथ कोऽसौ कर्मव्युत्सर्गः: 'कम्नविउस्सग्गे अट्टविहे पण्णत्ते' कर्मव्युत्सर्गः अष्टविधः प्रज्ञप्तः । 'तं जहा' तद्यथा-'णाणावरणिज्जकम्मविउस्सग्गे' ज्ञानावरणीयकर्मव्युत्सर्गः । 1 / 'दरिसिणावरणिज्जकम्मविउस्सग्गे' दर्शनाऽवरणीयकर्मव्युत्सर्गः । 2 / 'वेयणिज्जकम्मविउस्सगे' वेदनीयकर्मव्युत्सर्गः । / 'मोहणिज्जकम्मविउस्सग्गे' मोहनीयकर्मगे3, देवसंसारविउम्सग्गे 4) नैरथिक सारव्युत्सर्ग, तिर्यकलसारव्युत्सर्ग, मनुजसंसारव्युत्सर्ग, एवं देव साग्व्युत्सर्ग, (से तं संसारविउम्सगे) इस प्रकार चारगतिरूप संसार का यह व्युत्सर्ग (परित्याग) "सारव्युत्सर्ग है। (से किं तं कम्मविउस्सग्गे) कर्मव्युत्सर्ग क्या-कितने प्रकार का है। (कम्मविउस्सग्गे अट्टविहे पण्णत्ते) निसमें आठ प्रकार के कर्मोका व्युत्सर्ग-परित्याग हो वह कर्मव्युत्सर्ग आठ प्रकार का है; (तं जहा) जैसे (णाणावरणिज्जकम्मविउस्सग्गे 1,दरिसणावरणिजकम्मविउस्सग्गे 2,वेयणिज्जकम्मविउस्सग्गे 3,मोहणिज्जकम्मविउस्सग्गे देवसंसारविउस्सग्गे) नैयि4 sA2व्युत्सर्ग, तिस sA2युत्सर्ग, मनुसंसा2व्युत्सर्ग तेभ वस sA2व्युत्सर्ग, (से तं संसारविउस्सग्गे) से मारे चारेय गतिरूप संसारने आ व्युत्सर्ग (परित्याग) ते संसारब्युत्सर्ग छे. (से किं तं कम्मविउस्सग्गे) भव्युत्सा 42नी छ ? (कम्मविउस्सग्गे अविहे पण्णत्ते) मा पाठेय ना भनिव्युत्सा-परित्याग तय छ । 2 / भव्युत्स 2213 54आर्ने। छ; (तं जहा) हेभ-(णाणावरणिज्जकम्मविउस्सग्गे, दरिसणावरणिज्जकम्माविउस्सग्गे, वेयणिज्जकम्मविउस्सग्गे, मोहणि Page #367 -------------------------------------------------------------------------- ________________ औपपातिकसुत्रे मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगैया आयारधरा व्युत्सर्गः । 4 / 'आउकम्मविउस्सग्गे' आयुस्स्क्र्म्व्युत्स्र्ग्ः॥5। 'णामकम्मविउस्सग्गे' नामकर्मव्युत्सर्गः । 6 / 'गोयकम्मविउस्सग्गे' गोत्रकर्मव्युत्सर्गः । / * अंतरायकम्मविउस्सग्गे' अन्तरायकर्मव्युत्सर्गः । 8 / 'से तं कम्मविउस्सग्ग' स एष कर्मव्युत्सर्गः, 'से तं भावविउस्सग्गे' स एष भावव्युत्सर्गः । इत्थमनशनादिभेदेन षड्विधं बाह्यं प्रायश्चित्तादिभेदेन षड्विधमाभ्यन्तरं च तपो व्याख्यातम् ॥ sU0 30 ॥ टीका- तेणं कालेणं तेणं समएणं' इत्यादि। तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'बहवे अणगारा भगवंतो' बहवोऽनगारा भगवन्तः-वर्णिताः पुनर्वर्ण्यमानाः शिष्मा 4, आउकम्मविउस्सग्गे 5, णामकम्मविउस्सग्गे 6, गोयकम्मविउस्सग्गे, 7 अंतरायकम्मविउस्सग्गे 8) ज्ञानावरणीयकर्मव्युत्सर्ग 1, दर्शनावरणीयकर्मव्युत्सर्ग 2, वेदनीयकर्मव्युत्सर्ग 3, मोहनीयकर्मव्युत्सर्ग 4, आयुकर्मव्युत्सर्ग 5, नामकर्मव्युत्सर्ग 6, गोत्रकर्मव्युत्सर्ग 7, एवं अंतरायकर्मव्युत्सर्ग 8, (से तं भावविउस्सग्गे) ये सब भावव्युत्सर्ग हैं । इस तरह यहां तक अनशनादिक के भेद से छह प्रकार बाह्यतप का और प्रायश्चित्त आदि के भेद से छह प्रकार आभ्यंतर तप का वर्णन हुआ ॥ sU0 30 ॥ 'तेणं कालेणं तेणं समएणं' इत्यादि। (तेणं कालेणं तेणं समएणं) उस काल और उस समय (समणम्स भगवओ महावीरस्स) श्रमण भगवान् महावीर प्रभु के, जो (बहवे अणगारा भगवंतो) बहुत ज्जकम्मविउस्सग्गे, आउकम्मविउस्सग्गे, णामकम्मविउस्सग्गे, गोयकम्मविउस्सग्गे, अंतरायकम्मविउस्सगे) ज्ञानावरणीय भव्युत्सर्ग, शनावरणीय भव्युत्सर्ग, वेदनीयकर्मव्युत्सर्ग, मेहनीय कर्मव्युत्सर्ग, आयुकर्मव्युत्सर्गनामकर्म व्युत्सर्ग, गोत्रभव्युत्स तभ04 मतशय भव्युत्सर्ग, (से तं कम्मविउस्सग्गे) मा 42 मा भव्युत्सा 24 रनो छ. (से तं भावविउस्सग्गे) से मया भावव्युत्सर्ग छे. ए रीते अहीं सुधी अनशन आदिना भेदथी छ प्रकारनां बाहातपनुं अने प्रायश्चित्त आदिना भेदथी छ प्रकारनां आत्यंतर तपनुं वर्णन यु. (sU0 30) / 'तेणं कालेणं तेणं समएणं' त्याहि. (तेणं क लेण तेणं समएणं) ते 4 मने ते सभये (समणस्स भगवओ महावीरस्स) श्रभा भगवान् महावीर प्रभुनारे (बहवे अणगारा भगवंतो) घ्र्। Page #368 -------------------------------------------------------------------------- ________________ 307 पीयूषवर्षिणी टीका सू. 31 महावीरस्वामि शिष्यवर्णनम् जाव विवागसुयधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छि गुम्मागुम्मि फड्डाफढेइ अप्पेगैया वायंति, अप्पेगैया पडिबहुसंख्यका आसन्, तेषु शिष्येषु 'अप्पेगैया' अप्येकके केचित्-'आयारधरा जाव विवागसुयधरा' आचारधरा यावद् विपाकश्रुतधराः-आचाराङ्गादि-विपाकान्त-सर्वश्रुतधारिणः, इमे पूर्वं वर्णिताः, 'तत्थ तत्थ तहि तहि देसे देसे' तत्र तत्र तस्मिन् तस्मिन् देशे देशे-अत्र वीप्सया स्थानबाहुल्यकथनात्साधूनामधिकता अप्रतिबन्धविचरणं च सूचितम् , तथा बहवो बहुविधग्रामनगरवनादिषु गता इति च ग्म्य्ते। 'गच्छागच्छि' गच्छागच्छि-एकाचार्यपरिवारो गच्छः-गच्छेन गच्छेन विभज्य वाचनादिकं प्रवृत्तम्, इति विग्रहे 'तत्र तेनेदमिति सरूपे' इत्यनेन गच्छागच्छि, इत्यस्य साधुत्वम् । एवं 'गुम्मागुम्मि' गुल्मागुल्मि-गुल्म गच्छकभागः, गुल्मेन गुल्मेन विभज्य इदं वाचनादिकं प्रवृत्तमिति गुल्मागुल्मि । 'फड्डाफडिं' फड्डकाफड्डकि-फडकं लघुतरो गच्छकभागः, फडकेन फडकेन विभज्येदं वाचनादिकं प्रवृत्तम् , इत्यर्थे फड्डकाफड्डकि-एषु प्रयोगेषु समासे कृते पूर्वपदस्य दीर्घः समासान्त इच्-prtyyshc। 'अप्पेगैया वायंति' अप्येकके से अनगार भगवंत थे, उनमें (अप्पेगैया) कितनेक (आयारधरा जाव विवागसुयधरा) आचारांगसूत्र के धारक थे, 'यावत्' शब्द से कितनेक सूत्रकृताङ्ग से लेकर प्रश्नव्याकरण पर्यन्त सूत्रों में से एक 2 सूत्र के धारक थे और कितनेक विपाकश्रुत के धारक थे, उपलक्षणसे कितनेक सबके भी धारक थे। (तत्थ तत्थ तहि तहि देसे देसे) वे उसी बगीचे में भिन्न 2 जगह पर (गच्छागच्छि) गच्छ गच्छरूप में विभक्त होकर, (गुम्मागुम्मि) गच्छ के एक 2 भाग में विभक्त होकर (फड्डाफर्डि) फुटकर फुटकर रूप में विभक्त होकर विराजते थे । इनमें से (अप्पेगैया वायंति) कितनेक सूत्र की वाचना प्रदान करते थे-सूत्र पढाते मनार सात ता; तभनाभा (अप्पेगैया) 23 (आयारधरा जाव विवागसुयधरा) माया सूत्रना thA24 ता, 'यावत् 204थी सा सूत्रतैन्था लईने प्रश्नव्याकरण सुधीना सूत्रोमांथी एक एक सूत्रना धारक हता, अने केटलाक विपासूत्रना thA24 Cal, SANYthI TA मया सूत्राना dhA24 ता. (तत्थ तत्थ तहिं तहिं देसे देसे) ते मायामा नुही नही च्याले (गच्छागच्छि) 27 gacha35mA viast ne, (गुम्मागुम्मि) गछन से भागमा विभत ने (फड्डाफडिं) TA-छपाय 35मा विमत ने विशव्दि . तेमनामांथा (अप्पेगैया वायति) 324 सूत्रनी वायना माता -सूत्र लावता Page #369 -------------------------------------------------------------------------- ________________ 308 औपपातिकसूत्रे पुच्छंति, अप्पेगैया परियति, अप्पेगैया अणुप्पेहंति, अप्पेगैया अक्खेवणीओ विक्खेवणीओ संवेयणीओ णिव्वेयणीओ वाचयन्ति-सूत्रवाचनां ददते-गच्छैकदेशं गगाऽवच्छेदकाधिष्ठितं विधाय सूत्रवाचनां वाचयन्ति । 'अप्पेगैया पडिपुच्छति' अप्येकके प्रतिपृच्छन्ति-सूत्रार्थों पृच्छन्ति, 'अप्पेगैया परियति ' अप्येकके परिवर्तयन्ति-सूत्रार्थो पुनःपुनरभ्यस्यन्ति । 'अप्पेगैया अणुप्पेहंति' अप्येकके अनुप्रेक्षन्ते परिचिन्तयन्ति । 'अप्पेगैया अक्खेवणीओ विक्खेवणीओ संवेयणीओ णिव्वेयणीओ बहुविहाओ कहाओ कहंति' अप्येकके आक्षेपणीः विक्षेपणीः संवेदिनीः निर्वेदिनीर्बहुविधाः कथाः कथयन्ति; मोहादपनीय तत्त्वं प्रति आक्षिप्यते आकृष्यते प्राणी याभिस्ता आक्षेपण्यस्ताः- कथा ' इत्यस्य विशेषणम् । विक्षेपणी:-विक्षिप्यते कुमार्गे प्रसक्तः प्राणी कुमार्गापृथक् क्रियते याभिस्ताः विक्स्सेप्न्न्य्स्ताः। संवेदिनी:-संवेद्यते मोक्षसुखाभिलाषः क्रियते याभिस्ताः । निर्वेदिनी:-निर्वेद्यते संसागद् निर्विष्णो थे, (अप्पेगैया) कितनेक (पडिपुच्छंति) सूत्र और अर्थ को पूछते थे, (अप्पेगैया) कितनेक (परियटृति) सूत्र और अर्थ की आवृत्ति करते थे, (अप्पेगैया) कितनेक (अणुप्पेहंति) सूत्र-अर्थ की अनुप्रेक्षा-परिचिन्तन करते थे, (अप्पेगैया ) कितनेक (अक्खेवणीओ 1, विक्खेवणीओ 2, संवेयणीओ 3, णिव्वेयणीओ4, बहुविहाओ कहाओ कहंति) आक्षेपणी, विक्षेपणी, संवेदिनी, और निर्वेदिनी, इन अनेक प्रकार की कथाओं को कहते थे । मोह से दूर कराकर प्राणी जिस कथा के द्वारा तत्त्व के प्रति आकृष्ट किया जाता है उस कथा का नाम 'आक्षेपणी कथा' है 1, कुमार्ग में रत प्राणी जिस कथा से उस कुमार्ग की ओर से पृथक् किया जाता है उस कथा का नाम 'विक्षेपणी कथा' है 2, डता, (अप्पेगैया) 32सा (पडिपुच्छति) सूत्र तथा अर्थ पूछता DA. (अप्पेगैया) 2 (परियटृति) सूत्र तथा मथनी यावृत्ति 42 ॥ ता. (अप्पेगैया) 2 ( अणुप्पेहंति) सूत्र-मथनी मनुप्रेक्षा-परिथितन 42 ॥ ता. (अप्पेगैया) 84 (अक्खेवणीओ, विक्खेवणीओ, संवेयणीओ - णिव्वे. यणीओ, बहुविहाओ कहाओ कहंति ) mA57, विक्षे57, संवहनी, मने निर्वेदनी, ए प्रकारे अनेक प्रकारनी कथाओ करता हता. मेहथी दूर करीने जे कथा तत्त्वना तरफ आकर्षण करे छे ते कथानुं नाम "आक्षेपणी कथा" छे. कुमार्गमां मग्न थयेला प्राणीने जे कथाथी ते कुमार्ग तरफथी जुदो करावाय ते कथानुं नाम "विक्षेपणी कथा" छे. जे कथा सांभळवाथी प्राणी Page #370 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 31 महावीरस्वामि शिष्यवर्णनम् 309 बहुविहाओ कहाओ कहंति अप्पेगैया उड्ढजाणू अहोसिरा झाणको हो गया संजमेण तवसा अप्पाणं भावेमाणा विहरंति ॥ sU0 31 ॥ =वैराग्यवान् विधीयते याभिस्ताः; एतादृशीः बहुविधाः कथाः कथयन्ति=श्रावयन्ति । या विविधाः कथाः शृण्वन् श्रोता मोहं परित्यज्य तत्त्वं प्रति आक्षिप्तो भवति, तथा विक्षिप्तः कुमार्गत्रिमुखो भवति, एवं संवेदनीयः =मोक्षसुखाभिलाषी, निर्विण्णः - संसारादुद्विग्नो भवति । 'अप्पेगैया उड्ढजाणू अहोसिरा' अप्येकके ऊर्ध्वजानवः, अधः शिरसः = अधोमुखा - नोर्ध्वं तिर्यग् वा दत्तदृष्टयः ' झाणकोट्ठोवगया ' ध्यानकोष्टोपगताः - ध्यानरूपो यः कोष्ठस्तमुपगताः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्ति । sU0 31 ॥ जिस कथा के सुनने से प्राणी मोक्षसुख की अभिलाषावाला बन जाता है उस कथा का नाम ' संवेदनी कथा ' है 3, जिस कथा के सुनने से प्राणी संसार से विरक्त हो जाता है उस कथा का नाम ' निवेदनी कथा ' है 4 / इन कथाओं का सुनने वाला श्रोता मोह का परित्याग कर तत्त्व के प्रति आकृष्ट होता है, कुमार्ग से विमुख होता है, मोक्ष सुखका अभिलाषी होता है और निर्विण्ण- संसारसे - उद्विग्न होता है । (अप्पेगैया उड्ढजाणू अहोसिरा झाणकोट्ठोवगया संजमेण तवसा अप्पाणं भावेमाणा विहरंति ) कितनेक मुनिजन दोनों घुटनों को U~cA कर नीचे मस्तक किये हुए - माथा झुकाये हुए- ध्यानरूपी कोष्ठ में प्राप्त थे । इस प्रकार संयम और तपसे अपनी आत्मा को भावित करते हुए साधुगण vicara rahe the || sU0 31 // meAkSanA sukha mATe अभिलाषावाळा बने छे ते कथानु नाम सवेदनी स्था छे, जे कया सांभळवाथी प्राणी संसारथी विरक्त थाय छे ते कथानु नाम 'निवेद्यनी कथा ' छे. आ कथाओना सांभळनार श्रोता माहना परित्याग करीने तत्त्वना तरफ आकर्षित थाय छे, कुमार्गथी विमुख थाय छे, मेआक्षना सुखना अभिलाषवाळा थाय छे अने संसारथी निर्विष्णूद्विग्न् थाय छे. (अप्पेगैया उडजाणू अहोसिरा झाणकोट्ठोवगया संजमेण तवसा अपाण भावेमाणा विहरंति ) डेटला मुनिभ्न भन्ने घुटो या राणी, माथुं नीचे राखी-माथुं नीचे करीने- ध्यानरूपी काठामां प्राप्त हता. ए प्रकारे संयम अने तपथी पेआताना आत्माने भावित करता साधुगण विचरता हता. (sU0 31). Page #371 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र - मूलम्-संसारभौबिग्गा भीया जम्मण-जर-मरणगंभीर-दुक्ख-पक्खुभिय-पौर-सलिलं संजोग-विओग-वीइ टीका-भगवतः श्रीमहावीरस्वामिनोऽनगाराः पुनः कीदृशाः? इत्याह-संसारभौविग्गा' इत्यादि । संसारभयोद्विग्नाः-चतुर्गतिभ्रमणलक्षणसंसारभयादुद्विग्नाः व्याकुलाः, 'केनोपायेन संसारसागरात् तरिष्यामः' इतिचिन्ताजाल कुला इत्यर्थः । अत एव 'भीया'-भीताः = भययुक्ताः, अस्य तरन्तीत्यत्रान्वयः । सूत्रकारः संसारसागरं वर्णयति-'जम्मण-जर-मरणकरण-गंभीर-दुक्ख-पक्खुब्भिय-पौर-सलिल' जन्म-जरा-मरण-करण-गम्भीर-दुःख-प्रक्षुभितप्रचुर-सलिलम्-जन्मजरामरणान्येव करणानि-साधनानि यस्य तत् तथा, तदेव गम्भीरदुःखं प्रगाढदुःखं, तदेव प्रक्षुभितं प्रचलितम् , प्रचुर=विपुलं सलिलं जलं यस्मिन् स जन्मजरा-मरण-करण-गम्भीर-दुःख-प्रक्षुभित-प्रचुरसलिलस्तं, पुनः कीदृशं संसारसागरम् ? इत्या 'संसारभौव्विग्गा' इत्यादि। भगवान् महावीर के अनगार और भी कैसे थे ? इस बातको प्रकट करने के लिये सूत्रकार इस सूत्रकी प्ररूपणा करते हुए कहते हैं कि भगवान् महावीर स्वामी के ये अनगार (संसारभौव्विग्गा) चतुर्गति में भ्रमण करने रूप संसार के भय से उद्विग्न थे, 'किस उपाय से हम लोग इस अथाह संसारसागर से पार होंगे' इस प्रकार का चिन्तवन सर्वदा करते रहते थे । (भीया) इसलिये ये संसारभीरु थे । अब यहां से यह संसारसागर कैसा है? इस बात को नीचे लिखित विशेषणों द्वारा सूत्रकार स्पष्ट करते हैं-(जम्मण-जर-मरण करण-गंभीर-दुक्ख-पक्खुभिय-पौरसलिलं) जन्म, जरा और मरण, ये ही जिसके साधन हैं ऐसा प्रगाढ दुःख ही जिसमें उछलता हुआ अगाध जल भरा हुआ है, तथा 'संसारभउब्विग्गा' त्याहि.. भगवान महावीरना अनुगार फरी पण केवा हता? ते वातने प्रकट करवा सूत्रकार आ सूत्रनी प्ररूपण करतां कहे छे के-भगवान महावीर स्वामीना ते म्न्॥2 (संसारभौव्विग्गा) यतुतिमा भ्रम 4211 ॥ 35 संसारना भयथी उद्विग्न हता, "कया उपायथी अमे आ अगाध संसारसागरथी पार थ' से prA2नु थितवन sh। 4aa 42ता उता. (भीया) मेथी तेस्। संसारभीरू हता. हवे अहींथी आ संसारसागर केवो छे? ते वात नीचे समेत vishessnne। द्वारा सूत्रधार स्पष्ट 42 छ-(जम्मण-जर-मरण-करण-गंभीरदुक्ख-पक्खुब्भिय-पौरसलिलं) 4भ, 42 ॥ मने bha29, से 12i साधन छ एवां प्रगाढ दुःख ज जेमां विस्तारथी उछळता पाणीना जेम भरेलां छे. तथा Page #372 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 31 महावीरस्वामि शिष्यवर्णनम् । चिंता-पसंग-पसरिय-बह-धंध-महल्ल-विउल-कल्लोल-कलुणविलविय-लोभ-कलकलंत-बोलबहुलं अवमाणण-फेण-तिव्वकाङ्क्षायामाह-'संजोग-विओग-वीइ-चिंता-पसंग-पसरिय वह-बंध-महल्ल-विउल-कल्लोलकलुण-विलविय-लोभ-कलकलंत-बोल-बहुलं' संयोग-वियोग-वीचि-चिन्ताप्रसङ्ग-प्रसृतवध-बन्ध-महाविपुल-कल्लोल-करुण-विलपित-लोभ-कलकलायमान-बोल-(ध्वनि)-बहुलम्-संयोगवियोगाः अप्रियशब्दादिसंयोग-प्रियशब्दादिवियोगा एव वीचयः=तरङ्गा यत्र सागरे स संयोगवियोगवीचिः, चिन्ताप्रसङ्गः-पुनःपुनश्चिन्ताप्राप्तिः स एव प्रसृतं प्रसरणं यस्य स तथा, वधाः=हननानि, बन्धाः संयमनानि, त एव महान्तो-दीर्घाः, विपुलाः विस्तीर्णाः कल्लोलाः-महोर्मयो यत्र स वधबन्धमहाविपुलकल्लोलः, करुणानि करुणरसजनकानि विलपितानि=विलापवचनानि, लोभाः लोभसम्भूताऽऽक्रोशाश्च त एव कलकलायमाना बोलाः ध्वनयो बहुला यत्र स तथा, ततः संयोगवियोग चिश्चासौ चिन्ताप्रसङ्गप्रसृतश्च तथा वधबन्धमहाविपुलकल्लोलश्चासौ करुणविलपितलोभकलकलबोलबहुलश्च स तथा, तं तादृशं; संयोगादितरगतरङ्गितं चिन्ताविस्तीर्ण वधबन्धकल्लोलं krunnvilaaplobhsNbhuutaakroshprcnnddnaadnaaditmityrthH| पुनः कथम्भूतम् ? 'अवमाणणफेणतिव्वखिंसणपुलंपुलप्पभूयरोगवेयणपरिभवविणिवाय(संजोग-विओग-चीइ-चिंतापसंग-पसरिय-वह-बंध-महल्ल-विउल-कल्लोल-कलुण-विलविय-लोभ-कलकलंत-बोल-बहुलं) संयोग=अमनोज्ञ शब्दादिकों का संबंध, वियोग मनोज्ञ शब्दादिकोंका अभाव, ये जिसमें वीचि कल्लोल हैं, चिन्ता जिसका विस्तार है, वध एवं बंधन ही जिसमें विस्तृत तरंगें हैं, करुणारसजनक विलापवचन एवं लोभ से संभूत आक्रोशवचन, ये दो जिसकी बहुल कलकलायमान ध्वनियां हैं-गर्जना हैं, (अवमाणण-फेण-तिव्य-खिंसण-पुलंपुलप्पभूय-रोगवेयण-परिभव-विणिवाय-फरुस-धरिसणा-समावडिय-कढिण-कम्म-पत्थरतरंग-रंगंत-निच्चमच्चुभय-तोयपटुं) अपमान ही जिसमें फेनराशि है। दुःसहनिंदा, निर(संजोग-विओग-वीइ-चिंतापसंग-पसरिय वह-बंध-महल्ल-विउल-कल्लोल-कलुण-विलवियलोभ-कलकलंत-बोल-बहुलं) सयोग-मनने न गमे तेवा za6 महिना संबंध, मनने गमे तेवा शब्द आदिकेने वियेग, ए जेमां वीचि-लहेरे छे, चिंता जेने विस्तार छे, वध तेमज बंधन ज जेमां मेटां मजा छे, करूणारसजनक विलापवचन तेमज लोभथी उत्पन्न थयेल आक्रोश वचन से से नी भोटरी 414साट पनि छाना छ, (अवमाणण-फेण-तिव्वखिसण-पुलंपुल-प्पभूय-रोगवेयण-परिभव-विणिवाय-फरुस - धरिसणा - समावडियकढिण-कम्म-पत्थर-तरंग-रंगत-निच्चमच्चुभय-तोयपढे) 215मान 4 मा शगुना Page #373 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे खिंसण-पुलंपुल (पलुंपण)-प्पभूयरोग-वेयण-परिभव-विणिवायफरुस-धरिसणा-समावडिय-कढिग-कम्म-पत्थर-तरंग -रंगंतनिच्चमच्चुभयतोयपटुं कसाय-पायाल-संकुलं भवसयसहस्सफरुसधरिसणासमावडियकठिणकम्मपत्थरतरंगरंगतमचुभयतोयपढे' अपमानन-फेनतीव-खिंसन-पुलम्पुल-प्रभूत-रोग-वेदना-परिभव-विनिपात-परुष-धर्षगा-समापतित-कठिनकर्मप्रस्तर-तरङ्ग-रङ्गन्नित्यमृत्युभय-तोयपृष्ठम्-अपमाननमेव फेनो यत्र सोऽवमाननफेनः, तथा तीवखिंसनम् दुःसहनिन्दा, पुलम्पुलप्रभूता निरन्तरसमुत्पन्ना या रोगवेदनाः परिभवाः अनादराः, विनिपाताः=नाशाः, अथवा परिभवविनिपातः-परिभवः पराभवः पराजयो हानिर्वा, तस्य विनिपातः प्राप्तिः परुषधर्षणाः-निष्ठुरवचननिर्भर्त्सनानि, तथा समापन्नानिबद्धानि यानि कठिनानि कठोरोदयानि कर्माणि=ज्ञानाऽऽवरणीयादीनि, एतान्येव प्रस्तराः -पाषाणास्तैः कृत्वा तत्संघट्टनं प्राप्य समुत्थितैः, तरङ्गैः, रिङ्गत्-प्रचलत् , नित्यं ध्रुवं यन्मृत्युभयं-मरणभीतिः तदेव तोयपृष्ठं जलोपरितनभागो यत्र स तथा तादृशम् ; पुनः कीदृशं 'कसायपायालसंकुलं' कषायपातालसङ्कुलम्-कषाया एव पातालाः=पातालकलशाः-अधस्तलानि तैः सङ्कुल:-व्याप्तस्तम् । 'भवसयसहस्स-कलुस-जल-संचयं शवशतसहस्रकलुषजलसञ्चयम् - भवशतसह न्तर समुत्पन्न रोगवेदना, पराभव, विनिपात-विनाश, अथवा पराभव की प्राप्ति, निष्ठुर वचन, अपमान के वचन, एवं कठोर उदयवाले संचित ज्ञानावरणीय आदि आठ कर्म, ये ही जिसमें पाषाण हैं, और इन पाषाणों के संघटन से अनेक प्रकार की आधिव्याधिरूप तरङ्गे उत्पन्न होती हैं, इन तरंगों द्वारा चलायमान अवश्यंभावी मृत्युभय ही जिसमें तोयपृष्ठ-जल का उपरितनभाग है, ऐसा यह संसारसागर है। तथा यह (कसाय-पायालसंकुलं) कषायरूप पातालकलशों से व्याप्त है। (भव-सयसहस्स-कलुस-जल-संचयं) लाखों ढगा35 छ, हुसड निहा, निरत2 थती रोगहना, पराम, विनिपात्विनाश, अथवा पराभवनी प्राप्ति, निष्फर वचन, अपमाननां वचन, तेमज कठोर उदयवाळां संचित ज्ञानावरणीय आदि आठ कर्मो, ए ज जेमां पाषाण (खडको) छे, अने आ पाषाणे साथे भटकावाथी जे अनेक प्रकारनां आधिव्याधिरूप मेजा उत्पन्न थतां रहे छे अने ते द्वारा चलायमान अवश्यभावी मृत्युभय ज जेमां पाणीनी सपाटीने भाग छे; ए आ संसारसागर छे. तथा आ (कसायपायालसंकुल) 4Aya35 पाताजशथी व्यास छ. ( भव-सयसहस्स-कलु Page #374 -------------------------------------------------------------------------- ________________ पोयूष वर्षिणी-टीका सू. 32 संसारसागरवर्णनम् कलुस-जल-संचयं पैभयं अपरिमिय-महिच्छ-कलुसमैवाउवेग - उद्धुम्ममाण-दगरय -रयंधआर-वरफेण-पौर-आसाखाण्येव कलुषजलसंचयो यत्र स तथा तम् । इभयं प्रतिभयम्=महाभयङ्करम् , 'अपरिमियमहिच्छ-कलुसमै-बाउवेग-उद्धम्ममाण-गरय-रयंधआर-वरफेण-पौर-आसा-पिवासधवलं' अपरिमित-महेच्छ-कलुषमति-बायुवेगो-भूयमानो-दकरजोरयाऽन्धकार-वरफेन-प्रचुराऽऽशापिपासा-धवलम्-अपरिमिताः अत्यधिका ये महेच्छाः-तीत्राभिलाषवन्तो लोकाः, तेषां कलुषा मलिना या मतिः सैव वायुवेगेन उद्भूयमानम्-उदकरजोरयः-जलकणसमूहः, तेन अन्धकार इव यत्र स तथा, वरफेनैरिव-आशापिपासाभिर्धवल इव धवलो यः स तथा तं, तत्राप्राप्तार्थानां प्राप्ति संभावना आशाः, धनसम्बन्धिन्यस्तीवलालसाः पिपासाः। 'मोहमहावत्तभोगभमभाण गुप्पमाणुच्छलंतपच्चोणियत्तपाणियपमायचंड बहुदुट्ठसावयसमाहयुद्धायमाणपब्भार - घोरकंदियमहारवरवंतभेवरवं'-मोहमहावर्तभोगभ्राभ्यद्गुप्यदुच्छल प्रत्यवनिपतत्पानीयप्रमादचण्डभव रूप ही जिसमें कलुष-मलिन-जल का चय है, (पैभयं) महाभयङ्कर है। (अपरि-मियमहिच्छ कलुसमै-उवेग-उद्धम्ममाण गरयत्यंधयार-वरफेण-पौर-आसा-पिवासधवलं) अपरिमित-अत्यधिक अभिलाषाशा ही मनुष्यों की जो विविध प्रकार की बुद्रियां हैं ये ही मानों इसके वायुके झोकों से ur3आने हुए जलकण हैं, इनसे यह संसारसमुद्र अंधकार से युक्त जैसा हो रहा है। आशा एवं पिपासारूप प्रचुर फेन से यह धवलित हो रहा है। अप्राप्त अर्थ की प्राप्ति की भावना का नाम अगा है, और धनबंधी तीन लालसा का नाम पिपासा है। (मोह-महावत्त-भोग-भममाण-गुप्पम गु-च्छलंत-पच्चोणियत्त-पाणिय-माय-चंडबहुदुट-साव यसमाहयुदायमाण-पधार-पोर-कंदिय-महारवरवंत-भेरव-रवं) इस संसार स-जल-संचय) साणे ma13542मा सुष-भेसा पाणीन सय छ; (पैभयं) भडामय 42 छ (अपरिमिय-महिच्छ-कलुसमै-वाउवेग-उद्धुम्ममाण-दगरय-रयंधयार-वरफेण-पौर-आसा-पिवास-धवल) अपरिभित-बहु 8 मनिसाषावाणी म्नुबेनी जे विविध प्रकारनी बुद्धि छे ते जाणे तेने वायुना झपाटाथी उडतां जलकणे छे. तेनाथी आ संसार समुद्र अंधकारथी भरेल जेवो थई गये छे. आशा तेमज पिपासा (तृष्णा) रूप प्रचुर फीणथी ते सफेद थई रहेले छे. अप्राप्त अर्थनी प्राप्तिनी संभावनानुं नाम आशा छे अने धन सधी तात्र वासानु नाम पिपासा छ. (मोह-महावत्त-भोग-भममाण-गुप्पमाणुच्छलंत-पच्चोणिवत्त-पाणिय-पमाय-चंड बहुदुट्ठ-सावय-समाहयुद्धायमाण-पब्भार-घोर Page #375 -------------------------------------------------------------------------- ________________ 314 औपपातिकसूत्रे पिवास-धवलं मोहमहावत्त-भोग-भममाण-गुष्पमाणु-च्छलंतपञ्चोणियत्त-पाणिय-पमाय-चंड-बहुदुइ-सावय-समाहयुद्धायमाण--पब्भार-घोर-कंदियमहारवरवंत-भेरवरवं अण्णाण भमंतिमबहुदुष्टचापदसमाहतोद्रावत्प्राग्भारधोरक्रन्दितमहारवरुवझैरवरवम्-मोहरूपे महावतें भाग एवं नान्यत्-चक्राकारेण भ्रमत् , गुबत्-चपलीभवत् , उछल-उपनत . 'पञ्चोणिय' प्रत्यवनिपतत्-अधःपतत् , पानीयं जलं यत्र स तथा, प्रमादाः अद्यादथस्न एव चण्डबहुदुष्टश्वापदाः-चण्डाः क्रोधशीलाः बहु दुष्टाः अतिदुष्टस्वभावाः, श्वापदाः हिंसकजीवास्तै समाहय' समाहताः प्रहता-आधातं प्राप्ताः 'उद्धायमाण' अन्तः = उच्छलन्तः विविधं चेष्टमाना वा समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयः, तेषां 'प प्राग्भारः-समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः रोदनमहाशब्दः स रुवनप्रतिनदन-प्रतिध्वनि कुर्वन् भैरवरवो भयानकशब्दो यत्र स तथा, ततस्त्रयाणां पदानां कर्मधारयः, तम्--'अण्णाग-भमंत-मच्छ-परिहत्थ-अणिहुयि देय-महामगर-तुरिय-बरिग-खोखुमभाग-नचंत-चवलचंचल-चलंत-घुम्पंत-जलसमूह' अज्ञान-भ्रमन्मत्स्य-परिहस्तानिवृतेन्द्रियसमुद्र के मोहरूप महा-आवर्त में भोगरूप जल चक्राकार से घूम रहा है, अत्यन्त चंचल हो रहा है, उछल रहा है, उछल कर फिर नीचे गिर रहा है । तथा इस संसार समुद्र में ग्रमाद आदि ही क्रोधी एवं अतिदुष्ट स्वभाव वाले हिंसक जीव हैं । इन के द्वारा आधात को प्राप्त होकर समस्त संसारी जीवों-पुरुष आदि (समुद्रपक्ष में मत्स्यादिक जलचर जीवों) का समूह इधर-उधर भागता फिरता है । उन्हीं संसारी जीवों के भयंकर आक्रन्दन की महाभीषण प्रतिध्वनि इस संसार समुद्र में हो रही है। तथा-(अण्णाणभमंतमच्छपरिहत्य-अणिहुयिदिय-महासागर-तुरिय-चरिय-खोखुब्भमाणनचंत-चवल-चंचल-चलंत-घुम्मत - जलसमूह) कंदिय-महारख-रवंत-भेरव-रवं) ॥ संसार समुद्रना भाड35 भ्द्द्। गावतभा भेगरूप जलचकनी पेठे घूमी रह्युं छे. बहु वेग थई रह्यो छे, उछळी रह्युं छे. उछळीने पाछुं नीचे पडे छे. तथा-A संसारसमुद्रमां प्रसाद आदि ज कोधी तेमज अतिदुष्ट स्वभाववाळा हिंसक जीव छे, तेमना द्वारा आघात पामीने समस्त संसारी जी-पुरुष आदि (समुद्र पक्षमां मस्यादिक जलचर जीवो)ने समूह आमतेम भागनास करे छे. ते संसारी जीवोने भयंकर आकंदननो महाभीषण पडघे आ संसारसमुद्रमां पडे छ, तथा (अण्णाण-भमंत-मच्छ-परिहत्थ अणिहुधिदिय-महासागर-तुरिय चरिय-खोग्खु Page #376 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 32 संसारसागरवर्णनम् च्छपरिहत्थ-अणिहुयिंदिय-महामगर-तुरिय-चरिय-खोखुब्भमाणनचंत-चवल-चंचल-चलंत-घुम्मंत-जल-समूहंअरै-भय-विसायसोग-मिच्छत्त-सेल-संकडं अणाइसंताण-कम्मबंधण-किलेसमहामकर-त्वरितचरित-चोक्षुभ्यमाण-नृत्यच्चपलाचञ्चल-चलद्-घूर्णजल-समूहम्-अज्ञानान्येव भ्रमन्तो मत्स्याः प्रतिहस्ता जलजन्तुविशेषाः, यस्मिन् संसारसागरे स तथा, अनिभृतानिअनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि शीघ्राणि चेष्टितानि -चेष्टाः तैः-चोक्षुभ्यमाणः अत्यन्तमुच्छलन नृत्यन्निव नृत्यन् , चपलावच्चञ्चलं यथा स्यात् तथा व छन् , पूर्णन विद्युत्समानवेगेन चलच्चक्राकारं भ्रमन् जलसमूहः, संसारपक्षे तु जडसमूहो-विवेकज्ञानरहितानां समूहो यत्र स तथा, ततः पदद्वयस्य कर्मधारयः, तं तादृशम् । 'अरै-भयविसाय सोग-मिच्छत्त-सेल-saMkaDaM'aratibhayavizAdazokamithyAtvazailasaGkaTam-अरतिः, भयं, विषादः,योकः, मिथ्यात्वम् एतानि प्रतिरोधकतया शैला इव तैः सङ्कटः अतिविकटः, तं तादृशम् , 'अणाइ-संताण-कम्म-बंधण-किलेस-चिक्खिल्ल-सुदुत्तारं' अनादि-सन्तान-कर्मबन्धनक्लेशकर्दमसुतरम्-अनादिसन्तानम् अनादिप्रवाहं यत्कर्मबन्धनं तच्च, क्लेशाश्च रागादयस्तल्लक्षणं यत् इस सार समुद्र में अज्ञान ही घूमते हुए मत्स्य एवं परिहस्त-जलजन्तुविशेष हैं। अनुपशान्त इन्द्रियां ही इसमें विकराल मगर हैं । इन इन्द्रियरूप महामकरों के चंचल चेष्टाओं से इसमें अज्ञानियों का समूहरूप जलसमूह क्षुब्ध हो रहा है, नाच रहा है, विद्युद्वेग से चक्रवत् घूम रहा है। (अरै-भय-विसाय-सोग-मिच्छत्त-सेल-संकडं) अरति-अप्रीति, भय-भीति, विषाद, झोक एवं मिथ्यात्वरूप पर्वतों से यह संसारसमुद्र अत्यंत विकट बना हुआ है। (अणाइ-संताणकम्मवंधणकिलेस-चिक्विल्ल-सुदुत्तारं) अनादिकाल से इस जीव के साथ भमाण नच्चंत-चपलचंचल-चलंत-घुम्मंत जल-समूह) 2 ॥ ससासमुद्रमा अज्ञान ज घुमता माछलां तेमज परिहस्त-जलजंतुविशेष छे. अनुशांत इंद्रिये ज एमां विकराळ मगर छे. ते ईद्रियरूप महामकनी चंचळ चेष्टा ओथी तेमां अज्ञानीओना समूहरूप जलसमूह क्षुब्ध थई रह्यो छे, नाची 2ह्यो , पीजीणे यानी पेठे 51 2ह्यो छे. (अरै-भय-विसाय-सोग-मिच्छत्त-सेल-संकडं) 22ति-मप्रीति, मय-नीति, विषाह-श, तेभन मिथ्यात्व35 पाथी 2 ॥ संसारसमुद्र सत्यत vi48 अने। छ. (अणाइ-संताणकम्म बंधण-किलेस-चिक्खिल्ल-सुदुत्तारं) मनाहि थी 2 ॥ 7वनी साथे धन Page #377 -------------------------------------------------------------------------- ________________ औपपानिकसूत्रे चिक्खिल्ल-सुदुत्तारं अमर-णर-तिरिय-णरयगइ-गमण-कुडिलपरियत्त-विउलवेलं चौरंतं महतमणवदग्गं रुदं संसारसागरं 'चिक्रवल्लं'-कर्दमः, तेन सुष्टु दुस्तरः स तथा m । 'अमर-णर-तिरिय-णरय-गई-गमणकुडिल-परियत्तविउल-velaM'amara-नर-तिर्थङ्ना क-गतिगमन-कुटिल-परिवर्त-विपुल-वेलम् , सुर-नर-तिर्यङ्नारक -गतिषु चतसृषु-गमनं तदेव कुटेलपरिवर्ताः-वक्रसम्भ्रमास्त एष विपुलाः= विशालाः वेलाः यस्मिन् स तथा तं-चतुगभनरूपकुटिलावर्तविपुलतटम् । 'चौरंत' चतुरन्तम्-दिग्भेदगतिभेदाभ्यां चतुर्विभागम् । 'अहंत' महान्तम्=विशालम् । 'अगवदग्गं' अनवदग्रम् अपर्यवसानम् । 'रुदं रौद्रम्-भयज किम् । 'भीमदरिसणिज' भीमदर्शनीयम्भीमं यथा भवतीत्येवं दृश्यते यःस भीमदर्शनीयस्तम् , यस्थ दर्शनाद् भवमुत्पद्यते तमित्यर्थः । बंधन अवस्था को प्राप्त-चला आ रहा जो कर्म : वं इनसे उद्भूत जो रागादिक परिणाम हैं, ये ही जहां चिकना कादव हैं। इसीसे इसका तिरना दुष्कर हो रहा है । (अमर-णरतिरिय-णयगइ-गमण-कुडिल-पश्यित्त-विउल वेलं) देवगति, मनुष्यगति, तिथंचगति एवं नरकगति इन चार गतियों में जो निरन्तर जीव क परिभ्रमण है वही इसकी वक्र परिवर्द्धमान विस्तृत वेला है । (चौरंत) चतुर्गतिरूप चार दिशाओं के चार विभागों से जो विभक्त है । (महंतं) जो bar3I विशाल है। (अणवदग्गं) जिसका पार पाना बहुत ही कठिन है । (रुदं) जो bar3A ही विकरालस्वरूप वाला है। (भीमदरिसणिज्ज) जिसके देखने मात्र से ही भय का संचार होता है। ऐसा यह संसारसर द है । इसका पार पाना विना यमरूप जहाज के हो नहीं सकता है । अब यहां से यमरूप जहाज का वर्णन सूत्रकार करते हैं अवस्थाथी चाल्यां आवतां जे कर्म तेमज तेमनाथी पेदा थता जे रागादिक परिणाम छे ते ज चीकणो कादव छे अने तेथी तेने तरवुं मुश्केल थाय छे. (अमर-णर-तिरिय-णरय-गइ-गमण-कुडिल-परियत-विउल-वेल) वाति, मनुष्याति, तिर्यंचगति तेमज नरकगति आ चार गतिरामां जे निरंतर जीवनुं परिभ्रमण छ ते 4 तेनी इसी, परिवधित थती विवेसा छ. (चौरंत) यति35 यार आइयांना या विभागाथा 2 विमत छ. (महंत) 2 प भारी छ. (अणवदग्गं) रेनो pA2 पाभ्व्। 44 छ (रुदं) 2 4 vi42॥ 2135वाण छ. (भीमदरिसणिज्ज) न शन मात्रयी 4 नयने सयार थाय छे. एवो आ संसारसमुद्र छे. तेने पार पाम ते संयमरूप नाव वगर बनी शकतुं नथी. हवे अहींथी संयमरूप नाव (वहाण)नुं वर्णन Page #378 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका खु. 32 महावीर स्वामिशिष्यवर्णनम् भीमदरिसणिजं तरंति, धी-धणिय-निप्यकंपेण तुरिय-चवलं संवर-वेरग्ग-तुंगकूवय-सुसंपउत्तेणं णाण-सिय-विमल-भूसिएणं सम्मत्त-विसुद्ध-लद्ध-णिजमएणं धीरा संजमपोएण sIlaka'saMsArasAgarama तरन्ति, अस्य 'संथमपोस' इत्यग्रे वक्ष्यमाणेन सम्बन्धः । संसारभयोद्विग्नाः "यमिनः यमपोतेन तरीतुं पारयन्ती र्थः । किम्भूतेन यमपोतेनेत्याह-'धीधणियनिप्पकंपेण' धृतिधनिकनिष्प्रकम्पेण-धृतिर पेग रज्जुबन्धनेन धनिकम् अत्यर्थं निष्प्रकम्पः= कम्पनरहितस्तेन यमपोतेन, 'तुरियचवलं' रितचपलम् अतिशीघ्रम् ,-'संवर-वेरग्ग-तुंगकूवय-सुसंपउत्तेणं' वर-वैराग्य-तुङ्ग कूपक-जुलंप्रयुक्तेन, तत्र नंबरः प्राणातिपातादिविरतिरूपः, वैराग्य-विषयाजभिषङ्गः, एतद्रूपो यस्तु : अत्युच्चः कूपकः-पोतमध्यस्थितः स्तम्भः, तेन सुष्टु सम्प्रयुक्तः-सम्यक्तथा प्रयोजितस्तेन, 'णाण-सिय-विमल-मसिएणं' ज्ञान-सितविमलोच्छितेन, ज्ञानमेव सितं= वेतं वस्त्रं तदेव विमलम् उच्छ्रितं यत्र तेन, मूले मकारः प्राकृतत्वात् । पवनप्रकम्पितश्वेतपः मण्डलमण्डितपटाकर्षणेन नौका वेगगामिनी भवति । सति साधनोपेतेऽपि पोते कर्णधारेग भाव्यमित्याह-'सम्मत्तविसुद्धलद्धणिज्जाम(धीधणियणिप्पकंपेण) धृतिरूप रज्जुबंधन से जो अत्यंत निष्प्रकंप है। (तुरियचवलं) गति जिसकी अत्यंत शीघ्रगामी है : (संवर-वे गग-तुंग-कूवय-सुसंपउत्तेणं) संवर-प्राणातिपातादि से निवृत्तिरूप विरति एवं वैराग्य-विषयों में अनभिष्वङ्गरूप वृत्ति-ये दोनों ही जिसके बीच में एक U~cA कूपक-स्तम्भ है। (णाण-सिय-विमल-मूसिएणं) ज्ञानरूपी सफेदवस्त्र का जिसमें पाल तना हुआ है । नौका में एक लकर्3I का खंभ लगा रहता है जिस पर एक कपर्3A तना रहता है । इससे हवा की रुकावट होने से नौका bar3e वेग से चलती है। यही रूपक यहां घटित किया गया है। सम्मत्त-विसुद्ध-लद्ध-णिज्जामएणं ) जिसमें सूत्रा2 42 -(धीधणियणिप्पकंपेण) पति35 होना धनथी 2 54 निष्प (18) छ. (तुरियचवलं) गतिनी अत्यंत वेगवाजी छे. (संवर-वेरग्गतुंग-कूवय सुसंपउत्तेण) sa12-प्रातिपतिथी निवृत्ति35 vi2ति तेभ04 विराग्य विषमां अनासक्तिरूप वृत्ति-e बने जेना वचमां एक उंचे 542तला . (णाण-सिय-विमल-मूसिष्णं) शान35 sa36 वखना सभा सद होय छे. वहाणुमां एक लाकडाने थांभलो लागेल होय छे जेना पर एक कपडुं (सढ) ताणेलो होय छे. तेमां हवा रेकाई जाय छे तेथी भराईने वहाण बहु वेगथी या छ. 250 4 354 20DI धरावे . (सम्मत्त-विसुद्ध-लद्ध-णिज्जामएण) Page #379 -------------------------------------------------------------------------- ________________ 318 औपपातिक लिया पसत्थज्झाण-तव-वाय- गोलियपहाविएणं उजमववसायग्गाहिय- णिजरण - जयण- उद्योग जाण दंसण-[चरित] विसुद्धएणं' सम्यक्त्वविशुद्धलब्धनिर्यामकेण सम्यक् रूपो विशुद्रो निर्दोष लब्धः = प्राप्तो निर्यामकः= कर्णधारो -- नौकावाहको यत्र स तथा तेन, सरूपकर्णवारयुक्तेनेत्यर्थः ; धीराः - स्थिरस्व भावाः, 'संजमपोएण' संयमपोतेन =सीयमनौ या । 'सीलकलिया' शीलकलिता:--अष्टादशसहस्रशीलाङ्गरथधारकाः--शीलसंयुक्ताः; 'पसह ज्झाग तनवायपणोलिय पहा बिएणं' प्रशस्तध्यानतपोवातप्रगोदित प्रधावितेन - प्रशस्तं ध्यानं धर्मशुकादिकं तद्रूपं तपः तदेव बातो वायुः, तेन प्रणोदितः = प्रेरितः, अतएव प्रधावितस्तेन, 'उज्जम-वत्रसाय-ग्गहिय- गिज्जरण-जयणउवओगगाणदंसगचरितविद्धवयवरभंडभरेयसारा' उद्यमव्यवसाय गृहीतनिर्जरगयतनोपयोगज्ञानदर्शनचारित्रविशुद्वतवर भाण्डभृतसारा उद्यमः = प्रमादपरित्यागः व्यसायो - मोक्षप्राप्तिनिश्चयः- ताभ्यां मूल्यरूपाभ्यां यद्गृहीतं क्रीतं नि रंगयतनोपयोगज्ञानदर्शनचारित्रविशुद्रं व्रतवरं= विशुद्ध सम्यक्त्व ही नियमक-कर्णधार के रानापन है, अर्थात् विशुद्ध समकित का लाभ जिसमें खेवटिया के समान है । (पसत्य-ज्झाणत वाय-पणोलिय-महाविएणं) प्रशस्त ध्यानरूप तपरूपी वायु से प्रेरित होकर जो आगे 2 बढता रहता है । इस तरह इन पूर्वोक्त विशेषणों से विशिष्ट इस संयमरूपी हाज के द्वारा इस साररूप अभार दुस्तर समुद्र को (धीरा) धीरवीर स्थिर स्वभाववाले मु (जन ही (तरंति) पार करते हैं । अब यहां से मुनिजनों के लिये प्रयुक्त विशेषणों का अस्पष्ट किया जाता है - ( सीलकलिया) ये मुनिजन-शील - 18 हजार शील के भेदों को भाण करने वाले हैं। (उज्जम-मवसान ग्गहियणिज्जरण - जयण उवओग-गाग-दंसण-[चरित विमुद्धवयरमंडभरियसारा) उद्यम अर्थात् C जेमां विशुद्ध सम्यकत्व ज निर्यामक-क धा ने स्थाने (सुकानी) छे, अर्थात् विशुद्ध समतिनो साल 4 मा सुभनीना भान है ( पसत्य-ज्झाण-तव- वाय-पणोल्लिय - पहा विएणं) प्रशस्त ध्यानरूप ररूपी वायुथी प्रेरित थैने आगळ आगळ वधता रहे छे. ए रीते पूर्वोक्त विशेषणाथी विशिष्ट आ संयमरूपी वहाणुद्वारा संसाररूप अपार स्तर समुद्रने धीर वीर स्थिर स्वभाव वाजा भुनिन्नो 4 (तरंति) पार उरे छे. हुवे नहीं थी भुनिन्नो भाटे साडेसां विशेषशाना अर्थ स्पष्ट वामां आवे है - (सीलकलिया) से भुनिन्नो शीस18 डलर शीसना प्रकारने धारण उरवावा! छे (उज्जम ववसाय-ग्गाहिय-गिज्जरण-जयण-उवओग-णाण- दंसण-[ चरित्त]- विसुद्ध यवर- भंड- भरिय - सारा) उद्यम अर्थात् - Page #380 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 32 महावीरस्वामिशिष्यवर्णनम् 319 वयवर - भंड- भरियसारा जिणव वयणोवदिट्ट-मग्गेण अकुडिलेण सिद्धिमहापट्टणाभिमुहा समण-सत्थवाहा सुसुइ-सुभास - महात्रतं तदेव भाण्डः क्रयणीयवस्तु जातरूपः, नृतः = स्थापितः सारो = रत्नादिरूपः पदार्थों यैस्ते तथा, केन पथा प्रयान्तस्तरन्तीत्यत्राह - 'जिणच वयगोवदिमग्गेग' जिनवरवचनोपदिष्टमार्गेण जिनवरवचनम्=आगमरूपं तेन उपदिष्टः कथि :- मार्ग :- संयमपथः तेन, 'अकुडिलेन' अकुटिलेन - कापट्यादिदोषरहितेन, 'सिद्धिपट्टणामिमुहा ' सिद्धिपत्तनाभिमुखाः - सिद्धिरेव पत्तनं वणिक्पुरं तदभिमुखाः- तस्य मुखाः । ' सगवर सत्थवाहा' श्रमणवर सार्थवाहाः - श्रमणप्रमाद का परित्याग एवं व्यवसाय अर्थात् मोक्ष प्राप्त करने का dRr3ह निश्चय, इन दोनों मूल्यों से गृहीत क्रीत वरत्रत - महात्रतरूप - मण्डों का क्रयणीय वस्तुओं का - कि जो निर्जरा, यतना, उपयोग, ज्ञान, दर्शन एवं [ चारित्र ] से शुद्ध हैं, जिनमें सार भरा हुआ है ऐसे मुनिजन इस संसाररूप महासमुद्र से पार होते हैं। किस मार्ग पर चलते हुए ये पार होते हैं ? सो बताते हैं- (जिणवरवय गोवदिमग्गेण ) जिनवर का जो वचन है-आगम है, उसके द्वारा उपदिष्ट जो संयमरूप मार्ग है, उस पर चलकर ही ये मुनिजन इस संसाररूप समुद्र को पार करते हैं । यह मार्ग कैसा है, इसके लिये सूत्रकार (अकुडिलेण) इस विशेषण से स्पष्ट करते हैं - यह मार्ग कपटता आदि दोषों से रहित हैं, अर्थात् - सरल है - Ar3A - Ter3हा नहीं है । ऐसे मार्ग से प्रयाग करने वाले ये निजन पुन: कैसे होते हैं ? यह अब यहां से स्पष्ट किया जाता है - (सिद्धिपट्टाभि ) इस प्रकार के मार्ग से प्रयाण करने वाले प्रमादना परित्याग तेमज व्यवसाय अर्थात् माक्ष प्राप्त करवाना दृढ निश्चय, मे मन्ने मूल्य (भित ) थी सीधेस-वेद्यातां सीधेस 12 व्रत - महाव्रत3ca वासलोना-वेथाती सीधेसी वस्तुओना ने निश, यतना, उपयोग, ज्ञान, दर्शन तेमज चारित्रथी विशुद्ध छे जेमां सार रेला छे. एवा मुनिजन आ संसाररूप महासमुद्रथी पार थई जाय छे. कया मार्ग पर चालतां तेओ पार थाय छे ? ते ताये - (जिणवरवयणोवदिट्ठमग्गेण) निवर ने वयन छे-आगम छे- तेना द्वारा उपदेशाएल जे सयमरूप मार्ग छे, तेना पर चालीने ज ते मुनिजने आ संसाररूप समुद्रने पार करे छे. आ मा केवा छे? ते माटे सूत्रकार ( अकुडिलेण) मा विशेषणुथी स्पष्ट हुने छे. या भार्ग उपटता आहि होषोथी रहित छे-अर्थात् सरळ छे, आडोटडा नथी. एवा मा थी प्रयाण करनारा ए मुनिजना वळी केवा होय छे ते बधु अहींथी स्पष्ट करवामां आवे छे. (सिद्धिपट्टणाभिहा) में अहारना भार्गे प्रयाणु उरवावाजा भुनिन्नो सिद्धि3य Page #381 -------------------------------------------------------------------------- ________________ 320 ओपपातिकसूत्रे सुपरह- सासा गा गा मे एरायं गरे नगरे पंचरायं दूइजंता श्रेष्ठाः-सार्थवाहाः-संधीभूतव्यवसायिनः । सुइ-सुसंभास - सुपण्ह- सासा' सुश्रुति (सुशुचि) सुसम्भाषा-सुप्रश्न- स्वाशाः - सुष्टु श्रुतयो ये ते सुश्रुतयः - सम्यक्सूत्रग्रन्थाः - सत्सिद्धान्ताः, अथवा सुशुचयः - सम्यक्छुद्धिमन्तः । सुखः खजनकः सम्भाषो येषां ते सुसम्भाषाः-कदाचिदपि कटूच्चारणं न कुर्वन्तः । शोभनाः प्रा येषां ते सुप्रश्नाः - प्रमितसमुचितप्रश्नकारिणः, शोभना आशा येषां ते स्वाशाः - मुक्तिमात्रेच्छवः, चतुर्णामेषां कर्मधारये - सुश्रुति सुसम्भाषासुप्रश्नस्वाशाः, एवंविधाः सन्तः 'गामे गाये एगराय ग्रामे ग्रामे - एकरात्रम् - प्रतिग्रामम् एकरात्रम्, अस्थ 'दूइज्जता ' इत्यनेन सहान्वयः । 'नगरे नगरे पंचरायं' नगरे नगरे पञ्चरात्रम् - प्रतिनगरंपञ्चरात्रं, 'दुइज्जंता' द्रवन्तः = वसन्तः, धातूनामनेकार्थत्वात्, 'जींदिया' जितेन्द्रियाः 'णिन्भ मुनिजन सिद्धिरूप पण - पत्तन के सन्मुख होते हैं । ( समणवरसत्थवाहा ) इनके साथी श्रमणश्रेष्ठरूप सार्थवाह-व्यवसायिजन होते हैं। (सुसुइ-मुभास - सुपरहसासा) सत् सिद्धान्तों के ये पारंगत होते हैं, अथवा इनका सिद्धान्त समीचीन- निर्दोष होता है, अथवा ये विशिष्ट - शुद्धि-संपन्न होते हैं । भाषा इनकी bar3I ही मनोमुग्धकारी होती है । कभी भी ये कटुक भाषा का उच्चारण नहीं करते हैं । ये जो भी प्रश्न करते हैं वह प्रमाणोपेत होता है-व्यर्थ के अक्षरों का उसमें समावेश नहीं रहता । सांसारिक पदार्थों में किसी में भी इनकी इच्छा जागृत नहीं होती; सिर्फ मुक्ति प्राप्त करने की भावना ही एक इनकी रहा करती है । (गामे गाये एगरायं णयरे वरायं दूइज्जता ) ये साधु ग्रामों में एक रात और नगरों में पांच रात निवास करते थे । (जींदिया ) ये जितेन्द्रिय थे, चट्टणु-पत्तननी सन्मुख होय छे. (सागवरसत्थवाहा) तेमना साथी श्रमाशुश्रेष्ठ 35 सार्थवाह-व्यवसायी न होय छे ( सुसुइसुसं भाससुपण्हसासा) st-siddhaaNtemAM teo पारंगत होय छे अथवा तेओना सिद्धान्ता निर्दोष होय छे, अथवा तेओ विशिष्ट शुद्धिसपन्न हेआय छे. भाषा तेमनी बहुज मने मुग्ध करवावाळी हाय छे. कदीपण तेए कडवीभाषाना उच्चार करता नथी. तेओ जे कांई प्रश्न करे छे ते प्रमाणवाळा होय छे-व्य रहेता नथी. सांसारिक पदार्थोमां काइमां पण तेमनी इच्छा जागृत थती नथी. मात्र मुक्ति प्राप्त खानी लावना 4 4 तेभने रह्या उरे छे. (गामे गामे एगरायं णयरे णयरे पंचरायं दूइज्जता ) मा साधुओ गाभडायामां मेड रात सुधी अने नगरमां पांच रात सुधी निवास करता गल्. (farsfear) अक्षरोना तेमां समावेश Page #382 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका स. 32 महावीर स्वामिशिष्यवर्णनम् जींदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया [विरता] मुत्ता लहुया णिरवकंखा साहू णिहुया चरंति धम्मं ॥ sU0 32 ॥ या गयभया' निर्भया गतभयाः, 'सचित्तचित्तमीसिएसु दव्वेसु' सचित्ताऽचित्तमिश्रितेषु द्रव्येवु-वस्तुषु 'विरागयं गया' विरागतां गताः-वैराग्यं प्राप्ताः । 'संजया' संयताः ymvntH। 'विरता' विरताः हिंसादिभ्यो निवृत्ताः, 'मुत्ता' मुक्ताः-लोभरहिताः, 'लहुआ' लघुकाःस्वल्पोपधिधारितया लघुभूताः । 'गिरवकंखा' निरवकाङ्क्षाः उभयलोकसुखाभिलाषवर्जिताः, यतः पूर्वोक्तगुणविशिष्टाः, अतएव 'साहू' साधवः-मोक्षसाधकाः । 'गिहुया' निभृताःविनीता जात्यादिमदवर्जिताः इत्यर्थः, 'धम्म' धर्म-श्रुतचारित्रलक्षणम् । 'चरंति' चरन्ति आराधयन्ति । / sU0 32 ॥ (णिब्भया गयभया) निर्भय थे, स हेतु इन्हें कहीं भी भय नहीं लगता था, (सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया) सचित्त, अचित्त और सचित्ताचित्त द्रव्यों में ये वैराग्य युक्त थे, (संजया घिरता मुत्ता) लयमशाली, हिंसादिनिवृत्त और लोभरहित थे, [लहुया] स्वल्प उपधि के धारक होने से ये लघु-लाघवगुणनंपन्न थे, (णिरवकंवा) इहलोक और परलोक के सुखों की अभिलाषा से रहित थे; अत एव ये मुनि गण (साहू) साधु, अर्थात् मोक्षसाधक थे । भगवान महावीरके ये साधु (णिहुया) निभृत-जात्यादि मद से रहित होनेके कारण विनीत होकर (धम्म) श्रुतचारित्रलक्षण धर्म की (चरंति) आराधना करते थे । / sU032 ॥ सा साधुमे। तिन्द्रिय उता, (भिया गयभया ) निलय , तेथी तेभने 44आणे भय तु नहि. तसा (सचित्ताचित्तमीसिएसु व्वेसु विरागयं गया ) सचित्त, मयित्त भने सथित्तास्थित्त द्रव्यामा वैराज्यवान त, (संजया विरता मुत्ता ) सयभशादी, साहिथी निवृत्त मने सासहित उता, ( लहुया ) sva85 उपधिनाया24 वाथी तेस धु-साधवष्णुसंपन्न हता, (णिरवकंखा ) DA मने परौना सुभानी मलिदापाथी 2डित उता. तेथी 4 ते भुनिया ( साहू ) साधु मेट भाक्षसाच ता. मावान म्हावीर्न्21साधुमे। ( णिहुआ) निमृत-त्यादि महथी 2डित डोपाने 4आरणे वीनात थधने (धम्म ) श्रुतयारित्र35 धमनी (चरंति) mA22घना 42tA al. (sU. 32) Page #383 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् -- तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था, कालमहानील-सरिस - गील-गुलिय-गवल-अयसिकुसुम-प्पगासा विय 322 टीका- ' तेणं कालेणं तेणं समरणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ' बहवे असुरकुमारा देवा अंतियं पाउन्भवित्था ' बहवोऽसुरकुमारा देवा अन्तिकं प्रादुरभूवन् - भगवतः श्रीमहावीरस्वामिनोऽन्तिकं = समीपमागत्य प्रादुर्भूताः । असुरकुमाराणां वर्णनमाह - ' काल - महानील-सरिस-णील-गुलिय-गवल-अयसिकुसुम-पगासा' काल-महानील-सदृश-नील-गुलिक-गवलाऽतसीकुसुम-प्रकाशाः - कालो यो महानीलो-मणिविशेषः, तत्सदृशाः वर्णतो ये ते तथा, पुनर्नीलो मणिविशेषः, गुलिका = नीलीगुटिका, गवलं=माहिषं शृङ्गम्, अतसीकुसुमं च एतेषां प्रकाश इव प्रकाशो येषां ते तथा । 'वियसिय सयवत्तमिव' विकसितशतपत्रमिव = प्रफुल्लेन्दीरवरतुल्यं 'पत्तल - णिम्मला-ईसी ' तेणं कालेणं तेणं समएणं ' इत्यादि । इस सूत्रद्वारा सूत्रकार श्रमण भगवान महावीर के निकट आये हुए असुरकुमार देवों का वर्णन करते हैं- ( तेण कालेणं तेणं समएणं ) उस काल एवं उस समय में (समणस्स भगवओ महावीरस्स ) श्रमण भगवान महावीर के ( अंतियं) समीप ( बहवे ) अनेक (असुरकुमारादेवा) असुरकुमार देव ( पाउन्भवित्था) प्रकट हुए। (काल-महानीलसरिस - पील- गुलिय-गवल-अय सिकुसुम-प्पगासा) कृष्ण महानील मणि, नीलमणि, गुलिका, भइंस के सींग के अन्दरका भाग, अलसीका फूल; इन सबों के समान ये असुरकुमार कृष्णवर्ण थे । (वियसिय सयवत्तमिव ) विकसित शतपत्र के समान - अर्थात् इन्दीवर- कमल - के तुल्य " तेण कालेन तेणं समएणं " इत्यादि. आ सूत्र द्वारा श्रमण भगवान महावीरनी पासे आवेला असुरद्दुभार् देवानुं वर्णन वामां आवे छे. (तेणं कालेणं तेणं समएणं) ते असते सभयने विषे (समणस्स भगवओ महावीरस्स) श्रभणु भगवान महावीरनी ( अंतियं) पासे (बहवे ) न्मने4 ( असुरकुमारा देवा) असुरकुभार हेव ( पाउब्भवित्था) अगर थया. तेभनां शरीरनो वर्षा हे छे - ( काल - महानील - सरिस - णील-गुलिय-गवल अयसिकुसुम - पगासा) सॄष्णु भडानीस भणि, नीदमणि, गुलिभ, ले सनां shiiNgDAMnI अंदरना भाग अने अळशीनां फूल, आ सनी समान ते असुरकुमार दृष्ट्णु वर्णाना हता. ( वियसियसयवत्तमिव ) विसेसां शतपत्रमा समान, अर्थात् Page #384 -------------------------------------------------------------------------- ________________ 323 पीयूषवर्षिणी-टीका सू. 33 असुर्कुमार्देव्व्र्न्न्न्म्। सिय-सयवत्तमिव पत्तलनिम्मला-ईसी-सिय-रत्त-तंबणयणागरुलायय-उज्जु-तुंग-णासा ओयविय-सिलप्पवाल-बिंबफल-सण्णिभाहरोहा पंडुर-ससिसयल-विमल-णिम्मल-संख-गोखीर-फेण-दगरयसिय-रत्त-तंब-णयणा' पत्रल-निर्मलेषत्सित-रक्त-ताम्र-नयनाः-पत्रलानि-पदमवन्ति-सूक्ष्मरोमयुक्तानि, तथा निर्मलानि तथा ईषत् सितानि-बेतानि तथा ईषद्रक्तानि तथा ईषत्ताम्राणि= अरुणानि नयनानि येषां ते तथा-विकसितशतपत्रतुल्यकिञ्चिच्छुभ्ररक्तनेत्रा इत्यर्थः । 'गरुला-यय-उज्जु-तुंग-णासा' गरुडाऽऽयत तुङ्गनासिकाः-गरुडस्येव आयता-दीर्घा, ऋञ्ची=सरला तुङ्गा उच्चा नासिका येषां ते तथा-सरलदीर्घसुन्दरनासिकावन्तः । 'ओयवियसिलप्पवाल-बिंबफल-सण्णिभा-हरोद्वा' उपचित-शिलाप्रवाल-बिम्बफल-सन्निभाऽधरोष्ठाः-उपचितः पुष्टो यः शिलाप्रवाल:=विद्रुमः, बिम्बफलम्-अतीवारुणं पुष्ट वनवल्लीफलम् , तत्सन्निभौ तुल्यौ अधरोष्ठौ-ओष्ठद्वयं येषां ते, तथा विद्रुभविम्बफलवत् अतीवरक्तोष्ठद्वयवन्तः, 'पंडुर-ससियल-विमल-गिम्मल-संख-गोखीर-फेण दगरय-मुणालिया-धवव-दंतसेढी' पाण्डुर-शशिशकल-विमल-निर्मल-शङ्ख-गोक्षीर-फेन-दकरजो-मृणालिका-धवल-दन्तश्रेणयः, पाण्डुरशशिशकलं शुभचन्द्रखण्डः, तद्वद्विमलनिर्मलाः-विमलेष्वपि निर्मलाः-अतीवोज्वलाः,अतएव-शङ्ख inake netra the| (pattala-णिम्मला-ईसी-सिय-रत्त-तंब-णयणा) ये नेत्र पक्ष्मल थे-सूक्ष्म रोमयुक्त थे, निर्मल थे, कुछ श्वेत थे, ईषद्रक्त थे, और कुछ 2 लाल भी थे। (गरुला-यय-उज्जुतुंग-नासा) गरुर्3a के समान दीर्घ, ऋज्वी-सरल एवं U~cI इनकी नासिका थी । (ओयविय-सिलप्पवालबिवफल-सण्णिभा-हरोद्वा) पुष्ट शिलप्रवाल-विद्रुम (मूंगा), एवं अतीव अरुण बिम्बफल के समान लाल इनके दोनों ओष्ठ थे । (पंडुर-ससि-सयल-विमल-णिम्मलसंख-गोखीर-फेण-दगरय-मुणालिया-धवल-दंतसेढी) धवलचन्द्र के खंड के छन्द्वीव2-भसनावां मना नेत्र हुतै. (पत्तल-णिम्मला-ईसी-सिय रत्ततंबणयणा) ए नेत्र पफमल हतां-सूम रेम (वाळ) युक्त हतां, निर्मळ हतां, कंईक धोळां डतै, षद्रत तै, भने 12 ॥ 042 सास पर तै.(गरुलायय-ऊजु-तुंग-नासा) 2उनावी एइनी, sa2 मने या मेमनी नासि4| ती. (ओयविय-सिलप्पवालविवफल-सब्णिमा-इरोदा) पुष्ट शिसवाल-विद्रुम (भू॥) अने अतिशय बास वर्णन मिन्मसना 21 राता अमना मन्ने 4 ता. (पंडुर-ससिसयल-विमलणिम्भल-संख-गोखीर-फेण-दगरय-मुणालिया-धवल-दतसेढी) sa yadratha in| Page #385 -------------------------------------------------------------------------- ________________ 324 ओपपातिकसूत्रे मुणालिया-धवल-दंतसेढी, हुयवह-णिद्धंत-धोय-तत्ततवणिज-रत्ततल-तालुजीहा अंजण-घणकसिण-रुयग-रमणिज-णिद्ध-केमा, वामेग-कुंडलधरा अद-चंदणा-लि-गत्ता ईसी-सिलिंध-पुप्फ-प्पगागोक्षीरफेनदकरजोमृणालिकावद् धबलाः दन्तश्रेण हो येषां ते तथा, तत्र दकरजः-जलकणः । 'हतवह-णिदंत-धोय-तत्ततवणिज्ज-रत्ततल-ताल नीहा' हुतबह-निर्मात-धौत-तप्ततपनीयरक्ततलतालुजिह्वाः-हुतवहेन वह्निना निर्मातं-प्रतापितं धौतं-जलप्रमार्जितं तप्तं यत् तपनीयं-सुवर्ण, तद्वद् रक्ततलम्-अरुणोपरिप्रदेशं तालुजिह्र येषां te tthaa-atiprtptsNmRssttsuvrnnvrnntaaljihvaavntH| 'अंजण-घणकसिग-रुयग-रमणिजणिद्ध केसा' अञ्जनधनकृष्णरुचकरमगीयस्निग्धकेशाःअञ्जनं-कजलं, धना-मेधः, एतत्सदृशाः कृष्माः कृष्णवर्गाः, तथा रुचको-मणिविशेषः, तद्वत् स्निग्धाः-चिक्कणाः--केशा येषां ते तथा, कामेगकुंडलधराः' वामैककुण्डलधराः-वामे कर्णे-एककुण्डलधारिणः, न तु दक्षिणे कर्णे; तज्जागीयस्वभावात् एकस्मिन्नेव कर्णे कुण्डलधारकाः दक्षिणे कर्णे त्वन्याभरणधारिण इतिभाव्ः। 'अदचंद आणुलित्तगत्ताऽआर्द्रचन्दनानुलिप्तगात्राः-सद्योसमान शुभ्र, एवं शङ्ख, गोक्षीर, फेन, जलकण और मृणाल के समान अत्यन्त निर्मल इनकी दन्तपङ्कि थी|(हृत्व्ह्-nnidNt-dhoy-ttt-bhvnnijj-rtttl-taalujiihaa) pahile vahni में तपाये गये पश्चात् तेजाब में धोये गये पुनः अनि में तपाकर उज्ज्वल किये गये सुवर्ण के समान रक्ततलवाले इनके तालु और जिह्वा थी। (अंजण-घण-कसिण-रुयग-रमणिज्जणिदरकेसा) इनके केश अंजन एवं काले मेघ के समान काले तथा रुचक के समान चिकने । (वामेगकुंडलधरा) इनके वाम कर्ण में कुडल शोभित हो रहा था । इनमें ऐसी प्रथा है कि, ये लोग बायें कान में कुण्डल पहनते हैं और दाहिने कान में अन्य आभूषा । दाहिने कान में ये कभी भी कुण्डल नहीं पहनते हैं। अद्दचंदणाणुलित्तगत्ता) आर्द्र चन्दन से समान शुभ्र भने 5, क्षीर (65), 9, 4649 न्यने bhRAra (4bha44) नवी अत्यन्त निभ मेमनी हतपतिमा ती. (हुतवह णिद्धंत-धोयतत्त-तवणिज्ज रत्ततल तालु-जीहा) पडसा भातपायदा पछी तेनमा घायलों सुवर्ण नावै अने दि qui मेमना द्रै मने म तै. (अंजण-घणकसिण-रुयग-रमणिज्ज-णिद्ध-केसा) मेमना 41 mixey मने 4i लमि रेवा तथा सुचना वा चा उता. (वामेगकुंडलधरा) मेमना । कानमां कुंडळ शोभी रह्यां हतां. एमां एवी प्रथा छे के ए लोक डाबा कानमां कुंडळ पहेरे छे अने जमणा कानमां बीजुं घरेणुं. आ लोगो भे। 4आनमा यारे 55 पता नथी. ( अद्दचंदणाणुलित्तगत्ता) Page #386 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका स. 33 असुरकुमारदेववर्णनम् साइं असंकिलिट्टाई सुहुमाइं वत्थाई पवरपरिहिया, वयं च पढमं समैकंता वीयं च असंपत्ता भद्दे जोव्वणे वट्टमाणा, तलभंगयघृष्टचन्दनचर्चितशरीराः । अथ वस्त्रविशेषणान्याह-ईसी-सिलिंध-पुप्फ-ppagAsAI'ISat-सिलीन्ध्रपुष्पप्रकाशानि-मनाकसिलीन्ध्रकुसुमप्रभाणि--ईषत्सितानीत्यर्थः; सिलीन्ध्रकुसुम-वर्षर्ती भूमिभित्त्वा छत्रकमिव बहिनिस्सरति,मतान्तरे तु एत कुसुमं रक्तवर्णमेव ग्राह्यं यतोऽसुरा रक्तवसनाः प्रायो भवन्तीति । पुनःकीदृशानि वस्त्राणि ? अत्राऽऽह 'मुहुमाई सूक्स्स्मान्नि। 'असंकिलिट्ठाई' अस्ण्क्लिस्स्त्तानि-दूस्स्न्न्र्हितानि। 'वत्थाई' वस्त्राणि-'पवरपरिहिया' प्रवरपरिहिताः-प्रवरम् - उत्कृष्टं यथा तथा परिहिताः परिधृतवन्तः । 'वयं च पढमं समैकंता' वयश्च प्रथमम्=षोडशवर्षपर्यैनका समस्त शरीर लिप्त था । (इसी-सिलिंध-पुप्फ-पगसाइं) इन्होंने jo vastra pahina rakhe the ve kucha kama sapheda the, jaise सिलीन्ध्र पुप्पका प्रकाश होता है वैसा ही इनका प्रकाश था। वर्षाऋतु में जमीन को फोर्3a कर छत्र के आकार जैसा जो पुष्प उत्पन्न होता है उसका नाम सिलीन्ध्र है। किन्हीं 2 का मत है कि यह पुष्प रक्तवर्ण भी होता है । अतः इसके ग्रहण से उनके वस्त्र रक्तवर्ण के थे ऐसा ही समझना चाहिये । क्यों कि असुर जाति के देव प्रायः लालवस्त्र धारण करने वाले होते हैं । (मुहुमाई) ये वस्त्र-जिन्हें इन्होंने पहिन रखे थे, अत्यन्त सूक्ष्म-पतले थे, (असंकिलिट्ठाई) और दोष रहित थे। (वत्थाई पवरपरिहिया) ऐसे वस्त्र इन्होंने अच्छी तरह से अपने शरीर पर धारण कर रखे थे । (वयं च पढमं समैक्कंता) प्रथम वय को ये उल्लङ्घन कर चुके थे; अर्थात् ये सब सोलह वर्ष से ऊपर के जैसे मालूम होते भाद्र (लीना ) यन्तुन (सूम ) पणे तभनै Paa शरी2 सित तै. ( इसी-सिलिंध-पुप्फ-पगासाई) तमामे है पनी पा ता ते कैंक ओछां सफेद हतां. जेवो सिलीन्द्र पुष्पने प्रकाश होय छे तेवो ज तेमने प्रकाश हतो. वर्षाऋतुमां जमीनने फाडीने छत्रना आकार जेवां जे पुष्प उत्पन्न थाय छे तेनुं नाम सिलीन्द्र छे. कोई कोईने मत छे के आ पुष्प लालरंगनां थाय छे. त्यारे ए अर्थ ग्रहण करवाथी तेमनां वस्त्र लालरंगनां हतांएम ज समजवुं जोईए. केमके असुर जातिना देव घणुं करीने लाल वस्त्र धारण 42117 ॥ य छे. (सुहुमाई) 2 ॥ 12 रे तयाये पाडा तै ते अत्यंत सूक्ष्म-पात तै (असंकिलिट्ठाई) भने षडित तै. (वत्थाई पवर-परिहिथा) सेवा सो तमामे सारी रीत पोताना 12 ghA25Y 4 तै (वयं च पढम समैक्कंता) प्रथम वयनु ते॥ ङेधन 42 yU4या , अर्थात् Page #387 -------------------------------------------------------------------------- ________________ 326 औपपातिक तुडिय - पवर- भूसण - निम्मल-मणि-रयण-मंडिय-भुया दसमुद्दामंडिय-ग्गहत्था चूलामणि- चिंध गया सुरूवा महड्डिया महज्जुइया न्तमतिक्रान्ताः । ' वीयं च असंपत्ता' द्वितीयञ्चाऽसम्प्राप्ताः - द्वितीयं - तरुणं वयः, असंप्राप्ताः = नाद्यापि प्राप्तवन्तः । अतएव - 'भद्दे जोवणे वट्टमाणा' भद्रे यौवने वर्तमानाः - सदा यौवनवयोधारिणः । 'तलभंगय- तुडिय-पवर भूसग निम्मल-मणि रयण-मंडिय-भुयाऽतलभङ्गक-त्रुटिक प्रवरभूषण-निर्मल-मणि-रत्नमण्डित-भुजाः - तलभङ्गकं - बाबाभरणम्, त्रुटिकानि च बाहुरक्षकाणि, तान्येव भूषणानि तैर्निर्मलमणिरत्नैश्च मण्डिता भुजा येषां ते तथा-विविधवरभूषणमणिरत्नभूषितभुजा इत्यर्थः, 'दसमुद्दामंडियग्गहस्था' दशमुद्रामण्डिताऽग्रहस्ताः- दशभिर्मुद्राभिः = मुद्रिकाभिः मण्डिताः=भूषिताः-अग्रहस्ता अङ्गुलयो येषां ते तथा । 'चूलामणिचिंध गया' चूडामणिचिह्नगताःचूडामणिरूपचिह्नधारका इत्यर्थः । 'सुरूवा' सुरूपाः - सुन्दरास्स्काराः 'महड्डिया' महर्द्धिका= विशिष्ट विमानपरिवारादियुक्ताः । 'महज्जुइया' महाद्युतिकाः - विशिष्टशरीरा'' भरणादिप्रभाभाथे, (वीयं च असंपत्ता) और अभीतक ये तरुण अवस्था को जैसे प्राप्त नहीं हुए हों ऐसे दीखते थे । इसलिये ये सदा (भद्दे जोन्वणे वट्टमाणा) अभिनव यौवन अवस्था से सम्पन्न थे । (तलभंग - तुडिय-पवरभूषण- णिम्मल-मणि- रयण-मंडिय- भुया) इनकी भुजाए~ तलभंगक-बाहु के एक आभरण एवं त्रुटिक - बाहुरक्षक- भुजबंध इन उत्तम दोनों आभूषणों से और निर्मल मणिरत्नों से मण्डित थीं । ( दसमुद्दा- मंडिय-ग्गहत्था) हाथ की सबकी सब अंगुलिया~ दस मुद्रिकाओं से मण्डित थीं, अर्थात्-हाथ की दसों अंगुलियों में मुद्रिकायें थीं । (चूडामणि - चिंध-गया) चूडामणिचिह्न के ये धारक थे । ( सुरूवा) इनका रूप बडा ही सुन्दर था । (मह डिडया) विशिष्ट विमान एवं परिवारादि रूप ऋद्धि के ये सभी देव धारक थे । (महतेथे मधा सोज वर्ष थी उपरना होय सेवा हेमाता हुता. (वीयं च असंपत्ता) अने हजी सुधी तेओए तरुण अवस्थाने प्राप्त न करी हाय एवा ते हेमाता हुता, आथी तेथे सहा (भद्दे जोव्वणे वट्टमाणा) अभिनव यौवन अव स्थायी सम्पन्न हुता. (तलभंगय- तुडिय-पवर-भूसण- णिम्मल-मणि रयण-मंडिय-भुया) तेमनी भुजाए तलभगक-माहुना आभरणु अने त्रुटिबाहुरक्षक-भुजब्ण्ध् मे मन्ने उत्तम आभूषणोथी तथा निर्माण भणिरत्नोथी मंडित हुती. ( दसमुद्दा - मंडिय - गहत्था) हाथनी तभाभेतमाम मांगजीओ हश मुद्रिअमोथी (वीण्त्तीएथी) मंडित हती. अर्थात् हाथनी दशेय आंगळीओमां मुद्रिकाए हती, (चूलामणि- चिंध-गया) यूडामणियितना धार4 तेथेओ हता. ( सुरूवा) तेमन 35 मडुन सुंदर डुतां. (महड्डिया ) विशिष्ट विमान भने परिवार याहि 35 Page #388 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका स. 33 असुरकुमारदेववर्णनम् 327 महब्बला महासोक्खा महानुभागा हार-विराइय-वच्छा कडगतुडिय-थंभिय-भुया अंगय-कुंडल- मट्ट - गंडयल - कण्णपीढधारी विचित्त-वत्था-भरणा विचित्त-माला-मौलि-मौडा क्ल्लान्न्ग्-प्व्र्स्व्राः। 'महब्बला' महाबलाः-विशेषबलशालिनः । 'महायसा' महायशसः-विशालकीर्तिमन्तः, 'महासोक्खा' महासौख्याः-विशिष्टसुखसम्पन्नाः । 'महाणुभागा' म्हानुभागाःअचिन्त्य्प्र्भाव्युक्ताः। 'हारविराइयवच्छा' हारविराजितवक्षसः । 'कडगतुडियर्थभियभुया' कटकत्रुटिकस्तम्भितभुजाः-कटकैः वलयैः त्रुटिकैः-बाहुरक्षकभूषणविशेषैः स्तम्भिता-सज्जिता भुजा येषां ते त्था। 'अंगय-कुंडल-मट्ठ-गंडयल-कण्णपीढ-धारी' अङ्गद-कुण्डल-मृष्ट-गण्डतलकर्णपीठ-धारिणः-अङ्गदानि बाह्वाभरणानि कुण्डलमृष्टगण्डतलानि कर्णपीढानि-कर्णाभरणाविशेषान् धरन्ति तच्छीलाः । 'विचित्त-वत्था-भरणा'-विचित्र-वस्त्राभरणाः-विचित्राणि= ज्जुइया) शरीर एवं आभरण आदि की विशिष्ट प्रभा से ये मण्डित थे । (महब्बला) विशेष शक्तिसम्पन्न थे । (महायसा) इनकी कीर्ति दिग्दिगन्त में फैली हुई थी। (महासोक्खा) विशिष्ट सुख के ये भोक्ता थे। (महाणुभागा) अचिन्त्य प्रभाव के धारक थे। (हार-विराइयवच्छा) इनका वक्षःस्थल हार से शोभायमान था । (कडग-तुडिय-थंभिय-भुया) कटक, बलय एवं त्रुटिक-भुजबन्ध से इनकी भुजायें सज्जित थीं। (अंगय-कुंडल-मट्ठ-गंडयलकण्णपीढ-धारी) अंगद-बाजूबन्ध, कुण्डल-कर्णाभरणविशेष कि जिससे इनके कपोल घर्षितहो रहे हैं इन दोनों को एवं और भी अन्य विशिष्ट कर्णाभरणों को ये धारण किये हुये थे। (विचित्तवत्थाभरणा) विविध प्रकार के वस्त्र एवं आभरणों को ये पहने हुए थे। (विचित्त*द्धिथी मा सर्प हेवो सपन्न (ता. (महज्जुइया) विशिष्ट शरी2 मने माम26 माहिनी प्रमाथा तेसो भडित हुता. (महब्बला) विशेषशतिस पन्न अल्. (महायसा) भनी ति यात23 3 गती . (महासोक्खा) विशिष्ट सुमना तसा लोताता, (महाणुभागा) मथिन्त्य प्रभावना ghA24 ता. (हारविराइय-वच्छा) तमनु वक्षस्थल (छाती) DA2 वणे शमायभान तु, (कडगतुडिय-थंभिय-भुया) 484-5सय भने त्रुटि-सुमन्यथा तभी मुन्नमा sawiord हती. (अंगय-कुंडल-मट्ट-गडयल-कण्णपीढधारी) 24-मानूसन्ध, हुस-नानां आभरण विशेष के जेना वळे तेमना गाल घर्षित थतां हता, ए बने तथा ते उपरांत भी विशिष्ट 4 मानणीने तयार pA25 4aa उतै. (विचित्तवत्थाभरणा) विविध प्रश्न पत्र तथा मानणाने तेम्मा pA21 4aa उतै. Page #389 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे वत्थ-परिहिया कलाणग-पवर-महा-लेवणा भासुरखोंदी पलंआणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं विविधानि वस्त्राणि आभरणानि च येषां ते तथा, 'विचित्तमाला' विचित्रमाला-विचित्राः= विविधाऽऽकारा मालाः पुष्पस्रजो येषां ते तथा, 'मौलिमौडा' मौलिमुकुटाः - मौलिषु = मस्तकेषु मुकुटानि येषां ते तथा 'कल्लाणग-पवरवत्थ- परिहिया' कल्या गक प्रवरवस्त्र-परिहिताः- कल्याणकानि=माङ्गलिकानि प्रवराणि - श्रष्ठानि वस्त्राणि परिहिताः-परिघृतवन्तः-परिघृतमाङ्गलिक shresstthvstraaH| 'कल्लाणग-पवर - मल्ला - णुलेवणा' कल्याणक-प्रवर-माल्यानुलेपनाः कल्याणकारीणि प्रवराणि माल्यान्यनुलेपनानि च येषां ते तथा, माङ्गलिकमाच्यानुलेपनवन्तः । ' भासुरखोंदी ' भास्वरदेहाः - देदीप्यमानशरीराः 'पलंब - वणमाल- धरा 9 प्रलम्बवनमालाधराः, प्रलम्ब:शुम्बनकं तद्युक्ता वनमाला तस्या धराः, वनमाला कण्ठता जानुपर्यन्तं लम्बमाना भवति तस्या धारकाः, 'दिव्वेणं वण्णेणं' दिव्येन वर्णेन - 'दिग्वेणं गंधेणं' दिव्येन गन्धेन - 'दिव्वेणं माला) इन्हों ने जो मालायें धारण कर रखी थीं वे विचित्र पुष्पों से gU~thI हुई थीं । अतः ये विचित्र - अनेक प्रकार की मालाओं को धारण किये हुए थे । (मौलिमौडा) इनके मस्तक कुटों से शोभित थे । (कल्लाणग-पवर- वत्थ- परिहिया ) कल्याणकारी एवं विशेष कीमती वस्त्रों को इन्होंने धारण कर रखाथा । (कल्लाणग-पवर - मल्ला - णुलेवणा) आनन्ददायक एवं सुन्दर आकार युक्त मालाओं से एवं विलेपनों से इनका शरीर सज्जित हो रहा था । ( भासुरबोंदी) इनका शरीर विशिष्ट आभा से युक्त हो रहा था । ( पलंबवणमालधरा) इन्होंने जो बनमालायें धारण कर रखी थीं वे घुटनों तक लटक रही थीं। ये सब ( दिव्वेंग ) रूवेणं एवं फासेणं संघारणं संठाणेणं) दिव्य वर्ण से, दिव्य गन्ध से, दिव्य स्वरूपसे, इसी प्रकार दिव्य स्पर्श से, दिव्य संहनन से, समचतुरस्र संस्थान से, तथा - ( - (दिव्वा इड्ढीए ( विश्वित्तमाला तेथेओये ? भाजाओ धारण 4रेसी हुती ते विचित्र पुष्पोथी गुंथाएली हती. आम तेओए विचित्र-अनेक प्रकारनी माळाए धारण करी हती. (मौलिमौडा) तेभना भस्त भुम्टो वणे शोली रह्या तां. (कल्लाणगपवर- वत्थ- परिहिया) उदयाशुअरी भने विशेष भिती वस्त्रो तेमागे धारणु उरी राजेयां डुतां. (कल्लाणग-पवर - मल्ला - णुलेवणा) मानहाय भने सुंदर याअरयुक्त भाजाथी तेमन विद्वेयनाथी तेभना शरीर सन्ति तां (भासुरबोंदी) तेभना शरीर विशिष्ट माला वजे युक्त डुतां. ( पलंब - वणमालधरा ) तेओए जे वनमालाए धारण करी हती. ते घुंटण सुधी लटकी रही हती. मी अधा (दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रुवेण एवं फासेणं संघाएणं संठाणेणं) 328 Page #390 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सु. 33 असुरकुमारदेववर्णनम् 329 एवं फासेणं संघाएणं संठाणेणं दिव्वाए इड्ढीए जुईए पभाए छायाए अच्चीए, दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोयमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं रूवेणं' दिव्येन रूपेण ' एवं फासेणं' एवं स्पर्शन 'संघाएणं' संहननेन । 'संठाणेणं' संस्थानेन-समचतुरस्रलक्षणेन । 'दिव्बाए इड्ढोए' दिव्यया ऋया-देवोचितया प्रिवारादिरूप्या। 'दिवाए जुईए' दिव्यया द्युत्या, 'दिव्वाए पभाए' दिव्यया प्रभया-प्रभया= विमानदीप्त्या । 'दिव्याए छायाए' दिव्यया छायया-शोभया । 'दिवाए अञ्चीए' दिव्यया अर्चिस्सा-shriirsthrtnaaditejojvaalyaa| तेएणं' तेजसा-शरीरसम्बन्धिरोचिषा, प्रभावेण वा । 'दिवाए लेसाए' दिव्यया लेश्यया-शरीरकान्त्या 'दस दिसाओ उज्जोयमाणा' दश दिशा उद्दयोतयन्तः प्रकाशकरणेन, 'पभासेमाणा' प्रभासयन्तः-शोभयन्तः 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिय' अन्तिक-समीपम्.... 'आगम्मागम्म' आगत्याऽऽगत्य-वारंवारमुपेत्य । 'रत्ता' रक्ताः-सानुरागाः 'समणं भगवं जुईए पभाए छायाए अच्चीए दिव्वेण तेएणं दिव्वाए लेसाए) दिव्य ऋद्धि से, दिव्य युति से, दिव्य प्रभासे-विमान आदिकी दीप्ति से, दिव्य छाया से-शोभासे, शरीरस्थ रत्न आदि के दिव्य तेज से, दिव्य शारीरिक कान्ति से एवं दिव्यलेश्यासे (दस दिसाओ उज्जोयमाणा) दस दिशाओं को उद्दयोतयुक्त करते हुए (समणस्स भगवओ) श्रमण भगवान् (महावीरस्स) महावीर के (अंतियं) समीप (आगम्मागम्म) वारंवार आ आकर (रत्ता) bar3I भक्ति के साथ (समणं भगवं महावीरं) श्रमण भगवान महावीर को (तिक्खुत्तो) तीन दिव्य वर्ण वळे, दिव्य गंध वळे, दिव्य स्वरूप वळे, ते ज प्रकारे दिव्य स्पर्श वणे, हिव्य सहनन वणे, सभयतुरख-समयारस-सस्थानपणे, तथा-(दिव्वाए इड्ढीए जुईए पभाए छयाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए) दिव्य *द्धि पणे, दिव्य द्युति वळे, दिव्य प्रभा वळे-विमान आदिनी दीप्ति वळे, दिव्य छाया एटले शोभा वळे, शरीर उपरनां रत्न आदिनां दिव्य तेज वळे, दिव्य शारीरिक कांति वणे, मने हिव्य अश्या वणे (दस दिसाओ उज्जोयमाणा.) शे हिशासाने योत-युद्धत (प्रोशित) 42 ॥ यया (समणस्स भगवओ) श्रम भगवान् (महावीरस्स) मडावीरनी ( अंतियं ) पासे (आगम्मागम्म) वारंवार सावी मावाने (रत्ता) मई 4 महितपूर्व 4 (समणं भगवं महावीरं) श्रमाय मापान मडावीरने ( तिक्खुत्तो) vA2 (आयाहिण-पयाहिणं) मसिट मांधानतेने Page #391 -------------------------------------------------------------------------- ________________ 330 औपपातिकसूत्रे आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता साइं साइं नामगोयाइं साति, णञ्चासण्णे णाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवामंति ॥suu0 33 ॥ महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति' श्रमणस्य भगवतो महावीरस्य त्रिकृत्व आदक्षिणप्रदक्षिणम् अञ्जलिपुटं बद्ध्वा तं बद्धाञ्जलिपुटं दक्षिणकर्णमूलत आरभ्य ललाटप्रदेशेन वामकर्णान्तिकेन चक्राकारं त्रिः परिभ्राम्य ललाटदेशे स्थापनरूपं कुर्वन्ति, कृत्वा 'वदंति' वन्दन्ते स्तुवन्ति, 'नमसंति' नमस्यन्ति-नमस्कुर्वन्ति, वंदित्ता' वन्दित्वा 'नमंसित्ता' नमस्यित्वा 'साइं साइं णामगोयाइं साति' स्वानि स्वानि नामगोत्राणि श्रावयन्ति कथयन्ति । 'णञ्चासण्णे णाइदूरे' नात्यासन्ने नातिदूरे 'सुस्मसमाणा' शुश्रूषमाणाः-सेवां कुर्वाणाः 'नमंसमाणा' नमस्यन्तः नमस्कुर्वन्तः 'अभिमुहा' अभिमुखाः 'विणएणं' विनयेन 'पंजिलौडा' प्राञ्जलिपुटा:-बद्धाञ्जलयः पज्जुवासंति' पर्युपासते सेवन्ते ॥suu0 33 ॥ ॥ बार (आयाहिणपयाहिणं) अंजलिपुट bA~dha kara use दक्षिण कान से लगा कर मस्तक के पास से बायें कान तक चक्राकार घुमाते हुए पुनः मस्तक पर (काति) रखते थे; (करित्ता) रखकर (वंदंति नमसंति) वन्दना करते थे, नमस्कार करते थे, (वंदित्तानमंसित्ता) वन्दना नमस्कार करके (साइं साइं नामगोयाई साति ) अपने अपने नाम एवं गोत्रों का उच्चारण करते थे। (णचासण्णे णाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जवासंति) न अतिसमीप और न अति दूर ही, अर्थात्-भगवान से थोर्3I दूर पर भगवान के सामने बैठ कर विनयपूर्वक दोनों हाथ जोड कर सेवा करने लगे ॥ sU0 33 ॥ जमणुं कानथी लईने मस्तकनी पासेथी डाबा कान सुधी चक्राकार फेरवीने, शने भरत4 52 (करेंति) मत ता. (करित्ता) सीन (वंदति नमसंति) वहन 42ता , नभ2412 42ता अल्. (वंदित्ता नमंसित्ता) व्ह्ना-nbh24|2 4शने ( साई साई नामगोयाई सावेंति) पात-पोतानां नाम से गोत्रनै yA265 42 ॥ ता. (णच्चासण्णे णाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति) प सभी5 नड, तम 5 62 नडि, अर्थात् भगवानथी घेडे ज दूर भगवाननी सामे बेसीने विनयपूर्वक बने डाथ DI सेवा 421साया. (सू. 33) Page #392 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 34 नागकुमारादिदेववर्णनम् मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिया भवणवासी देवा अंतियं पाउब्भ टीका-अवशिष्टान् भवनवासिनो वर्णयन्नाह-'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य, 'बहवे असुरिंदवज्जिया भवगवासी देवा अंतियं' बहवोऽसुरेन्द्रवर्जिता भवनवासिनो देवा अन्तिकं 'पाउब्भवित्था' प्रादुर्बभूवुः-भगवतः श्रीमहावीरस्य समीपे प्रादुर्भूता इत्यर्थः । भवनवासिदेवानां जातिभेदमाश्रित्य दश भेदा भवन्ति, तथाहिअसुराः असुरकुमाराः नागकुमाराः सुपर्णकुमाराः विदयुत्कुमाराः अग्निकुमाराः द्वीपकुमाराः उदधिकुमारा दिशाकुमाराः पवनकुमारा स्तनितकुमाराश्चेति । कुमारवत् क्रीडनपराश्चैते कुमारा उच्यन्ते । भवनेषु पाताललोकदेवाऽऽवासविशेषेषु वसन्ति तच्छीला भवन भगवान के निकट आये हुए भवनवासी देवों के भेदस्वरूप असुरकुमारोंका वर्णन कर, अब सूत्रकार अविशिष्ट भवनवासी देवों का वर्णन करते हैं-'तेणं कालेणं' इत्यादि। (तेणं कालेणं तेणं समएणं) उस काल और उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान महावीर के (अंतियं) पास (वह) अनेक (असुरिंदवज्जिया) असुरेन्द्रों को छोडकर (भवणवासी देवा) भवनवासी देव (पाउब्भवित्था) प्रकटित हुए। इन भवनवासी देवों के दस मेद, जाति भेदको लेकर होते हैं । जैसे-असुरकुमार 1, नागकुमार 2, सुपर्णकुमार 3, विद्युत्कुमार 4, अग्निकुमार 5, द्वीपकुमार 6, उदधिकुमार 7, दिशाकुमार 8, पवनकुमार 9, स्तनितकुमार 10 / कुमार की तरह ये क्रीडा करने में सदा तत्पर रहते हैं, इसलिये इनकी कुमार संज्ञा है । पाताल लोक में जो देवों के आवास भगवाननी पासे आवेला भवनवासी देवाना भेद-स्वरूप असुर कुमानु न 42 छे.-'तेणं कालेणं' त्याहि. (तेणं कालेणं तेणं समएणं) ते 40 अन ते समयमा (समणस्स भगवओ महावीरस्स) श्रम मनवान महावीरनी (अतिय) पासे (बहवे) मने (असुरिंदवज्जिया) असुरेन्द्रो ch|द्दीने मीन (भवनवासी देवा) अपनवासी (पाउभवित्था) प्रगट थया. 2 ॥ नवनवासी देना दश भेद जातिभेदने लईने थाय छे; जेमके-असुरकुमार 1, नागकुमार 2, सुपर्णकुमार 3, विदत्युकुमार 4, अग्निकुमार प, द्वीपकुमार 6, अधिभार 7, हिसाभार 8, 5वनमा2 8, स्तनितभार 10. कुमार-बाळकनी पेठे तेओ क्रीडा करवामां सदा तत्पर रहे छे ए कारणथी तेमनी कुमार संज्ञा छे. पाताल लोकमां जे देवोना आवास-विशेष छे तेमां तेओ रहे छे ते कारणथी तेओ भवनवासी कहेवाय छे. सूत्रकार आवा Page #393 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे वित्था-णागपइणो सुवण्णा विज्जू अग्गीयदीव उदही दिसाकुमारा य पवणा थणिया य भवणवासी णागफडा-गरुल-वैर-पुण्णवासिन इत्युच्यन्ते-भवनवासिनामेतेषु दशसु भेदेषु प्रथमभेदं परित्यज्य नव भेदानत्र darzayati'NAgapaiNo' नागपतयो-नागकुमाराः । 'सुवण्णा' सुपर्णकुमाराः । 'विज्जू'--विद्युत्कुमाराः 'अग्गी य' अग्निकुमाराश्च । 'दीवा' द्वीपकुमाराः । 'उदही' उदधिकुमाराः । 'दिसाकुमारा य' दिशाकुमाराश्च 'पवणा' पवनकुमाराः 'थणिया य' स्तनितकुमाराश्च । एते 'भवणवासी' भवनवासिनः । एतेषां नागकुमारादीनां नागफणादीनि चितानि भवन्ति, तानि क्रमशो दर्शयन्नाह-'णागफडा-गरुल-बदर-पुण्णकलससीह-हयवर-गयंक-मयरंक-वरमौड-बद्धमाण-णिज्जुत्त-विचित्त-चिंधगया' नागफणागरुड-वज्र-पूर्णकलश-सिंह-हयवर-गजाङ्क-मकराङ्क-वरमुकुट-वर्द्धमान-निर्युक्त-विचित्र -चिह्नगताःनागकुमाराणां मुकुटेषु नागफगाचिहनानि,सुपर्णकुमागणां मुकुटेषु गरुडचिहनानि, विद्युत्कुमाराणां मुकुटेषु वज्रचिह्नानि, अग्निकुमाराणां मुकुटेषु पूर्णकलशचिह्नानि, द्वीपकुमाराणां मुकुटेषु सिंहचिविशेष हैं उनमें ये रहते हैं, इसलिये ये भवनवासी कहलाते हैं। सूत्रकार इन्हीं भवनवासियों के प्रथम भेदको छोडकर अन्य नौ भेदों को यहां बतला रहे हैं-(णागपइणो) नागपति. नागकुमार (सुवण्णा) सुपर्णकुमार (विज्जू) विद्युत्कुमार (अग्गी य) अग्निकुमार (दीवा) द्वीपकुमार (उदही) उदधिकुमार (दीसाकुमारा य) दिशाकुमार (पवणा) पवनकुमार (थणिया य) स्तनितकुमार (भवणवासी) ये इस प्रकार भवनवासी देवों के भेद हैं । इनमें (णागफडा-गरुल-वैर-पुण्णकलस-सिंह-हयवर-गयंक-मयरंक-चरमौडवद्धमाण-णिज्जुत्त-विचित्त-चिंध-गया) नागकुमारों के मुकुटमें नागकी फणाका चिह्न है ॥ 1 ॥ सुपर्णकुमारों के मुकुटमें गरुडका चिह्न है ॥ 2 ॥ विद्युत्कुमारों के मुकुटो में वज्रका चिह्न है ॥ 3 ॥ अग्निकुमारों के मुकुटों में पूर्णकलशका चिह्न है ॥ 4 ॥ द्वीपकुमारों के मुकुटों भवनवासिओना प्रथम भेद छोडीने अहीं बीज नव भेदने मता छ-(णागपइणो) नापति-नागभार (सवण्णा) सुपर्ण bhA2 ( विजू ) वियुत्भार (अग्गी य) निभा2, (दीवा) द्वीपमा2 (उदही) विभा2 (दिसाकुमारा य) हिशाभार (पवणा) 5वनमा2 (थणिया य) स्तनितमार (भवणवासी) ॥ 4 ॥ 54आरे अपनवासी हेवोना मे छे. आभा (णागफडागरुल-वैर- पुण्णकलस-सिंह-हयवर-गयक-मयरंक - वरमौड-बद्धणाण - णिज्जुत्तविचित्त-चिंध-गया ) नागभाना भुटमा नाजनी नु थिल छ 1. सुपर्णकुमारना मुकुटमां गरुडनुं चिह्न छे 2. वियुकुमारोना मुकुटमां Page #394 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका सु. 34 नागकुमारादिदेववर्णनम् कलस-सीह-हयवर-गयंक-मयरंक-वर-मौड-वद्धमाण-णिज्जुत्त-विचित्त-चिंधगया सुरूवा महिड्ढिया, सेसं तं चेव जाव पज्जुवासंति ॥ sU0 34 ॥ नानि, उदधिकुमाराणां मुकुटेष्वश्वचिहनानि, दिशाकुमाराणां मुकुटेषु हस्तिचिह्नानि, पवनकुमाराणां वरमुकुटेषु मकरचिह्नानि, तथा स्तनितकुमाराणां मुकुटेषु वर्धमानचिह्नानि भवन्ति, तानि नागफणादीनि वर्धमानान्तानि 'निजुत्त' निर्युक्तानि-मुकुटेषु स्थितानि, 'vicitta'vicitrANi-नानाविधानि, 'चिंध' चिहनानि गताः प्राप्ताः ये ते तथा, नागफणादीनि वर्द्धमानान्तानि यथास्थानस्थितानि विचित्ररूपाणि लक्षणानि तेषां मुकुटेषु भवन्तीत्यथः । 'सुरुवाः' सुरूपाःसुन्दराऽऽकाराः । 'महिड्डिया'-महर्द्रिकाः-महत्या ऋद्या युक्ताः । 'सेस तं चेव' शेषं तदेव-शेषम् अवशिष्टं तदेव-पूर्ववदेव वाच्यम्, कियदवधि वाच्यम् ? इत्याह-'जाव पज्जुवासंति' यावत् पर्युपासते-इति । ते नागकुमारादयः नवनिकायभवनवासिदेवाः असुरकुमारवद् भगवन्तं सेवन्ते इति भावः ॥suu0 34 ॥ में सिंहका चिह्न है ॥ 5 ॥ उदधिकुमारों के मुकुटों में अश्वका चिह्न है ॥ 6 ॥ दिशाकुमारों के मुकुटों में हाथीका चिह्न है ॥ 7 ॥ पवनकुमारों के उत्तम मुकुटों में मगरका चिह्न है ॥ 8 ॥ तथा स्तनितकुमारों के मुकुटों में वर्धमान (स्वस्तिक) का चिह्न है ॥ 9 ॥ ये सब चिह्न निर्युक्तयथास्थान स्थित हैं, और विचित्र रूपवाले हैं । (सुरूवा) ये सब देव सुन्दर आकार संपन्न, एवं (महिड्ढिया) महती ऋद्धि से युक्त हैं। (सेसं तं चेव जाव पज्जुवासंति) ये सब भवनवासी देवों का नौ प्रकार के निकाय असुरकुमार देवोंकी तरह भगवान की सेवा करने लगे । sU0 34 ॥ वजनुं चिह्न छे 3. अग्निकुमारना मुकुटमां पूर्ण-कलशनुं चिह्न छे 4. द्वीपकुमारना मुकुटमां सिंहनुं चित्र छे 5. उदधिकुमारना मुकटमां अश्वनुं चिह्न छे 6. दिशाकुमारोना मुकुटमां हाथीनुं चिह्न छे 7. पवनकुमारना मुकुटमां मगरनुं चित्र छे 8. तथा स्वनितकुमारना मुकुटमां वर्धमान (स्वस्तिक)नुं चिह्न छे 9. आ बधां चिह्नो नियुक्त-यथास्थान होय छे. अने विचित्र-35i राय छे. (सुरुवा) 0 मा हेवा su42 maa4|2-स्प्न्न्, सेब (महिड्ढिया) महान ऋद्धिथी युत डाय छे. (सेसं तं चेव जाव पज्जुवासंति) 2 मा सपन-पासी हेव्न्। न 2 ॥ निय ससुर bhA2 हेयोनी पेठे भगवाननी सेवा 42 ॥ साय. (सू. 34). Page #395 -------------------------------------------------------------------------- ________________ 334 औपपातिकसूत्रे मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतियं पाउब्भवित्था-पिसाय-भूयाय जक्ख___टीका-'तेणं कालेणं तेणं समएणं' इत्यादि। तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'बहवे वाणमंतरा देवा अंतियं पाउभवित्था' बहवो व्यन्तरा देवा अन्तिके प्रादुर्बभूवुः, तत्र-व्यन्तरा-अन्तरम् अवकाशः, तच्चेहाश्रयरूपम् ; विविधम् अन्तरं= पर्वतान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः-देवविशेषाः, यद्वा-'वाणमन्तरा' इतिच्छाया । तत्रेयं व्युत्पत्ति:-बनानामन्तराणि वनान्तराणि, तेषु भवाः वानमन्तराः, पृषोदरादित्वान्मध्ये मकारागमः । भगवन्महावीरस्वामिसन्निधौ समवसरणे व्यन्तरा देवाः प्रकटीभूता इत्यर्थः, ते कतिविधाः ? अत्राऽऽह - 'पिसाय-भूया य' पिशाचाः 1, भूताश्च 'तेणं कालेणं' इत्यादि । ( तेणं कालेण तेणं समएणं) उस काल और उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान महावीर के (अंतियं) समीप (बहवे) अनेक (वाणमंतरा देवा) व्यंतर देव (पाउन्भवित्था) आये । व्यन्तर इनका नाम इसलिये है कि इनका अन्तर=अवकाश अर्थात् निवासस्थान अनेक प्रकार के हैं, जैसे-पर्वत, गिरिकन्दरा, वन आदि । अथवा--'वाणमन्तर की संस्कृत छाया 'वानमन्तर' भी होती है । वनान्तरों में-वनों के मध्य में जिनका रहना हो वे बानमन्तर हैं । ये वानमन्तर भगवान महावीर के समवसरण में उपस्थित हुए। ये व्यन्तर देव कितने प्रकार के हैं ? इस प्रकार की आशंका होने पर सूत्रकार उसका समाधान करते हुए उनके भेदों को गिनाते हैं-(पिसाय-भूया य जक्ख ' तेण कालेणं' छत्याहि. (तेणं कालेणं तेणं समएणं) ते स मन त समयन विषे (समणस्स भगवओ महावीरस्स) श्रम भगवान महावीरनी ( अंतियं ) पासे (बहये) भने (वाणमंतरा देवा) व्यत2 ह्व्। (पाउन्भवित्था) माव्या. व्यत2 सयु तेमनुं नाम ए कारणथी छे के तेमनुं अन्तर- अवकाश, अर्थात्निवास स्थान, अनेक प्रकारनुं छे, जेमके पर्वत, पर्वतनी गुफा, तथा वन आदि. न्यथा 'vANamaMtara'nI संस्कृत छाया 'वानमन्तर' थाय छे. पनान्तराभां-बनाना मध्यमां-जेमनुं रहेवानुं थाय ते वानमन्तर छे. आ वानमन्तर भगवान महावीरना समवसरणमां उपस्थित थया. आ व्यन्तर देव केटला प्रकारना छ ? मावी शानु समाधान 42ता सूत्रा2 तना हो 4 छ-(पियास Page #396 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 35 व्यन्तरदेववर्णनम् रक्खसा किंनर-किंपुरिस-भुयगपइणोयमहाकाया गंधव्व-णिकायगणा णिउण-गंधव्वगीय-रइणो अणवण्णिय-पणवणिय-इसिवाइय-भूयवाइय-कंदिय-महाकंदिया य कुहंड-पययदेवा चंचल-ca2, 'जक्ख-रक्खसा' यक्षाः 3, . राक्षसाः 4, 'किंनर-किंपुरिस-भुयगपइणो' किन्नर - किंपुरुष -- भुजगपतयः - किनराः 5, किम्पुरुषा 6, भुजगपतयः-महोरगाः 7, 'महाकाया' महाकायाः विशालशरीरधारिणः, 8, 'गंधध-णिकाय-गणा' गन्धर्वनिकायगगाः-गन्धर्वसमूहगणाः, गन्धर्वजातय इत्यर्थः, 'जिउण-गंधव-गीय-रइणो' निपुग-गान्धर्व-गीत-रतयः-निपुणं-प्रशस्तं, गान्धर्व नाट्योपेतं गानं, गीतञ्च नाट्यर्वर्जितगानं, तत्र रतिर्येषां ते तथा, 'अगवण्णिय-पणवणिय-इसिवाइय-भूयवाइय-कंदिय-महाकंदिया य कुहंड-पयय-देवा' अप्रज्ञप्तिक-पञ्चप्रज्ञप्तिक-ऋषिवादिक-भूतवादिक-क्रन्दित-महाक्रन्दिताच कूष्माण्ड-पतगदेवाः-एतेऽष्टौ व्यतरा निकायविशेषभूता रत्नप्रभापृथिव्या उपरितनयोजनरक्खसा किंनर-किंपुरिस-भुयगपइणो य महाकाया गंधव्वणिकायगणा) पिशाच 1, भूत 2, यक्ष 3, राक्षस 4, किन्नर 5, किंपुरुष 6, भुजगपति 7, एवं विशाल शरीर धारण करनेवाला महोरग 8, गंधर्वनिकायगण, अर्थात्-गन्धर्व 9, ये व्यन्तर देव हैं। ये सब (णिउण-गंधन-गोय-रइणो) प्रशस्त नाटकीयगान में एवं नाट्यवर्जित गानविद्या में रति रखनेवाले होते हैं । (अणवण्णिय-पणवणिय-इसिवाइय-भूयवाइय-कंदिय-महाकंदिया य कुहंड-पययदेवा ) अप्रज्ञप्तिक, पञ्चप्रज्ञप्तिक, ऋषिवादिक, भूतवादिक, क्रन्दित, महाक्रन्दित, कूष्माण्ड और पतगदेव; ये भी आठ व्यन्तरनिकाय के देव हैं । इन सब का निवास रत्नप्रभापृथिवी के ऊपरी भाग में 100 योजन तक है । ये कैसे होते हैं ? सो भूया य जक्ष- रक्खसा किन्नर-किंपुरिस-भुयगपइणो य महाकाया गंधव्वणिकायगणा) पिशाय 1, भूत 2, यक्ष 3, राक्षस 4, सिन्न2 5, 535 6, भुजगपति 7, एवं विशाल शरीर धारण करवावाळा महेरग 8, गंधर्व नियर अर्थात् 6, से व्यन्त2 हेव छ. 2 मा ( णिउणगंधव्य-गीय-रइणो) प्रशस्त नाटीय गानमा, तभ04 नाटय-पति मानविधामा प्रेम रामपाडाय छे. (अणवण्णिय-पणवणिय-इसिबाइय-भूयवाइय-कंदिय-महाकंदिया य कुहंड-पयय-देवा ) अज्ञ4i, यशति, ऋस्सिवेदिक, भूतवादिक, कन्द्रित, महाकन्दित, कृष्मांड अने पतग देव आ पण आठ व्यन्तर निकायना देव छे. आ बधाने निवास रत्नप्रभा पृथ्वीना upa2ना मामा 100 येन सुधा छ. तसा उपाय छ ? ते 4 छ-(चंचल Page #397 -------------------------------------------------------------------------- ________________ 336 औपपातिकसूत्रे वल-चित्त-कीलण-दवप्पिया गंभीर-हसिय-भणिय-पीयगीय-णच्चण-रई वणमाला-मेल-मौड-कुंडल-सच्छंद-विउव्वियाहरण-चारुशतवर्तिनः, ते कीदृशाः? अत्राऽऽह-'चंचल-चबल-चित्त-कीलण-दवप्पिया' चञ्चल-चपलचित्त-क्रीडन-द्रव-प्रियाः-चञ्चलादपि चपलानि चित्तानि येषां ते चञ्चलचपलचित्ताः अतिचपलमानसाः, क्रीडनं-क्रीडा, द्रवश्च परिहासः क्रीडाद्रवौ प्रियौ येषां ते क्रीडाद्रवप्रियाः, ततः पदद्वयस्य कर्मधारयः । 'गंभीर-हसिय-भणिय-पीय-गीय-णचण-रई गम्भीर-हसित-भणितप्रिय-गीत-नर्तन-रतयः-गम्भीरम् इतरैरज्ञेयं हसितं- हास्यम्, भणितं वाक्प्रयोगः, 'प्रियं येषां ते गम्भीर-हसित-भणित-प्रियाः, गीतनर्तनयो रतिर्येषां ते गीतनर्तनरतयः, ततः पदद्वयस्य क्र्म्धार्य्ः। 'वणमाला-मेल-मौड-कुंडल-सच्छंद- विउब्धिया-हरण-चारु-विभूसण-धरा' वनमालाऽऽमेल-मुकुट-कुण्डल-स्वच्छन्द-विकुर्विताऽऽभरण-चारु-विभूषण-धरा : वनमाला-रत्नादिमयास्स् भरणविशेषः, आमेल:--पुष्परचितालङ्कारविशेषः, मुकुटं सुवर्णमयं शिराभूषणम्, कुण्डलं-कर्णाऽभरणम् , एतदतिरिक्तानि-स्वच्छन्दविकुर्वितानि-स्वाभिप्रायानुसारात्सद्यः प्रकटीकृतानि आभरणानि, कहते हैं-(चंचल-चवल-चित्त-कीलण-दव-प्पिया) अति चपल चित्तवाले ये व्यन्तर देव, क्रीडा एवं परिहास-प्रिय हुआ करते हैं। (गंभीर-हसिय-भणिय-पीय-गीयणच्च-णरई) दूसरों द्वारा अज्ञेय ऐसे हसित-ha~sane में तथा बोलने की चतुराई में ये विशेष निपुण होते हैं, अथवा हसित एवं भणित; ये दो बातें इन्हें विशेष प्रिय होती हैं । गीत और नर्तन में इन्हें विशेष अनुगग होता है । (वणमाला-मेल-मौड- कुंडल-सच्छंद-विउविया-हरण-चारु-विभूसण-धरा) वनमाला-रत्नादि द्वारा निर्मित आभरणविशेष, आमेलक-पुष्पों द्वारा रचित अलंकार विशेष, मुकुट -सुवर्णमयशिरोभूषण, कुंडल-कर्णाभरण, एवं अपनी इच्छानुसार निष्पादित और भी अन्य आभरण ये ही जिनके सुहावने आभूषण चवल-चित्त-कीलण-दव-प्पिया) मई 4 यश चित्तपात व्यन्त2 1 / से परिडासप्रिय डोय छे. (गंभीर-हसिय-भणिय-पीय-गीय-णच्चण-रई) मीनथी न जाणु शकाय एवा हसितहसवामां तेम ज भणित-बोलवामां तेओ विशेष निपुण होय छे. अथवा हसित एवं भणित आ बे वाते तेमने विशेष प्रिय होय छे. गीत अने नाचमां तेमने विशेष अनुराग होय छे. (वणमाला-मेल-मौड-कुंडल-सच्छंद-विउव्विया-हरण-चारु-विभूसण-धरा) व्न्भानारत्नादि द्वारा निर्मित आभरण विशेष, आमेल-पुष्प द्वारा रचित अलंकार विशेष, भुट-सुवर्णमय शिशभूषा, दुस- 2, तेभल पातानी 2छानुसार निष्पादित बीजा पण आभरणे; ए ज जेमनां सहामणां आभूषणो che Page #398 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 35 व्यन्तरदेववर्णनम् विभूसण-धरा सव्वौय-सुरभि-कुसुम-सुरैय-पलंबसाभंत-कंतवयसंत-चित्त-वणमाल-रइय-वच्छा कामगमा कामरूवधारी णाणाविह-वण्ण-राग--वरवत्थ-चित्त-चिल्लिय-णियंसणा विविह-देसतान्येव चारुविभूषणानि तेषां ध्राः। 'सव्वौय-सुरभि-कुसुम-सुरैय-पलंब-सोभंत-कंत-वियसंत-चित्त-वणमाल-रइय-वच्छा ' सर्वर्तु-सुरभि-कुसुम-सुरचित-प्रलम्ब-शोभमान-कान्तविकसच्चित्रवनमाला-रतिद-वक्षसः-सर्वेषु ऋतुषु सुरभीणि यानि कुसुमानि तैः सुरचिता प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा विचित्रा चासौ वनमाला-पुष्पस्रक्, तथा रतिदानि=सुन्दराणि वक्षांसि येषां ते तथा, 'कामगमा' काम्गामिन्ः-इच्छागामिन्ः। 'कामरूबधारी' कामरूपधारिणः-स्वेच्छानुसाररूपधारकाः । 'णाणाविह-वण्ण-राग-वरवत्थचित्त-चिल्लिय-णियंसणा' नानाविध-वर्ण-राग-वरवस्त्र-चित्र-देदीप्यमान-निवसनाः नानाविधवर्णो रागो येषु तानि-नानाविधवर्णरागाणि तानि तथाभूतानि वरवस्त्राणि चित्राणि-विचित्राणि 'चिल्लिय' देदीप्यमानानि, निवसनानि-परिधानानि येषां ते तथा, 'चिल्लिय' इतिदेशीयशब्दः; रक्तादिबहुविधपरिधानवसनानि परिदधाना इत्यर्थः । 'विविह-देसणेवच्छ-गहिय-वेसा' विविध-देश-नेपथ्य-गृहीत-वेषाः-विविधानाम् अनेकेषां देशानां नेपथ्यैः प्रसाधनविशेषैः गृहीतः हैं। (सबौय-सुरभि-कुसुम-सुरैय-पलंब-सोभंत-कंत-वियसंत-चित्त-वनमाल-रइय-वच्छा ) इनके वक्षःस्थल, सदा समस्त ऋतुओं के सुरभित पुष्पों द्वारा रचित लंबी 2 सुन्दर विकसित चित्र-विचित्र वनमालाओं द्वारा सुहावने रहा करते हैं। ( कामगमा) इनका गमन इच्छानुसार हुआ करता है। (कामरूबंधारी) इच्छानुसार ये रूपों को धारण करते रहते हैं। (णाणाविह-वण्ण-राग-वरवत्थ-चित्त-चिल्लियणियंसणा) अनेक प्रकार के रंगवाले तथा चित्र-विचित्र प्रभावाले ऐसे चमकते हुए वस्त्रों को ये पहिरा करते हैं। (विविह-देसी-णेवच्छ-गहिय-वेसा) अनेक देशों ( सव्वौय-सुरभि-कुसुम-सुरझ्य-पलंब-सोभंत-कंत-वियसंत-चित्त-वनमाल-रइय-वच्छा ) तेमनां वक्षस्थल हमेशां समस्त ऋतुओनां सुंदर पुष्प द्वारा बनावेली लांबीलांबी सुंदर विकसित चित्र-विचित्र वनमालाओथी शोभायमान रहे छे. (कामगमा) तमनु अमन छानुसा2 थतु डाय छे. (कामरूवधारी) 42छानुसा2 te 35 dhA23 42t| 2 cha. (nnaannaavih-vnnnn-raag-vrvtth-citt-cilliy| णियंसणा) भने 42 ॥ 2i तथा चित्रविचित्र प्रमाणइ मेवां यमा2 पत्री तमा 572 जे. (विविह-देसी-णेव-च्छगहिय-वेसा) मने shaan। तय posh|4 572 जे. (पमुइय-कंदप्प-कलह-केली-कोलाहल प्पिया) प्रभुहिताना Page #399 -------------------------------------------------------------------------- ________________ 338 वच्छ गहिय- वेसा पमुइय-कंदप्प-कलह-केली-कोलाहल-प्पिया हास-बोल - बहुला अणेग-मणि-रयण-विविह- णिज्जुत्त-विचित्त- चिंधगया सुरूवा महिड्ढिया जाव पज्जुवासंति ॥ sU0 35 ॥ =कृतः वेषः शरीरशोभास्स्धायकप्रसाधनं यैस्ते तथा, तत्र नेपथ्यं - 'पोशाक' इति भाषाप्रसिद्धम्, 'पमुइय-कंदष्प-कलह-केली-कोलाहल - पिया' प्रमुदित-कन्दर्प-कलह-केलि-कालाहल-प्रियाःप्रमुदितानां यः कन्दर्पप्रधानः कलहः केली = क्रीडा, तज्जन्यः कालाहलः - कलकलः प्रियेओ येषां ते तथा, कामकलहक्रीडाकेआलाहलपरायणा इत्यर्थः । ' हास - बाल - बहुला' हा सध्वनि बहुलाः 'अग-मणि-रण- विविह- णिज्जुत्त-विचित्त-चिंध गया' अनेक-मणि-रत्न-विविध-निर्युक्त - विचित्र-चिह्नगताः-अनेकानि यानि मणिरत्नानि तानि विविधनिर्युक्तानि विविधप्रकारेण यथास्थानस्थितानि, तान्येव विचित्रचिह्नानि तानि गताः = प्राप्ताः । 'सुरुवा' सुरूपाः - सुन्द्राऽऽकाराः। महिड्डिया ' महर्द्धिकाः - महासम्पत्तियुक्ताः । ' जाव पज्जुवासंति' यावत्पर्युपासते- -आदक्षिण प्रदक्षिण-वन्दनादीनि पूर्ववत् कृत्वा भगवतः श्रीमहावीरस्याभिमुखे स्थिताः कृतप्राञ्जलिपुटाः भगवन्तं श्रीमहावीरं सेवन्ते - इति ॥ sU0 35 ॥ औपपातिक की ये पोशाक धारण किये रहते हैं । (पमुइय - कंदप्प-कलह - केली - कोलाहल- प्पिया ) प्रमुदितों का जो कन्दर्पप्रधान कलह एवं क्रीडा होती है इससे जन्य जो कोलाहल होता है वह इन्हें अधिक प्रिय रहा करता है । ( हास-बोल - बहुला ) ये ha~sI-मजाक करने में bar3e चतुर होते हैं । (अणेग - मणि - रयण - विविह- णिज्जुत्त-विचित्त - चिंध-गया) अनेक मणिरत्न, जो कि विविध प्रकार से यथास्थान पर निवेशित रहा करते हैं वे ही जिनके विचित्र चिह्न हैं ऐसे, (सुरुवा) सुन्दर आकार विशिष्ट, (महिड्डिया ) एवं महाऋद्धियुक्त वे व्यन्तर देव ( जात्र पज्जुवासंति) पूर्ववर्णित असुरकुमारों की तरह दोनों हाथ jor3अकर वंदना एवं नमस्कार करके प्रभु महावीर की सेवा में संलग्न हुए ॥ sU0 35 ॥ जे कन्द्र प्रधान कलह एवं क्रीडा थाय छे तेमांथी जे कालाहुल उत्पन्न थाय छे ते तेभने अधि प्रिय लागे छे. (हास - बोल-बहुला) हांसी - भन्न 42वामां मा महु 4 यतुर होय छे. (अणेग-मणि-रयण- विविह- णिज्जुत्त-विचित्तचिंध-गया) मने मणिरत्न ने विविध प्रहारे यथास्थान निवेशित रहे छे ते 4 यानां विचित्र चिह्न छे. सेवा (सुरुवा) सुंदर भार युक्त (महिडिडया) व भड्डा - ऋद्धियुक्त ते व्यन्तरहेव (जाव पज्जुवासंति) पूर्वे उडेला असुरकुमारानी पेठे बन्ने हाथ जोडी वंदना तेमज नमस्कार करीने प्रभु महावीरनी सेवाभां लग्न थया (सू. 34) Page #400 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 36 ज्योतिकदेववर्णनम् मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जोइसिया देवा अंतियं पाउन्भवित्था-बिहस्सई चंदसूर-सुक्क-सणिच्छराराहू धूमकेतु-बुहा यांगारका यतत्त-तवणिज्ज टीका-'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'जोइसिया देवाअंतियं पाउभवित्था' ज्योतिष्का देवा अन्तिके प्रादुर्बभूवुः-श्रीमहावीरस्य समीपे प्र्क्त्तीभूताः। नामभिर्योतिष्कान् कथयति-'बिहस्सई' बृहस्पतयः-ज्योतिष्काणामसंख्यातत्वात् प्रत्येकं ते बहवः सन्ति-इति । 'चंद-सूर-सुक्क-सणिच्छरा' चन्द्रसूर्य शुक्रशनैश्चराः, 'राहू' राहवः, 'धूमकेउ-बुहा य' धूमकेतुबुधाश्च, 'अंगारका य' अङ्गारकाः-मङ्गलाश्च, किंवर्णा एते ? इत्याह-तत्त-तवणिज्ज-कणग-वण्णा' तप्त-तपनीय-कनक-वर्णाः-तप्ततनीयं-रक्तसुवर्ण, कनकं पीतसुवर्णं तद्वद्वर्णो येषां ते तथा । केचिद्रक्ताः केचित्पीता इत्यर्थः; तथा-जे य गहा जोइसंमि चारंचरंति' ये च ग्रहा ज्योतिषे 'तेणं कालेणं' इत्यादि। (तेणं कालेणं तेणं समएणं) उस काल एवं उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के (अंतियं) समीप (जोइसिया देवा) ज्योतिषी देव (पाउब्भवित्था) प्रकटित हुए । ज्योतिषी देवों के ये नाम हैं(बिहस्सई चंद-सूर-सुक्क-सणिच्छरा राहू, धूमकेतु-बुहा य अंगारका य) बृहस्पति, चंद्र, सूर्य, शुक्र, शनैश्चर, राहु, धूमकेतु, budha aura aNgaark-mNgl| (तत्ततवणिज-कणग-वण्णा) ये देव तप्ततपनीय-रक्त सुवर्ण और कनक-पीत सुवर्ण इनके समान वर्णवाले होते हैं। (जे य गहा जोइसंमि चारं चरंति) उक्त से अतिरिक्त ' तेणं कालेणं ' त्याहि. (तेणं कालेणं तेणं समएणं) तम त समयमा (समणस्स भगवओ महावीरस्स) श्रभरण नगवान महावीरनी (अंतिय) पासे (जोइसिया देवा) ज्योतिषी हेव (पाउन्भवित्था) 548 च्या. ज्योतिषी योनां नाम मा प्रमाणे छे-(बिहस्सई चंद-सूर-सुक्क-सणिच्छरा राहू धूमकेतु-बुहा य अंगारका य) मृरपति, यद्र, सूर्य, शु, शनैश्वर, राहु, धूभडेतु, सुध मने ॥24-मास्. (तत्ततवणिज्ज-कणग-वण्णा) ते त तपनीय-24d सुवर्ण मने 44-पीजै सुवर्णना जेवा वर्णवाळा होय छे. अर्थात केटलाएक लालवणुंवाळा तथा सामे पाजावाजा डाय छे. (जे य गहा जोइसंमि चारं चरंति) st Page #401 -------------------------------------------------------------------------- ________________ 340 औपपातिकसूत्रे कणग-वण्णा, जे य गहा जोइसंमि चारं चरंति केऊ यगैरैया अट्ठावीसविहा य णक्खत्तदेवगणा NANA-संठाण-संठियाओ य चारं चरन्ति-उक्तातिरिक्ता ये ग्रहा ज्योतिप-ज्योतिश्चक्रे-चक्रवदवभासमाने ज्योतिमण्डले भ्रमणं कुर्वन्ति । बहुत्वाद् बहुवचनम् । ' केऊ य गैरैया' केतवश्च गतिरचिताःकेतवा-जलकेत्वादयः, किम्भूताः ? अत्राऽऽड्-गतिचिताः-मनुष्यलोकाऽपेक्षया गतिमन्तः । 'अट्ठावीसविहा य णखत्त-देव-गणा' अष्टाविंशतिविधाश्च न्क्स्स्त्र्देव्ग्न्नाः-assttaaviNshtinksstrdevtaaH| अत्र-प्रसङ्गादन्येषामपि ज्योतिष्कदेवानां लंख्या उच्यन्ते-ज्योतिष्कदेवाः पञ्चविधाः भवन्ति, सूर्याः 1, चन्द्रमसः 2, ग्रहाः 3, नक्षत्राणि 4, प्रकीर्णतारकाश्च 5, तत्र द्वौ सूर्यो जम्बूद्वीपे, लवणे चत्वारः, धातकीखण्डे द्वादश, कालोदधौ द्विचत्वारिंशत् , पुष्कराद्धे द्विसप्ततिः-इत्येवं मनुष्यलोके द्वात्रिंशदधिकं शतं सूर्याः सन्ति, चन्द्रमसेओऽपि जो ग्रह ज्योतिश्चक्र में-चक्र की तरह प्रतिभासमान इस ज्योतिर्मण्डलमें भ्रमण करते हैं वे ( केऊ य गैरैया) जलकेतु आदि केतुग्रह, जो कि मनुष्यलोक की अपेक्षा ही सदा गतिविशिष्ट हैं। अर्थात् यह समस्त ज्योतिश्चक्र इस मनुष्यलोक रूप ढाई द्वीप में ही गति विशिष्ट हैं, अन्यत्र न्हीं। ( अट्ठावीसविहा य णक्खत्तदेवगणा) तथा जो अट्ठाईस (28) प्रकार के नक्षत्र जाति के देवता हैं। ___यहा~ पर प्रसंगवश अन्य ज्योतिषी देवों की भी संख्या कहते हैं। ज्योतिषी देव pA~ca प्रकार के हैं-सूर्य 1, चन्द्रमा 2, ग्रह 3, नक्षत्र 4, और प्रकीर्ण तारा 5 / इन सबों में प्रत्येक की संख्या इस प्रकार है-जम्बूद्वीप में दो सूर्य हैं, लवण समुद्र में चार सूर्य हैं, धातकीखण्ड में बारह सूर्य हैं, कालोदधि में बयालीस सूर्य हैं और पुष्कराई में बहत्तर सूर्य हैं। इस प्रकार मनुष्यलोक में सूर्य की संख्या एक सौ बत्तीस है। चन्द्रमा की संख्या वर्णवेलाथी बीजा जे ग्रहो निश्चकमां-चकनी पेठे प्रतिभासित आ तिमें समां-प्रभा 42 छेते (केऊ य गैरैया) तु माहितु म्नुस्स्य्लोकनी अपेक्षा ज हमेशां गति-विशिष्ट छे. अर्था-A. समस्त तिश्चक मा भनुष्या35 मढी दीपमा 4 गतिविशिष्ट छ, मी नलि. (अट्ठावीसविहा य णक्खत्त देवगणा) तथा 2 28 'प्रा2ना नक्षत्र जतिना पताछ. अहीं प्रसंगवा बीजा जोतिषी देवानी पण संख्या कहे छे. - तिषी देव पांच प्रकारना छे-सूर्य 1 चंद्रमा 2 ग्रह 3 नक्षत्र 4 तथा प्रकीर्ण तारा 5. आ बधामां प्रत्येकनी संख्या आ प्रकारे छे-जंबुद्वीपमां 2 सूर्य छे. लवणु समुद्रमां चार सूर्य छे. धातकीखंडमां 12 सूर्य छे. कालेदधिमां 42 सूर्य छे. तथा पुष्कराद्धमां 72 सूर्य छे. आ प्रकारे मनुष्यलेकमां Page #402 -------------------------------------------------------------------------- ________________ . पीयूषवर्षिणो-टीका सू. 36 ज्योतिकदेववर्णनम् पंचवण्णाओ ताराओ ठियलेसा चारिणो य अविस्साममंडलगई पत्तेयं णामंकपागडियचिंधमौडा महिड्ढिया जाव पज्जुवासंति ॥suu036॥ एतावत्संख्यका एव । नक्षत्रसंख्या उक्ता एव्। अष्टाशीतिम्रहाः । एकस्य खलु चन्द्रमसस्ताराः कोटोनां कोट्यः एतावत्यो भवन्ति-षट्षष्टिसहस्राणि नव.च शतानि पञ्चसतत्यधिकानि 'णाणा-संठाण-संठियाओऽनाना-संस्थान-स्थिताः, 'पंचवण्णाओ' पञ्चवर्णाः, 'ताराओ' ताराः, 'ठियलेसा' स्थितलेश्या निश्चलप्रकाशाः । 'चारिणो य' चारिण्यश्चसञ्चरणशीलाः, 'अविस्साम-मंडल-गई अविश्राम-मण्डल-गतयः-निरन्तरसंचरणशीलाः, 'पत्तेयं प्रत्येकम्-पृथक् पृथक 'णामंक-पागडिय-चिंध-मौडा' नामाऽङ्क-प्रकटित-चिह्नमुकुटाः-नामाङ्कानि नामाङ्कितानि-नामाक्षरयुक्तानि प्रकटितचिहनानि स्पष्टचिह्नयुक्तानि मुकुटानि येषां ते तथा, 'महिडिढया' महर्द्धिकाः-महर्द्धियुक्ताः सन्ता ज्योतिष्का देवाः 'जाव पज्जुवासंति' यावत्=पूर्ववत्प्रदक्षिणवन्दनादिभिः पर्युपासते ॥ sU0 36 ॥ भी इसी प्रकार समझनी चाहिये । ग्रह अट्टासी हैं। नक्षत्र की संख्या ऊपर कही गयी है। प्रकीर्णतारकाओं में केवल चन्द्रमा के ही परिवार के तारे 66975 (छियासठ हजार नौ सौ पचहत्तर) कोडाकोडी हैं। इसी तरह और के भी तारों के परिवार शास्त्रान्तर से स्म्झ्ना। . (NANA-संठाण-संठियाओ) इन ताराओं का आकार एकसा निश्चित नहीं है; इनका आकार अनेक प्रकार का है। (पंचवण्णाओ) ये pA~ca वर्णवाले हैं। (ठियलेसा) इनकी लेश्या स्थिर है-इनकी लेश्या में कोई परिवर्तन नहीं होता है। (चारिणो य) ये लंचरण-शील हैं। अतः ( अविस्साम-मंडल-गई ) निरन्तर गमन सूर्यनी संख्या एकबत्रीस छे. चंद्रमानी संख्या पण एटली ज समजी लेवी जोईए. ग्रह 88 छे. नक्षत्रनी संख्या उपर कही छे. प्रकीर्णताराओमां केवळ चंद्रमाना परिवारना तारा 6 6975 (छासठ हजार नवो पीतर ) केडाछेडी छे. एवी ज रीते बीजा चंद्रमाना पण तारा-परिवार शास्त्रान्तरथी समला . ___ (NANA-संठाण-संठियाओ) 2तारामान्। mA42 मे वो निश्चित नथी. तेमना 42 ane4 prA2ना छे. (पंचवण्णाओ) ते पाय qg छ. (ठियलेसा) तेमनी अश्या स्थि2 छ, तभनी वेश्यामा 32302 tht। नथी. (चारिणो य) ते संयशी छ. (अविस्साम-मंडल-गई) मा ni2. Page #403 -------------------------------------------------------------------------- ________________ रूकर औपपातिकसूत्रे मूलम्-तेणं कालेणं तेणं समएणंसमणस्स भगवओ महावीरस्स वेमाणियादेवा अंतियं पाउब्भवित्था, सोहम्मी-साण-सणंकुमार-माहिद-बंभ-लंतग-महासुक्क-सहस्सारा-णय-पाणया-रण टीका-'तेणं कालेणं तेणं समएणं' इत्यादि। तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'वेमाणिया देवा अंतियं पाउभवित्था' वैमानिका देवा अन्तिके प्रादुर्बभूवुः । के ते वैमानिका देवाः ? इत्याह-सोहम्मी-साण-सणंकुमार-माहिंद-बंभ-लंतय महामुक्क-सहस्सारा-णय-पाणया-रण-अञ्चयवई' सौधर्मे 1-शान 2-सनत्कुमार 3-माहेन्द्र 4, ब्रह्म 5-लान्तक 6-महाशुक्र 7-सहस्रारा-'ऽनत 9-प्राणता 10''-रणा11 च्युतपतयः 12, करते रहना यही इनका स्वभाव है। (पत्तेयं णामंक-पागडिय-चिंध-मौडा) प्रत्येक के मुकुट अपने अपने नामों से युक्त एवं स्पष्ट चिह्न वाले हैं । (महिड्ढिया) ये सब महाऋद्धि के धारी हैं। (जाव पज्जुवासंति) पूर्व में वर्णित असुरकुमारों की तरह ये सब ज्योतिषी देव भी भगवान् महावीर की सेवा करने लगे ॥ sU0 36 ॥ 'तेणं कालेणं' इत्यादि। ( तेणं कालेणं तेणं समएण) उस काल और उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के (अंतियं) समीप (वेमाणिया देवा) वैमानिकदेव (पाउन्भवित्था) प्रकट हुए । वैमानिक देव कौन हैं ? सो कहते हैं-(सोहम्मी-साण-सणंकुमार-माहिंद-बंभ-लंतग-महासुक्क-सहस्सारा-णयपाणया-रण-अच्चुय-चई) सौधर्म, ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक ta2 मन 42 ॥ 22 से तमनो स्वभाव छ. (पत्तेयं णामंक-पागडियचिंध-मौडा) प्रत्येना भुट पोतपोतानां नाभाथी युद्धत सव 25 शिक्षा छ. (महिड्ढिया) से मचा महाऋद्धिना dhA24 छे. (जाव पज्जुवासंति) पूर्व 49 असुरकुमारनी पेठे आ बधा तिषीदेव पण भगवान महावीरनी सेवा 42वा साया. (sU039) 'तेणं कालेणं' 'त्यादि. (तेणं कालेणं तेणं समएण) ते स मने ते समयमा (समणस्स भगवओ महावीरस्स) श्रम मापान भडावा2नी (अंतियं) पासे (वेमाणिया देवा) वैभानि: 5 (पाउन्भवित्था) प्रगट थया. ते वैमानि वा छान छ ? - 4 छ(सोहम्मी-साण-सणंकुमार-महिंद-बंभ-लंतग-महासुक्क-सहस्सारा-णय-पाणया-रण-अच्चुयवई) सौधर्म 1, शान 2, सनभा2 3, भाडेन्द्र 4, prA4 5, सन्त Page #404 -------------------------------------------------------------------------- ________________ पोषवर्षिणी-टीका ख. 37 ज्योतिष्क देववर्णनम् अच्चुवई पहिडा देवा जिण दंसणु-स्सुया-गमण-जणिय-हासा पालग - पुप्फग - सोमणस-सिरिवच्छ-णंदियावत्त- कामगम-पीइगमसौधर्मादयच्युतान्ताः कल्पाः सन्ति, एषु वैमानिका देवा भवन्ति, अत एव सौधर्मादयच्युतान्तानां देवलोकानां पतयः=स्वामिनः 'पहिठ्ठा' प्रहृष्टाः = अतिहर्षं प्राप्ताः देवाः = वैमानिकाः । ' जिणदंसणु-स्सुया-गमण - जणिय-हासा' जिन-दर्शनोत्सुका-स्स्गमन-जनित - हासा : - जिनदर्शनार्थोत्सुकानाम् एषां; देवानामागमनं, तेन जनितो हासः - आनन्दो येषां ते तथा । जिनेन्द्रदर्शनात्कण्ठाऽऽगमनजातप्रमादाः । सौधर्मादिद्वादशकल्यानां दशसंख्यका इन्द्राः सन्ति, तत्र नवमदशमयेओरेक इन्द्रो भवति । शक्रादीनामच्युतान्तानां दशानामिन्द्राणां पालकादीनि सर्वतोभद्रान्तानि दश विमानानि भवन्ति, तान्याह- 6 पालग 1, पुप्फग 2, सोमणस 3, सिविच्छ 4, दियावत 5, कामगम 6, पीइगम 7, मणोगम 8, विमल 9, सव्वओभद 10 - सरिसणामधेज्जेहिं विमाणेहिं ओइण्णा' पालक - पुष्पक - सौमनस - श्रीवत्स - नन्द्यावर्त-व गम-प्रीतिगम-मनागम-विमल-सर्वतोभद्र-सदृशनामधेयैर्विमानैरवतीर्णाः = ते दश इन्द्राः पाल -काम 343 I महाशुक्र, सहस्रार, आनत, प्राणत, आरण और अच्युत ये देवलोक हैं । ये सौधर्मादिक, वैमानिक देवताओं के रहने के स्थान हैं। ये देवलोक 12 हैं । इनकी कल्प संज्ञा है ये वैमानिक देव इनके पति हैं। इन कल्पों में जो उत्पन्न होते हैं वे वैमानिक या कल्पवासी देव कहलाते हैं । (पहिट्ठा ) अतिहर्ष को प्राप्त हुए ( देवा ) ये वैमानिक देवेन्द्र इ जिन्हें (जि-दंसणु-स्सुया-गमण-जनिय - हासा ) जिनेन्द्र के दर्शन के लिये उत्सुकतापूर्वक आगमन से अति आनंद हुआ है । (पालग - पुप्फग - सोमणस - सिरिवच्छ दियावत्त कामगम- पीइगम - मणोगम - विमल - सव्वओभद्द - सरिस - णामधेज्जेहिं विमाहिं) वे दस वैमानिक देवेन्द्र अपने 2 पालक, 1 पुष्पक 2 सौमनस, 3 श्रीवत्स, 1, महाशु 7, सरखार 8, मानत E, आणुत 10, 12 11, मने अच्युत 12; आ ध्रुवलेआक छे. आ सौधर्मादिक, वैमानिक देवताओनां रहेवानां स्थान छे. ते देवलाक 12 छे. तेमनी कल्प ससा छे. तेमना स्वामी 10 छे. आ कल्पामां जे उत्पन्न थाय छे ते वैमानिक अथवा कल्पवासी देव उपाय छ. (पहिट्ठा) हुं दुर्ष प्राप्त थतां (देवा) मा वैभानि देवेन्द्र लेने (जिण- दंसणु-स्सुया-गमण - जनिय -हासा) किनेन्द्रना दर्शन भाटे उत्सुरतापूर्व आगमनथी यति मानह थयो छे. (पालग - पुप्फग - सोमणस - सिरिमच्छ - नंदियावत्त - कागगम - पीइगम - विमल - सव्वओभद्द - सरिसणामधेज्जेहिं विमाणेहिं ) ते दृश Page #405 -------------------------------------------------------------------------- ________________ 344 औपपातिकसूत्रे विमल-सव्वओभद्द-सरिसणामधेन्जेहिं विमाणेहिं ओइण्णा वंदगा जिणिदं मिग-महिस-वराह-छगल-ददुर-हय-गयवै-भुयग-खग्गौसभंक-डिम-पागडिय-चिंध-मौडा पसिढिल-वरमौड - तिरीडकादिसर्वतोभद्रान्तनामकैः, तथा तत्सदृशनामकैः-पूर्णभद्र-सुभद्रादिनामकैश्चान्यैर्बिमानैरन्येऽपि देवाः 'ओइण्णा' अवतीर्णाः भुवमागताः । 'वंदगा जिणिदं' वन्दका जिनेन्द्रस्य =जिनेन्द्रं वन्दितुकामा इत्यर्थः । 'मिग-महिस-वराह-छगल-दर-हय-गयवै-भुयग-खग्गौसभंक-विडिम-पागडिय-चिंध-मौडा' मृग-महिप-वराह-छगल-दर्दुर-हय-गजपति-भुजगखड्ग-ऋषभाऽङ्क-विडिमप्रकटित-चिह्नमुकुटाः, मृगमहिषादि-ऋषभान्ताः अङ्काः-चिह्नानि विडिमेषु विस्तीर्णभागेषु येषां मुकुटानां तानि मृगमहिषवराह-छगल-दर्दुरहयगजपतिभुजगखड्गऋषभाङ्कविडिमानि, तानि अतएव प्रकटितचिह्नानि रत्नादिदीप्त्यो प्रकाशितचिह्नयुक्तानि मुकुटा4 नंद्यावर्त, 5 कामगम, 6 प्रीतिगम, 7 मनोगम, 8 विमल, 9 सर्वतोभद्र 10 इन नामवाले विमानों से और पूर्वोक्त विमानों से अतिरिक्त पूर्णभद्र सुभद्र आदि विमानों से दश देवेन्द्रों से भिन्न अन्य वैमानिक देव (ओइण्णा) पृथ्वी पर अवतरित हुए-आये, अर्थातिन पूर्वोक्त नामवाले विमानों द्वारा दस देवेन्द्र, तथा और भी अन्य देव अपने अपने विमानों द्वारा इस भूमण्डल पर अवतीर्ण हुए-उतरे । क्यों कि ये सब (वंदगा जिणिंदं) जिनेन्द्र की वन्दना करने की कामना वाले the। (miga-mahisa-वराह-छगल-दद्दरहय-गयवै-भुयग-खग्ग-उसभंक-विडिम-पागडिय-चिंध-मौडा) इनके मुकुटोंके विडिमों-विस्तीर्ण भागों में क्रमशः मृग, महिष, वराह, छगल-बकरा, दर्दुर-मेंढक, द्विमानिक देवेन्द्रो पोतपोताना पालक 1, पुष्पक 2, सौमनस 3, श्रीवत्स 4, नापत 5, अभिगम, प्रीतिगम 7, मनागम 8, विभ, सर्वतोभद्र 10, आ नामवाळां विमानेथी, तथा पूर्वोकत विमानथी अतिरित पूर्णभद्र सुभद्र मावि विभानाथी 4श देवेन्द्रोथी मिन्न मी वैमानि4 हेव्। (ओइण्णा) पृथ्वी पर आव्या. अर्थात् आ पूर्वोक्त-नामवाळां विमान द्वारा ते देवेन्द्र तथा बीजा पण देव पोतपोतानां विमान द्वारा आ भूमंडल पर उतरी माव्या. भ मे मथा (वंदगा जिणिंद) जिनेन्द्रनी पहना 42वानी मनाव ता. (मिग-महिस-वराह-गल-ददुर-हय-यवै-भुयग-खग्ग-उसभंकविडिम-पागडिय-चिंध-मौडा) तेम्न्। भुटाना विडिभा-विस्ती भागमा उभश: भृग, भडिप, 12 / 7, छाय--25421, 2- 4 [31], य--घाट, 10 Page #406 -------------------------------------------------------------------------- ________________ पीकृषवषिणो-टीका सु. 37 वैमानिकदेववर्णनम् धारी कुंडल-उज्जोविया-णणामौड-दित्त-सिरया रत्तामा पउम-पम्हनि येषां ते तथा । तत्र ऋषभो वृषभः, मृगमहिषादिचिह्नयुक्तमुकुटसहिताः 'पसिढिलवर-मौड-तिरीड-धारी' प्रशिथिल-वरकेशविन्यास-किरीटधारिणः, प्रशिथिला ये 'वरमौड' वरकेशविन्यासाः प्रशस्तकेशविन्यासाः किरीटाश्च तान् धरन्ति ये ते तथा, 'मौड' इति केशविन्यासार्थका देशीशब्दः । 'कुंडल-उज्जोविया-णणा' कुण्डलो-ढ्योतिता-ननाः-कुण्डलेन उद्दयोतितं प्रकाशितम् आननं मुखं येषां ते तथा; कुण्डलोद्भासितमुखा इत्यर्थः । 'मौड-दित्त-सिरया' मुकुट-दीप्त-शिरोजाः-मुकुटेन रत्न-खचितेन दीप्ताः शिराजाः= केशा येषां ते तथा, 'रत्ताभा' रक्ताऽऽभाः अरुणकान्तिमन्तः । 'पउम-पम्ह-गोरा' हय घोर्3A, गजपति-गजेन्द्र, भुजग-सर्प, खङ्ग और वृषभ इनके चिह्न थे। (पसिढिलवर-मौड-तिरीड-धारी) प्रशिथिल उत्तम मौड केशविन्यास एवं किरीट-मुकुट को ये धारण किये हुए थे, अर्थात् भगवान् के दर्शन करते की त्वरा में इनके प्रशस्त केशविन्यास और मुकुट शिथिल हो गये थे। (कुंडल-उज्जोविया-णणा) कुंडलों की विशिष्ट आभा से इनका मुखमण्डल प्रकाशित हो रहा था। (मौड-दित्त-सिरया) (1) ये चिह्न 10 हैं, देवलोक 12 हैं। पर इनके इन्द्र 10 हैं-(1) सौधर्मका इन्द्र, (2) ईशानका इन्द्र, (3) सनत्कुमारका इन्द्र, (4) माहेन्द्र का इन्द्र, (5) ब्रह्मलोक का इन्द्र, (6) लान्तकका इन्द्र, (7) महाशुक्रका इन्द्र, (8) सहस्रारका इन्द्र, (9)आनत एवं प्राणतका इन्द्र और (10) आरण एवं अच्युत देवलोकका इन्द्र; इस प्रकार ये 10 इन्द्र इन 12 कल्पों के हैं। इन इन्द्रों के ये क्रमशः पालकादिक 10 विमान होते हैं । मृग महिष आदिके क्रमश : ये 10 चिह्न मुकुटों में इनके होते हैं। पति [र्ल्], सुस-सपी, मड्स अने वृषभ [मह], मेन यिन' तै. (पसिढिल-वर-मौड-तिरीड-धारी) प्रशिथित उत्तम bha6-शविन्यास सेव किरीट-मुकुट तेमणे धारण कर्या हतां. अर्थात् भगवाननां दर्शन करवानी उतावळमां तेमना प्रशस्त केश-विन्यास अने मुकुट शिथिल थई गयां हतां. (कुंडल-उज्जोविया-णणा) BainI विशिष्ट माना ()थी तमना भुप ___ (1) मा यि 10 छ, पक्षा4 12 छ, पण तेनाद्र 10 छ. (1) सौधर्मना , (2) शानन द्र, (3) सनत्कुमारने द्र, (4) माहेन्द्रनो dra, (5) prahasana dra, (6) Aids dra, (7) भडाना , (8) ससारना इंद्र, (9) आनत एवं प्राणतने ईद्र, तथा (10) आरण एवुं अश्रुत देवलोकन ईंद्र. आ प्रकारे आ 10 इंद्र आ 12 कल्पना छे. आ इद्रोना कमथी पालक Page #407 -------------------------------------------------------------------------- ________________ 346 औपपातिक गोरा सेया सुभ-वण-गंध-फासा उत्त्म्वेउब्विन्ने। विविह-वत्थ-गंधमहिड्ढिया महज्जुइया जाव पंजलिउडा पज्जु मल्ल-धारी वासंति ॥ sU037 ॥ पद्म-पम-गौराः पद्मकिञ्जल्कवद् गौरवर्णाः । 'सेया ' श्वेता :- शुकान्ति-शालिनः । 'सुभ-वण्ण-गंध-फासा ' शुभ-वर्ण- गन्ध-स्पर्शाः । ' उत्तम वेड व्विणो' उत्तम विकुर्विणः= उत्तम विकुर्वणाकारिणः ' विविह-वत्थ-गंध-मल्ल-धारी' विविध वस्त्र- गन्ध-माल्य-धारिणः 'महिड्डिया ' महर्द्धिकाः - महासम्पत्तिशालिनः । ' महज्जुइया' महाद्युतिकाः - अतिशयः युतिमन्तः । ' जाव पंजलिउडा पज्जुवासंति' यावत्प्राञ्जलिपुटाः पर्युपासते - - यावच्छब्दात् - पूर्ववत् त्रिकृत्वः, आदक्षिणप्रदक्षिण- वन्दन - नमनादयः सूच्यन्बे; प्राञ्जलिपुटाः - बद्धाऽञ्जलयः पर्युपासते--समन्तादुपासनां कुर्वते ॥ sU037 ॥ मस्तक की केशपंक्ति मुकुट की कांति से दीप्त हो रही थी । ( रत्ताभा ) इनकी कांति अरुण-लाल थी, ( पउम - पम्ह - - गोरा ) पर इनका शरीर कमल के केशरों के समान गौरवर्णवाला था । इसलिये ( सेया ) ये शुभ्रक्रांति से शोभित थे । ( सुभ-गंध-वण्णफासा) इनके शरीर के गंध, वर्ण और स्पर्श शुभ थे । ( उत्तम वेउब्विणो ) ये उत्तम वैक्रिय शरीर करनेवाले थे। (विविह-वत्थ- गंध - मल्ल - धारी ) अनेक प्रकार के - उत्तमोत्तम वस्त्रों को ये धारण किये हुए थे । गले में इनके सुगंधित पुष्पों की माला सुशोभित हो रही थी। तथा ये (महिड्डिया ) महर्द्धिक थे। एवं तिधारी थे । ( जाव पंजलिउडा पज्जुवासंति ) ये पूर्ववर्णित तीन बार अंजलिपूर्वक सविधि वन्दना कर प्रभु की सेवा करने लगे ॥ sU0 37 ॥ ( महज्जुइया ) महाअसुरकुमारों की तरह " मंडन प्राशित थ रह्यां तां (मौड - दित्त - सिरया ) भस्तौनी देशपांडित भुटनी अंतिथी हीथी उठती हुती. ( रत्ताभा) तेभनी अंति अरुणु-सास हुती. (पउम-पम्ह-गोरा) पशु तेमनां शरीर उभसनां शरो नेवां और वर्णुनां ता. साथी (सेया) तेथे शुभ्रांतिथी शोलता हुता. ( सुभ-गंध-वण्ण - फासा) मेमना शरीरना गन्ध, वाणु मने स्पर्श शुल हुता. ( उत्तमवेउव्विणो ) तेथे उत्तम वैडिय-शरीर धारण 42वावाला हुता. (विविह-वत्थ - गंध - मल्ल-धारी) अने प्रकारना उत्तमात्तम वस्त्रो तेमणे धारण कर्यां हतां, तेमना गळामां सुगधित पुष्योनी भाजा शोली रही हुती. तथा तेथे (महिड्डिया ) भद्धि हुता. शेव (महज्जुइया) भड्डाधुतिधारी हुता. (जाव पंजलिउर्3A पज्जुवासंति) तेथे आदिक 10 विमान होय छे. मृग महिष, आदिनां अनुक्रमे तेओना मुकु टमां cihno hoya che. Page #408 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 38 भगवदर्शनार्थ जनोत्सुक्यम् 347 मूलम्-तए णं चंपाए णयरीए सिंघाडग-तिग-चउक्क-चच्चरचउम्मुह-महापह-पहेसु महया जणसद्दे इ वा जणवूहे इ वा टीका-'तए णं' इत्यादि। ततः तदनन्तरं चतुर्निंकायदेवानामागमनाऽनन्तरं, खलु 'चंपाए णयरीए' चम्पायां नगर्याम् 'सिंघाडग-तिग-चउक्क-चच्चरचउम्मुह-महापह-पहेसु' शृङ्गाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुख-महापथ-पथेषु-तत्रशृङ्गाटकं-'सिंघाडा' इति भाषाप्रसिद्धं जलजं फलं, तदाकारं स्थानं, त्रिकोणमित्यर्थः; त्रिकं-मिलितत्रिमार्गस्थानम् , चतुष्कं यत्र चत्वारो मार्गा मिलिताः सन्ति तत्-'चोराहा' इति भाषाप्रसिद्ध स्थानम्, चत्वरं बहुमार्गसंमेलनस्थानम्, चतुर्मुखं चतुर्दारं स्थानम्-आगन्तुकादीनां विश्रामस्थानम् , महापथः-राजमार्गः, पन्थाः रथ्यामात्रम् , तेषु सर्वेषु स्थानेषु यत्र 'महया जणसद्दे इ वा' महान् जनशब्दः-परस्पराऽऽलापादिरूपो भवति 'इकारो' वाक्यालङ्कारार्थः, 'वा'-प्रकारार्थः; तथा 'जणवूहे इ वा ' जनव्यूहः-लोकसमूहः, 'जण ... 'तए णं चंपाए णयरीए' इत्यादि। (तए णं) चतुर्निकाय के देवों के आगमन के अनन्तर (चंपाए णयरीए) चंपा नगरी में (सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु) शृंगाटकतीनकोनवाले स्थान पर, त्रिक-जहां पर तीन रास्ते आकर मिलते हैं ऐसे स्थान पर, चतुष्क-जहां पर चार मार्ग आकर मिले रहते हैं ऐसे चौराहे पर, चत्वर-अनेकमार्गीका संमेलन जहा~ होता है ऐसे स्थान पर, चतुर्मुख-आगन्तुक जनों के विश्रामार्थ निर्मापित स्थान पर, महापथ-राजमार्ग पर, एवं पथ अर्थात् जहा~ से गली निकलती हो ऐसे स्थान पर, (महया जणसद्दे इ वा) महान् जन शब्द होने लगा-परस्पर मिलजुल कर लोग बातचीत करने ल्गे। (जणवूहे इ वा) एक मनुष्य दूसरे मनुष्य से पूछने लगा, अथ्वापूर्वे कहेला असुरकुमारनी पेठे त्रणवार अंजलिपूर्वक सविधि वंदना 4शने प्रमुनी सेवा 42वा साया. (सू. 37.). 'तए ण चंपाए णयरीए' त्यादि। / (तए ण) यतुनियन वोना मागमन पछी (चंपाए णयरीए) यापानगरीमा (सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु) शंगाटक-त्रत्या स्थान 52, त्रिक-न्याय 22 मावाने भणे छ सेवा स्थान 52, चतुष्क-न्य yA2 भाग मावीने भले छ सेवा यौटा 52, चत्वर-मने4 भानु सभेतन ज्यां थाय छ । स्थान 52, * चतुर्मुख-माना2 मा - साना विश्राम भाट bhu422 42i स्थान 52, महापथ--2452, मेव पथ-अर्थात् न्याथी. सीनागी डाय तवां स्थान्। 52, (महया जणसद्दे इ वा) महान जन-शब्द थवा लाग्या-परस्पर मेलामलाप करी लेके वातचीत Page #409 -------------------------------------------------------------------------- ________________ 248 औपपातिकसूत्रे जणबोले इवा जणकलकले इ वा जणुम्मी इ वा जणुक्कलिया इ वा जणसपिणवाए इवा; बहुजणो अण्णमण्णस्त एवमाइक्खर्3a, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ; एवं खलु देवाणुप्पिया ! बोले इ वा ' जनानामव्यक्तो ध्वनिर्वा, 'जणकलकले 3 वा' जनकलकलो-जनानां व्यक्तवर्गात्मको नादः 'जणुम्मी इ वा ' जनोर्मि:=जन बाधः-तरङ्गवजनानामुपर्युपरि समागमनम् . 'जणुकलिया इ वा' जनोत्कलिका वा-जनानां लघुतरः समुदायः, 'जणसण्णिवाए इ वा ' जनसन्निपातः-जनानां संघर्षरूपेण संमिलनं भवति, तत्र-'बहुजणो' बहुजनः 'अण्णमण्णस्स एवमाइक्खइ' अन्योऽन्यमेवमाचष्टे-एकोऽपरं वदति सामान्यरूपेण, ' एवं भासइ' एवं भाषते वक्ष्यमागप्रकारेण विशेषतः कथयति ' एवं पण्णवेइ' प्रज्ञापयति-अपृष्टः सन् कथयति 'एवं परूवेइ' एवं प्ररूपयति-पृष्टः सन् कथयति, मनुष्यों का एकत्र जमघट्ट होने ल्गा। (जणबोले इ वा) मनुष्यों की अव्यक्तध्वनि होने ल्गी। (जणकलकले इ वा) प्रगट रूप में कहीं 2 मनुष्यों का कलकल अर्थात् स्पष्ट ध्वनि सुनाई देने ल्गी। (जणुम्मी इ वा) समुद्र के तरंग समान ऊपर के ऊपर लोगों के झुंड आने ल्गे। कहीं 2 पर (जणुक्कलिया इ वा) सामान्य रूप से जनसमुदाय एकत्रित हुआ। (जणसण्णिवाए इ वा) कहीं 2 पर मनुष्यों का इतना अधिक संघट्ट हुआ कि वे सब परस्पर में एक दूसरे से संघृष्ट होने ल्गे। इन सब में (बहुजणो) अनेक मनुष्य (अण्णमण्णस्स एवमाइक्खइ) परस्पर में एक दूसरे से इस प्रकार सामान्यरूप में कहने लगे, ( एवं भासइ) कोई 2 इस प्रकार विशेषरूप से कहने लगे, (एवं पण्णवेइ) काई 421 ॥ या. (जणवूहे इ वा) मे भास माने पूछाय-मया माणु सोनु टोमे था सायु. (जणबोले इ वा) बानी भव्यत पनि था सी. (जणकलकले इ वा) प्रगटपे 4यां 4यां मनुष्योनी 4444 अर्थात 25ष्ट पनि समाप दासी. (जणुम्मी इ वा) समुद्रनां मानी पेठे 7521. 752 साना टणइ qaa दायै. (जणुक्कलिया इ वा) सामान्य35 4--- समुदाय मेत्रित था. (जणसण्णिवाए इ वा) 7 स्थाने मनुष्यो मेटा एकठा थया छे ते बधा परस्परमां एक बीजानी साथे अथडावा लाग्या. 20 धाम (बहुजणो) अने मनुष्य (अण्णमण्णस्स एवमाइक्खइ) 52252मा मे भीगने म 4आरे सामान्य35मा 4 दाया. (एवं भासइ) 8 6 2 ॥ प्रारे विशेष35मा वा साया, (एवं पण्णवेइ) AI 35 योया Page #410 -------------------------------------------------------------------------- ________________ 349 पोषवर्षिणो-टोका स. 38 भगवदर्शनार्थ जनोत्सुक्यम् समणे भगवं महावीरे आइगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाप संपाविउकामे पुव्वाणुपुर्दिवं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते, इह समोसढे, इहेव चंपाए णयरीए बहिं किं कथयतीति सूत्रकार आह-' एवं खलु देवाणुपिया' इत्यादि। एवं खलु भो देवानुप्रियाः ! श्रमगो भगवान् महावीरः, 'आइगरे तित्थयरे सयंसंबुद्ध' आदिकरस्तीर्थकरः स्वयंसंबुद्धः, 'पुरिमुत्तमे' पुरुषोत्तमः, 'जाव संपाविउकामे' यावत्सम्प्राप्तुकामः-सिद्धिगतिनामधेयं स्थानं संप्राप्तुकाम इति भाव्ः। 'पुवाणुपुग्छि' पूर्वानुपूर्वी-तीर्थकरपरम्परागतमर्यादाम् 'चरमाणे' चरन् आचरन् , 'गामाणुग्गाम दूइज्जमाणे ' ग्रामानुग्रामं द्रवन्-प्रत्येकं ग्रामं गच्छन्-क्रमप्राप्तग्राममत्यजन् , 'इहमागए' इहाऽऽगतः, इह चम्पायामागत इति भावः, "इह संपत्ते' इह सम्प्राप्तः, इह पूर्णभद्रे कोई विना पूछे ही दूसरे से इस प्रकार कहने लगे, ( एवं परूवेइ) कोई कोई पूछे जाने पर दूसरे से इस प्रकार कहने ल्गे। क्या कहने लगे ? इसको सूत्रकार कहते हैं( एवं खलु देवाणुप्पिया) हे देवानुप्रियो ! (समणे भगवं महावीरे) श्रमण भगवान् महावीर कि, (आइगरे तित्थगरे सयंसंबुद्धे पुरिमुत्तमे जाव संपाविउकामे पुन्वाणुपुचि चरमाणे गामाणुगाम दुइजमाणे इहमागए इह संपत्ते इह समोसढे) जो अपने शासन को अपेक्षा से धर्म के आदि कारक हैं, चतुर्विध संघ के संस्थापक हैं, स्वयंसंबुद्ध हैं, एवं पुरुषों में उत्तम हैं, यावत् मोक्ष प्राप्त करने के कामी हैं, वे अन्य तीर्थकरों की परम्परा से आगत मर्यादा का संरक्षण करते हुए एवं ग्रामानुग्राम विचरण करते हुए आज यहा~ पधारे हुए हैं, यहां संप्राप्त हुए हैं, साधुसमाचारी के अनुसार यहा~ समवसृत 1 ॥ 24 मीनथी प्रारे 4aa साया, (एवं परूवेइ) छ छ पूछापर बीजाएथी कहेवा लाग्या. शुं कहेवा लाग्या ? आ वातने सूत्रकार प्रकट 42 छ-(एवं खलु देवाणुप्पिया) हेवानुप्रियो (समणे भगवं महावीरे) श्रम भगवान् मडावी2 (आइगरे तित्थगरे सयंसंबुद्ध पुरिसुत्तमे जाव संपाविउकामे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे) मे। पितानी शासननी अपेक्षाथी धर्मना आदिकारक छे, चतुर्विध संघना संस्थापक छे, स्वयंसंबुद्ध छे तेमज पुरूषोमां उत्तम छे, यावत् एक्षप्राप्त करवानी कामनावाळा छे, तेओ अन्य तीर्थकरोनी परंपराथी चालती मर्याकानुं संरक्षण करतां करतां, एवं ग्रामानुग्राम विचरतां विचरतां आजे अहीं पधार्या छे. अहीं संप्राप्त थया छे, साधुसमाचारीने अनुसार अहीं Page #411 -------------------------------------------------------------------------- ________________ 350 औपपातिकसूत्रे पुण्णभद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै । तं महप्फलं खलु भा देवाणुप्पिया! तहारूवाणं अरहंताणं णामगोयस्स वि सवणयाए, किमंग संप्राप्त इति भावः, 'इह समोसढे इह समवसृतः, साधुकल्प्यावग्रहे समवसृत इति भावः, तदेवाह-'इहेव चंपाए णयरीए' इत्यादि, इहैव चंपाया नगर्याः, 'बहिं ' बहिः-बहिभवे प्रदेशे, 'पुण्णभद्दे चेइए' पूर्णभद्रे चैत्ये-पूर्णभद्रनामक उद्याने, 'अहापडिरूवं उग्गह उग्गिण्हित्ता' यथाप्रतिरूपमवग्रहमवगृह्य-संयमानुकूलमावासस्थानं याचित्वा, 'संजमेणं तवसा अप्पाणं भावेमाणे विहरै' संयमेन तपसाऽऽत्मानं भावयन् धिहरति । / तं महप्फलं खलु भो देवाणुप्पिया!' तन्महत्फलं खलु भो देवानुप्रियाः ! 'तहारूवाणं अरहंताणं भगवंताणं णामगोत्तस्सवि सवणयाए' तथारूपाणामर्हता भगवतां नामगोत्रयोरपि श्रवणतया तादृशानां सर्वातिशयवतां भगवतां तीर्थङ्कराणां नामगोत्रश्रवणेनापि महत्फलं भवति, 'किमंग पुण अभिगमण-वंदण-णमंसण-पडिपुच्छण-पज्जुवासणयाए' किमङ्ग पुनरभिगमन-वन्दन-नमस्यन-प्रतिप्रच्छन-पर्युपासनया--हे अङ्ग !- हे हुए हैं, और ( इहेव चंपाए णयरीए बहिं पुष्णभद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै) इस चम्पा नगरी के बाहर पूर्णभद्र उदयान में ठहरने के लिये वनपाल की आज्ञा लेकर संयम एवं तप से अपनी आत्मा को भावित करते हुए विचर रहे हैं। इसलिये ( भो देवाणुप्पिया) हे देवानुप्रिय ! जब (तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए ) तथारूप सर्वातिशयसंपन्न भगवान् तीर्थंकरों के नाम एवं गोत्र के श्रवण से भी (महप्फलं) जीवों को महाफल प्राप्त होता है, तब (किमंग ! पुण आभिगमण -वंदण-णमंसण-पडिपुच्छण-पज्जुसभक्त थया छ. तथा तसा (इहेव चंपाणयरीए बहिं पुण्णभद्दे चेइए अहापडि रूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै) 24 ॥ पानगरीनी बहार पूर्णभद्र उद्यानमां उतरवा माटे वनपालनी आज्ञा लईने संयम तेमज तपथी पोताना मामाने मावित 42तां वियरे छ. 2 माटे (भो देवाणुप्पिया) 7. वानुप्रिय ! न्यारे (तहारूवाणं अरहताणं भगवंताणं णामगोयस्सवि सवणयाए) तथारूप सर्वातिशयसंपन्न भगवान तीर्थकरोनां नाम तेमज गेत्रनां श्रवणथी 54 (महप्फलं) 7वाने मडास प्रास थाय छ, त्यारे (किंमंग पुण अभिगमण: वंदण-णमंसण पडिपुच्छण-पज्जुवासणयाए) -मायुष्मन् ! तेमना सभी Page #412 -------------------------------------------------------------------------- ________________ पीयूष वर्षिणी-टीका सू. 38 भगवद्दर्शनार्थ जनोत्सुक्यम् 351 पुण अभिगमण-वंदण - णमंसण - पडिपुच्छण-पज्जुवा सणयाए ? एमवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग ! पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं आयुष्मन् ! तेषामभिगमनेन, वन्दनेन स्तवेन, नमस्यनेन =नमस्कारेण, प्रतिप्रच्छनेन = प्रतिप्रश्वेन, पर्युपासनया=सेवनया पुनः यत् फलं भवति तत् किं वक्तव्यम्, अकथितमपि सुबुद्धं भवतीतति भावः । 'एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए' एकस्यापि आचार्यस्स धार्मिकस्य सुवचनस्य श्रवणतया - एकस्यापि आचार्यस्य - आचार्यप्रोक्तस्य, धार्मिकस्थ=धर्मप्रयोजनस्य, अत एव सुवचनस्य = सदुपदेशस्य श्रवणतया श्रवणेन महाफलं भवति, "किमंग पुण विजलस्स अट्ठस्स गहणयाए' किमङ्ग ! पुनर्विपुलस्यार्थस्य ग्रहणतया - यावदुपदिष्टस्य अर्थस्य ग्रहणेन किं वक्तव्यम्, यावत्प्रोक्तार्थग्रहणेन सर्वथा कृतार्थो भवतीति भावः । 'तं' तत्-तस्मात् खलु 'देवाणुप्पिया !' हे देवानुप्रियाः । 'गच्छामो' गच्छामः = तदन्तिकं व्रजामः, वासणयाए ) हे अंग - आयुष्मन् ! उनके समीप जाने से, उनको वन्दना करने से उनकी स्तुति करने से, उन्हें नमन करने से, प्रश्न पूछने से और उनकी पर्युपासना करने से जीवों को किस अनुपम फल की प्राप्ति न होती होगी, अर्थात् सब कुछ फल की प्राप्ति होगी, इसमें संदेह के लिये अल्पमात्र भी स्थान नहीं है । ( एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए) जब तथारूप आचार्य अरिहन्त भगवन्त से कहे हुए धार्मिक सदुपदेशरूप एक भी वचन के सुनने से जीव महाफल का भागी होता है, तब हे आयुष्मन् ! उनके द्वारा कथित विपुल अर्थों के ग्रहण " करने से जो फल होता है उसके विषय में तो कहना ही क्या ? ( तं गच्छामो णं देवा जवाथी, तेमने वंदना करवाथी, तेमनी स्तुति करवाथी, तेमने नमस्कार करवाथी, तेमने प्रश्न पूछवाथी तथा तेमनी प पासना करवाथी जीवाने कया अनुपम क्लनी प्राप्ति न थई शके ? अर्थात्सलनी प्राप्ति थशे. मां सदेह भांटे अस्थमात्र या स्थान नथी. (एगस्स वि आयरियरस धम्मियस सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए ) न्यारे तथा3य अरिहन्त' भगवन्त तरफथी कहेवामां आवता धार्मिक सदुपदेशरूप एक पण वचनने सांभळवांथी जीव महालना भागी थाय छे त्यारे हे आयुष्मन् ! तेमना द्वारा कहेवामां आवता विपुल अर्थानुं ग्रहण करवाथी जे कुल थाय ते विषयभां तो अहेवानु शु ? ( तं गच्छामो णं देव आणुप्पिया ) भाटे हे Page #413 -------------------------------------------------------------------------- ________________ औपपातिकसत्रे देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं विणएणं प्ज्जुवासामो। एयं णे इहभवे पेच्चभवे य हियाए सुहाए खमाए निस्सेयसाए 'समणं भगवं महावीरं वंदामो' श्रमणं भगवन्तं महावीरं वन्दामहे-स्तुमः गुणगानेन, 'णमंसामो' नमस्कुर्मः पञ्चाङ्गनमनेन, 'सक्कारेमो' सत्कुर्मः अभ्युत्थानादिना, 'संमाणेमो' सम्मानयामः-परमादरेग-भक्तिबहुमानेनेत्यर्थः, 'कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवसामो कल्याणं मङ्गलं दैवतं चैत्यं विनयेन पर्युपास्महे-कल्याणं कल्याणप्राप्तिकारणम् , मङ्गल दुरितदूरीकरणकारणम् , दैवतं देवोचितप्रभावोपचितम् , चैत्य केवलज्ञानयुक्तं-चित्तप्रसादहेतुं वा एतादृशं भगवन्तं पर्युपास्महे=विनयेन सेवामहे, 'एयं णे' एतन्नः-एतद्-भगवद्वन्दनादि, न:-अस्माकम् , 'इहभवे पेच्चभवे य' इहभवे प्रेत्यभवे-परभवे च 'हियाए' णुप्पिया) इसलिये हे देवानुप्रिय ! उनके पास अपने चलें, वहां जाकर (समणं भगवं महावीरं) श्रमण भगवान् महावीर को (वंदामो) वन्दना करें अर्थात् उनका गुणगान करें । (णमंसामो) पंचांग-नमन-पूर्वक नमस्कार करें । (सकारेमो) अभ्युत्थानादिक क्रियाओं द्वारा उनका सत्कार करें । (संमाणेमो) भक्ति बहुमान के साथ उनका सम्मान करें । (कल्लाणं) कल्याण प्राप्ति के कारणभूत, (मंगलं) पापों को दूर करने के लिये निमित्तरूप, (देवयं) देवाधिदेव के प्रभाव से युक्त, (चेइयं) केवलज्ञान युक्त, ऐसे श्री भगवान् महावीर स्वामी की (विणएणं) विनयपूर्वक (पज्जुवासामो) सेवा करें । (एयं णे इहभवे पेच्चभवे य ) यह भगवान का वन्दन और नमस्कार आदि इस भव में और परभव में (हियाए) आजीवन कल्याण के लिये (सुहाए) सुख के लिये अर्थात् भोगजनित हेवानुप्रिय ! तेमनी पासे मापणे 44, त्यांधने (समणं भगवं महावीरं) श्रम लगवान महावीरने (वंदामो) बना ये अर्थात् तेमन गुरागान शये. (णमंसामो) पंचांग-नमनपूर्व नभ242 43शये. (सक्कारेमो) अत्युत्थान माहि जियाय द्वारा तेभ्ने। st4|2 4रीमे. ( संमाणेमो) सहित महुभान साथ तमनु सन्मान 4श. (कल्लाणं) 4च्या प्रालिन्। 294भूत, (मंगल) पापीना नाश 421 ॥ भाट निभित्त35, (देवयं) हेवाधिवन प्रमाथी युत, (चेइयं) सज्ञान युत, सेवा श्री लगवान महावीर स्वामीनी (विणएण) विनयपूर्व (पज्जुवासामो) सेवा 4शये(एयं णे इहभवे पेच्चभवे य) मा लगवानने न तथा nama24.2 AEi PAL AqbhA तथा 52ममा (हियाए) 2004न 4ल्याण Page #414 -------------------------------------------------------------------------- ________________ पीयूषषिणो-टोका सू. 38 भगवदर्शनार्थ जनोत्सुक्यम् आणुगामियत्ताए भविस्सइ-त्ति कट्टु बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता, एवं दुपडोयारेणं राइण्णा खत्तिया माहणा भडा जोहा हिताय जीवनादिनिर्वाहाय, 'सुहाए' सुखाय भोगलंपाद्यानन्दाय, 'खमाए' क्षमाय समुचितसुखसामर्थ्याय, 'णिस्सेयसाए' निःश्रेयसाय भाग्योदयाय, 'आणुगामियत्ताए' आनुगामिकतायै अनुगमनशीलत्वेन भवपरम्पराऽनुबन्धिसुखाय भविष्यति । 'त्तिक?' इति कृत्वा इति एवं कृत्वा आख्यानं भाषणं प्रज्ञापनां प्ररूपणां च अन्योऽन्यं कृत्वा 'बहवे' बहवः, 'उग्गा उग्गपुत्ता' उग्रा उग्रपुत्राः, तत्र-उग्राः-आदिदेवाऽवस्थापिताः रक्षकवंशजाः, उग्रपुत्राः-त एव कुमारावस्थासंपन्नाः, 'भोगा भोगपुत्ता' भोगाः-भोगपुत्राः-भोगाः आदिदेवावस्थापिताः गुरुवंशजाः, भोगपुत्राः-त एव कुमारावस्थासम्पन्नाः, 'एवं दुपडोयारेणं' एवं द्विपदोच्चारणेनते च ततत्पुत्राश्चेति द्विवारोच्चारणेन 'राइण्णा राजन्याः-भगवद्वयस्यवंशजाः,राजन्यपुत्राः-राजआनन्द प्राप्ति के लिये (खमाए) समुचित सुख देने के लिये (णिस्सेयसाए) निःश्रेयस अर्थात् भाग्योदय के लिये, तथा (आणुगामियत्ताए) जन्म-जन्मान्तर में सुख देने के लिये (भविस्सइ) होगा, (त्तिकट्ट) इस प्रकार विचार कर (बहवे) बहुत से (उग्गा) भगवान् आदिनाथ प्रभु द्वारा स्थापित रक्षकवंश में उत्पन्न 'उग्र' कहलाते हैं, ऐसे उग्रवंशीय लोग, और (उग्गपुत्ता) उन उग्रवंशीय लोगों के पुत्र, तथा बहुत से (भोगा) भगवान आदिनाथ प्रभु द्वारा स्थापित गुरुवंशश में उत्पन्न 'भोग' कहलाते हैं, ऐसे भोगवंशीय लोग और (भोगपुत्ता) उन भोगवंशीय लोगों के पुत्र, (एवं दुपडोयारेणं) इसी तरह आगे के पदों का भी दुबारा उच्चारण करना चाहिये, जैसे-'राइण्णा राइण्णपुत्ता' इत्यादि । तथा-बहुत से (राइण्णा) राजन्य-अर्थात् भगवान आदिनाथ के मित्रों के वंशज एवं उनके पुत्र, (खत्तिया) भाटे, (सुहाए) सुप भाट यर्थात् सोनित मान प्राप्ति माटे, (खमाए) सभुस्थित सुप हेवा माटे (णिस्सेयसाए) निश्रेयस अर्थात् मायाहयने भाटे, तथा (आणुगामियत्ताए) सन्म-मांतरभां सुप हेवा माटे (भविस्सइ) थशे. (त्ति कटु) 2 प्रारे विया2 4रीने (बहवे) घ । ( उम्गा) भगवान आदिनाथ प्रभु द्वारा स्थापित रक्षकवंशमां उत्पन्न "उग्र" कहेवाय छे, एवा अशीय 4, तथा (उग्गपुत्ता) ते अशीय साहना पुत्र, (भोगा) मावान आदिनाथ प्रभु द्वारा स्थापित गुरूवंशमां उत्पन्न 'भग' कहेवाय छे, सेवा मोशी 4, तथा (भोगपुत्ता) ते मावशी खान पुत्र, ( एवं दुपडोयारेणं) से शत मागणना होना पण मीपार अभ्यारण 42वु नये, सम-"राइण्णा, राइण्णपुत्ता" त्याहि, तथा घाय्। (राइण्णा) शान्य-मर्थात् भगवान महिनाथना भित्रना वश मेव तमना पुत्र, (खत्तिया) क्षत्रिय Page #415 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पसत्थारो मलई लेच्छई लेच्छइपुत्ता अण्णे य बहवे राई-सरतलवर-माडंबिय-कोडुंबिय-इब्भ-सेहि-सेणावै-सत्थवाहन्यकुमाराश्च, 'खत्तिया' क्षत्रियाः, क्षत्रियकुमाराश्च, 'माहणा' ब्राह्मणाः, ब्राह्मणकुमाराश्च, 'भडा' भटाः-भटकुमाराश्च, 'जोहा' योधाः-युद्धव्यवसायवन्तः, तेषां कुमाराश्च, 'पसत्यारो' प्रशास्तारःधर्मशास्त्रपाठकाः, तेषां पुत्राश्च, 'मल्लई' मल्लकिनः विशिष्टक्षत्रियजातीयाः, तेषां पुत्राश्च, 'लेच्छई लेच्छकिन:-क्षत्रियजातिभेदवन्तः, 'लेच्छइपुत्ता' लेच्छकिपुत्राः, 'अण्णे य बहवे' अन्ये च बहवः 'राई-सर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेटि-सेणावै-सत्थवाह-प्पभीओ' राजे-श्वर-तलवर-माडम्बिक-कौटुम्बिके-भ्य-श्रेष्ठि-सेनापति-सार्थवाहप्रभृतयः, तत्र-राजानो-माण्डलिकाः नरपतयः, ईश्वराः ऐश्वर्यसंपन्ना युवराजाः, तलवराः स्तुष्टभूपालदत्तपट्टबन्धपरिभूषिता राजकल्पाः, माडम्बिकाः ग्रामपञ्चशतीपतयः, यद्वा-सार्धक्रोशद्वयपरिमितप्रान्तरैर्विच्छिद्य विच्छिद्य स्थितानां ग्रामाणामधिपतयः, कौटुम्बिकाः कुटुम्बभरणे तत्पराः, क्षत्रिय और उनके पुत्र, (माहणा) ब्राह्मण और ब्राह्मणपुत्र, (भडा) भट और भटपुत्र, (जोहा) योधा-युद्ध के व्यवसायवाले व्यक्ति और उनके पुत्र, (पसत्थारो) धर्मशास्त्रपाठक और उनके पुत्र, ( मल्लई ) मल्लकी-मल्लकि जाति के क्षत्रिय और उनके पुत्र,( लेच्छई ) लेच्छकी-लेच्छकी जाति के क्षत्रिय और (लेच्छइपुत्ता) लेच्छकियों के पुत्र, तथा और भी बहुत से (राई-सर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेट्ठि-सेणावै-सत्थवाह-प्पभीओ) राजा-मांडलिक नृपति, ईश्वर-ऐश्वर्यसंपन्न युवराज, तलवर-संतुष्ट हुए नृपतिद्वारा प्रदत्त पट्टबंध से परिभूषित राजा जैसे विशिष्ट व्यक्ति, माडंबिक-पांचसौ गांव के अधिपति, अथवा ढाई 2 कोस पर बसे हुए ग्रामों के स्वामी, कौटुम्बिक-अपने कुटुम्ब का भरण-पोषण करने वाले, अथवा-बहुत कुटुम्ब का पालनपोषण करने वाले, इभ्यतथा तमना पुत्र, (माहणा) ब्राह्मण तथा ब्राह्मणुपुत्र, (भडा) मट तथा मटपुत्र, (जोहा) योद्धा-युद्धमा व्यवसाय 4 तथा तमना पुत्र, (पसत्यारो) धर्मशाखा44 तथा तभना पुत्र, (मल्लई ) भस-भसजतिना क्षत्रिय मने तेना पुत्र, (लेच्छई) 74ई-204ई जतिना क्षत्रिय तथा (लेच्छइपुत्ता) खेन्छटिमाना पुत्र तथा मीन 55 5 / (राई-सर-तलवर-माडंबिय-कोडुबिय इब्भ-सेद्वि-सेणावै-सत्थवाह-प्पभीओ) 200-मांसि नृपति, 412-maishvrysaMpanna युवराज, तलवर-संतेष पामेला नृपति द्वारा प्रदत्त पट्टबंधथी परिभूषित राजा जेवा विशिष्ट लोक, माडंबिक-पांचसे गामना अधिपति, अथवा अढी 2 केस पर वसेलां गामना स्वामी, कौटुंबिक-पिताना कुटुंबना भरण-पोषण करवावाळा, अथवा घणां कुटुंबनां पालन पोषण करवा Page #416 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 38 भगवदर्शनार्थ जनौत्सुक्यम् यद्वा-बहुकुटुम्बपोषकाः, इभ्याः इभो हस्ती, तत्प्रमाणं द्रव्यमर्हन्तीति तथा, ते च जधन्यमध्यमोत्कृष्टभेदात् त्रिप्रकारास्तत्र हस्तिपरिमितमणिमुक्ताप्रवालसुवर्णरजतादिद्रव्यराशिस्वामिनो जघन्थाः, हस्तिपरिमितवज्रहीरकमणिमाणिक्यराशिस्वामिनो मध्यमाः, हस्तिपरिमितकेवलवहीरकराशिस्वामिन उत्कृष्टाः, हस्तिप्रमाणोच्छितधनराशिस्वामिन इभ्या इत्यर्थः । श्रेष्ठिनः = लक्ष्मीकृपाकटाक्षप्रत्यक्षलक्ष्यमागद्रविणलक्षलक्षणविलक्षणहिरण्यपट्टसमलङ्कृतमूर्धानो नगरप्रधानव्यवहर्तारः, सेनापतयः चतुरङ्गसैन्यनायकाः, सार्थवाहाः गणिम-धरिम-मेयहस्ति प्रमाण द्रव्यरूपन्न धनिक जन, ये जघन्य, मध्यम एवं उत्कृष्ट के भेद से 3 प्रकार के होते हैं; इनमें जिनके पास हस्तिप्रमाणपरिमित मणि, मुक्ता, प्रवाल, सुवर्ण एवं रजत आदि द्रव्य की राशि होती है वे जघन्य इभ्य हैं, जिनके पास हस्तिप्रमाण परिमित वज्र हीरे, मणि, माणिक्य की राशि होती है वे मध्यम इभ्य हैं, परन्तु जिनके पास केवल हस्तिप्रमाण-परिमित वज्र हीरों की राशि होती है वे उत्कृष्ट इभ्य हैं । श्रेष्ठी-लक्ष्मी की जिन पर पूरी 2 कृपा हो, उस कृपाकोरके कारण जिनके लाखों के खजाने हों, तथा जिनके शिर पर उन्हीं को सूचित करने वाला चान्दी का विलक्षण पट्ट शोभायमान हो रहा हो, जो नगर के प्रधान व्यापारी हों, उन्हें श्रेष्ठी कहते हैं, ऐसे श्रेष्ठी जन, सेनापति चतुरङ्ग सेना के नायक, सार्थवाह-जो गणिम=गिन कर खरीदने-बेचने योग्य नारियल, सुपारी, केला आदि वस्तुओं को, धरिम-तौलकर खरीदने-बेचने योग्य धान, जौ, नमक, शक्कर आदि वस्तुओं को, मेय-सरावा, आदि छोटे वर्तन आदि से माप कर खरीदने बेचने योग्य दूध, पा, ल्य-स्ति-प्रमाणु-द्रव्य-संपन्न पनि नो, म 4धन्य, मध्यम तेमज उत्कृष्टना भेदथी 3 प्रकारना होय छे. तेमां जेमनी पासे हस्तिप्रमाणपरिमित मणि, मुक्ता, प्रवाल, सुवर्ण तेमज चांदी आदि द्रव्यना ढगला होय ते जघन्य इभ्य छे, जेनी पासे हस्तिप्रमाणपरिमित वज, हीरा, मणि, माणेकना ढगला हेय ते मध्यम इभ्य छे. परंतु जेमनी पासे केवल हस्ति प्रमाणपरिमित वा हीराना ढगला हेय ते उत्कृष्ट ईभ्य जन छे. श्रेष्ठी-लक्ष्मीनी जेमना पर पुरेपुरी कृपा होय, ते कृपाना कारणे जेना लाखना खजाना होय तथा जेमना माथा उपर तेनुं सूचन करवावाळां चांदीनां विलक्षण पट्ट (पाघडी) शोभी रही होय, जे नगरना मुख्य व्यापारी होय तेमने श्रेष्ठी उपाय छे. shev। श्रेष्ठी, सेनापति-यतु । सेनाना नाय4, साया-2 गणिम=गणतरी करीने खरीदाय तथा वेचाय तेने योग्य नारियल, सोपारी, केळां आदि वस्तुओ, धरिमएतळीने खरीदवा, वेचवा योग्य धान, java, mIThuM, साकर आदि वरतुओ, मेय=पावळुं के डेबे एवां नानां वासणथी Page #417 -------------------------------------------------------------------------- ________________ 356 औपपातिकसूत्रे प्पभीओ अप्पेगैया वंदणवत्तियं अप्पेगैया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं, अप्पेपरिच्छेद्यरूपकेयविक्रेयवस्तुजातमादाय लाभेच्छया देशान्तराणि व्रजतां सार्थं वाहयन्ति योगक्षेमाभ्यां परिपालयन्तीति, दीनजनोपकाराय मूलधनं दत्त्वा तान् समर्द्धयन्तीति तथा, एतप्रभृतयः, एषु-'अप्पेगैया' अप्येकके-केचित्-'वंदणवत्तिय वन्दनवृत्तिकम्-वन्दनाय वृत्तिः प्रवृत्तिर्यस्मिन् कर्मणि तत् तथा, क्रियाविशेषणमिदं; वन्दनार्थमित्यर्थः, 'अप्पेगैया' अप्येकके-केचित् 'पूयणवत्तिय' पूजनवृत्तिकम्-सेवाकरणार्थम् , 'सकारवत्तियं' सत्कारवृत्तिकम्-सत्कारार्थम् , 'सम्माणवत्तिय' सम्मानवृत्तिकम्-सम्मानार्थम् , 'दंसणवत्तिय' दर्शनवृत्तिकम् दर्शनार्थम् , ' कोऊहलवत्तिय ' कौतूहलवृत्तिकम्-कौतूहलार्थम्घी, तेल आदि वस्तुओं को, तथा-परिच्छेद्य कसौटी आदि पर परीक्षा करके खरीदने बेचने योग्य मणि, मोती, मूंगा, गहना आदि वस्तुओं को लेकर नफा के लिये देशान्तर में जाने वाले सार्थ (समूह) को ले जाते हैं, तथा योग (नयी वस्तु की प्राप्ति) और क्षेम ( प्राप्त वस्तु की रक्षा ) के द्वारा उनका पालन करते हैं, गरीबों की भलाई के लिये उन्हें pU~jI देकर व्यापार द्वारा उन्हें धनवान बनाते हैं, वे सार्थवाह कहलाते हैं; ऐसे सार्थवाह लोग; इनमें से-(अप्पेगैया) कितनेक (वंदणवत्तियं) वन्दना करने के लिये (अप्पेगैया) कितनेक (पूयणवत्तियं) सेवा करने के लिये, (एवं) इसी तरह (सकारवत्तियं) सत्कार करने के लिये, (सम्माणवत्तियं) समान करने के लिये, (दसणवत्तियं) दर्शन करने के लिये, (कोऊहलवत्तियं) पहिले कभी भी भगवान को नहीं देखे थे; अतः उनको देखने के लिये, मापीने खरीदवा वेचवा योग्य दूध, घी, तेल आदि वस्तुओ तथा परिच्छेदय =कसटी आदि उपर परीक्षा करीने खरीदवा वेचवा योग्य मणि, मेती, परवाळां, घरेणां आदि वस्तुओ लईने नफे करवा माटे देशांतरमां जवावाळा साथे (समूह)ने लई जाय छे, तथा योग (नवी वस्तुनी प्राप्ति) अने क्षेम (प्राप्त वस्तुनी रक्षा) द्वारा तेमनुं पालन करे छे, गरीबोना भला माटे तेमने पुंजी दईने व्यापार द्वारा धनवान बनावे छे ते सार्थवाह कहेवाय छे. एवा मेवा सार्थ वा सोसभांना (अप्पेगैया) 484 (वंदणवत्तियं) भ्न्। 421 ॥ भाटे (अप्पेगैया) 84 (पूयणवत्तियं) सेवा 421 ॥ भाटे, (एवं) मेवी शत (सकारवत्तिय) sat42 421 / माटे (सम्माणवत्तियं) सन्मान 421 / भाट (दसणवत्तियं) 4शन 421 ॥ भाट (कोऊहलवत्तियं) 57i सी 55 मापानन न्ये। Page #418 -------------------------------------------------------------------------- ________________ 357 पोषवर्षिणो-टोका सू. 38 भगवदर्शनार्थ जनोत्सुक्यम् गैया अडविणिच्छयहेउं अस्सुयाइं सुणेस्सामो सुयाइं निस्संकियाइं करिस्सामो, अप्पेगैया अट्ठाई हेऊइं कारणाइं वागरणाइं पुच्छिस्सामो, अप्पेगैया सव्वओ समंता मुंडे भवित्ता अपूर्वदृष्टदर्शनार्थमित्यर्थः । 'अप्पेगैया' अप्येकके-केचित् 'अट्ठ-विणिच्छय-हेउं' अर्थविनिश्चयहेतु-अर्थानां जीवाजीवादिभावानां यत् स्वरूपं तस्य विनिश्चयो हेतुर्यस्मिस्तत्, जीवाजीवादिस्वरूपविनिश्चयार्थमित्यर्थः, 'अस्सुयाई' अश्रतानि आगमरहस्यानि, 'सुस्सामो' श्रोष्यामः-इत्याशया, 'सुयाई निस्संकियाइं करिस्सामो' श्रुतानि निशङ्कितानि करिष्यामःइत्याशया, 'अप्पेगैया' अप्येकके-केचित्-'अट्ठाई हेऊइं कारणाइं वागरणाई' अर्थान् हेतून् कारणानि व्याकरणागि, तत्र-अर्थान्-जीवाजीवादिनवतत्त्वरूपान् भावान् , हेतून् --- जीवादिस्वरूपसाधकान् , कारणानि अन्यथाऽनुपपत्तिमात्ररूपाणि व्याकरणानि परपृष्टार्थोत्तररूपाणि 'पुच्छिस्सामो' प्रक्ष्यामः, 'अप्पेगैया' अप्येकके, 'सव्वओ समंता मुंडे भवित्ता' सर्वतः समन्ताद् मुण्डा भूत्वा-सर्वतः सावद्यव्यापार(अप्पेगैया) कितनेक (अविणिच्छयहेउ) जीव अजीव-आदि पदार्थों के स्वरूप को निश्चय करने के लिये, तथा (अस्मुसाई सुणेस्सामो) आगम के रहस्य जो पहिले कभी सुनने में नहीं आये हैं उन्हें सुनेंगे, और (सुयाई निस्संकियाइं करिस्सामो) जो आगम के रहस्य सुने हैं उन्हें शंका रहित करेंगे इस प्रकार की भावना से, (अप्पेगैया) और कितनेक (अट्ठाइं हेऊइं कारणाइं वागरणाई पुच्छिस्सामो) जीव अजीव आदि नव तत्त्वरूप भावों को, जीवादिक के स्वरूप के साधकरूप हेतुओं को, अन्यथानुपपत्तिरूप कारणों को, एवं पर के द्वारा पूछे गये अर्थ के उत्तररूप व्याकरण को पूछेगे इस प्रकार की भावना से, (अप्पेगैया) कितनेक (सव्यओ समंता मुंडे भवित्ता आगाराओ अणगारियं पदनडि यी तमन ने भाटे, (अप्पेगैया ) ॥ 4 ( अट्टविणिच्छयहेउ) 4-04 आदि पार्थानां 2135n। निश्चय 32वाने भाटे तथा (अस्सुयाई सुणेस्सामो) माजमना स्य 2 59सा ही सामन्यां नहाता ते समशु, तथा (सुयाई निस्संकियाइं करिस्सामो) ने मामनु 272य सामन्यु तेने zA2डित 42शु. से prA2नी भावनाथी, (अप्पेगैया) तथा TA4 (अट्ठाई हेऊई कारणाइं वागरणाइं पुच्छिस्सामो) 1 201 2माहि नवतत्प35 लावाने, जीव आदिकनां स्वरूपनां साधकरूप हेतुओने, अन्यथानुपपत्ति रूप कारणोने तेमज बीज द्वारा पूछाता अर्थना उत्तररूप व्याकरणने पूछशुं-e प्रकारनी भावनाथी, ( अप्पेगैया) 494 (सव्वओ समंता मुंडे भवित्ता अगाराओ अणगा Page #419 -------------------------------------------------------------------------- ________________ 358 औपपातिकसूत्रे 6 अगाराओ अणगारियं पव्वैस्सामो, [अप्पेगैया ] पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, अप्पेगैया जीयमेति कट्टु पहाया कयवलिकम्मा कय- कौय-मंगलविरतिपूर्वकं मुण्डिताः-कृतकेशलुञ्चनाः सम्पद्य 'अगाराओ अणगारियं पव्वैस्सामो' अगाराद्=गृहाद् अनगारिकतां= साधुत्वं प्रव्रजिष्यामः = प्राप्स्यामः - अनगारा भविष्यामः, 'अप्पेगैया' अप्येकके ऽपंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो ' पञ्चानुव्रतिकं सप्तशिक्षाव्रतिकं द्वादशविधं गृहिधर्मं प्रत्रजिष्यामः, ' अप्पेगैया' अप्येकके' जिण - भत्ति - रागेणं ' जिनभक्तिरागेण, 'अप्पेगैया ' अप्येकके, 'जीयमेयंति कट्टु ' जीतमेतदिति कृत्वा - कुलाचारोऽयमिति मत्वा, 'व्हाया ' स्नाताः - ' कयवलिकम्मा ' कृतबलिकर्माणः, 'कय - कौय - मंगल - पायच्छित्ता ' कृत - कौतुक - मङ्गल--प्रायश्चित्ताःइस्लामो) सावध व्यापारों से सर्वथा विरत होकर, केशलुंचनपूर्वक गार्हस्थिक अवस्था का परित्याग कर अनगार बनेंगे - इस प्रकार की भावना से, तथा कितनेक - ( पंचाणुव्व इयं सिसिक्खावैयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो) पांच अणुव्रत एवं सात शिक्षाव्रत के भेद से 12 भेदरूप गृहस्थ के धर्म को स्वीकार करेंगे - इस भावना से, (अप्पेगैया) कितनेक (जिगभत्तिरागेणं) जिनेन्द्र की भक्ति करेंगे इस प्रकार भक्ति के अनुराग से, (अप्पेगैया,) कितनेक (जीयमेयंत्ति कट्टु ) यह हम लोगों का कुलाचार है-इस प्रकार मान कर (व्हाया ) स्नान किये, ( कयवलिकम्मा) काक आदि को अन्नादि दान रूप बलिकर्म किये, ( कय- कौय-मंगल- पायच्छित्ता) दुःस्वप्नादि निवारण के लिये रियं पव्व सामो) सावध व्यापारोथी सर्वथा विरत थर्धने देशसु यानपूर्व गार्ह स्थिक अवस्थाना परित्याग करीने अनगार अन-e प्रकारनी भावनाथी, तथा डेटा ( पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्मं पडिवज्जिसामो) : आयुक्त तेभन सात शिक्षामतना मेथी 12 लेह 35 गृहस्थना धर्मनो svI42 42शु खेवी भावनाथी, ( अप्पेगैया ) उटवाउ ( जिगभत्तिरागेणं) भनेन्द्रनी lar3इत रशु से प्रहारनी लतिना अनुरागथी, (अप्पेगैया ) डेंटला ( जीयमेयंति कट्टु ) या अभारी हुसायार che-the अरनी मान्यताथी, ( ण्हाया ) स्नान री ( कय - बलि - कम्मा ) अगडा महिने अन्न माहि हान3य अलिर्भ 4 ( कय- कौय - मंगल - पायच्छित्ता) दुःस्वप्नाहि निवारणने भाटे भसी तिस हड्डी थोमा आदि धारण इरी, ( सिरसा कंठे Page #420 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सु. 38 भगवदर्शनार्थ जनोत्सुक्यम् पायच्छित्ता, सिरसा कंठे मालकडा आविद्ध-मणि-सुवण्णा कप्पियहार-द्धहार-तिसर-पालंब-पलंबमाण-कडिसुत्त-सुकय - सोहाभरणा पवर-वत्थ-परिहिया चंदणो-ल्लित्त-गाय-सरीरा, अप्पेकृतं कौतुकं मषीपुण्ड्रादिकं, मङ्गलं-दध्यक्षतादि, एतद्द्वयं प्रायश्चित्तं दुःस्वप्नादिप्रशमनत्वेनावश्यकरणीयत्वाद् यैस्ते तथा, कौतुकमङ्गलरूपं प्रायश्चित्तं कृतवन्त इत्यर्थः । 'सिरसा कंठे मालकडा' शिरसि कण्ठे कृतमालाः 'आविद्ध-मणि-सुवण्णा' आविद्ध-मणिसुवर्णाः-परिधृतमणिकनकभूषणाः; भूषणान्येव नामभिर्निर्दिशति-'कप्पिय-हार-qhahAratisara-पालंव-पलंबमाण-कटिसुत्त-सुकय-सोहाभरणा' कल्पित-हारा-'र्द्धहार-त्रिसरप्रालम्बप्रलम्बमान-कटिसूत्र-सुकृत-शोभाऽऽभरणाः, तत्र-हारः अर्द्धहारः त्रिसरकश्च प्रसिद्धः; तथा प्रालम्बः झुम्बनकं स एव प्रलम्बमानः यत्र तत् कटिसूत्रं च तानि सुकृतशोभानि आभरणानि कल्पितानि-धृतानि यैस्ते तथा, विविधभूषणभूषितशरीरा इत्यर्थः; तथा-'पवर-वस्थपरिहिया' प्रवरवस्त्रपरिहिताः श्रेष्ठवस्त्रधारकाः, 'चंदणो-ल्लित्त-गाय-सरीरा' च्न्द्नो-ल्लिप्त्गात्र्-shriiraaH-cndncrcitshriigH| 'अप्पेगैया' अयेकके-'हयगया एवं गयगया रहगया मीतिलक दधि अक्षत आदि धारण किये, (सिरसा कंठे मालकडा आविद्ध-मणि-सुवप्रणा) मस्तक एवं कंठ में मालाए~ धारण किये, जिनमें मगि jar3e हुए हैं ऐसे सुवर्णों के आभूषण पहिने, तथा (कप्पिय-हार द्धहार-तिसर-पालंव-पलंबमाण-कटिसुत्त-सुकयसोहा-भरणा) शरीरशोभावर्द्धक अठारह लर के हार, 9 लर के अर्धहार, तीन लर के तिसरक, और नीचे की ओर लटकते हुए झुमके वाले कटिसूत्र पहिरे, (पवर-वत्थ-परिहिया) अच्छे 2 सुन्दर बहुमूल्य वस्त्र पहिरे, (चंदणो-ल्लित्त-गाय सरीरा) शरीर पर चन्दन लगाये; जब इस प्रकार वहा~ की जनता सज-धज कर तैयार हो चुकी तब उसमें से (अप्पेगैया) कितनेक (चलने के लिये), (हयगया) धोर्3ओं पर सवार हुए, (एवं गयगया) मालकडा आविद्ध-मणि-सुवण्णा ) मस्त तेभ04 मां माता dhA29 431, मा भए सांय सेवा सुवर्णनां याभूषण पा', तथा (कप्पिय-हार-द्धहार-तिसर-पालब-पलबमाण-कटिसुत्त-सुकय-सोहाभरणा) शरीरशालावध: 2ढार सर (लट)ना हार, 9 सरना अधहार, त्रण सरना हार, नीचेनी तरफ exi भाव टिसूत्र पडा, (पवर-वत्थ-परिहिया ) saa2| saa2| sun42 पहुभूल्य वस्त्रो पर्या, (चंदणो-ल्लित्त-गाय सरीरा) शरी2 52 चंदन लगाव्युं. ज्यारे आ प्रकारे त्यांनी जनता सजीधजीने तैयार थई गई त्यारे तमाथी ( अप्पेगैया ) यसवा माटे ( हयगया ) घोडा 52 Page #421 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे गैया हयगया एवं गयगया रहगया सिबियागया संदमाणियागया, अप्पेगैया पाय-विहार-चारिणो पुरिस-वग्गुरा-परिक्खित्ता महया उक्किटि-सीह-णाय-बोल-कलकल-रवेणं पक्खुब्भिय-महासमुद-रव-भूयं पिव करेमाणा चंपाए णयरीए मज्झंसिवियागया संदमाणियागया' हयगता एवं गजगता रथगताः शिबिकागताः स्यन्दमानिकागताः-तत्र शकटोपरि दत्ता शिबिकैव स्यन्दमानिका, 'अप्पेगैया' अप्येकके 'पायविहार-चारिणो' पादविहार चारिणः 'पुरिसवरगुरापरिक्खित्ता' पुरुषवागुरापरिक्षिप्ताःपुरुषसमूहेन परिवेष्टिताः, 'महया' महता 'उकिट्ठि-सीहणाय-बोल-कलकल-रवेणं' उत्कृष्टि-सिंहनाद-बोल-कलकल - रवेण - उत्कृष्टिः आनन्दमहाध्वनिः, सिंहनादः प्रसिद्धः, बोलः वर्णव्यक्तिसहितो ध्वनिः, कलकलः वर्णव्यक्तिरहितो ध्वनिः, एषां समाहारः, तदेव यो खः स तथा तेन, 'पखुभिय-महासमुद्द-रवभूयं पिव ' प्रक्षुभित-महासमुद्र-रवभूतमिव-प्रक्षुभितमहासमुद्रस्य यो रवभूतः संजातशब्दस्तमिव-तद्वत् नगरं 'करेमाणा' कुर्वन्तःइसी प्रकार कितनेक हाथी पर आरूर्3ह हुए, (रहगया) कितनेक रथों पर बैठे, (सिबियागया) कितनेक पालखियों में car3हे, (संदमाणियागया) कितनेक बहेलियों-पालकीविशेष में बैठे; (अप्पेगैया) तथा कितनेक (पुरिस-चग्गुरा-परिक्वित्ता) पुरुषों के समूह से घिरे हुए होकर (पाय-विहार-चारिणो) पैदल ही निकले; ये सभी (महया) महान् (उकिद्धि-सीहणाय-बोल-कलकल-रवेणं) 'उकिष्टि'-उत्कृष्टि-अतिशय आनन्द जनितध्वनि से, (सीहणाय) सिंहनाद-सिंहनाद से, 'बोल'-व्यक्तवर्णयुक्त ध्वनिसे, तथा 'कलकलरव'-अव्यक्त ध्वनि से (पक्खुभिय-महासमुह-रवभूयं पिव) चम्पानपरी को प्रक्षुसवार थया. (एवं गयगया ) n। प्रा TA4 डाथी52 ॥ 30 थया. (रहगया) टदा 20 52 मेही. (सिबियागया) मा पासणीसाभा यौया. (संदमाणियागया ) टसा पासमाविशेषमा मेडी, (अप्पेगैया) तथा सा ( पुरिस-वग्गुरा-परिक्खित्ता ) 53षोन टोजइ साथे धीमे-धीमे 5 (पायविहार-चारिणो ) पेस08 nalxvyA, 2 मा (महया) भान् (उक्किट्ठि-सीहणाय-बोल-कलकलरवेणं) 'उक्किट्ठि' कृष्टि-तिशय मान नित पनिथी, (सीहणाय) सिंहनाह-सिनाथी, (बोल) 054तवाणु युद्धत पनिथी तथा (कलकलरव) 25054त निथी (पक्खुभिय-महासमुद्द-रवभूयं पिव) या नगरीने Page #422 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 38 जनानां भगवदर्शनार्थ गमनम् मझेणं णिग्गच्छंति, णिग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेक उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाई ठवेंति, ठवित्ता जाणवाहणेहिंतो पञ्चोरुहंति, पच्चोरुहिता जेणेव चम्पानगरी महाकोलाहलमयी कुर्वन्तः, 'चंपाए णयरीए' चम्पाया नगर्याः 'मज्झं-मज्झेणं' मध्यमध्येन-सर्वतो मध्यमार्गेण Niggacchati'nirgacchanti,'NiggacchittA'nirgatya'jeNeva पुण्णभद्दे चेइए' यत्रैव पूर्णभद्रं चैत्यम् , 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति, 'उवागच्छित्ता' उपागत्य, 'समगस्स भगवओ महावीरस्स अदरसामंते ' श्रमणस्य भगवतो महावीरस्य अदूरसमीपे-'छत्ताईए तित्थयराइसेसे पासंति' छत्रादीन् तीर्थकरातिशेषान्=तीर्थकरातिशयदयोतकानि कानिचिच्छत्रादीनि चिहनानि पश्यन्ति, 'पासित्ता' दृष्ट्वा 'जाणवाहणाइं ठवेंति' यानवाहनानि स्थापयन्ति, 'ठवित्ता' स्थापयित्वा 'जाणवाहणेहितो भित महासमुद्र के महाध्वनि से मानो युक्त करते हुए, (चंपाए णयरीए) उस चंपा नगरी के (मझमज्झणं) ठीक बीचो बीच के मार्ग से (णिगच्छंति) निकले, (णिग्गच्छित्ता) ये सब निकल कर ( जेणेव पुण्णभद्दे चेइए ) जहां पर वह पूर्णभद्र नामका उद्यान था (तेणेव उवागच्छंति) वहा~ पर pahu~ce, (उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति) वहा~ pahu~ca कर उन्होंने भगवान् महावीर के न अतिदूर और न अतिनिकट तीर्थंकरों के अतिशय स्वरूप छत्र आदिकों को देखा, ये छत्रादिक तीर्थंकरों के अतिशय द्योतक चिह्न माने गये हैं; (पासित्ता जाणवाहणाई ठति) इन चिन्हों के देखते ही उन सबों ने अपने 2 यानवाहनादिकों को वहीं रोक प्रक्षुभित महासमुद्रनामावनिथीम युक्त 42ता डाय तम (चंपाए जयरीए) ते या नगरानी (मज्झंमज्झेणं) ॥ 252 वच्यावश्यना माथी (णिगंच्छंति) नीच्या, (णिग्गच्छित्ता)ते या नीजीने (जेणेव पुण्णभद्दे चेइए) न्यांत पूलद्र नामनु जधान उतु (तेणेव उवागच्छंति) त्यां पडया, (उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति) त्यां पडांचीन तयार भगवान महावीरथी बहु दूर नहि तेम तीर्थकरेना अतिशयस्वरूप छत्र आदिने जोयां, आ छत्र आदिक तीर्थकरेना अतिशयद्योतक चिह्न मनाय छ; (पासित्ता जाणवाहणाई ठवेंति) मे थिनीने तै 4 सांय पोत Page #423 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करिता वदंति णमस्तंति, वंदित्ता णमस्सित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति ॥ sU0 38 ॥ पच्चोरुहंति' यानवाहनेभ्यः प्रत्यक्रोहन्ति-अधस्तादवतरन्ति, 'पञ्चारहित्ता' प्रत्यवरुह्य, 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान् महावीरः [ विराजते ] 'तेणेव उवागच्छन्ति, उवागच्छित्ता' तत्रैवोपागच्छन्ति, उपागत्य 'समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेंति' श्रमणस्य भगवतो महावीरस्य विकृत्व आदक्षिणं प्रदक्षिण कुर्वन्ति-त्रिवारमादक्षिणप्रदक्षिणं कुर्वन्ति, 'करित्ता' कृत्वा 'वंदंति' वन्दन्ते-स्तुवन्ति, 'णमस्संति' नमस्यन्ति प्रणमन्ति, 'वंदित्ता णमस्सित्ता' वन्दित्वा नमस्यित्वा 'णचासण्णे णाइदूरे' नात्यासन्ने नातिदूरे 'सुस्सूसमाणा' शुश्रूषमाणाः 'गमंसमाणा' नमस्यन्तः 'अभिमुहा' अभिमुखाः संमुखाः, 'विणएणं पंजलिउडा' विनयेन प्राञ्जलिपुटाः-विनयविनम्रबद्धाञ्जलयः, 'पज्जुवासंति' पर्युपासते-उपासनां कुर्वन्ति ॥ suu038॥ दिये, (ठवित्ता जाणवाहणेहितो पञ्चोरुहंति) जब वे अच्छी तरह रुक चुके तब वे सबके-सब अपने 2 वाहनों से नीचे उतरे, (पच्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति) उतर कर फिर वे सब लोग जहा~ श्रमण भगवान महावीर विराजमान थे वहा~ pahu~ce, (उवागच्छित्तासमणं भगवं महावीरं तिक्खुत्तोआयाहिणं पयाहिणं करेंति) बाद उन्होंने भगवान् महावीर को तीनबार हाथ jor3अकर प्रदक्षिणा की, (करित्ता) प्रदक्षिणा पोनै यानपाईनाछिईने त्यां8 2 / 4ई दीघै, (ठवित्ता जाणवाहणेहितो पचोरुहंति) न्यारे तेय. सारी रीत 46 या त्यारे ते पा पातपातानै पानामांथी नीचे उता, (पच्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति) तीन पछी ते सामान्य श्रम नावान महावीर मिराभान उता त्यां पांच्या (उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेंति) माह तमामे भगवान महावीरने त्रशुवार हाथ डीने प्रक्षिआ 42. (करित्ता) प्र्क्स्सिआए। 42री सीधा पछी 4जी ते यावेसा न Page #424 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 39 प्रवृत्तिव्यापृतात् कूणिकम्य भगवदागमनज्ञानम् 363 मूलम्-तए णं से पवित्तिवाउए इमीसे कहाए लद्धडे समाणे हह-तुह-जाव-हियए बहाए जाव अप्प-महग्धा-भरणा टीका--'तए णं से पवित्तिवाउए' इत्यादि । 'तए णं से पवित्तिवाउए' ततः खलु स प्रवृत्तिव्यापृतः भगवद्विहारादिवृत्तान्तनिवेदनेऽधिकृतः, 'इमीसे कहाए लद्धडे समाणे' अस्याः कथाया लब्धार्थः सन् ' हट्ठतुट्ठ-जाव-हियए' हृष्ट-तुष्ट-यावद्धृदयः 'हाए जाव अप्प-महग्घा-भरणा-लंकियसरीरे स्नातो यावदल्पमहा(भरणाऽलङ्कृतशरीरः 'सयाओ गिहाओ' स्वकाद्गृहात् 'पडिणिकर चुकने बाद फिर उस आगत जनसमूहने (वंदंति नमस्संति) वन्दना एवं नमस्कार किया, ( वंदित्ता णमस्सित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति) वंदना एवं नमस्कार करने के पश्चात् भगवान से न अतिसमीप में एवं न अतिदूर ही उनके सामने उचित स्थान पर बैठ कर वे सब विनयपूर्वक हाथ जोडकर सेवा करने लगे । सू. 38 ॥ 'तए णं से पवित्तिवाउए' इत्यादि । (तए णं) इस के बाद (से पवित्तिवाउए) वह भगवान के विहार आदि के समाचार लाने में नियुक्त किया हुआ व्यक्ति, (इमीसे कहाए) इस कथासे-भगवान के आगमन के वृत्तान्त से (लट्टे समाणे) परिचित होकर, (हट्ठ-तुटू-जाव-हियए) अपने अन्तःकरण में विशेषरूप से हर्षित एवं संतुष्ट हुआ, फिर उसने (हाए जाव अप्प - महग्घा - भरणा - लंकिय - सरीरे) स्नान किया, पश्चात् थोर्3e सभूडे (वंदति णमस्संति) वहन तेभन nbh24|2 4aa, (वंदित्ता णमस्सित्ता णचासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति) व्न्। तेभन nbh24॥2 4aa पछी भगवानथा गहु 2 नतिम म समीप नहि एम तेमनी सामा उचित स्थान पर बेसीने ते बधा विनयपूर्व् डायनेसन सेवा 42वा साया. (सू. 38) 'तए णं से पवित्तिवाउए' छत्याहि. (तए णं) tyA2 पछी (से पवित्तिवाउए) ते भावानना विडा2 महिना समाया दावा माटे नियुटत अरेस माणुस (इमीसे कहाए) मा वातथीभगवानना यागमनना वृत्तान्तथी (लद्धडे समाणे) परिस्थित थने (हदु-तुट्ठ-जावहियए) पोताना मत:42मा विशेष35थी हर्षित तभ04 संतुष्ट थयो. पछी तेणे (ण्हाए जाव अप्प-महग्या-भरणा-लंकिय-सरीरे) स्नान 4यु. 5छी the। mAravAni all Page #425 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे लंकिय-सरीरे सयाओ गिहाओ पडिणिक्खमै, पडिणिक्खमित्ता चंपाणयरिं माझंमज्झेणं जेणेव बाहिरिया सा चेव हेछिल्ला वत्तक्खमै पडिणिक त्वमित्ताऽप्रतिनिष्क्रामति,प्रतिनिष्क्रम्य, 'चंपायरिं majhamajjheNaM'campAnagaryA मध्यमध्येन,'जेणेव बाहिरिया यत्रैव बाह्या उपस्थानशाला,'सा चेव हेविला वर्तव्यया' सैवाऽधस्ताद् वक्तव्यता, अर्थात्-यत्रैव राज्ञः कोगिकस्य गृहं यत्रैव कोगिको राजा भम्भसारपुत्रस्तत्रैवोपागच्छति, उपागत्य करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन वर्धयति,वर्धयित्वा एवमवादीत् =भगवतः समवसरणं सविस्तरं निगदितवान् ,तदनु भूपो भगवदागमनं श्रुत्वा हृष्टतुष्टः सन् सिंहासनादुत्थाय राजचिह्नानि परित्यज्य भगवदभिमुखं सप्ताष्टपदानि गत्वा भार वाले तथा बहुमूल्य आभरणों से अलंकृतशरीर होकर (सयाओ गिहाओ पडिणिक्खमै) अपने घर से निकला, (पडिणिक्वमित्ता) निकलकर(चंपाणयरिंमज्झमज्झेणं) ठीक चंपा नगरी के बीचोबीच मार्ग से होता हुआ, (जेणेव बाहिरिया सा चेव हेदिल्ला वत्तव्यया जाव णिसीयै) जहां नीचे बाहिर की ओर वह उपस्थानशाला थी, एवं जहां राजा कोणिक का गृह था, तथा जहां पर वे विराजमान the, vahAM para vaha pahu~cA; pahu~cakara दोनों हाथों को jor3अकर उसने कोणिक नरेशको सादर नमस्कार किया, पश्चात् आपकी जय हो और विजय हो-इस रूपसे उन्हें बधाई दी। बधाई दे चुकने के अनन्तर फिर उसने ऽहे राजन् ! आज श्रमण भगवान महावीर प्रभु चंपानगरी के पूर्णभद्र उद्यान में समवसृत हुए हैं--- इत्यादि विस्तृत रूप से भगवान् के समवसरण का वृत्तान्त कहा । राजा ने जब प्रभु के आगमन का वृत्तान्त सुना तब वे भी चित्त में अधिक प्रसन्न एवं संतुष्ट हुए । मारे हर्ष के म भूस्याम माल थी शरीरने शारीनेत (सयाओ गिहाओ पडिणिक्खमै) पोताना धेरथी nI4ज्या, (पडिणिक्खमित्ता) नीजीने(चंपाणयरिं मझमझेणं) 52 / 52 पानगरानी च्यावन्यने मागे 54ने (जेणेव बाहिरिया सा चेव हेद्विल्ला वत्तव्वया जाव णिसीयै) ज्यांनी मानी ta25 ते 752थानासा ती तभ04 च्या राजा कणिकनुं गृह हतुं तथा ज्यां ते विराजमान हता त्यां पहोंचे. पहोंचीने बने हाथ जोडीने तेणे कणिक नरेशने सादर नमस्कार कर्या. पछी आपनी जय थाव तथा विजय थवो ए रूपे तेणे वधाई आपी. वधाई दई चुक्या पछी तेणे कह्युं, हे राजन ! आजे श्रमण भगवान महावीर प्रभु चंपानगरीना पूर्णभद्र उधानमां समवसृत थया छे. आ प्रकारे तेणे विस्तृतरूपथी भगवानना समवसरणने वृत्तान्त कह्यो. राजाए ज्यारे प्रभुना आगमने वृतान्त सांभळ्यो त्यारे तेओ पण मनमां बहु प्रसन्न तेमज संतुष्ट थया. आनंदमां आवी Page #426 -------------------------------------------------------------------------- ________________ पोषवषिणो-टोका स. 39 कूणिककृतः प्रवृत्तिव्यापृतसत्कारः 365 व्वया जाव णिसीयै, णिसीइत्ता तस्स पवित्तिवाउयस्स अद्धतेरस-सयसहस्साइं पीइदाणं दलयै, दलैत्ता सक्कारेइ सम्माणेइ, सकारिता सम्माणित्ता पडिविसज्जेइ ॥ sU039 ॥ तत्रोपविश्य यावत् 'नमोऽत्थुणं' पठति 'जाव' यावत् सिंहासने ऽणिसीयई निषीदति उपविशति, 'णिसीइत्ता' निषद्य-उपविश्य, तस्स पवित्तिवाउयस्स अद्धत्तेरससयसहस्साइंपीइदाणं दलयई तस्मै प्रवृत्तिव्यापृताय अत्रयोदशशतसहस्राणि प्रीतिदानं ददाति-सार्द्धद्वादशशतसहस्राणि राजतमुद्राः प्रीतिदानं--पारितोषिकं समर्पयति । 'श्रमणो भगवान् महावीरस्वामी चम्पानगर्या उपनगरग्राममुपागतः चम्पानगरी पूर्णभद्रचैत्यं समवसर्तुकामः' इति निवेदितं प्रवृत्तिव्यापृतेन, अतस्तदाऽष्टोत्तरैकलक्ष ख्यकं राजतमुद्रारूपं प्रीतिदानं प्रदत्तम् । अत्र तु अस्यामेव चम्पानगर्याम् अतिसन्निकृष्टे स्थाने पूर्णभद्रचैत्ये समवसृत-इति वार्ता निवेदिता, अतो हर्षातिशयादेतद्वार्तानिवेदने सार्धद्वादशलक्षराजतमुद्रारूपं प्रीतिदानं प्रवृत्तिव्यापृताय दत्तम्-इति भावः । 'दलैत्ता सकारेइ सम्माणेइ' दत्त्वा सत्कारयति-वस्त्रादिदादेन, सम्मानयति-प्रियवचनेन, 'सकारिता सम्माणित्ता पडिविसज्जेइ' सत्कृत्य सम्मान्य प्रतिविसर्जयति ॥ sU039 ॥ वे एकदम सिंहासन से उठ के खडे हुए और नीचे उतरकर जिस दिशा में भगवान विराजमान थे, उस दिशा की ओर, सात आठ पग जाकर और बैठकर विधिपूर्वक "नमोत्थु णं" दिये। बाद सिंहासन पर बैठे, (णिसीइत्ता तस्स पवित्तिवाउयस्स अद्धत्तेरस-सयसहस्साइं पीइदाणं दलयै) बैठ कर उन्होंने उस संदेशवाहक के लिये साढे बारह लाख चांदी की मुद्राओं का प्रीतिदान-पारितोषिक प्रदान किया, ( दलैत्ता) प्रीतिदान देकर उन्होंने (सकारेइ) उसका सत्कार किया (सम्माणेइ) मधुर वचनों से सन्मान किया। इस प्रकार (सकारित्ता संमाणित्ता) सत्कार एवं सन्मान करके उन्हों ने उसे (पडिविसज्जेइ) जई तेओ एकदम सिंहासनेथी उडीने उभा थया तथा नीचे उतरीने जे दिशामां भगवान विराजमान हता ते दिशानी तरफ सात आठ पगलां जईने तथा मेसीने विधिपूर्व "नमोत्थु ण" हीधु. या सिंहासन52 मे, (णिसीइत्ता तस्स पवित्तिवाउयस्स अद्धरत्तेससयसहस्साई पीइदाणं दलयै) मेसीन तेओए ते संदेशवाहकने माटे साडाबार लाख चांदीना सिक्काओनुं प्रीतिदान्-पारितोस्सि: महान ज्यु. (दलैत्ता) श्रीतिहान ॥धीने तेमासे (सक्कारेइ) तेन sA2 4यो, (सम्माणेइ) मधु2 क्यनाथी सन्मान यु. 2मा प्रारे Page #427 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम् - तए णं से कूणिए राया भंभसारपुत्ते बलवाउयं आमंते, आमंतित्ता एवं वयासी - खिप्पामेव भो देवाणु 366 टीका- 'तए णं से' इत्यादि । 'तए णं' ततः खलु ' से कूणिए राया भंभसारपुत्ते' स कूगिको राजा भंसारपुत्रः 'बलवाउयं' बया तं = सैन्यव्यापारपरायणं - सेनापतिमित्यर्थः, 'AmaMtei'Amantrayati=आह्वयति, 'आमंतित्ता' आमन्त्र्य - आहूय, ' एवं वयासी' - एवमवादीत् - 'विपामेव भो देवाणुपिया' क्षिप्रमेव भो देवानुप्रिय ! 'आभिसेकं हत्थिरयणं बिदा किया । श्रमण भगवान् महावीर स्वामी चंपानगरी के उपनगरग्राम में पधारे हुए हैं और वे चंपानगरी के पूर्णभद्र उद्यान में पधारनेवाले हैं - इस प्रकार का समाचार कोणिक राजा को जब इस संदेशवाहक ने सुनाया था तब उस समय राजाने उसे पारितोषिक रूप में 1 लाख चांदी की मुद्राए~ दी थीं । परंतु जब उसने यह खबर दी कि प्रभु चंपानगरी के पूर्णभद्र उद्यान में पधार चुके हैं तब इस बात को सुनकर उन्हें अत्यंत हर्षका आवेग bar3हा, और इस आवेग के प्रभाव उन्होंने उसे 12 ॥ लाख चांदी की मुद्राए~ दीं ॥ sU0 39 ॥ ' तर णं से कूणिए राया' इत्यादि । (तए णं) इसके अनन्तर ( भंभसारपुत्ते) भंभसार अर्थात् श्रेणिक का पुत्र ( से कूणिए राया ) उस कूणिक राजा ने ( बलवाउयं) अपने बलव्यापृत-सेनापति को (आमंतेइ ) बुलाया, (आमंतित्ता) बुलाकर ( एवं वयासी) इस प्रकार कहा - (खिप्पा(कारिता सम्माणित्ता) सत्सार तेभन सन्मान ने तेभाणे तेने (पडिविसौज्जेइ) विद्वाय . श्रभशु भगवान महावीर स्वामी यांपानगरीना उपनगर ग्राममां पधार्या छे तथा तेओ चंपानगरीना पूर्ण भद्र उद्यानमां पधारवाना छे-e प्रकारना समाचार केणिक राजाने ज्यारे आ संदेशवाहके सभळाव्या त्यारे ते समये राजाए तेने पारिताषिकरूपमां एकलाख आठे चांदीना सिक्काओ आप्या हता. परंतु ज्यारे तेणे आ खखर आपी के प्रभु चंपानगरीना पूर्णभद्र उद्यानमां पधारी चुकया छे त्यारे आ वात सांभळी तेमने अत्यंत ने! आवेग वध्या अने आवेगना प्रभावथी तेमणे तेने 12 साम यांहीनी महोरो आयी. (सू. u8) 'तए णं से कूणिए राया' इत्यादि. (तए णं) त्यार पछी ( से कूणिए राया ) ते ईलि पतिने (आमंतेइ ) मासाव्या, (भंभसारपुत्ते) लभसार अर्थात् श्रेणिम्ना पुत्र रानमे (बलवा उयं) पोताना माव्यामृत-सेना(आमंतित्ता) गोसावीने ( एवं क्यासी) मा अठारे Page #428 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 40 कूणि कस्य भगवदर्शनार्थमुयोगः 367 प्पिया ! आमिसेकं हत्थिरयणं पडिकप्पेहि, हय-गय-रह-पवरजोहकलियं च चाउरंगिणिं सेणं सण्णाहेहि, सुभदापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडियकपाडियकाई जत्ताभिमुहाई जुत्ताइं जाणाइं उवहवेहि; चंपं च णयरिं सब्भिपडिकप्पेहि' आभिषेक्यं हस्तिरत्नं परिकल्पय-पट्टहस्तिरत्नं सज्जितं कुरु, 'हय-गय-रह-पवरजोह-कलियं च चाउरंगिणिं सेणं सण्णाहेहि' हय-गज-रथ-प्रवरयोध-कलितां च चतुरङ्गिगी सेनां सन्नाहय-सुसज्जितां कुरु, 'सुभदापमुहाण य देवीणं' सुभद्राप्रमुखानाञ्च देवीनाम् 'बाहिरियाए उवट्ठाणसालाए' बाह्यायामुपस्थानशालायाम्, 'पाडियक्कपाडियकाई' प्रत्येकप्रत्येकानि-सर्वासां पृथक् पृथक् 'जत्ताभिमुहाई' यात्राभिमुखानिगमनार्थमुद्यतानि, 'जुत्ताई' युक्तानि-योजितबलीवनि 'जाणाई' यानानि धार्मिकरथान् 'उवट्ठवेहि' उपस्थापय सजीकृत्य समानय, 'चंपं च णयरिं सभितरबाहिरियं' मेव भो देवाणुप्पिया) हे देवानुप्रिय ! शीघ्र ही (आभिसेकं हत्थिरयणं पडिकप्पेहि) तुम पट्टहस्तिरत्न को सज्जित करो, (हय-गय-रह-पवरजोह-कलियं च चाउरंगिणिं सेणं सण्णाहेहि) साथ में घोर्3ओं, हाथियों, रथों एवं उत्तम योधाओं से युक्त चतुरंगिणी सेना को भी सुसज्जित करना, तथा (सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए) सुभद्राप्रमुख देवियों के लिये भी बाहिर उपस्थानशाला में (पाडियकपाडियक्काइं) अलग 2 रूप में (जत्ताभिमुहाई) चलने में अच्छे (जुत्ताइं) एवं अच्छे बैलों वाले (जाणाई) धार्मिक रथों को (उवट्ठवेहि) सज्जित करके ले आओ। (चंपं च णयरिं सम्भि4यु-(खिप्पामेव भो देवाणुप्पिया)देवानुप्रिय ! शी 4 (आभिसेकं हत्थिरयणं पडिकप्पेहि ) तमे पट्ट हस्तिरत्नने सति 42. (हय-य-रह-पवरजोह-कलियं च चाउरंगिणिं सेणं सण्णाहेहि) साथमा घोस, हाथी, 2थी, तभा उत्तम योद्धाओथी युक्त चतुरंगिणी सेनाने पण सुसजिजत करे. तथा (सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए) सुभद्राप्रभुभ वासाने भाटे 595 मा उपस्थानशासाम (पाडियक्क-पाडियक्काई) ससस सस 35म (जत्ताभिमुहाई) यासवामा saa2| ( जुत्ताई) तभ04 saa2| महामा (जाणाई) धार्मि: 2थाने (उवट्ठवेहि) सहित 4शने व आवो. (चंपं च णयरिं सब्भितरबाहिरियं) पानगरीने 262 तेभल मडारथी (आसित्त-सित्त Page #429 -------------------------------------------------------------------------- ________________ 368 ओपपातिकसूत्रे तरबाहिरियं आसित्त-सित्त-सुइ-सम्मट्ट-रत्यंतरा-वण-वीहियं मंचाइमंच-कलियं णाणाविह-राग-उच्छिय-ज्झय-पडागा-इपंडाग-मंडियं लाउल्लोइयमहियं गोसीस-सरस-रत्तचंदण-जाव-गंधवट्टिभूयं चम्पां च नगरी साभ्यन्तरबाह्याम् , 'आसित्त-सित्त-सुइ-संमट्ठ-रत्यंतरावण-वीहियं' आसिक्त-सिक्त-शुचि-संमृष्ट-रथ्यान्तरा -- 'ऽपग - वीथिकाम् -आसिक्तानि ईषत् सिक्तानि, सिक्तानि भूयसा जलेन धौतानि अतएव शुचीनि पवित्रागि संमृष्टानि कचवरापनयनेन संशोधितानि रथ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यस्यां सा आसिक्त-सिक्तशुचि-संमृष्ट-रथ्याऽन्तराऽऽपग-वीथिका, ताम् , 'मंचा-इमंच-कलिय' मञ्चा-तिमञ्च-कलिताम्मञ्चाः-मालकाः-दर्शकजनोपवेशनयोग्याः, अतिमच्चाः मञ्चोपरिमञ्चाः, तैः कलिता-युक्ता ताम् , 'णाणाविह-राग-उच्छिय-ज्झय-पडागा-इपडाग-मंडियं नानाविध-रागो-च्छ्रितध्वज-पताकाऽतिपताका-मण्डिताम्-नानाविधरागाः विविधवर्णा ये उच्छ्रिता ध्वजाः, पताकातिपताकाः - पताकाः - ध्वजाग्रवर्तिचेलाञ्चलानि, पताकामतिक्रान्ता अतिपताकाः =पताकोपरिवर्तिन्यः पताकाः, ताभिर्मण्डिताम्-सुशोभिताम्-नानाविधवर्णसमुच्छ्रितध्वजपताकाऽतिपताकाभिर्मण्डितामित्यर्थः । 'लाउ-ल्लोइय-महिय' लाउल्लोइयमहिताम्-'लाउतरबाहिरियं ) चंपानगरी को भीतर एवं बाहिर से (आसित्त-सित्त-सुइ-संम-रत्यंतरावणवीहियं) पहिले थोडे से जल से छिर्3अकवा कर पीछे अधिक जल से छिर्3अकवाकर गलियों के एवं बजारों के रस्तों को साफ-सूफ करवाओ और जहां भी kUr3A-कर्कट par3A हो उसे झर्3अवाकर साफ करवाओ, (मंचा-इमंच-कलियं णाणाविह-राग-उच्छिय-ज्झय-पडागाइपडाग-मंडियं) मार्ग में आजू-बाजू मंचों पर मंच जमवाकर लगवा दो, ताकि लोग उन पर अच्छी तरह से बैठ सकें । अनेक रंगों की U~cI 2 ध्वजाए~, पताकाए~ एवं अतिपताकाएं नगर भर में लगाओ, (लाउल्लोइयमहिय) जगह 2 पर गोबर से जमीन को लिपवाओ सुइ-संमट्ट-रत्यंतरावण-चीहिय) पडेल योइस् पीना cha41 4शन पछी वधारे पाणुं छंटावीने गलियोना तेमज बजारेना रस्ताओने साफसूफ करावो, अने ज्यां पण कूडा-कर्कट (कचरापूज) पडयो होय तेने झाडु मरावी साफ करावे. (मंचा-इमंच-कलियं णाणाविह-राग-उच्छिय-ज्झय-पडागा-इपडाग-मंडिय) भागभां आजुबाजु मंच उपर मंच गोठवावी दो जेथी लोके तेमना पर सारी रीते बेसी शके. अनेक रंगेनी उंची उंची धजाओ, पताकाओ तेमज अतिप्ता नगरसरमा सगासा. (लाउल्लोइयमहियं) 4 ॥ 4 ॥ 52 छाथी Page #430 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका सु. 40 कूणिकस्य बलव्यापृतं प्रत्यादेश: करेहि य कारवेहि य, करेत्ता य कारवेत्ता य एयमाणत्तियं पञ्चप्पिणाहि, णिजाहिस्सामि समणं भगवं महावीरं अभिवंदिउं ॥ सू. 40 ॥ ल्लोइय' इति देशीयः शब्दः; गोमयादिना भूमौ यद् लेपनं सेटिकादिना कुड्यादिषु च यद् धवलनं तद् 'लाउल्लोइयं तेन महिताम्-सुसजिताम्, 'गासीस-सरस-रत्तचंदणजाव-गंधवट्टिभूयं करेहि य' गोशीर्ष-सरस-रक्तचन्दन-यावद्-गन्धवर्तिभूतां कुरु-गोशी:= चन्दनविशेषैः सरसरक्तचन्दनेन यावद् गन्धवर्तिभूतां समुपचितगन्धद्रव्यरूपां कुरु, 'कारवेहि य' कारय च, अन्यानपि तथा कर्तुं प्रेरय, 'करेत्ता यकारवेत्ता य' कृत्वा च कारयित्वा च, 'एयमाणत्तियं पञ्चप्पिणाहि' एतामाज्ञां प्रत्यर्पय, आज्ञापिताऽर्थान् सम्पाद्य मह्यं कथय, 'णिज्जाहिस्सामि समणं भगवं महावी अभिवंदिउं' निर्यास्यामि= निर्गमिष्यामि श्रमणं भगवन्तं महावीरमभिवन्दितुम् । / सू. 40 ॥ और भीतों को खर्3I से पुतबाओ, (गोसीस-सरस-रत्तचंदा-जाव-गंधवट्टि-भूयं) गोशीर्षचन्दन विशेष, एवं सरस रक्तचंदन से समस्त नगर को सुगंधित बनवाओ ताकि वह सुगंधपुंज जैसा मालूम par3अने ल्गे। (करेहि य कारवेहि य) यह सब काम स्वयं करो तथा दूसरों को भी इस तरह करने के लिये प्रेरित क्रो। (करेत्ता य कारवेत्ता य) करके एवं करवा करके(एयमाणत्तियं पञ्चप्पिणाहि) इस मेरी आज्ञा को पुनः मुझे प्रत्यर्पित करो-आपकी आज्ञानुसार सब काम हो चुके हैं इसकी मुझे खबर दो । (णिज्जाहिस्सामि समणं भगवं महावीरं अभिवंदिउं ) बाद में मैं श्रमण भगवान महावीर की वन्दना के लिये निकलूंगा ॥ सू. 40 ॥ भीनने दीपावो मने मीताने महथी घावो (गोसीस-सरस-रत्तचंदणजाव-आंधवट्टि-भूयं) शीर्ष-यन्तन विशेष तमा सरस 24तय नथी समस्त नारने सुगधित मनावो था त सुमधु वी ओर्गन् दागे. (करेहि य कारवेहि य) मा मधु 4आम न 42 तथा मीनने 55 वी शत 421 ॥ प्रेरित 42, (करेत्ता य कारवेत्ता य) 4शन तम 422वीन (एयमाणत्तिय पच्चप्पिणाहि) 2 ॥ भारी माज्ञाने पाछी भने प्रत्यर्षित |-मापनी आज्ञानुसा2 मधु म. 25 यू छे थेनी भने 542 हो. (णिज्जाहिस्सामि समणं भगवं महावीरं अभिवंदिउ) माह हु~ श्रम समपान महावीरनी 4 भाटे नीजीश. (सू. 40) Page #431 -------------------------------------------------------------------------- ________________ औपातिक मूलम् - तए णं से बलवाउए कूणिएणं रण्णा एवं वृत्ते समाणे हट्ट - जाव - हियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामित्ति आणाए विणणं वयणं पडिसुणेइ, पडिणित्ता हत्थिवाउयं आमंतेइ, आमंतेत्ता एवं वयासी 370 टीका - ' ' इत्यादि । 'तए णं से बलवाउए' ततः खलु स बव्यापृतःसेनापतिः 'कूणिएणं रण्णा एवं बुत्ते समाणे' कूणिकेन राज्ञा एवमुक्तः सन्, 'हदुतुङजाब-हियए' हृष्टतुष्टयावद्धृदयः 'करग्रलपरिग्गहियं ' करतलपरिगृहीतं - बद्ध करतलयुगलम्, सिरसावतं ' शिरआवर्त्तं ' 'मत्थए अंजलिं कट्टु ' मस्तके अञ्जलिं कृत्वा ' एवं सामित्ति ANA विएणं वयणं पडिसुणेइ ' एवं स्वामिन्! इति आज्ञाया विनयेन वचनं प्रतिशृणोति = एवं स्वामिन् ! यद्यथाज्ञापयति देवस्तत्तथैव संपादयामि इत्युक्वा आज्ञाया वचनं सविनयं प्रतिशृणोति - स्वीकरोति, प्रतिश्रुत्य = स्वीकृत्य ' हत्थिवाउयं 6 तएआं से बलवाउए ' इत्यादि । (तए णं) इसके बाद ( से बलवाउए) वह सेनापति ( रण्णा एवंवुत्ते समाणे ) राजा के द्वारा इस प्रकार से आज्ञापित होता हुआ (हट्ठ-तुटु - जाव - हियए करयल-परिगहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामित्ति आणाए विणणं वयणं पडिसुणे) विशेष हर्षित एवं संतुष्ट हुआ, यावत् अन्तःकरण में प्रफुल्लित हो ग्या। दोनों हाथों को jor3अकर मस्तकपर अंजलिरूप में उन्हें स्थापित करते हुए फिर वह इस प्रकार बोला कि हे स्वामिन्! आपने जिस प्रकार का आदेश प्रदान किया है वह मैं उसी प्रकार से संपादित karU~gA । इस रीति से विनयपूर्वक उसने राजा के आदेश को स्वीकार कर लिया । 'तए णं से बलवाउए' इत्यादि. (तए णं) त्यार पछी ( से बलवाउए) ते सेनापति (रण्णा एवं वुत्ते समाणे) रानना द्वारा या अठ्ठारे याज्ञापित थतां (हट्ठ- तुट्ठ - जाव - हियए करयल - परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामित्ति आणाए विणणं वयण पडिसुणेइ ) विशेष ति तेमज संतुष्ट थया, यावत् अंत:करणमां प्रफुल्लित थै गया. अन्ने हाथेआ जोडीने मस्तक उपर अंजलिरूपे तेमने स्थापित करी पछी ते आ प्रकारे ए के हे स्वामिन् ! आपे जे प्रकारना आदेश प्रदान कर्या छे ते हुं तेवीज रीते संपादित करीश. आ रीते विनयपूर्वक तेणे राजाना Page #432 -------------------------------------------------------------------------- ________________ पाषवर्षिणी टीका सू. 41 बलव्यापृतस्य हस्तिव्यापृतं प्रत्यादेशः खिप्पामेव भो देवाशुप्पिया ! कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हय-गय-रह-पवरजोह - कलियं चाउरंगिणिं सेणं सण्णाहेहि, सण्णाहेत्ता एयमाणत्तिय पच्चपिणाहि ॥ sU0 41 ॥ आमंतेइ ' हस्तिव्यापृतमामन्त्रयति = महामात्रमाह्वयति, ' आमंतेत्ता आमन्त्र्य - आहूय एवं वयासी' एवमवादीन् -' खिप्पामेव भो देवाणुप्पिया ! कूणियस्स रण्णो भंसारपुत्तस्स आभिसेक्कं हस्थिरयणं पडिक पेहि' क्षिप्रमेव भो देवानुप्रिय ! कूणिकस्य राज्ञो भम्भसारपुत्रस्य आभिषेक्यं हस्तिरत्नं परिकल्पय; आभिषेक्यं हस्तिरत्नं प्राप्ताभिषेकं, मुख्यं हस्तिरत्नं परिकल्पय = सुसज्जितं कुरु, 'हय-गय-रह-पवर जोह - कलिये' हय - गजरथ-प्रवरयोध-कलिताम्, 'चाउरंगिणिं सेणं' चतुरङ्गिणीं सेनाम्, ' सण्णा हेहि ' नाहय - सन्नद्धां कुरु, एयमाणत्तियं पच्चप्पिणाहि ' एतामाज्ञप्तिकां प्रत्यर्पय- इमां मदीयामाज्ञां सम्पाद्य मह्यं निवेदय-इत्थं राज्ञाऽऽज्ञप्तो बलव्यापृतो हस्तिव्यापृत माज्ञापयामास । sU0 41 ॥ 6 371 9 ( पडिणित्ता हत्थिवाउयं आमंतेइ ) राजा का आदेश प्रमाण कर उसने तुरंत ही हाथियों के अधिकारी को बुलाया, (आमंतेत्ता) बुलाकर ( एवं ) इस प्रकार ( वयासी) वह बोला - (खिप्पामेव भो देवाणुपिया) हे देवानुप्रिय ! तुम शीघ्र ही ( कूणियस्स रण्णो भसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पेहि ) भंभसार अर्थात् श्रेणिक राजा के पुत्र कूगिक राजा के पट्टहस्ती को सुसज्जित करो । ( हय-गय-रह-पवरजोह - कलियं चाउरंग सेणं सा हि ) साथ में हय - अश्व, गज- अन्यहाथी, रथ, प्रवरभट इनसे युक्त आद्देशना स्वीकार 42री सीधे (पंडिसुणित्ता हत्थिवाउयं आमंतेइ ) रामना आहेशने प्रभाणु 4री तेथे तरतन हाथीगोना अधिडारीने मोलाव्या. (आमंतेत्ता) जोसावीने (एवं) मा अठारे ( वयासी) तेथे 4 - (खिप्पामेव भो देवाणुप्पिया) हे देवानुप्रिय ! तमे तुरत 4 ( कूणियम्स रण्णो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकरपेहि ) ललसार अर्थात् श्रेणि रामना पुत्र लिड रामना पट्टस्तिने तैयार 1. ( हय-गय-रह - पवरजोह - कलिये चाउरंगिणं सेणं सण्णाहेहि ) साथै साथै डुय--घोडा, जन-मील हाथी, रथ, अवरलट मेथी युक्त चतुरंगिली भेनाने पशु तैयार इरो, ( सण्णा हेत्ता) सन्नद्ध उरीने (एयमाणत्तियं Page #433 -------------------------------------------------------------------------- ________________ ओपातिकसूत्रे - मूलम्-तए णं से हथिवाउए बलवाउयस्त एयमहें सोचा आणाए विणएणं वयणं पडिसुणेई, पडिसुणित्ता छेयायरिय-उवएस-मै-कप्पणा-विकप्पेहि सुणिउणेहिं उज्जल-णेवत्थ टीका-'तए णं से' इत्यादि । 'तर णं' ततः बलव्यापृताज्ञाऽनन्तरं खलु ' से हस्थिवाउए' स हस्तिव्यापृतः-महामात्रः, 'बलपाउयस्स एयमढे सोचा' बलव्यापृतस्य एतमर्थ सुसज्जितगजाऽऽनयनादिरूपं वचनं श्रुत्वा, 'आणाए विणएणं वयणं पडिसुणेइ' आज्ञाया विनयेन वचनं प्रतिशगोति-विनयपूर्वकमाज्ञावचनं सेनापतिनिदेशमङ्गीकरोति, 'पडिसुणित्ता' प्रतिश्रत्य ' छेयायरिय-उवएस-मै-कप्पणाविकप्पेहि छेकाऽऽचार्यो-पदेश-मति-कल्पना-विकल्पैः-छेकाचार्यस्य-पटुतरशिल्पशिक्षकस्योपदेशाजाता या मतिः=बुद्धिः तया या कल्पना सजना-हस्तिनां शृङ्गारसमारचना, तां विविधप्रकारेण कल्पयन्ति ये ते तथा तैः, सुशिक्षकोपदेशलब्धबुद्ध्या विशिष्टशिल्पकल्पनाकारकैरित्यर्थः, अतएव 'सुणिउणेहिं' सुनिपुणैः-गजादिशृङ्गाररचनाकुशलैः 'उज्जलचतुरंगिणी सेना को भी सुसजित करो । (सण्णाहेत्ता ) सन्नद्र करके (एयमाणत्तियं पञ्चप्पिणाहि) बाद में इस मेरी आज्ञा के यथावत् पालन करने की हमें पीछे खबर दो ॥सू. 41 ॥ 'तए णं से हत्थिवाउए' इत्यादि । (नए णं) सेनापति के आदेश देने के बाद (से हस्थिवाउए) वह हाथियों का अधिकारी (बलबाउयस्स) सेनापति के (एयमढें) इस बातको (सोचा) सुनकर (आणाए वयणं) आज्ञा के वचन को (विणएणं) विनयपूर्वक (पडिसुणेइ) स्वीकार किया । (पडिसुणित्ता) स्वीकार कर उसने (छेयायरिय-उवएस-मै-कप्पणा विकप्पेहिं) छेकाचार्यविशिष्टनिपुणशिल्पशिक्षक के उपदेश से उद्भूत बुद्धि द्वारा विविध प्रकारकी रचना से हाथि. पच्चप्पिणाहि) पछी मा भारी माज्ञाने यथावत् पानी तनी भने पाछी मस2 माप. (सू. 41) 'तए ण से हथिवाउए' त्याहि. (तए णं) सेनापति माहेश सीधा पछी (से हत्थिवाउए) ते था.मोना अधिश (बलवाउयस्स.) सेनापतिनी (एयमटुं) से पातने (सोचा) सांमजीने (आणाए वयण) माशानां पयनने (विणएणं) विनयपूर्व (पडिमुणेइ) svI42 4aa, (पडिसणित्ता) svI42 4रीने तेथे (छेयायरिय-उवएस-मै-कप्पणा विखि) छेकाचार्य विशिष्ट निपुण शिल्प शिक्षकना उपदेशथी उद्भवेली बुद्धि Page #434 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 42 हस्त्यादिसज्ज नम् हव्व-परिवत्थियं सुसजं धम्मिय-सण्णद्ध-बद्ध-कवैय-उप्पीलिय-कच्छ-चच्छ-गेवेय-बद्ध-गलवर-भूषण-विरायंत अहियतेय-जुत्तं सललिय-वर-कण्णपूर-विराइयं पलंब-ओचूल-महुयरणेवत्थ-हा-परिवत्थियं' उञ्चल नेपथ्य-शीघ्र-परिवस्त्रितम्-उज्वलनेपथ्येन-निर्मलवेषरचनया शीघ्रं, परिवस्त्रितं-आच्छादितम् , अलंकृतमित्यर्थः, अतएव 'सुसज्ज' कृतसन्नाहम्, 'धम्मिय-सण्णद्ध-बद्ध-कवैय-उप्पीलिय-कच्छ-वच्छ-गेवेयबद्ध-गलवर-भूमण-विरायंत' धार्मिक सन्नद्ध-बद्ध-कवचिको-स्पीडित कक्ष-वक्षोप्रैवेय-बद्ध-गलवर-भूषण-विराजमानम् , गर्मिकं सन्नद्धं सजीकृतं बद्धं यत् कवचं सन्नाहविशेषः, तदस्यास्तीति-धार्मिकसन्नद्धबद्धकवचिकम् , उत्पीडिता=आकृष्य बद्धा, कक्षा बन्धनरज्जुः, वक्षसि वक्षःस्थले यस्य तत् तथा, ग्रैवेयक-ग्रोवाभूषणं, बद्धं गले कण्ठे यस्य तत् तथा, वरभूषणैः = अन्यैर्गजस्य श्रेष्ठाभरणैर्विराजमानम् , 'अहियतेयजुत्तं' अधिकतेजोयुक्तम्=परमतेजस्वि, 'सललिय-वरकण्णपूर-विराइयं' सललित-वरकर्णपूरयों के शृंगार करने वाले (मुणिउणेहि) निपुण व्यक्तियों से (उज्जल-णेवत्थ-हव्व-परिवत्थियं) हाथीका शृंगार करवाया; इसमें सर्वप्रथम उन कुशल पुरुषों ने उसे निर्मल भूषणों की रचना से अलंकृत किया । (सुसज्ज) उस पर अच्छी तरह से झूलें वगैरह स्जायीं। (धम्मिय-सण्णद्ध-बद्ध-कवैय-उप्पीलिय-कच्छ-वच्छ-गेवेय-बद्ध-गलवर-भूषणविरायंत) धार्मिक उत्सव के समय जैसा हाथी का शृंगार होता है ठीक वैसा ही शंगार इसका किया गया । पेट या छाती पर इसके मजबूत कवच कसकर बांधा गया । गले में इसके आभूषण पहिनाए गये । और इसके अंग-उपांगों में सुन्दर 2 उसके योग्य आभूषण द्वारा विविध प्राथी साथीमाना ॥ 2 42पापा (सुणिउणेहिं ) निपुष्य व्यतिमा वा ( उज्जल-णेवत्थ-हव्व-परिवत्थिय ) हाथीना zA2 42राव्या, तेमां सर्वथी प्रथम ते कुशळ पुरूषोए तेने सुन्दर अलंकारनी रचनाथी मन र्या, (सुसज्ज) तेन्। 852 सारी रात सूख वगेरे सन्नपी. (धम्मियसण्णद्ध-बद्ध- कवैय-उप्पीलिय-कच्छ-वच्छ-गेवेय-बद्ध-गलवर - भूषण - विरायतं) धार्मिक उत्सवना समये जे हाथीने शणगार होय छे ते ज बराबर शणगार तेने कर्यो. पेट अथवा छाती उपर मजबूत कवच कसीने तेने बांध्युं. गळामां तेने आभूषणो पहेराववामां आव्यां. तेनां बीजां अंगे तथा अपांगमा सुंदर सुंदर तेने योग्य आभूस्स्न्न्। परायां. (अहिय Page #435 -------------------------------------------------------------------------- ________________ 374 औपपातिक कयंधयारं चित्त-परित्थोम - पच्छयं पहरणा - वरण- भरिय - जुद्धविराजितम्--सललितौ-लालित्ययुक्तौ यौ वरकर्णपूरौ - प्रशस्तकर्णाभरणे ताभ्यां विराजितम् ' पलंब - ओचूल - महुयर -- कर्यधयारं ' प्रलम्वाडवचूलमधुकर कृताऽन्धकारम् - प्रलम्बाति अवचूलानि=गजपृष्ठादधःप्रलम्बिशृङ्गारवस्त्रांशरूपाणि यस्य तत्तथा, तथा मधुकरैर्मदजलगन्धलुब्धैः कृतः अन्धकारो यत्र तत्तथा, ततः - अनयोः कर्मधारयः, तत्, 'चित्त-परिच्छेयपच्छयं ' चित्र-परिच्छेक - प्रच्छदम् - चित्रो - विचित्रः परिच्छेको = लघुः प्रच्छदः - आच्छादयःवस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणा-वरण- भरिय- जुद्ध-सज्जं ' प्रहरणा - वरण-भृतयुद्धसज्जम्-प्रहरणावरणैरायुधकवचैर्भृतं = सम्भृतम्, अत एव युद्धसज्जं युद्धाय समुद्यतम्, 'सच्छत्तं' पहिरा दिये गये । ( अहियतेयजुत्तं) इससे स्वाभाविकरूप से तेजः संपन्न वह गजराज देखने में और अधिक तेजस्वी दीखने लगा । ( सललिय- वर - कण्णपूर - विराइयं) इसके कान में जो आभूषण - कर्णपूर पहिराने में Aye the ve calate samaya idhara udhara jaba hilate the taba unake द्वारा यह गजराज bar3A ही सुहावना लगता था । ( पलंब-ओचूल-महुयरकधया) इस पर जो झूल डाली गई थी वह पीठ से नीचे तक लटक रही थी । इसके कपोल स्थल से जो मदजल झर रहा था और उसकी सुगन्धि से जो भ्रमरसमूह उसके आसपास मंडरा रहा था वह ऐसा मालूम होता था कि मानो इसकी शरण में अंधकार ही आया है । (चित्त-परित्थोम - पच्छयं) इसकी पीठ पर झूल के ऊपर जो छोटा सा आच्छादकवस्त्र डाला गया था वह सुन्दर बेलबूटियों से युक्त था । (पहरणा - वरण- -भरियजुद्ध - सज्ज) प्रहरण - शस्त्र और आवरण - कवच से सुसज्जित यह हाथी ऐसा मालूम par3अता था कि मानो यह युद्ध के लिये ही सजाया गया है। (सच्छत्तं) यह छत्रसहित था । तेयजुत्तं ) माथी स्वाभाविक तेल्थी संपन्न ते गमरान वधारे तेस्वी हेमाता हतो. (सललिय- वर- कप्णपूर - विराइयं) तेना अनमां ने भालूस्सान्नुकपूर पहेराववामां आव्यां हता ते चालती वखते ज्यारे आमतेम हालतां तांत्यारे तेनाथी भागवरान मडुन शोलायमान सागतो तो. ( पलंबओ चूल - महुयर - कथंधयारं ) तेना पर ने जूस राजी हुती ते पी थी नीचे सुधी लटकी रही हती. तेना ga`DasthalathI जे मदजल झरी रह्युं हतुं तथा तेनी suga'dhathI जे भमराओना समूह तेनी आसपास फरता रहेता हता तेथी शुभ भगा तु लागे तेना शरशुभां अंधार मान्यो छे. ( चित्तपरिच्छेय. पच्छयं ) तेनी पीठ पर जूस ते सुंदर वेस यूटियोथी युक्त तु उपर नानुं ढांडे वस्त्र नाच्यु तुं (पहरणावरण भरिय - जुद्ध- सज्जं ) prhrshuzastra अने आवरणु-कवचथी सुसज्जित आ हाथी एवा लागता हता के Page #436 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सु. 42 हस्त्या सिजनम् सनं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलय - परिमंडियाभिरामं ओसारिय - जमल-जुयल - घंटं विज्जुपिणद्धं व कालमेहं उपपाइयपव्वयं व चंकमंत मत्तं गुलगुलंतं मण-पवण - जइण - वेगं सब्छत्रम् - छत्रयुक्तम्, 'सज्झयं ' सध्वजम् - ध्वजयुक्तम् ' सघं ' सघण्टम् - घण्टाभूषितो - भयपार्श्वम्, 'पंचामेलय - परिमंडिया - भिरामं ' पञ्चामेलक- परिमण्डिताऽभिरामम्पश्चभिरामेलकैः=पञ्चवर्णाभिः पुष्पमालाभिः परिमण्डितम् - अतएव अभिरामं सुन्दरं यत्तथा तत्, ' ओसारिय - जमल-जुयल --घंटं ' अवसारित - यमल - युगल - धण्टम्-अवसारितम्= अधोऽवलम्बितं यमलं=समं युगलं द्विकं घण्टयोर्यत्र तत् तथा तत्, ' विज्जुपिणद्धं ' विद्युत्पिन द्रम्-विद्युद्विद्योतितं 'कालमेहं व ' कालमेघमिव - गजस्य कृष्णवर्णत्वात् उच्चतया च मेघोपमा, ' उप्पाइय-पव्त्रयं व औत्पातिकपर्वतमिव - अकस्मान्नूतनसमुद्भूतपर्वतमिव, ' चं कमंतं ' ' चङ्क्रम्यमाणम् - अतिशयेन क्राम्यत् - स्वाभाविकपर्वतो हि न चङ्क्र भावः । ' गुलगुलंतं ' ध्वनत् = महामेधवद् ध्वनिं कुर्वत्-इत्यर्थः, 'मण-पत्र - जइण- वेगं ' ( सज्झयं ) ध्वजासहित था ( सघंट) घंटाओं से इसके उभयपार्श्व युक्त थे । (पंचामेलयपरिमंडिया - भिरामं ) पांचवर्ण के पुष्पमाला पहनाने के कारण यह अत्यन्त सुन्दर लगता था । (ओसारिय-जमल-जुयल - घंटं ) नीचे तक एक ही साथ लटकते हुए दो घंटों से यह शोभित था । (विज्जुपिणद्धं ) इस पर जो भी आभरण सजाये गये थे वे बिजली समान चमकते थे, अतः यह गजराज ( काल मेहं व ) कृष्णवर्ण होने से काला मेघ के जैसा ज्ञात होता था । (चंकमतं उत्पाइयपव्त्रयं व ) चलते समय यह औत्पातिक पर्वत समान दिखायी देता था । (गुलगुलंतं ) जब यह चिंधाडता था तो ऐसा प्रतीत होता भागे the yuddhane bhATe 4 sannameo che. ( सच्छत्तं ) मे छत्रसहित हतो. (सज्झयं) ध्वन्नसहित डतो. ( सघंट) घ्ण्त्ताओ। मन्ने मान्नु सटती हुती. (पंचामेलय - परिमंडिया - भिरामं ) पांय वर्गुनी पुष्पमाला पडेराववाथी मे सुंदर सागतो इतो. (ओसारिय- जमल-जुयल - घंटं) नीथे सुधी थे मे घ ंटामोथी ते शोलतो तो. ( विज्जुपिण ) तेना पर सजाएलां हतां ते वीजळीना जेवां चमकतां हतां. आथी (कालमेहं व ) ष्णुवर्ग होवाथी अदा भेघना नेवो भगात हुतो. (चंकमंत उप्पा इयपव्वयं व) न्यासती वमते मे सौत्याति पर्वतना वो जातो तो. (गुलगुलंतं) न्यारे ते मराडतो तो त्यारे से प्रतीत थतुं तु लागे 375 लटकता साथै अह आमरण आ गजराज Page #437 -------------------------------------------------------------------------- ________________ औषपातिकसूत्रे भीमं संगामियाओजं आभिसेक्कं हत्थिरयणं पडिकप्पेइ, पडिकप्पित्ता हय - गय-रह - पवरजोह-कलियं चाउरंगिणीं सेणं सण्णाहेइ, जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पञ्चप्पिणइ ॥ sU0 42 ॥ मनःपवनजयिवेगं गत्या मनःपवनाधिकवेगयुक्तं, 'भीम' भयङ्करम् , ' संगामियाओज' सांग्रामिकाऽऽयोज्यम् संग्राम एव सांग्रामिकं तस्मिन् आयोज्यम्=आयोजनीयं-ग्रामयोग्यमित्यर्थः; 'आभिसेकं हत्थिरयणं' आभिषेक्यं हस्तिरत्नम् - अभिषेकार्ह हस्तिश्रेष्ठम , 'पडिकप्पेइ' परिकल्पयति, 'पडिकप्पित्ता' परिकल्य, 'हय-गय-रहपवरजोह-कलिय' हय-गज-रथ-प्रवरयोध-कलितां-हथैर्गजै रथैः प्रवरयोधै महारथिभिर्युक्ताम्, 'चाउरंगिणिं सेणं ' चतुरङ्गिणी सेनाम्=चतुरङ्गवतीं सेनाम् , 'सण्णाहेइ' संनाहयति, 'जेणेव बलवाउए' यत्रैव बलव्यापृतः सेनापतिः, 'तेणेव उवाग्च्छ्|' तत्रैवोपागच्छति, ' उवागच्छित्ता' उपागत्य, 'एयमाणत्तियं' एतामाज्ञाप्तिकाम्-सेनापतेराज्ञाम् 'पञ्चप्पिणइ' प्रत्यर्पयति-तदीयामाज्ञां सम्पाद्य पश्चान्निवेदयति, भवदाज्ञानुसारेण सर्व संपादितमस्माभिरिति ॥ 42 ॥ कि मानो महामेघकी गर्जना हो रही है । (मण-पवण-जैग-वेगं) इसकी गति मन और पवन के वेग को जीतने वाली थी, (भीम) देखने में यह बडा भयंकर जैसा लगता था । (संगामियाओज्जं) इस के ऊपर जितनी भी सामग्रिया रखने में AI थीं वे सब संग्राम के योग्य थीं । (आभिसेक्कं हत्थिरयणं) इस प्रकार इस पट्टहस्ति को (पडिकप्पेइ) उन निपुण मतिवाले पुरुषों से सजवाया, (पडिकप्पित्ता) सजवाने के बाद फिर उस हाथी के अधिकारी ने उन निपुण पुरुषों से (हय-गय-रह-पवरजोह-कलियं चाउरंगिणि महाभेधनी गईना थाय छ. (मण-पवण-जइण-वेगं) तेनी गति भन तथा पवनना ने ते मेवी ती. (भीम) नेपामां से मई सय72 23 ॥ सागतो तो. (संगामियाओज्ज) तेना 52 टक्षी सामग्री रामपामा मावी ती ते मधी सामने योग्य ती. (आभिसेक्कं हत्थिरयण) mA 4Are the पट्टस्तिने (पडिकप्पेइ) नि भुद्धिपाता pu3षाये स्न्त्व्य्। डतो. (पडिकप्पित्ता) तैयार 42री सीधा पछी त हाथीना माघारीमे ते निपुण 53षोदा (हय-गय-रह-पवर-जोहकलिये चाउरंगिणिं सेण सण्णाहेइ) पास, Page #438 -------------------------------------------------------------------------- ________________ पोयूषषिणी-टीका सू. 43 बलव्यापृतस्य यानशालिकं प्रत्यादेशः 377 / मूलम्त ए णं से बलवाउए जाणसालियं सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सुभदापमुहाणं देवीणं बाहिरियाए उवट्ठाणसालाए पाडियकपाडियकाई टीका-'तए णं से' इत्यादि । 'तए णं से बलवाउए' ततः खलु स बलयापूतः-तदनन्तरम्-चतुरङ्गिगीसेनासजीकरणानन्तरं स सेनापतिः 'जाणसालियं' यानशालिकं यानशालाधिकृतम्, 'सद्दावेइ' . शब्दयति आह्वयति, 'सदावित्ता एवं वयासी' शब्दयित्वा एवमवादीत् 'खिप्पामेव भो देवाणुप्पिया!' क्षिप्रमेव भो देवानुप्रिय ! 'सुभदापमुहाणं देवीणं' सुभद्राप्रमुखानांमुभद्रादीनां देवीनां 'बाहिरियाए उवट्ठाणसेणं सण्णाहेइ) घोडा, हाथी, रथ एवं सुभटों से युक्त चतुरंगिणी सेना सजवायी, सजवा कर (जेणेव बलबाउए) जहा~ पर सेनापति थे (तेगेत्र उवागच्छइ) वहा~ पर गया, (उवागच्छित्ता) pahu~cakara (एयमाणत्तियं पञ्चप्पिणइ) उसने निवेदन किया कि आपने जो आज्ञा प्रदान की थी वह सब मैंने.आपकी आज्ञानुसार ठीक कर लिया है । suu042॥ 'तए णं से बलबाउए' इत्यादि । .. (तए णं) चतुरंगिणी सेना जब सजी जा चुको तब (से बलवाउए) उस सेनापतिने (जाणसालिय) यानशाला के अधिकारी को (सदावेइ) बुलाया, (सद्दावित्ता) बुलाकर (एवं वयासी) इस प्रकार कहा-(विप्पामेव भी देवाणुप्पिया) हे देवानुप्रिय ! तुम शीघ्र ही (सुभदापमुहाणं देवीणं) सुभद्रा आदि देवियों के लिये (बाहिरियाए उबढाणसालाए) बाहिर की उपस्थानशाला में (पाडियक्कपाडियकाई) एक एक रानी हाथी, रथ तेमज सुभटोथी युकत चतुरंगिणी सेना तैयार करावी. तैयार करावीने (जेणेव बलंवाउए) न्यो सेनापति ता. (तेणेव उवागच्छई)त्यां गया, (उवागच्छिंत्ता) तेणे, त्यां पडयीन (एयमाणत्तियं पञ्चप्पिणइ) निवेदन यु माघे 2 माज्ञा आपी हती ते बधुं में आपनी आज्ञा प्रमाणे ठीक करी लीधुं छे. (sU0 42) " तए णं से बलवाउए' छत्याहि. " (तए णं) यतुर गिजी सेना न्यारे तैयार थ युद्धी त्यारे (से बलवाउए) ते सेनापति (जाणसालिय) यानासाना मधिशारीने (सहावेइ) मोसाव्यो, (सहावित्ता) सापाने (एवं वयासी) प्रा यु-(खिप्पामेव भो देवाणुप्पिया) डेवानुप्रिय! तमे वह (सुभदापमुहाणं देवीणं) सुभद्रा याहि वीस्। भाट ( बाहिरियाए. उवट्ठाणसालाए) मारनी पस्थानशालामै (पाडियक्क Page #439 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्रे जत्ताभिमुहाई जुत्ताइं जाणाई उवहवेहि, उवहवित्ता एयमणत्तियं पञ्चप्पिणाहि ॥ sU0 43 ॥ मूलम्-तए णं से जाणसालिए बलवाउयस्स एयमझु सालाए' बाह्यायामुपस्थानशालायाम् , 'पाडियक्कपाडियकाई' प्रत्येकं प्रत्येकम् प्रत्येकाऽर्थम् , 'जत्ताभिमुहाई' यात्राभिमुखानि भगवद्दर्शनार्थगमनानुकूलानि 'जुत्ताई' युक्तानि 'जाणाई' यानानि 'उवद्वेहि उपस्थापय-सजीकृत्य समानय, 'उबवित्ता' उपस्थाप्य 'एयमाणत्तियं पञ्चप्पिणाहि' एतामाज्ञप्तिका प्रत्यर्पय-मदीयामाज्ञां पश्चात् समर्पय-सर्व सम्पादितम् इति ब्रूहि ॥ sU0 43 ॥ टीका-'तए णं से' इत्यादि । ततः खलु स 'जाणसालिए बलवाउयस्स एयम' यानशालिको बलव्यामृतस्यैतमर्थम् यानसज्जीकरणाऽऽनयनरूपं निदेशं श्रुत्वा, आज्ञाया विनयेन वचनं 'पडिमुणेइ' के बैठने योग्य अलग 2 रूप में (जत्ताभिमुहाई) यात्रा के लायक भगवान के दर्शन करने के लिये जिसमें बैठकर जाया जाता है ऐसे (जुत्ताई) एवं अच्छे 2 बैलों से युक्त (जाणाई) रथादिक वाहनों को (उपवेहि) उपस्थित करो, (उवद्ववित्ता) उपस्थित करके (एयमाणत्तियं पञ्चप्पिणेहि) इस मेरी आज्ञा को यथावत् पालन करने की खबर पीछे मुझे बहुत जल्दी भेजो ॥ sU0 43 ॥ 'तए णं से जाणसालिए' इत्यादि । (तए णं) सेनापति के आदेश देने के बाद (से जाणसालिए) उस यानशाला के अधिकारी ने (बलवाउयस्स) सेनापति के (एयम) यान को सज्जित करके लानेकी पाडियक्काई ) मे 4 राणीने मेसा योय अस 1 35भा (जत्ताभिमुहाई) यात्राने साय: मानना शन 421 ॥ भाटे सभा मेसीने पाय सेवा, (जुत्ताई) तेभर सारा saa2| महोथी युत (जाणाई) 20 माहि पाहुनाने (उवट्ठवेहि) DA042 37. (उवदुवित्ता) 42 4शने (एयमाणत्तिय पच्चप्पिणेहि) 2 ॥ भारी माज्ञानु पासन 42वानी 52 पछी भने मर्ड सही भी . (sU0 43) " तए णं से जाणसालिए" त्याहि. (तए गं) सेनापतिना माहेश सीधा पछी (से जाणसालिए) ते यानासाना मधिलारी (बलवाउयस्स) सेनापतिनी (एयमऋस्) यानने तैयार 4रीन सा Page #440 -------------------------------------------------------------------------- ________________ पोषषिणो-टोका सू. 44 यानशालिकस्य बलव्यापृताऽऽदेशसंपादनम् 379 आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणाइं पञ्चुवेक्खेइ, पञ्चुवेक्खित्ता जाणाइं संपमजेइ,संपमजित्ता जाणाई संवट्टेइ,संवट्टित्ता जाणाई जीणेइ,णीणित्ता जाणाणं दूसे पवीणेइ, पवीणित्ता जाणाई प्रतिशृणोति स्वीकरोति, प्रतिश्रुत्य आज्ञावचनं स्वीकृत्य यत्रैव यानशाला तत्रैवोपागच्छति, उपागत्य 'जाणाई पच्चुवेक्खेइ' यानानि प्रत्युपेक्षते सम्यक् पश्यति, प्रत्युपेक्ष्य-दृष्ट्या 'जाणाई संपमज्जेइ' यानानि सम्प्रमार्जयति-विगतरजांसि कुरुते, sampramAW, 'जाणाई संवटे' यानानि वर्तयति-रुकस्मिन् स्थाने स्थापयति, 'संवट्टित्ता' वर्त्य 'जाणाई णीणेइ' यानानि नयति-शालातो बहिःकरोति, नीत्वा 'जाणाणं' यानानां 'दूसे' दृष्याणि आच्छादनवस्त्राणि 'पवीणेइ' प्रविनयति अपसारयति, प्रविनीय-अपसार्य, आज्ञाको सुनकर (आणाए विणएणं वयणं) उस आज्ञावचन को विनयपूर्वक (पडिसुणेइ) स्वीकार किया, (पडिसुणित्ता) स्वीकार करके फिर वह (जेणेव जाणसाला) जहां यानशाला थी (तेणेव उवागच्छइ) वहा~ pahu~cA, (उवागच्छित्ता) pahu~cakara (जाणाई पच्चुवेक्खेइ) उसने वहां पहिले रथ आदि यानों को अच्छी तरह से देखा । (पच्चुवेक्खित्ता) देखकर (जाणाइं संपमजेइ) उसने उन्हें अच्छी तरह झाड-झूड कर साफ किया । (संपमज्जित्ता जाणाई संवद्देइ) साफ करने के बाद उसने फिर जितने चाहिये थे उतने यान एक जगह एकत्रित किये। (संवट्टित्ता) इकट्ठ करने के बाद (जाणाई णीणेइ) वहां से उसने उन सब को गहिर निकाला। (णीणित्ता) बाहिर पानी माज्ञा सामनीने आणाए विणएणं वयणं) ते पाहावयनना विनयपूर्व (पडिसुणेइ ) 2vii॥2 4o. (पडिसुणित्ता) svI42 4रीने पछी ते (जेणेव जाणसाला) ज्यां याना ती ( तेणेव उवागच्छइ) त्यां पांच्या (उवागच्छित्ता) पचाने ( जाणाई पच्चुवेक्खइ) तेथे त्यां पडेटा 25 माहि यानाने सारी रीते या. ( पच्चुवेक्खित्ता) लेधने (जाणाई संपमज्जेइ) ते तेणे सारी रीत इनी-DI साई 4aa. ( संपमज्जिता जाणाई संव?I) सो 421 लीधा पछी तेणे जेटलां जोईतां हतां तेटलां यान (वाहन) एक जगाए me4i या (संवट्टिता) me44i 40 बीधा पछी ( जाणाइं जीणेइ) त्यांची तेरे मे याने महा2 4ढयां. (णीणित्ता) महा2 4आढीने (जाणाणं दूसे Page #441 -------------------------------------------------------------------------- ________________ . : ओपपातिकसूत्रे समलंकरेइ, समलंकरित्ता जाणाई वरभंडगमंडियाइंकरेइ,करित्ता जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुपविसइ, अणुपविसित्ता वाहणाई पञ्चुवेक्खेइ, पञ्चुवेक्खित्ता वाहणाइं संपमज्जइ, संपमजित्ता वाहणाई जीणेइ, णीणित्ता vAha'jANAI समलंकरेइ' यानानि समलङ्करोति यन्त्रयोक्त्रादिभिः कृतालङ्काराणि करोति, समलङ्कृत्य 'जाणाइं वरभंडगमंडियाई' यानानि वरभाण्डकमण्डितानि वराभरणभूषितानि 'करेइ' करोति, कृत्वा यत्रैव वाहनशाला तत्रैवोपागच्छति, उपागत्य, वाहनशालामनुप्रविशति, अनुप्रविश्य वाहणाई पच्चुवेक्खेइ' वाहनानि प्रत्युपेक्षते, तेषामङ्गप्रत्यङ्गसौन्दर्य पश्यति, दृष्ट्वा वाहनानि 'संपमज्जइ' सम्प्रमार्जयति-निर्मलीकरोति, सम्प्रमार्थ वाहनिकालकर (जाणाणं दूसे पत्रीणेइ) उनके ऊपर के वस्त्रों को उसने दूर किया । (पवीणित्ता) जब वस्त्र कि जिनसे ये ढके हुए थे दूर हो चुके तब उसने (जाणाई समलंकरेइ) उन सब यानों को अलंकृत किया । (समलंकरित्ता) जब वे अच्छी तरह अलंकृत हो चुके तब (जाणाई वरभंडगमंडियाइं करेइ) उन यानों को उसने अच्छी रीति से गादी-तकिया आदि उपकरणों से मंडित किया। (करित्ता) सुसज्जित कर (जेणेव वाहणसाला तेणेव उवागच्छइ) फिर वह जहां वाहनशाला थी वहा~ pahu~cA, (उवागच्छित्ता) pahu~ca कर (वाहणसालं अणुपविसइ) वह उस वाहनशाला के भीतर प्रविष्ट हुआ । (अणुपविसित्ता) प्रविष्ट होकर (वाहणाइं पञ्चुवेक्खेइ) उसने वाहनों को देखा (पच्चुवेपवीणेइ) तेमना 52नां पत्रोने तेथे 12 भूश्या (पवीणित्ता) न्यारे ते पसीनाथी ते ढाया तो ते 2 2 गया tyA2. तेणे ( जाणाई समलंकरेइ) ते या यानाने शायर्या . ( समलंकरिता ) न्यारे ते सारी राते मत थ युध्या त्यारे ( जाणाई वरभंडगमंडियाइं करेइ) ते यानाने तेणे सातथी ही तछिया मा 7542 थी मांडित 4aa. (करित्ता) susaCorora शेने (जेणेव वाहणसाला तेणेव उवागच्छइ.) 57 ते या पाउनासा ती त्या पडल्या. ( उवागच्छित्ता ) पांयीन (वाहणसालं अणुपविसइ) ते से पानासानी ma42 मत या. ( अणुपविसित्ता) मिस 24ने (वाहणाई पच्चुवेक्खेइ ) तेथे वाहनाने लेया. ( पच्चुवेक्खित्ता) लेधने (वाह: Page #442 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो टोका सू. 44 यानशालिकस्य बलव्यापृताऽऽदेशसंपादनम् 381 NAI अप्फालेइ, अफालित्ता दूसे पवीणेइ, पवीणित्ता वाहणाई समलंकरेइ, समलंकरित्ता वाहणाइं वरभंडगमंडियाइं करेइ,करिता वाहणाइं जाणाई जोएइ, जोइत्ता पओयलहि~ पओयधरए य नानि 'णीणेइ' नयति बहिष्करोति, नीत्वा वाहनानि 'अप्फालेइ ' आस्फालयति हस्तेन आस्फालयति, आस्फाल्य 'दुसे पवीणेई' दूष्यागि प्रविनयति आच्छादनवस्त्राण्यपनयति, प्रविनीय 'वाहणाई समलंकरेइ' वाहनानि समलङ्करोति, समलङ्कृत्य वाहनानि 'वरभंडगमंडियाइं करेइ' वरभाण्डकमण्डितानि करोति, कृत्वा 'वाहणाई जाणाई जोएइ' वाहनानि यानेषु योजयति, योजयित्वा यानशालिकः 'पओयलढेइ' प्रतोदयष्टिं वाहनचालनार्थी यष्टिं 'पराणी' इति भाषाप्रसिद्धां 'पओयधरए य' प्रतोदधरान् = शकटवाहकान् समं युगपत्-एकस्मिन् काले 'आडहै' आहरति एकस्मिन् स्थाने सवाक्खित्तादेखकर -(वाहणाई संपमज्जइ) उसने उन्हें साफ किया । (संपमज्जित्ता) साफ? सूफ कर (वाहणाई णीणेइ) वाहनों को उसने वहां से बाहिर निकाला, (णीणित्ता) बाहिर निकालकर (वाहणाई अप्फालेइ) उसने फिर उनके पीठ पर हाथ फिराया, (अप्फालित्ता) हाथ फिराकर (दूसे पवीणेइ) फिर उसने उनकी खोलियों को अलग किया । (पवीणित्ता) जब खोलियां उनकी अलग हो चुकी तब फिर उसने (वाहणाई समलंकरेइ) उन वाहनोंको शृगारित किया । (समलंकरित्ता) जब वे अच्छी तरह से सजा दिये गये तब (वाहणाइं वरभंडगमंडियाई करेइ) उसने उनको उपकरणों से मंडित किया, (करिता) करने के बाद (वाहणाइं जाणाई जोएइ) फिर उसने उन वाहनों-बैलों को रथों में जोते, (जोइत्ता) जोतने के बाद (पओयलढेइ पओयधरए य समं आडहै) उसने NAI संपमज्जइ ) तेणे तेभने सो 4aa. ( संपमज्जित्ता) सा-सू शने ( वाहणाई णीणेइ ) वाहनाने तो त्यांथी pA2 4ढयां. (णीणित्ता) महार 4आढीने (वाहणाइं अप्फालेइ) ते शने भनी pI3 352 डाय 320या. ( अप्फालित्ता ) डाय 32वीने (दूसे पवीणेइ ) पछी तणे तेभनी जागाने ही 4री, (पवीणित्ता ) न्यारे गाणे तेमनी जुही 42 / / tyA2 पछी तेणे (वाहणाई समलंकरेइ) ते वाहनाने शार्या, (समलंकरित्ता) न्यारे ते सारी शते तैयार ( सक15) या त्यारे (वाहणाई वरभंडगमंडियाई करेइ) तेरी तेभने 542थी भरित 4aa. (करित्ता) 4aa पछी (वाहणाई जाणाई जाएइ) ते ते पाडनाना महोने कथामा डाव्यां, (जोइत्ता) डाव्यां पछी (पओयलट्ठि Page #443 -------------------------------------------------------------------------- ________________ 382 औपपातिकलत्रे समं आडहै, आडहित्ता वट्टमग्गंगाहेइ, गाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता बलवाउयस्स एयमाणत्तियं पच्चपिणइ । / sU0 44 ॥ मूलम्-तए णं से बलवाउए णयरगुत्तियं आमंतेइ, हनयानानि तेषु प्रतोदयष्टीः प्रतोदधरान्-शकटवाहकांश्च स्थापयति । 'आडहित्ता' आहृत्य, 'वट्टमग्गं' वर्तमार्गम्=शकटादिगम्यमार्ग-राजमार्ग 'गाहेइ' ग्राहयति, ग्राहयित्वा यत्रैव बलव्यापृतस्तत्रैवोपागच्छति, उपागत्य 'बलबाउयम्स एयमाणत्तियं पञ्चप्पिणइ' बलव्यापृताय एतामाज्ञप्तिका प्रत्यर्पयति आज्ञा सम्पाद्य पश्चान्निवेदयतीत्यर्थः ॥ sU044 ॥ टीका-'तए थे' इत्यादि । 'तए ण से बलवाउए' ततः खलु स बलव्यापृतो उन यानों में हांकने की चाबुकों एवं हांकने वालों को एक ही साथ स्थापित कर दिया, (आडहित्ता) चाबुक लेकर हांकने वाले जब अच्छी तरह उन यानों पर जमकर बैठ चुके तब (वट्टमग्गं गाहेइ) उसने उन यानों को राजमार्ग पर उपस्थित किये । (गाहित्ता नेणेव बलवाउए तेणेव उवागच्छइ) उन्हें राजमार्ग पर उपस्थित कर फिर वह यानशालाधिकारी जहां सेनापति थे वहां पहुंचा । (उवागच्छित्ता बलबाउयस्स एयमाणत्तियं पञ्चप्पिगइ) pahu~cakara उसने कहा कि हे स्वामिन् ! आपके आज्ञानुसार सभी यान तैयार हैं । sU0 44 ॥ 'तए णं से बलबाउए' इत्यादि । (तरणं) इसके बाद (से बल पाउर) उस सेनापतिने (गयागुत्तिय) नगर की रक्षा पओयधरए य समं आडहै) तेथे ते यानामा पानी यामुळे तेभर इपापाजाने 4 4 साथे स्थापित 4री हीधा. ( आडहित्ता) यामु4 साधने इस्पापा न्यारे सारी ते ते यान्। 52 मेसी युध्या त्यारे (वट्टमग्गं गाहेइ) तेथे ते यानाने 2004 मा 52 42 4aa, (गाहित्ता जेणेव बलवाउए तेणेव उवा छ) तेमने राजमार्ग पर हाजर करीने पछी ते यानशाळाधिकारी सेनाप्तिनी पासे पांय. ( उवागच्छित्ता बलवाउयस्स एयमाणत्तियं पञ्चप्पिणइ) पहोंचीने तेणे कह्युं के हे स्वामिन ! आपनी आज्ञा प्रमाणे बधां यान तैयार छ. (sU0 44) "णं से बलवाउए" त्याहि. - (तए ) tyA2 पछी (से बलवाउए) ते सेनापति (णयरगुत्तिय) नारनी Page #444 -------------------------------------------------------------------------- ________________ पणिगो-टीका सु. 45 बलव्यापृतस्य नगररक्षकं प्रत्यादेशः 383 आमंतित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चंपंणयरिं सभितरबाहिरियं आसित्त जाव कारवेत्ता एयमाणत्तियं पञ्चप्पिणाहि ॥ sU0 45 ॥ 'णयरगुत्तियं नगरगुत्तिकं नगरगोप्तारम् 'आमंतेइ' आमन्त्रयति=आह्वयति,-'आमंतित्ता ' एवं वयासी' आमन्त्र्यैवमवादीत् 'खिप्पामेव भो देवाणुप्पिया' शिप्रमेव भो देवानुप्रिय ! 'चंपं णयरिं' चम्पां नगरी 'सभितरबाहिरियं ' साभ्यन्तरबाद्याम् 'आसित्त जाव कारवेत्ता' आसिक्तशुचिनमृष्टरथ्यान्तरापणवीथिकां यावद्गन्धवर्तिभूतां कुरु, कारय, कृत्वा, कारयित्वा 'एयमाणत्तिय' एतामाज्ञप्तिकां 'पञ्चप्पिणाहिं' प्रत्यर्पय ॥ sU045 ॥ करनेवाले कोटवाल को (आमंतेइ) बुलाया,और (आमंतित्ता) बुलाकर (एवं वयासी) इस प्रकार कहा-(खिप्पामेव भो देवाणुप्पिया) हे देवानुप्रिय ! तुम शीघ्र ही (चंपं गयरिं) इस चंपा नगरी की (सभितरबाहिरियं) भीतर बाहिर से सफाई क्राओ। पानी से इसमें छिर्3अकाव क्राओ। जगह 2 इसे पानी से धुल्वाओ। कहीं भी कूडा-करकट का नाम न मिले, इस तरह से इसकी सफाई हो जानी चाहिये । प्रत्येक गली एवं बाजारों के मार्ग सब बहुत ही अच्छी तरह से साफसूफ किये जायें। जगह 2 सुगंधित जल का, गोरोचन का एवं सरस लाल चंदन का छिर्3अकाव हो, जिससे यह नगरी सुगंधित द्रव्य जैसी बन जावे। तुम से यही कहना है, जाओ और इस आदेश की शीघ्र से शीघ्र पूर्ति करो और उन कामों को पूरा कर के मुझे शीघ्र सूचित करो ॥ sU0 45 ॥ 2क्षा 42117 टपालने (आमतेइ) मसाल्या. अने (आमंतित्ता) मातापीने (एवं वयासी) / प्रशारे . (खिप्पामेव भो देवाणुप्पिया ) 3 वानुप्रिय ! तभे सहीथी (चंपं णयरिं) मा यानाशनी (सभितरबाहिरिय) 2 तथा बहारथी सफाई करावे, तेमां पाणीने छंटकाव करावे, ठेक-ठेकाणे तेने पाणीथी धवरावो. क्यांय पण कूडाकरकटनुं नाम न रहे एम तेनी सफाई थवी जोईए. प्रत्येक गली तेमज बजारना. रस्ता खूब ज सारी रीते साफसूफ करवा. ठेकठेकाणे सुगंधित जलने, गशीर्ष-सुखडने तेमज सरस रकत चंदनने छंटकाव होय, जेथी आ नगरी सुगंधित चीज जेवी बनी जाय. तमने एज कहेवानुं छे. जाओ अने आदेशने जलदी पूर्ण करे अने ते काम पूरां करीने मने जलदी खबर करे. (सू) 85) Page #445 -------------------------------------------------------------------------- ________________ 385 औपचाक्षिकसत्रे मूलम्--तए णं से णयरगुत्तिए बलवाउयस्स एयमद्वं (सोना) आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता चंपं गरि सभितरबाहिरियं आसित्त जाव कारवेत्ता जेणेव टीका-'तए णं' इत्यादि। 'तए णं से णयरगुत्तिए' ततः खलु स नगरगुप्तिको 'बलवाउयस्स एयमहें' बलयापृतस्यैतमर्थ 'सोचा' श्रुत्वा 'आणाए विणएणं वयणं पडिसुणेइ'. आज्ञाया विनयेन वचनं प्रतिशृणोति, 'पडिसुणित्ता चंपं गयरिं सभितरबाहिरियं आसित्त जाव कारवेत्ता' प्रतिश्रुत्य चम्पां नगरी साभ्यन्तरबाह्यामासिच्य यावत् कारयित्वा 'जेणेव बलवाउए तेणेव उवागच्छइ' यत्रैव बलव्यापृतस्त 'तए णं से णयरगुत्तिए' इत्यादि । " (तए णं) इसके बाद ( से णयरगुत्तिए) उस नगररक्षक कोटवालने (बलवाउयस्स) सेनापति के ( एयमहें) नगर की सफाई कराने के आदेश को ( सोच्चा) सुनकर (आणाए वयणं विणएणं) आज्ञा के वचन को bar3e विनय के साथ (पडिमुणेइ) स्वीकार किया। (पडिसुणित्ता चंपं णयरिं सभितरवाहिरियं) स्वीकार करने बाद ही उसने चंपानगरी के भीतर बाहिर सब तरफ से ( आसित्त जाव कारवेत्ता) सफायी करवा दी। पहिले उसने उसे सब जगह पानी के छिर्3अकाव से सिण्च्वाया। गली-कूचों में जो kUr3A-करकट par3A हुआ था उसकी सफाई क्र्वाई। बाजारों के रास्तों को तथा नालियों को अच्छी तरह से झार्3a-पोछकर साफ करवाया, मतलब यह कि सफाई में किसी भी तरह की त्रुटि नहीं र्खी। जब नगरी अच्छी तरह भीतर-बाहिर से साफ हो " तए णं से णयरगुत्तिए" पत्यादि. (तए ण) त्यार पछी (से णयरगुत्तिए) ते nA2264 24त (बलवाउयस्स) सेनापतिना (एयम8) नगरनी s॥ 421वान्। माहेशने (सोच्चा) सीने (आणाए वयण विणएण) मांज्ञाना. यनाने सविनयपूर्व 4 (पडिसुणेई) स्वी 42. 4o, (पडिसुणित्ता चंप णयरिं सभितरबाहिरिय) svI4.2 4aa पछी 4 तेणे यपानगरानी मह2 मने महा2 मधी ta23थी (आसित्त जाव कारवेत्ता) संश करावी लीधी. पहेलां तेणे तेमां बधी जगाए पाणीनो छंटकाव कराव्या, गलीगुंचीमां जे कचरे पूजे पडये हतुं तेनी सफाई करावी. बजा-- रेना रस्ता सारी रीते वाळझुड करी साफ कराव्या. मतलब ए के सफाईमां केईपण प्रकारनी त्रुटि राखी नहि. ज्यारे नगरी सारी रीते अंदर अने Page #446 -------------------------------------------------------------------------- ________________ 385 पीयूषवर्षिणी- टीका सु. 47 बलव्यापृतस्य कूणिकं प्रतिनिवेदनम् बलवाउए तेणेव उवागच्छड, उवागच्छित्ता एयमाणत्तियं पञ्चप्पि इ ॥ sU0 46 ॥ मूलम् -- तर णं से बलवाउए कोणियस्स रण्णो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पियं पासइ, हय-गयत्रैवोपागच्छति ' उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ ' उपागत्य एतामाज्ञप्तिकां प्रत्यर्पयति । sU0 46 ॥ टीका- 'तए णं ' इत्यादि । ' तए णं से बलवाडए 9 ततः खलु स बलव्यापृतः 'कोणियस्स रण्णो भंभसारपुत्तस्स' कूणिकस्य राज्ञो भंभसारपुत्रस्य 'आभिसेक्कं हत्थरयणं पडिकप्पियं ' आभिषेक्यं हस्तिरत्नं परिकल्पितं " पासइ ' पश्यति, ' हयगय जाव सण्णाहियै ' हय- गज-यावत् संनाहितां 'पास' पश्यति, अत्र यावच्छब्देन , J चुकी तब फिर वह कोटवाल ( जेणेव बळवाउए तेणेव उवागच्छइ ) जहा~ सेनापति था वहा~ para pahu~cA । pahu~ca kara usane नगरी साफ हो चुकी है इस बात की उसे खबर दी ॥ sU0 46 ॥ , तए णं से बलवाउए ' इत्यादि । (तए णं ) इसके बाद ( से बलवाउए ) उस सेनापतिने (भंभसारपुत्तस्स) भंभसार अर्थात् श्रेणिक के पुत्र ( कोणियम्स रण्णो ) कूणिक राजा के ( आभिसेक ) अभिषिक्त-पट्ट ( हत्थिरयणं ) हस्तिरत्नको (पडिकप्पियं) अच्छी तरह से शृंगारित किया हुआ (पास) देखा । ( हयगय जाव सण्णाहियं पासइ ) तथा - हय - गज आदि से युक्त चतुरंगिणी सेना को भी सन्नद्ध देखा । ( सुभद्दापमुहाणं देवीणं महारथी साई थर्ध त्यारे वजी ते अटवास ( जेणेव बलवाउए तेणेव उवागच्छइ) ज्यां सेनापति हता त्यां पहेआंच्या अने पहेआंचीने तेणे नगरी साफ थई गई छे, मे वातनी तेने अमर हीधी. (sU0 46) 6 तए णं से बलवाउए' इत्याहि. (तए णं) त्यारपछी [ से बलवाउए] ते सेनापति [भसारपुत्तस्स ] ललसार अर्थात् श्रेणिउना पुत्र (कोणियस्स रण्णो ) डि रामना [ आभिसेकं] मालिषेऽयभट्ट (हत्थरयणं) हाथीरत्नने (पडिकप्पियं) सारी रीते शत्रुगारे ( पासइ) लेये. ( हयगय जाव सण्णाहियं पासइ) तथा-हुय ग आदिथी युकत चतुरगिणी Page #447 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे जाव-सण्णाहियं पासइ, सुभदापमुहाणं देवीणं पडिजाणाई उवट्ठवियाइं पासइ, चंपं णयरिं सभितर जाव गंधवहिभूयं कयं पासइ, पासित्ता हतुट्टचित्तमाणंदिए पीयमणे जाव हियए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता 'रथ-प्रवरयोध-कलितां च चतुरङ्गिणी सेनाम्' इति दृश्यम् , 'सुभद्दापमुहाणं देवीणं' सुभद्राप्रमुखाणा-सुभद्रादीनां देवीनां 'पडिजाणाई उवट्ठवियाई' प्रतियानानि-शकटानि उपस्थापितानि पासइ' पश्यति, 'चंपं णयरिं सभितर जाव गंधवट्टिभूयं कयं पासइ' चम्पां नगरी साऽभ्यन्तरां यावद् गन्धवर्तिभूतां कृतां पश्यति, दृष्ट्वा * हट्ठ-तु-चित्तमाणदिए ' हृष्टतुष्टचित्ताऽऽनन्दितः 'पीयमणे जाव हियए' प्रीतमना यावद् हृदयो 'जेणेव कूणिए राया भंभसारपुत्ते' यत्रैव कूणिको राजा भंभसारपुत्रः, 'तेणेव उवागच्छइ ' तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य 'करयल जाव एवं वयासी' पडिजाणाइं उवट्ठवियाई पासइ) सुभद्राप्रमुख देवियों के लिये आये हुए रथों को भी देखा। (चंपं णयरिं सभितर z2आब गंधवट्टिभूयं कयं पासइ) और यह भी देखा कि चंपानगरी भीतर बाहिर से अच्छी तरह से स्वच्छ हो चुकी है, एवं उससे सुगंधि की महक उठ रही है । (पासित्ता हट्ठ-तुट्ठ-चित्त-माणदिए पीयमणे जाव हियए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ) यह सब देखकर वह बहुत ही खुश हुआ हर्ष के मारे वह फूला नहीं समाया । प्रसन्न मन होकर वह शीघ्र ही जहां श्रेणिक के पुत्र कूणिक राजा थे वहां pahu~cA । (उवागच्छित्ता करयल जाव एवं वयासी) pahu~cakara उसने सर्वप्रथम राजा को दो हाथ जोडकर प्रणाम किया और सेनाने 55 पासे ले. (सुभद्दापमुहाणं देवीणं पडिजाणाई उवद्ववियाई पासइ) सुभद्राप्रभुभ वासाने माटे आवेता रथाने 55 लेया. (चंप णयरिं सभितर जाव गंधवट्टिभूयं कयं पासइ) अने ये पायु , पानगरी अंदर अने बहारथी सारी रीते स्वच्छ थई गई छे, तेमज तेमांथी सुगंधीनी म यादी 2r3I छ. (पासित्ता हट्ठ-तुट्ठ-चित्त-माणदिए पीयमणे जाव हियए जेणेव कूणिए राया भभसारपुत्ते तेणेव उवागच्छइ) मा मधुमेधने ते मई 24 खुश थय अने अत्यंत हर्षित थई गये. मन प्रसन्न थवाथी तुरत ज र्यां श्रेणिना पुत्र li4 20 ता त्या पडक्या. (वागच्छित्ता करयल जाव Page #448 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका. सू. 47 बलव्यापृतस्य कूणिकं प्रतिनिवेदनम् 387 करयल जाव एवं वयासी - कप्पिए णं देवाणुप्पियाणं आभिसेक्के हस्थिरयणे, हय-गय- जाव-पवर जोह - कलिया य चाउरंगिणी सेणा सण्णाहिया, सुभद्दापमुहाण य देवीणं बाहिरियाए उवद्वाणसालाए पाडियक्कपाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणाई उवहावियाई, " , करतल यावदेवम् अवादीत् - ' कप्पिए णं देवाणुप्पियाणं आभिसेक्के हत्थरयणे ' कल्पितं खलु देवानुप्रियाणामाभिषेक्यं हस्तिरत्नम् ' हयगयरहपवरजोहकलिया य हयगजरथप्रवरयोधकलिता च ' चाउरंगिणी सेणा सण्णाहिया ' चतुरङ्गिणी सेना सन्नाहिता, सुभदापमुहाण य देवीणं ' सुभद्राप्रमुखानां च देवीनां ' बाहिरियाए उट्ठाणसाला ए बाह्यायामुपस्थानशालायां ' पाडियक्कपाडियक्काई ' प्रत्येकं प्रत्येकं ' जत्ताभिमुहाई जुत्ताइं जाणारं उट्ठावियाई ' यात्राभिमुखानि युक्तानि यानानि उपस्थापितानि, फिर इस प्रकार कहने लगा कि ( कप्पिए णं देवाणुप्पियाणं आभिसेके हस्थिरयणे ) हे देवानुप्रिय ! आपका आभिषेक्य हस्तिरत्न शृंगारित हो चुका है । ( हय-गय-रहपबरजोह - कलिया य चाउरंगिणी सेणा सण्णाहिया) घोर्3e, हाथी, रथ एवं सुभटों से युक्त चतुरंगिणी सेना भी सजा - बजाकर तैयार की जा चुकी है । ( सुभद्दापमुहाण य हरि बाहिरिया उवद्वाणसालाए पाडियक्कपाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाई उट्टावियाई सुभद्राप्रमुख देवियों के भी बाहिर की उपस्थानशाला में अलग 2 बैठने के लिये, यात्रा के योग्य एवं अच्छे 2 बैला से युक्त ऐसे रथ लाकर उपस्थित कर दिये 4 एवं वयासी) पोथीने तेथे सर्वथी पडेसां रामने भन्ने हाथ लेडी प्रशाभ ऊर्जा भने पछी ते मा अमरे हेवा साग्यो ! ( कप्पिए णं देवाणुप्पियाणं आभिसेक्के हत्थरयणे) हे हेवानुप्रिय ! आपनो खलिषेश्य हाथीरत्न शाशुगाराई गयो छे. (हय-गय-रह - पवरजोह - कलिया य चाउरंगिणी सेणा सण्णाहिया) घोडा, हाथी, रथ तेभन सुलटोथी युक्त यतुरंगिली सेना याशु थर्ध गह छे. (सुभद्दापमुहाण य देवीणं बाहिरियाए उबट्ठाणसालाए पाडियक्कपाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणाई उवट्ठावियाई) सुभद्राप्रभुख देवीआने माटे पण अहारनी उपस्थानशालामां अलग अलग बेसवाने सारू, यात्राने चेआग्य तेमज सारा सारा बळदथी युक्त एवा रथ लई आवी hA2 राजेसा छे. ( चंपा णयरी सब्भितरबाहिरिया आसित्त- जाव - गंधबट्टिभूया कया) सज्ज Page #449 -------------------------------------------------------------------------- ________________ औपपातिकबत्रे चंपा णयरी सभितरबाहिरिया आसित्त जाव गंधवटिभूया कया, तं णिजंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदिउं ॥suu0 47 ॥ मूलम्-तए णं से कूणिए राया भंभसारपुत्ते bala'caMpA णयरी सभितरबाहिरिया' चम्पा नगरी साऽभ्यन्तरबाह्या 'आसित्त जाव गंधवष्टिभूया कया' आसिक्त यावद् गन्धवर्तिभूता कृता, 'तं णिज्जंतु णं देवाणुप्यिआ' तन्निर्यान्तु खलु देवानुप्रियाः ! 'समणं भगवं महावीरं अभिवंदिउं' भगवन्तं महावीरमभिवन्दितुम् ॥ sU0 47 ॥ टीका-'तए णं' इत्यादि । 'तए णं' ततः सेनापतिनिवेदनानन्तरं खलु 'से कूणिए राया भंभसारपुत्ते ' स कूणिको गजा भंभसारपुत्रः 'बलवाउयस्स अंतिए' बलव्यापृतस्याऽन्तिके बलव्यापृतमुखात् 'एयमट्ट' एतमर्थ-'भवदाज्ञानुसारेण सर्व स्म्पाहैं। (चंपा णयरी सभितरवाहिरिया आसित्त जाव गंधवट्टिभूया कया) तथा चंपानगरी भी भीतर बाहिर से अच्छी तरह झर्3अवाकर साफ करा दी गई है। उसमें जल भी छिर्3अकवा दिया गया है, यावत् वह सुगंधित द्रव्य जैसी बन चुकी है; (तं देवाणुप्पिया) अतः हे देवानुप्रिय ! ( समण भगवं महावीरं अभिवंदिउं णिज्जंतु ) अब आप श्रमण भगवान् महावीर को वंदना करने के लिये पधारें ॥ mU0 47 ॥ 'तए णं से कूणिए राया भंभसारपुत्ते इत्यादि । (तए णं) इसके बाद (भंभसारपुत्ते से कूगिए राया) भंभसार अर्थात् श्रेणिक के पुत्र कूणिक राजा (बलवाउयस्स) सेनापति के मुख से ( एयमद्रं सोचा ) हाथी आदि की तथा चंपानगरी पण अंदर-बहारथी सारी रीते वाळीझूडी साफ करावी दीधी छे. तेमां पाणी पण छंटाव्युं छे. जेथी ते सुगंधित द्रव्य जेवी बनी 7 छे. (तं देवाणुप्पिया) माटे देवानुप्रिय ! (समण भगवं महावीरं अभिवंदिउ णिज्जंतु) वे 25 श्रम लापान महावीरने बहना 421 / sA3 पधारे. (सू. 47) 'तए णं से कूणिए राया भंभसारपुत्ते' त्यादि. (तए णं) tyA2 पछी (भभसारपुत्ते से कूणिए.र.या) समसार मर्यात श्रेलिना पुत्र 4i 20n (बलवाउयस्स) सेनापतिना भुमयी [एयमढे सोच्चा] साथी Page #450 -------------------------------------------------------------------------- ________________ पोवृषवर्षिणी टीका सु. 48 कूणिकम्य व्यायामादिविधि: वाउयस्स अंतिए एयम सोचा णिसम्म हतुझ जाव हियए जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्सा अहणसालं अणुपविसइ, अणुपविसित्ता अणेग-वायाम-जोग्ग-वग्गण-वामहणमल्लजुद्ध-करणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधदितम्'-एतद्रूषां वार्ता 'सोचा' श्रुत्वा 'णिसम्म ' निशम्य-हृदि धृत्वा, 'हट्ट-तुटु जाव हियए' हृष्ट--तुष्ट-यावद्धृदयः- परमप्रसन्नमानसः सन् 'जेणेव' यत्रैव 'अट्टणसाला' अट्टनशाला-व्यायामशाला 'तेणेव उवागच्छइ' तत्रैवोपागच्छति, "उवागच्छित्ता' उपागत्य 'अट्टणसालं अणुप्पविसइ' अट्टनशालामनुप्रविशति, 'अणुप्पविसित्ता' अनुप्रविश्य 'अणेग-वायाम-जोग्ग-बग्गण-वामद्दण-मल्लजुद्ध करणेहिं' अनेकव्यायाम-योग्य-वल्गन-व्यामर्दन-मल्लयुद्ध -करणैः-अनेके ये व्यायामाः-शारीरिकपरिश्रमाः तद्योग्यं तदनुकूलं, वल्गनं कूर्दनं, व्यामर्दनं परस्परबाह्याद्यङ्गमोटनं, मल्लयुद्धं-मल्लक्रीडनम्, करणानि मुद्गरादिचालनानि तैः सर्वैः 'संते' श्रान्तः-सामान्यतः, 'परिस्संते' पूरी तैयारी के समाचार को सुनकर (णिसम्म) एवं अच्छी तरह से विचार कर (हट-तुट्ठजाव-हियए) अपने मनमें बहुत ही अधिक हर्षित हुए एवं संतुष्ट हुए। (जेणेव अट्टणसाला तेणेव उवागच्छइ) पश्चात् वे जहा व्यायामशाला थी वहा~ पर pahu~ce । ( उवागच्छित्ता अट्टणसालं अणुपविसइ) pahu~cate ही वे उसमें प्रविष्ट हुए । (अणुपविसित्ता अणेग-वायाम-जोग्ग-वग्गण-वामद्दण मल्लजुद्ध-करणेहिं संते परिस्संते) प्रविष्ट होकर उन्होंने वहां पर अनेक प्रकार का व्यायाम-शारीरिक परिश्रम किया, शारीरिक परिश्रम के योग्य दौर्3अना-कूदना प्रारंभ किया। अपने अंग उपांगोंका अच्छी तरह से मर्दन माहिना पुरेश तयारीना सभायारने सामनीन (णिसम्म ) तभक सारी शते विया2 4रीने (ह?--तुट्ठ-जाव-हियाए) पोताना मनमा गहु ति या, तेम04 संतुष्ट थया. (जेणेव अट्टणसाला तेणेव उवागच्छइ) पछी ते ज्यां व्यायामशा ती त्यां पडल्या. (उवागच्छित्ता अट्टणसालं अणुपविसइ) 5इयतैन् ते तेभा होमस थया. (अणुपवि सित्ता अणेग-वायाम-जोग्ग-वग्गण-वामहण-मल्लजुद्ध-करणेहिं संते परिस्संते) मस धने तेभणे त्यां मने 42n। व्यायाम-शारीरिक कसरत करी. शारीरिक परिश्रमने योग्य देडवा-कूदवाने प्रारंभ कर्यो. पितानां अंग-उपांगोने आम तेम वाळ्यां. मल्लोनी साथे कुस्ती करी. त्यां राखवामां आवेल मुदगर फेरव्यां. आ क्रियाओथी तेओ पहेलां Page #451 -------------------------------------------------------------------------- ________________ 390 औपपातिकसूत्र तेलमाइएहिं पीणणिजेहिं दप्पणिजेहिं मयणिजेहिं बिहणिज्जेहिं सबिंदियगायपल्हायणिजेहिं अभिगेहिं अभिगिए परिश्रान्तः-अङ्गप्रत्यङ्गापेक्षया, 'सयपाग-सहस्सपागेहिं ' शतपाकसहस्रपाकैः, शतकृत्वः षाको येषु ते शतपाकाः, शतसंख्यकौषधिमिश्रणेन वा पाको येषु ते, शतकार्षापणमूल्यकद्रव्यमिश्रणेन वा पाको येषु ते शतपाकास्तैलविशेषाः, एवं सहस्रपाका अपि, ततस्तयो द्वन्द्वः, तैस्तैलविशेषैः, सुगन्धितैलादिकैः 'पीणणिज्जेहिं ' प्रीणनीयैः-रसरुधिरादिधातुसुखप्रदैः, 'दप्पणिज्जेहिं' दर्पणीयैः=बलवर्द्धकैः, 'मयणिज्जेहिं' मदनीयैः कामवर्द्धकैः, 'बिहणिजेहिं बृहणीयैः-मांसोपचयकारिभिः, 'सव्विदिय-गाय-पल्हायणिज्जेहिं ' सर्वेन्द्रिय-गात्र-प्रह्लादनीयैः, सर्वेषाम् इन्द्रियाणाम् , गात्राणां प्रह्लादनीयैः--प्रह्लादजनकैः, किया । मल्लों के साथ कुश्तो ल्द्दी। वहां पर रखे हुए मुद्गरों को भी फिराया । इन क्रियाओं से वह पहिले साधारण श्रान्त हुए एवं बाद में अधिक परिश्रान्त हुए । इस तरह जब अच्छी रीति से वे खूब व्यायाम कर चुके तब (सयपागसहस्सपागेहिं) उन्हों ने शत *पाकवाले एवं सहस्रपाकवाले तैलों से (पीणणिज्जेहिं दप्पणिज्जेहिं) जो तेल प्रीणनीय-रस-रुधिर आदिवर्धक एवं दर्पणीय-बलवर्द्धक होते हैं, ( मयणिज्जेहि ) कामवर्द्धक होते हैं, (बिहणिज्जेहिं) बृहणीय-मांसबढानेवाले होते हैं, ( सव्विंदिय-गाय-पल्हायणिजेहिं) समस्त इन्द्रिय एवं समस्त शरीर को आनन्द देनेवाले होते हैं ऐसे तेलों से तथा (अभिगेहिं) * सौ वार पकाये गये, अथवा सौ प्रकार की औषधियों को मिश्रित कर पकाये गये, अथवा सौ रुपये मूल्यवाली औषधियों को गलाकर पकाये गये ऐसे तैलों से। इसी प्रकार सहस्रपाक में भी समझना चाहिये। साधारण थाक्या, तेमज त्यार पछी वधारे थाक लागे. आवी रीते ज्यारे म 4सरत 43 सीधी त्यारे (सयपागसहस्सपागेहिं) तभणे sht॥4i तभ04 सहसपा4i अत्थी ते (पीगणिज्जेहिं दप्पणिज्जेहिं) श्री नीय24 3dhi2 माहि 14 तम वर्षीय- 4 डोय छ, (मयणिज्जेहिं) ma154 डोय छ, (बिंहणिज्जेहिं) मणीय-भांसवध डोय छे, (सव्विदिय-गाय-पल्हायणिज्जेहिं) समस्त द्रियो तभ04 समस्त शरीरने सान [1] सवार पकावेलुं अथवा स प्रकारनी ओषधीओथी मिश्रित करी पकावेलुं अथवा सो रूपियानी किंमतनी ओषधीओने गाळीने पकावेल एवां तेलो. आज रीते सहापाकमां पण समजवुं जोईए. Page #452 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका स. 48 कूणिकस्य व्यायामादिविधिः समाणे तेलचम्मंसि पडिपुण्ण-पाणि-पाय-सूमाल-कोमल-तलेहिं पुरिसेहिं छेएहिं दक्खेहिं पट्टेहिं कुसलेहिं मेहावीहिं niuNa'abhigehiM ' अभ्यङ्गैः-स्नेहनैः 'अभिगिए समाणे ' अभ्यङ्गितः-कृताभ्यङ्गः सन् 'तेलचम्मंसि' तैलचर्मणा, अत्र तृतीयार्थे सप्तमी; तैलानुलिप्तशरीरस्य मर्दनसाधनरूपं चर्म 'तैलचर्म' इत्युच्यते; 'संवाहिए समाणे' संवाहितः सन्-इत्युत्तरेण अन्वयः; कैः संवाहित इत्याह-पुरिसेहिं पुरुषैः-अङ्गसंवाहननियुक्तभृत्यैः, तैः kIdRzairityAha'paDipuNNa-पाणिपाय-सूमाल-कोमल-तले हिं' प्रतिपूर्ण-पाणिपाद-सुकुमार-कोमलतलै:--प्रतिपूर्णानाम् अविकलाना, पाणिपादानां सुकुमारकोमलानि-अतिमृदुलानि तलानि येषां ते तथा तैः, 'छेएहिं ' छेकैः मर्दनकलानिपुणैः, 'दक्खेहिं ' दक्षः अविलम्बितकारिभिः, मर्दनकार्येऽप्रेसरैः, 'पढेहिं' प्रष्ठैः, 'कुसले हिं' कुशलैः=मर्दनविधिज्ञैः, 'मेहावी हिं' मेधाविभिः-प्रतिभाशालिभिः, निउण-सिप्पो-वगएहिं ' निपुणशिल्पोपगतैः, उवटनों से (अभिगिए समाणे) शरीर की खूब मालिश करवाई । *(तेलचम्मंसि) तैलचर्मसे मालिस करनेवाले (पुरिसेहिं) पुरुषों ने कि जिनके (पडिपुण्ण-पाणि-पाय-सूमाल-तलेहिं) हाथ और पैर के तलबे अधिक सुकुमार थे, (छेएहिं) मर्दन करनेकी कला में जो अधिक निपुण थे, (दक्खेहिं ) इसीलिये जो इस कला के जाननेवालों में सर्वप्रथम गिने जाते थे, (पढेहिं) मर्दन करने की विधि क्या है और किस ढंग से किस समय कैसा मर्दन करना चाहिये-इत्यादि बातों में जो विशेष पटु थे, (मेहावीहिं) नवीन 2 रीति से ___* यहां तृतीया के अर्थ में सप्तमी विभक्ति हुई है, तैल से चिकने हुए शरीर को मर्दन करने का साधनरूप चर्म तैलचर्म कहलाता है। पापाजां डाय छ, सेवा तेथी, तथा (अभिगेहिं) ङ्टनोथी ( अभिगिए समाणे) zA2नी भू मालिश 42रावी. (तेलचम्मंसि) तेसयमयी मालिश 42वा (पुरिसेहिं) 53षो सेरेना (पडिपुण्ण-पाणि-पाय-सूमाल-तलेहिं) डाथ तथा पानै दुइ मई सुभा2 मा तै, (छेएहिं) भईन 42पानी 4आमा 2 मा निपु ता, (दक्खेहि) माथी 2 ॥ 4आना 152मां सर्वप्रथम साता ता, ( पटेहिं ) भहन 42वानी विधि छ भने वी रीते केवा समये केम मदन करवुं जोईए-ईत्यादि वातमां जे विशेष 3 &अल्, (मेहावीहिं) नवी नवी रीत 2 भई 42वानी 4आना मावि [2] अहीं तृतीयाना अर्थमां सप्तमी विभक्ति थई छे. तेलथी चीकणां थयेल शरीरने मर्दन करवानुं साधनरूप चर्म तेलचम कहेवाय che. Page #453 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सिप्पो-वगएहिं अभिगण-परिमदणु-व्वलण-करणगुण-णिम्मा एहि अहिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए निपुणानि सूक्ष्माणि यानि शिल्पानि अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः, अङ्गमर्दनक्रियाज्ञानसम्पन्नैरित्यर्थः । 'अभिगण-परिमहणु-बलण-करण-गुण-NimmAehi'abhyaJjana-परिमईनो-द्वलन-करण-गुण-निर्मातृभिः-अभ्यञ्जनम् अभ्यङ्गः-तैलमर्दनम् ,परिमर्द नम् अङ्गसंवाहनम् , उद्वलनम् =उद्वर्तनम् तेषां करणे ये गुणाः शरीरस्वास्थ्यकान्तितुष्टिपुष्टिस्फू आदिरूपाः, तेषां निर्मातृभिः विधायकैः, कया संवाहितः ? इत्यत्राऽऽह-'अद्विसुहाए' अस्थिसुखया अस्थिसुखकारिण्या, 'मंसमुहाए' मांससुखया-मांससुखकारिण्या, 'तयासुहाए' त्वक्सुखया, 'रोमसुहाए' रोमसुखया, 'चउचिहाए' चतुर्विधया, 'संवाहणाए' जो मर्दन करने की कला के आविष्कारक थे, (निउण-सिप्पो-वगएहि ) सूक्ष्म से सूक्ष्म भी अंगमर्दन आदि क्रियाओं के जो पूर्णरूप से ज्ञाता थे, अथवा जिन्होंने इस क्रिया को निपुण कलाचार्य से सीखा था। (अभिगण-परिमदणु-बलण-करण-गुण-निम्माएहि) अभ्यंगन-तेलमर्दन, परिमर्दन-अंग के वाहन एवं उद्वलन-उवटन करने से जो शरीरस्वास्थ्य, कान्ति, तुष्टि-पुष्टि तथा हर एक कार्य में स्फूर्ति आदि गुण होते हैं, उन गुणों को वे अपने अभ्यङ्गन आदि कला के द्वारा प्रत्यक्ष कर देते थे। इनलोगों ने राजा का किस प्रकार से संवाहन किया सो कहते हैं-(अडिसुहाए) हड्डियों में सुखकारी (मंससुहाए) मांस में सुखकारी (तयासुहाए) चमर्3I में सुखकारी (रोमसुहाए) रोम 2 में सुखकारी, इस प्रकार अस्थिसुखजनक, मांससुखजनक, चर्मसुखजनक एवं रोमसुख जनक रूप से (चउबिहाए) चार प्रकार की (संवाहणाए ) मालिश क्रिया से ( संवाहिए समाणे) 04 / 24 ता, (निउण-सिप्पो-वगएहिं ) सूक्ष्भमा सूक्ष्म पर अमन माहि क्रियाओना जे संपूर्ण ज्ञाता हता, अथवा जेओ आ क्रियाओ निपुण 4सायार्थ पासेथी शीमेसा हुता, (अभिगण-परिमद्दणु-व्वलण-करण-गुणनिम्माएहिं) सत्यागन-tasamahana, parimana-ganu savAIna tabha0 vsn-54Tana करवाथी जे शरीरस्वाच्य, कांति, सुष्टि-पुष्टि तथा हरेक कार्यमां संस्कृति आदि गुण होय छे ते गुणेने तेओ पोताना अभंगन आदि कलाओ द्वारा प्रत्यक्ष करी देता हता. ते लोकोए राजानुं केवा प्रकारे संवाहन कर्युं ते 4 छ-(अद्विसुहाए) ई सुभारी (मंससुहाए) मांसभा सुमारी (तयासुहाए) यामडीमा सुभारी (रोमसुहाए) रोम रोममा सुपारी, मे रीते अस्थिसुखजनक, मांस सुखजनक, चर्मसुखजनक तेमज रेमसुख Page #454 -------------------------------------------------------------------------- ________________ गोषवर्षिणो-टीका सू. 48 कूणिकम्य स्नानविधानम् संवाहणाए संवाहिए समाणे अवगय-खेय-परिस्समे अट्टणसालाओ पडिणिक्खमै, पडिणिक्खमित्ता जेणेव मजणघरे तेणेव उवागच्छइ, उवागच्छित्ता मजणघरं अणुपविसइ, अणुपविसित्ता समुत्त-जाला-उला-भिरामे विचित्तमणि-रयणसेवाहनया मर्दनेन 'संवाहिए समाणे' संवाहितो=मर्दितः सन् , 'अवगय-खेय-परिस्समे' अपगत-खेद-परिश्रमः समपनीतखेदपरिश्रमः, 'अट्टणसालाओ' अट्टनशालातः व्यायामशालातः 'पडिनिक्खमै' प्रतिनिष्क्रामति, 'पडिणिक्खमित्ता' प्रतिनिक्रम्य, 'जेणेव मजणघरं तेणेव उवागच्छइ यत्रैव मज्जनगृहं तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य, 'मजणघरं अणुपविसइ' मज्जनगृहमनुप्रविशति, 'अणुपविसित्ता' अनुप्रविश्य 'समुत्त-जाला-उला-भिरामे' समुक्त-जाला-'ऽकुला-'भिरामे-समुक्तजालेन-मुक्तासहितेन जालेन गवाक्षेण आकुलो-व्याप्तः, अतएव अभिरामः-सुन्दरस्तस्मिन् , 'विचित्त-मणि-रयण-कुहिम-तले' विचित्र-मणि-रत्न-कुट्टिम-तले-विचित्रमणिरसजा की खूब मालिश की । जब राजा की अच्छी तरह से मालिश हो चुकी तब वे (अवगय-खेय-परिस्समे) परिश्रम एवं खेद से रहित हो ( अट्टणसालाओ) उस व्यायामशाला से (पडिणिक्खमै) बाहर निकले, (पडिणिक्खमित्ता) निकल कर (जेणेव मजणघरे तेणेव उवागच्छइ ) जहां स्नान घर था वहा~ pahu~ce । (उवागच्छित्ता मज्जणघरं अणुपविसइ) pahu~ca कर स्नानघर में प्रविष्ट हुए । ( अणुपविसित्ता) वहा~ प्रविष्ट होकर (समुत्त-जाला-उला-भिरामे ) मोतियों की lar3इयों वाले गोखलों से युक्त होने के कारण अति सुन्दर (विचित्त-मणिरयण-कुट्टिम-तले) तथा विविध मणियों से जटित नापी (चउव्विहाए) यार prA2नी (संवाहणाए) मालिशथी (संवाहिए समाणे) राजानी खूब मालिश करी. ज्यारे राजानी सारी रीते मालिश थई रही त्यारे तसा (अवगय-खेय-परिस्समे) परिश्रम तभ मेथी भुत 27 (अट्टणसालाओ) ते व्यायामशालामांथा (पडिणिक्खमै) mA2 नास्वेल्. (पडिणिक्खमित्ता) नीजीने (जेणेव मज्जणघरे तेणेव उवागच्छइ) ज्यां स्नानघर तु त्यां पाया. (उवागच्छित्ता मज्जणघरं अणुपविसइ) पडयाने स्नानघरमा अवे यया. (अणुपविसित्ता) तभै मस धने (समुत्त-जाला-उला-भिरामे) मोतियानी सटिवाणा गोसायोथी युत डोवाना ॥2न्ने अतिसु2, (विचित्त Page #455 -------------------------------------------------------------------------- ________________ 394 औपपातिकसूत्रे कुटिमयले रमणिजे पहाणमंडवंसि NANA-मणि-रयणभत्तिचित्तंसि पहाणपीढंसि सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुष्फो. दएहिं सुहोदएहिं पुणो पुणो कल्लाणग-पवर-मजण-विहीए मजिए, तत्थ कौयसएहिं बहुविहेहि कल्लाणग-पवर-मजणानैः खचितं कुट्टिमतलं भूभागो यस्य स तथा तस्मिन् , 'रमणिज्जे' रमणीये-मनोहरे, 'हाणमंडवंसि' स्नानमण्डपे, 'णाणा-मणि-रयण-भत्ति-चित्तंसि' नाना-मणि-रत्नभक्ति-चित्रे=विविध-मणि-रत्न-रचनाविचित्रे, 'हाणपीढंसि' स्नानपीठे 'मुहणिसण्णे' सुखनिषण्णः=सुखाऽऽसीनः, 'सुद्धोदएर्हि' शुद्धोदकैः निरवद्यजलैः 'गंधोदएहिं' गन्धोदकैः श्रीखण्डादिमिश्रितैः जलैः, 'पुप्फोदएहि पुष्पोदकैः पुष्पमिश्रितजलैः, 'सुओदएहिं' सुखोदकैः नातिशीतोष्णैः पुणो पुणो पुनः पुनः कल्लाणग-पवर-मज्जण-विहीए' कल्याएकप्रवर-मज्जन-विधिना कल्याणकारक-श्रेष्ठस्नान-विधानेन, 'मज्जिए' मजितः-स्नपितः, 'तस्थ' तत्र स्नानावसरे, 'कौयसएहिं' कौतुकशतैः, कौतुकाना=दृष्टिदोषनिवारणार्थ अंगन वाले (रमणिज्जे) मनोहर (पहाणमंडवंसि) स्नानमंडप में रक्खे हुए (NANA-मणिरयण-भत्ति-चित्तंसि ) अनेक मणि और रत्नों की रचना से युक्त (हाणपीढंसि) ऐसे स्नान करने के पीठ (बाजोट) पर (मुहणिसण्णे) सुख से बैठे, और वहां बैठ कर (सुद्धोदएहिं) शुद्ध-निर्मल जलसे, (गंधोदएहिं) गंधोदक-चन्दनमिश्रित जल से (पुप्फोदएहिं) पुष्पमिश्रितजल से, (मुहोदएहिं) किंचिदुष्ण जल से (पुणो पुणों) बार बार (कल्लाणगपवर-मज्जण-विहीए मज्जिए ) उन्होंने कल्याणकारक श्रेष्ठ स्नानविधि से स्नान किया। (तत्थ कौयसएहिं बहुविहेहिं) उस अवसर में विविध प्रकार के अनेक कौतुकों से-दृष्टिमणि-रयण-कुट्टिम-तले) तथा विविध भएमाथी गडित injiant, (रमणिज्जे) भना2 (व्हाणमंडवंसि) स्नानम उपभो रामेसा (NANA-मणि-रयण-भत्तिचित्तंसि) अनेभषि तथा रत्नानी मनापथी युत (हाणपीढंसि ) मेवी स्नान 42पानी pI3 (मान) 752 (सुहणिसण्णे) सुमेथी मेः|. अने. मेसीन (सुद्धोदएहिं) शुद्ध-निभग 4 5, (गंधोदएहिं) घोह4-यनमिश्रित 4853, (पुष्फोदएहिं) पुष्पमिश्रित 43, (सुहोदएहिं ) 142 ॥ GY सडे, (पुणो पुणो) पार pA2 (कल्लाणग-पेवर-मज्जण-विहीए मजिए ) तभणे. 4च्या 24 zre4 स्नानविधिथी नान यु. ( तत्थ कौयसएहिं Page #456 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सू. 48 कूणिकस्य वस्त्रादि धारणम् 395 वसाणे पम्हल-सुकुमाल-गंध-कासाइय-लूहियंगे सरस-सुरहिगोसीस-चंदणा-णुलित्त-गत्ते अहय-सुमहग्घ-दूस-रयण-सुसंवुए रक्षाबन्धनादीनां शतैः बहुविधैर्युक्तः 'कल्लाणग-पवर-मज्जणा-वसाणे' कल्याणकप्रवरमजनावसाने, स्नानानन्तरमित्यर्थः; 'पम्हल-सुकुमाल-गंध-कासाइय-लूहियंगे' पल्मल-सुकुमार-गन्धकाषायिका-रूक्षिताऽङ्गः, पदमला-उत्थितसूक्ष्मतन्तुसमूहयुक्ता, सा च सुकुमारासुकोमला गन्धवती च एतादृशी या काषायिका कषायरक्तशाटिका-अङ्गप्रोञ्छनिका तया रूक्षिताङ्गः-निर्जलीकृतशरीरः, 'सरस-सुरहि-गोसीस-चंदणा-णुलित्तगत्ते' सरस-सुरभि-गोशीर्ष-चन्दना-नुलिप्त-गात्रः, तत्र-गोशीर्षचन्दनं गोशीर्षनाम्ना प्रसिद्ध चन्दनम् । 'अहय-सुमहग्ध-दूस-रयण-सुसंवुए' अहत-सुमहार्य-दूष्य-रत्न-सुरवृतः-अहतम्-अखण्डितं कीटमूषिकादिभिरकर्तितं नूतनमिति भावः, सुमहायं बहुमूल्यं यद् दूष्यरत्न प्रधानवस्त्रं तेन सुवृतः सुष्टु आच्छादितः, परिधृतनूतनबहुमूल्यवस्त्र इत्यर्थः । दोष निवारणार्थ रक्षाबंधनादिकों के अनेक प्रकारों से युक्त उन राजा ने (कल्लाणग-पवरमज्जणा-वसाने) जब उस कल्याणकारक श्रेष्ठ स्नान की समाप्ति हो चुकी तब (पम्हलसुकुमाल-गंध-कासाइय-लूहियंगे) पक्ष्मल-उठे हुए कोमल तंतु वाले सुकुमार एवं सुगंधित कषाय रंग की तोलिया से अपने समस्त शरीर को पोछा । पश्चात् (सरस-सुरहिगोसीसचंदणा-णुलित्त-गत्ते ) समस्त शरीर पर सरस सुगंधित गोशीर्षचंदन का लेप किया । (अहय-मुमहग्घ-दूसरयण-सुसंवुए) जब लेप अच्छी तरह से शुष्क हो चुकातब अहत-कीटमूषक आदि से नहीं काटे गये, नवीन-ऐसे बहुमूल्य प्रधान वस्त्रों को उन्होंने शरीर पर धारण किया । (सुइ-माला-वण्णग-विलेवणे) पश्चात् शुद्धपुष्पों की माला बहुविहे हिं) ते अवसरे विविध प्रश्ना मने कौतु। 43-दृस्स्त्तिस्स्-निवा2॥ 2क्षामनाहि मने prA2युत ते शनये (कल्लाणग-पवर-मज्जणा*वसाने) yA2 ते 48या 24 श्रेष्ठ स्नाननी समाप्ति yu4I त्यारे (पम्हल सुकुमाल-गंधकासाइय-लूहियंगे) 56मस-पसी मासा सुवाणां सुतरवा कोमळ तेमज सुगंधित कषाय रंगना टुवाल वडे पितानां समस्त शरीरने दुध नाभ्यु. पछी (सरस-सुरहि-गोसीस-चंदणा-णुलित्त-गत्ते) समस्त शरी2 52 sa2स तेम04 सुधित गाशीष यहननी ve5 4यो. (अहय-सुमहग्ध-दूसरयणसुसंवुए) न्यारे A5 सारी रात सुबई गयो त्यारे मत-4ईटभूष4 (श्री. के उंदर) आदिथी कपायेलां नहि एवां, नवीन-एवां बहुकिंमती वस्त्रोने तेमणु शरी2 52 dhA25 4aa. (सुइ-माला-वण्णग-विलेवणे) पछी शुद्ध पानी Page #457 -------------------------------------------------------------------------- ________________ औषपातिकसत्रे सुइ-माला-वण्णग-विलेवणे आविद्ध-मणि-सुवण्णे कप्पियहार-द्वहार-तिसरय-पालंब पलंबमाण-कडिसुत्त-सुकय-सोभे पिणद्ध-गेविज-अंगुलिज्जग-ललियंगय-ललिय-कयाभरणे vara'sui-माला-वण्णग-विलेवणे' शुचि-माला-वर्गक-विलेपन:-शुचि-शुद्धं यत् मालावर्णकविलेपनं--तत्र-माला-पुष्पमाला, वर्णकः अङ्गरागविशेषः तस्य विलेपनं, एतद्वयं यस्य स तथा, 'आविद्ध-मणि-सुवण्णे' आविद्ध-मगि-सुवर्णः परिहितमणिकनक-भूषणः 'कप्पिय-हार-द्धहार-तिसरय-पालंब पलंबमाण-कडिसुत्त-सुकय-सोभे' कल्पिहारा- हार-त्रिसरक-प्रालम्ब-प्रलम्बमान-कटिसूत्र-सुकृत - शोभः, कल्पितः परिधृतः, हारः अष्टादशसरिकः, अर्धहारः नवसरिकः, त्रिसरिकश्च-'तिलडीहार' इति प्रसिद्धः येन स तथा, प्रालयः-झुम्बनकं, प्रलम्बमानो यस्मिन् कटिसूत्रे तत् तेन kaTisUtreNa'kandorA' इति भाषाप्रसिद्धेन सुकृता-सुष्टु रचिता शोभा येन स तथा, पदद्वयस्य कर्मधारयः, हारादिधारणेन परमशोभासम्पन्न इत्यर्थः । 'पिगद्ध-गेविज्जगांगुलिज्जग-ललियंगय-ललिय-कयाभरणे' पिनद्ध-अवेयका-मुलीयक-ललिताऽङ्गक-ललित-कृताऽऽभरणः, पिनद्धानि अवेयकाणि ग्रीवाभूषणानि, अङ्गुलीयकानि च, येन स तथा, ललिताङ्गके-सुन्दरशरीरे ललितं यथा स्यात् तथा कृतं विन्यस्तमाभरणं येन स तथा, पहनी, एवं शुद्ध सुगंधित द्रव्य का विलेपन किया । (आविद-मणि-सुवण्णे) पुनः सुवर्ण के आभूषण कि जिनमें मणि jar3e हुए थे पहिने । (कप्पिय-हार-दहार-तिसरय-पालंबपलंबमाण-कडिसुत्त-सुकय-सोभे) अठारह लरका हार पहिरा, नव लर का हार पहिरा, तीन लर का हार पहिरा और लम्बा लटकता हुआ कटिसूत्र (कन्दोरा) पहिरा । (पिणद्धगेविजग-अंगुलिज्जग-ललियंगय-ललिय-याभरणे) गले में और भी सुन्दर आभूषण धारण किये । हाथों की अंगुलियों में मुद्रिकाए~ पहिरी तथा शरीर पर उस समय के भा॥ पडेतभ04 शुद्ध सुगंधित द्रव्यनु विवेपन 4यु. (आविद्ध-मणि-सुवष्णे) 4जी सुषु नां धरेयां मां भणि 3i सि ते 5DA. (कप्पिय-हारद्धहार-तिसरय-पालंब पलंबमाण-कडिसुत्त-सुकय-सोभे) अढा2 सरना 72 पडयो, नव सरने हार पहेर्यो, त्रण सरने हार पहेर्यो तथा लांबे लटकते कटिसूत्र् ( 42) 4भरमा धारण यो. (पिणद्ध-विज्जग-अंगुलिज्जग-ललियंगयललिय-कयाभरणे) गजामा मर्डर सुंदर माभूषा धारण 4aa. डायनै आंगळामां वींटीओ पहेरी तथा शरीर उपर ते समयने उचित बीजां पण Page #458 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 48 कूणिकस्य वस्त्रादि शरणम् कडग-तुडिय-थंभिय-भुए अहिय-रूव-सस्सिरीए मुद्दियापिंगलंगुलीए कुंडल-उज्जोविया-णणे मौड-दित्त-सिरए हारोत्थय सुकय-रइय-वच्छे पालंब-पलंबमाण-पड-सुकय-उत्तरिजे णाणाततस्तयोः कर्मधारयः । यद्वा-पिनद्वानि यानि ग्रैवेयकागि अङ्गुलीयकानि च तैललिताङ्गकं, तत्र ललितं कृतमाभरगम्=अन्यद् भूषगजातं येन स तथा । 'वरकडग-तुडिय-थंभिय-भुए' वरकटक-त्रुटिक-स्तम्भित -- भुजः, वरकटकत्रुटिकैः श्रेष्ठवलयबाहुरक्षकाख्यैर्भूषणैर्भूषितबाहुः, 'अहिय-रूप-सस्सिरीए' अधिकरूपसश्रीकः-अधिकसौन्दर्येण शोभासम्पन्नः, 'मुद्दिया-पिंगलं-गुलीए' मुद्रिका-पिङ्गला-मुलीकः-मुद्रिकाभिः अङ्गुलीयकैः पिङ्गला अङ्गुल्यो यस्य स तथा, 'कुंडल उन्नोवियाणणे' कुण्डलोद्योतिताऽऽननः-कुण्डलदीत्या विद्योतितमुखः, 'मौड-दित्त-सिरए' मुकुट-दीप्त-शिरस्कः, 'हारो-स्थय-सुकयरैय-वच्छे' हारा-वस्तृत-सुकृत-रतिद-वक्षाः-हारेण अवस्तृतम् आच्छादितं सुकृतं= शोभनीकृतम् अतएव रतिदं दृष्टिसुखदं वक्षो यस्य स तथा, 'पालंब पलंबमाण-पडमुकय-उत्तरिज्जे' प्रालम्ब - प्रलम्बमान - पट -- सुकृतो - त्तरीयः - प्रालम्बेन-दीर्षण उचित और भी आभूषण धारण किये । (वर-कडग-तुडिय-थंभिय-मुए) दोनों हाथों में सुन्दर kar3e पहिरे एवं बाहुओं पर भुजबंध बांधे, (अहियख्वसस्सिरीए) इस प्रकार उनके शरीर की शोभा और भी अधिक द्विगुणित हो गई । (मुद्दिया-पिंगलं-गुलीए) उनने जो मुद्रिकाए~ अंगुलियों में पहिर रक्खी थीं उनसे उनकी अंगुलियां सब पीली झायीं से चमकने लगीं । (कुंडलौज्जोवियाणणे) कुण्डलों से मुख चमकने ल्गा। (मौड-दित्तसिरए) मुकुट से मस्तक शोभित होने लगा । (हारोत्थय-सुकय-रइय-बच्छे) हार से अच्छादित उनका वक्षस्थल bar3A ही मनोहर मालूम होने लगा, अतः देखनेवालों को आनन्द होता था। (पालब-पलंबमाण-पड-सुकय-उत्तरिजे) अधिक लंबे वस्त्र का इनने माभूषण pA21 4aa. (वर-कडग-तुडिय--थंभिय-भुए) भन्ने हामी सुंदर 4i पर्या, तेभर माहुमा 52 भुरा मांध्या. (अहिय-रूव-सस्सिरीए) 2म 4आरे त्न्। शरीरनी शाला मई पधारे tha6 6. (मुहिया-पिंगलं-गुलीए) तेमणे जे वींटीओ आंगळांमां पहेरी हती तेनाथी तेमनी बधी आंगळीओ पीजी थी यमा अल्. (कुंडल-उज्जोविया-णणे) हुमाथी भुम यम41दाज्यु. (मौड-दित्त-सिरए) भुटथी मस्त शासवा सायु. (हारोत्थय-सुकयरड्य-वच्छे) हारथी ये तनु वक्षस्थल (छाती) म भनाइ2 भातु Page #459 -------------------------------------------------------------------------- ________________ 398 औपपातिकसूत्रे मणि-कणग-रयण-विमल-महरिह-णिउणो-विय-मिसिमिसंत-विरइय-सुसिलिह-विसिट्ट-लह-संठिय-पसत्थ-आविद्ध-वीर-वलए, प्रलम्बमानेन पटेन वस्त्रेण सुकृतं सुविन्यस्तम् उत्तरीयम्-उत्तरासङ्गवस्त्रं येन स तथा, 'गाणा-मणि-कणग-रयण-विमल-महरिह-णिउणो-विय-मिसिमिसंत-विरइयसुसिलिट-विसिद्ध-ल-सठिय-पसत्थ-आविद्ध-वीर-चलए' नाना-मणि-कनकरत्न-विमल-महार्ह-निपुण-परिकर्मित-देदीप्यमान-विरचित-सुश्लिष्ट-विशिष्ट-लष्ट --- स्थित-प्रशस्ता - 'ऽविद्ध-वीर - वलयः - नानाविधानि माणिकनकरत्नानि = चन्द्रकान्तादिमणि-सुवर्ण-कर्केतनादि-रत्नानि यस्मिन् सः, अत एव विमल:=निर्मल: महार्हः= महतां योग्यश्च, तथा-निपुणपरकर्मितदेदीप्यमानः-निपुणेन शिल्पकलादक्षेग शिपिना 'उविय' परिकर्मितः संस्कारमापादितः, तत एव 'मिसिमिसंत' देदीप्यमानः= दीप्तिसम्पन्नश्च, पुनः-विरचित - सुश्लिष्ट-विशिष्ट-संस्थितः-विरचितं निर्मित-सुश्लिष्टं, शोभनसन्धिकं विशिष्टम् उत्कृष्टम् लष्टं मनोहरं संस्थित संस्थानम्-आकारो यस्य स तथा, अत एव-प्रशस्तः प्रशंसनीयः, एतादृशः आविद्धः परिधृतः वीरवलयो-विजयवलयो येन उत्तराभंग किया था। (NANA-मणि-कणग-रयण-विमल-महरिह-निउणो-वियमिसमिसंत-विरइय-मुसिलिट्ठ-विसिद्ध-ल?-संठिय-पसत्य-आविद्ध-वीरवलये)देदीप्यमान तथा निपुण कारीगरों द्वारा सुसंस्कारित एवं bar3e भाग्यशालियों के धारण करने योग्य ऐसे निर्मल अनेक मगियों एवं रत्नों से युक्त सुवर्ण के बने हुए वीरवलय का कि जो सुलंधि से पन्न, उत्कृष्ट, मनोहर और सुन्दर आकार से विशिष्ट तथा प्रशंसनीय था इनने धारण कर रखा था । जिस वलय (kar3e) को धारण कर शत्रु पर विजय प्राप्त की जाती है उस काय का नाम वीरवलय है, अथवा--जो इस वलय को धारण करता है वह तु, माथी नारने मान tht। Dato. (पालंब पलंबमाण-पड-सुकय-उत्तरिज्जे) घर खइन् सानु तभणे उत्तरास (421) 4युडतु. (NANA-मणि-कणगरयण विमल-महरिह-निउगो-विय मिसमिसंत-विरइय-सुसिलिट्ट-विसिट्ठ-लद्व-संठिय-पसत्थ-आविद्ध-वीरवलये) हेहीप्यमान मने निपुण 4आरीग्रे। द्वारा सुस24आरित, तेमज भाग्यशाळीओने धारण करवा योग्य एवां निर्मळ, अनेक मणिओ तथा रत्न वडे युक्त सेनानुं बनावेलुं वीरवलय जे सुसंधिथी संपन्न, उत्कृष्ट, मनहर अने सुंदर आकारथी विशिष्ट तथा प्रशंसनीय हतुं ते तेणे धारण कर्युं हतुं. जे वलय (कडां)ने धारण करवाथी शत्रु उपर विजय मेळवाय छे ते वलयनुं नाम वीरवलय छे. अथवा जे आ वलयने धारण Page #460 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो टोका स. 48 कूणिकस्य वस्त्रादि धारणम् 399 किं बहुणा ! कप्यरुक्खए चेव अलंकिय-विभूसिए णरवई सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चौ चामर-वाल-वीइस तथा, यं वलयं धृत्वा विजयते ताशवलयधारक इत्यर्थः । यद्वा यदि कश्चिदस्ति वीरस्तदाऽसौ मां विजित्य मम हस्ताद्वहिष्करोत्वेतं वलयमिति स्पर्धयन् य कटकं हस्ते परिधत्ते स वीरवलय इत्युच्यते । 'किं बहुणा' किम्बहुना-किमधिकेन वर्णनेन ? 'कप्परुक्खए चेव अलंकिय विभूसिए णरवई' कल्पवृक्ष इवाऽलङ्कृतविभूषितो नरपतिः-अलङ्कृतो मगिरत्नाऽऽभूषणैः, विभूषितश्च महार्हपरिधानीयादिविचित्रवसनैः नरपतिः कूणिको राजा साक्षात्कल्पवृक्ष इव शोभते इति भावः । स नरपतिः 'सकोरंट-मल्ल-दामेणं' सकोरण्टमाल्य-दाम्ना-कोरण्टस्य माल्यानि=कुसुमानि तेषां दामानि-मालास्तैः सहितेन 'छत्तेणं धरिज्जमाणेणं' छत्रेण ध्रियमाणेन शोभमानः, 'उभओ चौ-चामर-वाल-चीइयंगे' उभयतः चतुश्चामरवालवीजिताङ्गः, 'मंगल-जयसद्द-कया-लोए' मङ्गल-जयशब्द-कृताऽऽलोकःइस बात की घोषणा करता है कि जो भी कोई वीर हो वह मेर हाथ से इस वलय को खेचें-छुडावें, इस प्रकार की स्पर्धा से वीरों द्वारा जो वलय धारण किया जाता है वह भी वीरवलय कहा गया है। (किं बहुणा) अधिक क्या कहा जाय ? (अलंकिय-विभूसिए) मगिरत्नादिक के आभूषणों से अलंकृत एवं बहुमूल्य अनेक प्रकार के सुंदर सुंदर वस्त्रों से विभूषित (णरवई) वे राजा (कप्परुक्खए चेव) कल्पवृक्षकी तरह शोभित होने ल्गे। उनके ऊपर (सकोरंट-मल्ल-दामेणं छत्तेणं धरिज्जमाणेणं) कोरंट के पुष्पों की मालाओं से युक्त छत्र धरा हुआ था, एवं उनके ऊपर (उभओ चौ-चामर-वाल-वीइयंगे) दोनों ओर से चार चामर ढोरे जा रहे थे, (मंगल-जयसद्द-कया-लोए) तथा उनके देखते ही मनुष्यों ने ऽमंगल हो, जय करे छे ते ए वातनी घोषणा करे छे के जे कोई पण वीर होय ते मारी पासेथी हाथमांथी आ वलयने खेंचीने छोडावी जाय आ प्रकारनी स्पर्धाथी वीरे द्वारा जे वलय धारण करवामां आवे छे तेने वीरवलया पामां आवे छे. (किं बहुणा) वधारे शु डे डोय! (अलंकियविभूसिए ) मणिरत्नायुत माभूषणोथी मत तभक गहुभूख्य (घगि भिती ) मने प्रारनां सुंदर वस्त्रोथी विभूषित (णरवई ) ते रा ( कप्परुक्खए चेव) 485वृक्षनी पेठे शामा साउया. तमना 752 (सकोरंट-मल्ल-दामेणं छत्तेणं धरिज्जमाणेणं) 2टना पुष्पानी भासा 43 युरात छत्र धारण 4रायेत तु. तभी तमना 52 (उभओ चौ-चामर वालवीइयंगे) मन्ने पाये भणी yA2 याभ2 ढाई 2wi दि. (मंगल-जयसद्द-कया लोए) तथा tabhane Page #461 -------------------------------------------------------------------------- ________________ xco ओपपातिकसो यंगे मंगल-जयसद-कयालोए मजणघराओ पडिणिक्खमै, पडिणिक्खमित्ता अणेग-गणनायग-दंडनायग-राई-सर-तलवरमाडंबिय-कोडुंबिय-इब्भ-सेहि-सेणावै-सत्थवाह-दूय-संधिवाल सद्धिं संपडिबुडे धवल-महामेह-णिग्गए इव गहगण-दिप्पंतमङ्गलरूपो जयशब्दः कृतो जनेन आलोके दर्शने यस्य र स्था, 'मज्जणघराओ पडिणिक्खमै' मजनगृहात्प्रतिनिष्क्रामति बहिनिर्गच्छति, 'पडिणि मित्ता' प्रतिनिष्क्रम्य 'अणेगमणनायग-दंडनायग-राई-सर-तलवर-माड कोडुबिय- इब्भ-सेटि - सेणाबह-सत्यवाह-य-संधिवाल सद्धिं संपडिवुड' अनेक-गणनायक-दण्डनायकराजेश्वर-तलवर-माडम्बिक-कौटुम्बिकेभ्य-श्रेष्ठि-सेनापति - सार्थवाह - दूत -. सन्धिपालैः साई सम्परिवृतः-अत्रत्यानि पदानि प्राग् व्याख्यातानि, मजनगृहान्निष्क्रान्तो नरपतिः क इव शोभते ? इत्याह-'धवल' इत्यादि। 'धवल-महामेह-णिग्गए इव' धवल-महामेघनिर्गत इवधवलमहामेघतो निर्गतः मेघावरणविनिर्मुक्त इव 'गहगण-दिप्पंत-रिक्ख-तारागणाण मज्झे हो' इस प्रकार का शब्द करने लगे । इस प्रकार वे राजा (मज्जणघराओ पडिणिक्खमै) स्नान घर से निकले । (पडिणिक्वमित्ता) निकलते ही ( अणेग-गणनायग-दंडनायग-राई-सर-तलवर-माडं बिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावै-सत्यवाह-य-संधिवाल सद्धिं संपडिबुडे ) अनेक गणनायकों, अनेक दंडनायकों, राजा, ईश्वर, तलवर, माडंबिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति, सार्थवाह, दूत एवं संधिपालों से घिरे हुए वे राजा (धवल-महामेह-णिग्गए इव) धवल महामेघ के आवरण से रहित (गहगण-दिप्पंतरिक्व-तारागणाण मज्झे ससिन्ब) ग्रहगणों के बीच में वर्तमान तथा दीप्यमान ऐसे जोतांज मनुष्य "मंगल हो जय हो" ए प्रकारना शब्द बोलवा लाग्या. भावी रीत ते रात (मज्जणघराओ पडिणिक्खमै) स्नान घरमांथी नीया. (पडिणिक्खमित्ता) इन्दिअर् (अणेग-गणनायग-दंडनायग-राई-सर-तलवर-माडं. क्यि-कोडुबिय-इब्भ-सेद्वि-सेणावै-सत्थवाह-दूय-संधिवाल सद्धिं संपडिबुडे) मने भरनायी, सने हुनायी, 201, 4zva2, A2, मामि, डौटुमि, ल्य, श्रेष्ठी, सेनापति, सार्थवा, इत तमा संघियासाथी धेरा (णरवई) ते 2इन् (धवल-महामेह-णिग्गए इव) घर भडाभेधना माव24थी भुत (गहगण-दिप्पंत-रिक्ख-तारागणाण मज्झे ससिव्व) गायोना क्यमा वर्तमान तथा Page #462 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका ख. 48 कूणिकस्य हस्तिरत्नारोहरणम् 401 रिक - तारागणाण मज्झे ससिव्व पियदंसणे णरवई जेणेव बाहिरिया उवद्वाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजण- गिरिकूड-संणिभं गयवहं णरवई दुरूढे ॥ sU0 48 ॥ ससिन्न' ग्रहगण - दीप्यमान-ऋक्ष तारागणानां मध्ये शशीव- दीप्यमानानाम् ऋक्षाणां =नक्षत्राणां तारागणानां च मध्ये चन्द्र इव, 'पियदंसणे' प्रियदर्शनः 'णरवई' नरपति: ' जेणेव बाहिरिया उआणसाला ' यत्रैव बाह्योपस्थानशाला, 'जेणेव आभिसेके हस्थिरयणे ' यत्रैवाऽभिषेक्यं=पङ्कं हस्तिरत्नम्, ' तेणेव उवागच्छइ' तत्रैवोपागच्छति, 'उवागच्छिता ' उपागत्य 'अंजणगिरि - क्रूड - सण्णिभं गयवई णरवई दुरूढे ' अञ्जनगिरिकूटसन्निभं गजपतिं नरपतिर्दुरूढः = अञ्जनपर्वतशिखराकारं गजेन्द्रं नरेन्द्रो दूरूढः-आरूढवान् ॥ sU0 48 ॥ नक्षत्र एवं तारागणों के मध्य में सुशोभित चंद्रमा के समान ( पियदसणे) देखने में बहुत ही सुन्दर मालूम होते थे । मतलब इसका यह है कि यहा~ / जा को चंद्रमा की और उनके स्नान घर को शुभ्र मेघों की, तथा गणनायक आदि नक्षत्र और ताराओं की उपमा दी गई है । इस प्रकार से वे राजा ( जेणेव बाहि या उवद्वाणसाला जेणेंब आभिसेके हत्थरयणे तेणेव उवागच्छइ ) जहां पर बाहिर की ओर उपस्थानशाला थी और जहां वह आभिषेक्य हस्तिरत्न खडा हुआ था वहा pahu~ce । (उवागच्छित्ता अंजणगिरि - कूड - संण्णिभं गयवई णरवई दुरूढे ) pahu~cate ही वे अंजनगिरि के शिखर के समान उस हाथी पर आरूढ हो गये ॥ sU0 48 ॥ दीप्यमान एवा नक्षत्र तेमज तारागणोना मध्यमां सुशोभित चंद्रमा जेवा (पियदंसणे) लेवामां महुन सुंदर सागता हता. मतलब ए छे के अही' राजाने चंद्रमानी अने तेमना स्नानघरने शुमेघानी तथा गणनायक आदिने नक्षत्र अने तारायोनी उपमा साथी che. yA are te राल (जेणेव बाहिरिया वाणसाला जेणेव अभिसेक्के हत्थिरयणे तेणेव उवागच्छ ) ज्यां अहारनी माजीए उपस्थानशाला हती अने ज्यां ते आभिषेकय हाथीरत्न उभुं रह्यो t। त्यां थडग्या ( उवागच्छित्ता अंजणगिरि - कूड - संनिभं गयवहं णरवई दुरूढे ) होयतां 4 सन्नगिरिना शिमरना लेवा ते हाथी पर आउट था गया (sU0 48 ) Page #463 -------------------------------------------------------------------------- ________________ 402 ओपपातिकसूत्र मूलम्-तए णं तस्स कूणियस्स रणो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इमे अदृह मंगलया पुरओ अहाणुपुत्वीए संपट्टिया, तंजहा-सोवत्थिय टीका-गजेन्द्राधिरूढो नरेन्द्रो भगवदभिमुखं यियासतीति तस्य पुरतः प्रयातम् अष्टमङ्गलादिपदात्यनीकान्तं कान्तं राजोचितवस्तुजातं वर्णयति-'तए णं' इत्यादि । 'तए णं' ततः तदनन्तरम्-सेनापतिसमानीतपट्टगजरत्नसमधिरोहणाऽनन्तरं 'तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं दुरूढस्स समाणस्स' तस्य कूणिकस्य राज्ञो भंभसारपुत्रस्याऽऽभिषेक्यं हस्तिरत्नमधिरूढस्य सतः 'तप्पढमयाए इमे अट्ठ मंगलया पुरओ अहाणुपुव्वीए संपद्विया' तत्प्रथमतया इमान्याष्टाष्ट मङ्गलानि पुरतो यथानुपूर्व्या संप्रस्थितानि, 'तंजहा'-तद्यथा-' सोवत्थिय-सिरिवच्छ-णदियावत्तवद्धमाणग-भदासण-कलस-मच्छ-दप्पणा'--सौवस्तिक-श्रीवत्स-नन्द्यावर्त -- वर्द्धमानक-भद्रासन-कलश-मत्स्य-दर्पणाः, तत्र-मस्यः-चित्रपटलिखितमत्स्यरूपः । एते 'तए णं तस्स कूणियस्स' इत्यादि । - (तए णं) इसके बाद (भंभसारपुत्तस्स) भंभसार अर्थात् श्रेणिक के पुत्र (तस्स कूलियस्स रणो) उस कूणिक राजा के (आभिसेकं हत्थिरयणं) आभिषेक्य हस्तिरत्न के ऊपर (दुरूढस्स समाणस्स) सबार होते ही (तप्पटमयाए) sarvaprathama unake (purao) Age Age (ime अटू मंगलया अहाणुपुवीए संपद्रिया) ये आठ आठ मांगलिक द्रव्य अनुक्रम से संप्रतिष्ठित हुए-चलने लगे, (तं जहा) वे मांगलिक द्रव्य ये हैं, (सोवत्थिय-सिरिवच्छगंदियावत्त-बद्धमाणग-भद्दासण-कलस-मच्छ-दप्पणा) स्वस्तिक, श्रीवत्स, नन्द्यावर्त, वर्धमानक, भद्रासन, कलश, मत्स्य और दर्पण ! इनमें से स्वस्तिक, श्रीवत्स, नन्द्यावर्त " तए णं तस्स कूणियस्स" छत्यादि. (तए ण) त्यार पछी (भंभसारपुत्तस्स) समसा2 अर्थात् श्रेणिना पुत्र (तस्स कूणियस्स रण्णो) तेणि 2 (आभिसे हस्थिरयणं) मालिषय sti2.नना 52 (दुरूढस्स समाणस्स) सवार 23 र्दि o4 (तप्पढमयाए) सर्वथा पडेसां तेमनी (पुरओ) मा मा (इमे अट्ठ मंगलया अहाणुपुव्वीए संपट्ठिया) 2418 24 भांजलि द्रव्य अनुभथी गोवामां माव्या, (तंजहा) ते भांजलि द्रव्य । तै. (सोवन्थिय-सिरिवच्छ-णंदियावत्त-वद्धमाणगभद्दासण-कलस-मच्छ दप्पणा) 1 स्वस्ति, 2 श्रीवत्स, 3 नन्धावत', 4 वर्ष Page #464 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीको सू. 49 भगवदर्शनार्थ कूणिकस्य गमनम् । 403 सिरिवच्छ-णंदियावत्त-वद्धमाणग-भदासण-कलस-मच्छ-दप्पणा । तयाणंतरं च णं पुण्ण-कलस-भिंगारं दिव्वा य छत्तपडागा सचामरा दंसण-रइय-आलोय-दरिसणिज्जा वाउ-य-विजयमाङ्गलिकतया यात्रायामुपयुक्ताः । तदनन्तरं च खलु 'पुण्ण-कलस-भिंगारं' पूर्ण-कलशभृङ्गारं,जलपरिपूर्णा घटा भृङ्गाराश्च, तत्र भृङ्गार:-'झारी' इति प्रसिद्धः, एते पुरः प्रस्थिताः । "दिव्या य' दिव्या-शोभना च 'छत्तपडागा' छत्रपताका-छत्रेण सहिता पताका-छत्रपताका 'सचामरा' सचामरा=चामराभ्यां युक्ता च, 'दसण-रइय-आलोय-दरिसणिज्जा' दर्शनरचिता-लोक-दर्शनीया-दर्शने राज्ञो दृष्टिविषये रचिता-कृता, आ समन्तात् लोकैः जनैदर्शनोया दृश्या च, 'वाउ-य-विजय-वेजयंती य' वातो-भूत-विजय-वैजयन्ती च-बातोद्भूता =: पवनप्रकम्पिता चासौ विजयवैजयन्ती च = विजयसूचिका ध्वजपताका और वर्धमानक ये साथिये कहलाते हैं । मत्स्य से यहां चित्रपट में लिखित मत्स्य का ग्रहण किया हुआ समझना चाहिये। ये आठ मंगलस्वरूप होने से प्रस्थान में उपयुक्त गिने जाते हैं। (तयाणंतरं च णं) इसके बाद (पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दंसणरैय-आलोय-दरिसणिज्जा वाउ-य-विजय-वेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपद्विया) कितनेक लोग पूर्णकलश जल से भरे हुए कलश, तथा जल से भरी हुई झारिया~ लेकर आगे 2 चलने लगे ! कितनेक चामरसहित सुन्दर छत्र-पताकाओं को लेकर आगे 2 चलने लगे ! और कितनेक तो राजा की दृष्टि में आ सके इस प्रकार से रखी हुई, देखने में सुंदर U~cI अत एव आकाश को छूती हुई ऐसी विज्य्मानक, 5 भद्रासन, 6 कलश, 7 मत्स्य अने 8 दर्पण. एमांथी स्वस्तिक, श्रीवत्स, नन्दावर्त अने वर्धमानक ए साथिया कहेवाय छे. मत्स्य एटले अहीं चित्रपटमां आळे खेलां माछलांनुं चित्र समजी लेवुं. आ आठ मंगलस्व्35 डावाथी प्रस्थान (DA2 4ती मते) 50ई गाय छे. (तयाणंतरं च णं) tyA2 पछी (पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दसणरैय-आलोय-दरिसणिज्जा वाउ-य-विजय-वेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया) अनस् पूर्ण सश-4थी सारेसा जश तथा जलथी भरेली झारीओ लईने आगळ आगळ चालवा लाग्या. केटलाक चामर सहित सुंदर छत्र पताकाओने लईने आगळ आगळ चालवा लाग्या, अने केटलाक ते राजानी नजर पडी शके एम राखेली, जोवामां सुंदर Page #465 -------------------------------------------------------------------------- ________________ 404 औपपातिकसूत्रे वेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुब्बीए संपट्टिया । तयाणंतरं च णं वेरुलिय-भिसंत-विमल-दंडं पलंबकोरंट-मल्लदामो-वसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाऽऊसिया' उच्छिता-उत्थापिता, अतएव 'गगगतलमगुलिहन्ती' गगनतलमनुलिखन्ती-व्योमतलं स्पृशन्ती-अत्युच्चा, पुरतो यथानुपूआ सम्प्रस्थिता प्रचलिता । छत्रं वर्णयन्नाह-वेरुलिय' इत्यादि । तदनन्तरं खलु 'वेरुलिय-भिसंत-विमल-दंडं' वैडूर्यभासमान-विमल-दण्डम्-वैडूर्यस्य-रत्नविशेषस्य भासमानो=दीप्यमानो विमलो दण्डो यत्र तत् तादशम्,-'पलंब-कोरंट-मल्ल-दामोवसोभियं' प्रलम्बमान-कोरण्ट-माल्यदामोपशोभितम्' प्रलम्बमानेन कोरण्टाख्यमालोपयोगिकुसुमानां दाम्ना=मालया उपशोभितम् । अतएव-'चंदमंडलणिभं' चन्द्रमण्डलनिभं-चन्द्रमण्डलेन समानम् , 'समृसियं' समुच्छ्रितम् विस्तारितम् , 'विमलं आयवत्तं ' विमलम् आतपत्रम् ; सिंहासनं वर्णयन्नाह-'पचर-सीहासणं' इति, प्रवरसिंहासनम्, तत् कीदृशम् ? इत्याह-'वर-मणि-रयण-पाद-पीढं ' वर-मणि-रत्न-पादवैजयन्ती-विजयध्वजों को लेकर आगे 2 चलने लगे । (तयाणंतरं च णं) इसके बाद (वेरुलिय-भिसंत-विमल-दंडं पलंब-कोरंट-मल्ल-दामो-वसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वर-मणि-रयण-पादपीठं सपाउयाजोयसमाउत्तं बहु-किंकर-कम्मकर-पुरिस-पायत्त-परिक्खित्तं पुरओ अहाणुपुबीए संपट्टियं) कितनेक लोग वैदूर्य मणि की प्रभा से प्रकाशित दण्डवाले, लटकती हुई कोरंटमाला से सुशोभित, चंद्रमण्डलसदृश तथा U~ce उठाये हुए ऐसे छत्र को लेकर आगे 2 चले । तथा बहुत से नौकर-चाकर और सैनिक लोग श्रेष्ठ सिंहासनको तथा पादुकासहित, उत्तम म्गिउंची एटले के आकाशने अडती होय तेवी विजयजयन्ती विजयध्वजासोने सने माग मा यासा साया. ( तयाणंतरं च ण) tyA2 पछी (वेरुलिय-भिसंत-विमल-दंडं पलंब-कोरंट-मल्ल-दामो-वसोभियं चंद-मंडल-णिभं समूसियं विमलं आयवत्तं परं सीहासणं वर-मणि-रयण-पाद-पीठं सपाउयाजोय-समाउत्तं बहु-किंकर-कम्मकर-पुरिस-पायत्त-परिक्खित्तं पुरओ अहापुणुव्वीए संपद्रिय) अस् अ वैडूर्य मणिनी प्रमाथी प्रोशित वाणा, सटती केटमाळाथी शोभता, चंद्रमंडल जेवा, तथा उंचे उपाडेलां छत्रने लई Page #466 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 49 भगवदर्शनार्थे कूणिकस्य गमनम् उत्तं बहु-किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं पुरओ अहाणुपुवीए संपद्वियं । तयाणंतरं च णं बहवे लट्टिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पयग्गाहा पुरओ अहाणुपुव्वीए संपपीठम् - श्रेष्ठ- मणि-रत्न-खचित - पादस्थापन पीठ - सहितम्, 'सपाउया - जोय - समाउत्तं' स्वपादुकायोग-समायुक्तम्-स्वदुकयोर्यो योगः संबन्ध:, तेन समायुक्तम्, 'बहु- किंकर - क्रम्मकर-पुरिस-पायत्त-परिक्खित्तं ' बहु - किङ्कर-कर्मकर-पुरुष-पादात - परिक्षिप्तम् - बहुभिः = अनेकैः किङ्करैः=स्वामिनं पृष्ट्वा कार्यकरै:, कर्मकरैः=भृत्यैः,पुरुषैः = साधारणजनैः, पादातेन=पदातिसमूहेन परिक्षिप्तम् = उत्थापितम्, पुरतो यथानुपूर्व्या सम्प्रस्थितम् । 'तयाणंतरं च णं' तदनन्तरञ्च खलु 'बहवे लट्ठिग्गाहा' बहवो यष्टिग्राहिणः ' कुंतग्गाहा ' कुन्तग्राहिणः = भल्लधारकाः 'चावग्गाहा' चापग्राहिणः = धनुर्धारिणः, 'चामरग्गाहा' चामरग्राहिणः, 'पासग्गाहा' पाशग्राहिणः - उद्धतगजाश्वादिबन्धनसाधनं पाशस्तस्य धारकाः । ' पोत्ययग्गाहा 1 पुस्तकग्राहिणः, 'फलगग्गाहा' फलकप्राहिणः - फलकः - 'ढाल' इतिख्यातस्तस्य धारका H, 'पीढरगाहा' पीठग्राहिणः-पीठानि=आसनविशेषास्तेषां धारका इत्यर्थः । ' वीणग्गाहा' वीणाग्राहिणः-वीणा=वाद्य 405 रत्नों के बने हुए पादपीठ को लेकर आगे 2 चलने लगे । इसके बाद ( बहवे लट्ठिग्गाहा) अनेक लाठीधारी चलने ल्गे। (कुंतग्गाहा) अनेक भल्लधारी (चावग्गाहा) धनुर्धारी (चामरग्गाहा) चामरधारी (पासग्गाहा) उद्धत हाथी और घोर्3ओं को जिसके द्वारा वश में किया जाये ऐसे पाश को धारण करने वाले, (पोत्थयग्गाहा ) पुस्तकधारी, ( फलगग्गाहा) ढाल को धारण करने वाले (पीढग्गाहा) आसनविशेष के धारी (वीणग्गाहा) वीणाधारी (कुतु आगळ आगळ चाल्या, तथा घणा नाकर-चाकर अने सैनिक लेआक श्रेष्ठ सिंहासनने तथा पादुकासहित उत्तम मणिरत्नानी बनेली पादपीठने लैने भागण आगण यास्या. त्यार पछी ( बहवे लट्ठिग्गाहा ) मने साडीधारी चालवा साज्या. ( कुंतग्गाहा ) ane5 लाखांधारी, ( चावग्गाहा ) धनुर्धारी, (चामरग्गाहा) याभरधारी, ( पासग्गाहा) उद्धत हाथी भने घोडाने नेना द्वारा वशमां सह शाय सेवा पाशने धारण उरवावाजा, (पोत्थयग्गाहा ) पुस्तौधारी, (फलगग्गाहा) ढालने धारण उरवावाजा, (पीढग्गाहा) आसन विशेषना धारण 42वावाजा, (वीणग्गाहा) वीणाधारी, (कुतुवग्गाहा) तुम अर्थात् याभडानां तेस पात्रने Page #467 -------------------------------------------------------------------------- ________________ 406 औपपातिकसूत्रे त्त्त्तिया|त्यान्न्ण्त्र्ण् चणंबहवे दंडिणो मुंडिणोसिहंडिणो जडियो पिच्छिणो हासकरा डमरुयकरा चाडुकरा वादकरा कंदप्पकरा दवकरा कोकुइया किड्डकरा यवायंता य गायंताय हसंता य णचंता य भासंविशेषस्तस्या धारका इत्यर्थः, 'कुतुबग्गाहा' कुतुपग्राहिगः-तैलादीनां चर्ममयं पात्रं कुतुपस्तस्य धारकाः, 'हडप्पयग्गाहा' हडप्फग्राहिणः-ताम्बूलादिभाजनं हडप्फस्तस्य धारका इत्यर्थः; 'पुरओ अहाणुपुबीए संपट्ठिया' पुरतो यथानुपूर्व्या स्ण्प्र्स्थिताः। 'तयाणंतरं च णं' तदनन्तरं च खलु 'बहवे' बहवो 'दंडिणो' दण्डिनः 'मुंडिणो' मुण्डिनः 'सिहंडिगो' शिखाण्डनः शिखाविशेषधारिणः, 'जडिणो' जटिनः जटावन्तः, 'पिच्छिणो'-पिन्छिनः मयूरादिपिच्छवन्तः 'हासकरा' हास्यकराः 'डमरुयकरा' डमरुककराः='डुगडुगी'-तिप्रसिद्धवाद्यवादिनः, 'चाडुकरा' चाटुकारिणः प्रियवचनवादिनः, 'वादकरा' वादकारिणः, 'कंदप्पकरा' कन्दर्पकारिणः कामकथाकारिणः, 'दवकरा' द्रवकराः परिहासकारिणः 'कोकुइया' कौतुकिकाः कुतूहलकारिणः, 'कीइकरा' क्रीडाकराः, 'वायंता य' वादयन्तश्च-मृदङ्गादिकं वग्गाहा) कुतुप अर्थात् चमर्3e के तेलपात्र को धारण करने वाले, (हडप्पयग्गाहा) तथा हडप्फ-ताम्बूल पात्र को धारण करने वाले अनुक्रम से आगे 2 चलने लगे । (तयाणंतरं च णं) इसके बाद (बहवे) बहुत से (दंडिणो) दंडी, (मुंडिणो) मुण्डी, (सिहंडिणो) शिखाधारी, (जडिणो) जटाधारी, (पिच्छिणो) मयूर आदि पिच्छ के धारी (हासकरा) ha~sAne वाले (डमरुयकरा) डुगडुगी बजाने वाले, (चाडुकरा) प्रिय वचन बोलने वाले, (वादकरा) वादविवाद करने वाले, (कंदप्पकरा) कामकथा करने वाले, (दवकरा) ha~sImajAka करने वाले, (कोक्कुइया) कुतुहल करने वाले, किड्डकराय) खेल-तमाशा करने वाले, (वायंता य) मृदंगादिक बाजे बजाने वाले,(गायंताय) गाना गाने वाले, (हंसता य) विना कारण (पासाने) dhA29.42वावा, (हडप्पयग्गाहा) तथा .(तैमूसपात्र)ने धारण 42वावाजानुभथी मागणयासवासाच्या. (तयाणंतरं च णं) त्यार पछी (बहवे) अने। (दंडिणो) 6 (मुंडिणो) भुड (सिहंडिणो) शिपायाश (जडिणो) 4आधारी (पिच्छिणो) मयू2 माहि पीछान्। pA295 42naa2| (हासकरा) साना (विपी ) (डमरुयकरा) ॥ 5॥उन्॥2॥ (चाडुकरा) प्रियवयन मास्ना|, (वादकरा) पाविवाह 42नारा, (कंदप्पकरा) भथा. 42नारा, (दवकरा) डांसीभ054 42nA21, (कोक्कुइया) तुरद 42 / 2 / , (किड्डुकरा) मेस तमासा 42n।2।, (वायंता य) bhRAhi (दास) अलोन् 403nA2, (गायता य) Page #468 -------------------------------------------------------------------------- ________________ 407 पीयूषवर्षिणी-टीका सू. 49 भगवदर्शनार्थ फूणिकस्य गमनम् ताय सावेंतायरक्खंताय आलोयं च करेमाणाजयसदं पौंजमाणा पुरओ अहाणुपुवीए संपट्टिया । तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं हरिमेला-मौल-मल्लिय-च्छाणं चंचुच्चिय-ललियनादयन्तः, 'गायंता' गायन्तः गान्धर्वमनुतिष्ठन्तः, 'हसंता' हसन्तः, च-पुनः 'णचंता' नृत्यन्तः, 'भासंता' भाषमाणाः 'सावंता' श्रावयन्तः भूत-भविष्यद्-वादिनः, 'रक्खता' रक्षन्तः-राज्ञो देहरक्षां कुर्वन्तः, 'आलोयं च करेमाणा' आलोकं च कुर्वन्तः-राजादिदर्शनं कुर्वन्तः, 'जयसई पौंजमाणा' जयशब्दं प्रयुञ्जानाः वदन्तः । 'पुरओ' पुरतः-अग्रतः, 'अहाणुपुवीए' यथानुपूर्व्या क्रमेण 'संपट्ठिया' सम्प्रस्थिताः -प्रचलिताः । 'तयाणंतरं च णं' तदनन्तरञ्च खलु 'जच्चाणं' जात्यानाम्-उत्तमजातिभवानाम् , 'तर-मल्लि-हायणाणं' तरोमल्लिहायनानां-तरो वेगः तस्य मल्लिः dhArakaH'mala मल्ल धारणे' इति धातुपाठे स्थितान्मल्लधातोः कर्तरि इः, ततश्च तरोमल्लिः वेगधारकः हायनः संवत्सरो येषां ते तरोमल्लिहायनाः-यौवनवयःस्थितास्तेषाम् , तुरगाणामित्यग्रेण अन्वयः, पुनः कीदृशानाम् ? अत्राऽऽह--'हरिमेला-मौल-मल्लिय-च्छाणं' हरिमेलामुकुल-मल्लिका-क्षाणाम्-हरिमेला=वृक्षविशेषः तस्य मुकुलं कलिका, मल्लिका वसन्तजः ha~sane वाले, (णचंताय) नाचने वाले, (भासंताय) भाषण करने वाले, (सावेंता य) भूत-भविध्यत् कहने वाले, (रक्वंता य) राजा के आत्मरक्षक, (आलोयं च करेमाणा) राजा का दर्शन करने वाले पुरुष, तथा-(जयसई पौंजमाणा) 'जय जय' शब्द करने वाले, ये सभी (पुरओ) आगे 2 (अहाणुपुवीए) यथाक्रम से (संपद्विया) चलने ल्गे। (तयाणंतरं च णं) इसके बाद (जचाणं तरमल्लिहायणाणं) उत्तम जाति के, वेगवाले नौजवान घोर्3e चलने ल्गे। (हरिमेला-मौल-मल्लिय-च्छाणं) ये घोर्3e हरिमेला-वृक्षविशेष की गायन naa2|, (हसता च) विना42 डसना, (गच्चंता य) नायना, (भासंता य) भाषा 4221, (सावेंता य) भूत भविष्य नारा, (रक्खंता य) 20नना यात्म264, (आलोयं च करेमाणा) 2जना हशन 42नारा, तथा (जयसदं पौंजमाणा) 'न्य 4य' za06 42वावाणा, ये यथा ( पुरओ) मा माग (अहाणु पुवीए) यथामथी (संपढिया ) यासका साया. (तयाणंतरं च णं) tyA2 पछी (जचाणं तरमल्लिहायणाणं) उत्तम जतिना वेगवा नपानुपान घा यावा या. (हरिमेला-मौल-मल्लिय-च्छाणं ) मा घोडा हरिमेला-वृक्षविशेषनी कळी तेमज मल्लिकापुष्प-वेलानां फूल जेवी आंखे Page #469 -------------------------------------------------------------------------- ________________ 408 औपपातिकसूत्रे पुलिय-चल-चवल-चंचल-गईणं लघण-वग्गण-धावण-धोरण-तिवई-जइण-सिक्खिय-गईणं ललंत-लाम-गललाय-वर-भूसणाणं मुहकुसुमविशेषः 'बेली' इतिख्यातस्तद्वदक्षिणी येषां ते तथा तेषां, 'चंचु-च्चिय-ललियपुलिय-चल-चवल-चंचल-gaINaM'caJcU-चित-ललित-पुलित-चल-चपल-चञ्चल-गतीनाम्, चञ्चुः शुकचञ्चुः तद्वद्वक्रतया उचितं-चरणयोरुत्थापनं तेन ललितंसविलासं यत् पुलितं गमनविशेषः-एतद्रूपा-चलानां गतिमतां चपलचञ्चला=अतिचञ्चला, यद्वा-चपलाविद्युत् , तद्वच्चञ्चला गतिर्येषां ते तथा तेषां, वक्रपदक्षेपगमनविशेषाऽतिशयचञ्चलगमनवताम् , 'लंघण-घागण-धावण-धोरण-तिवई-जइण-सिक्खिय-गईणं' लवन-वल्गन-धावनधोरण--त्रिपदी-जयिनी-शिक्षित-गतीनाम् लङ्घनं-ग देरुल्लङ्घनम्, वल्गनम् =उत्कूर्दनम् , धावनं शीघ्रमृजुगमनम् , धोरणं गतिचातुर्यम् , त्रिपदी भूमौ पदत्रयन्यासः, जयिनीजयिन्याख्या अतितीव्रगतिः, एताः शिक्षिता अभ्यस्ता गतयो यैस्ते तथा तेषाम् । 'ललंत-लाम-गललाय-वर-भूसणाणं' लल-ल्लामद्-गललात-वर-भूषणानाम्-ललन्ति-दोलायमानानि, लामन्ति= रम्यागि, गललातानि-ग्रीवास्थितानि वरभूषणानि येषां ते तथा तेषां, चञ्चलसुन्दरग्रीवाभरणकली एवं मल्लिकापुष्प-वेला के फूल-के समान आंखोंवाले थे । (चंचु-च्चिय-ललिय-पुलियचल-चवल-चंचल-गईणं) शुक की चंचु के समान वक्र पैर उठा कर सविलास चलने के कारण वे बहुत भले मालूम होते थे, तथा चलने में बिजली के समान चंचल थे। (लंघण वग्गण-धावण-धोरण-तिवई-जइण-सिक्खियगईणं) लंघन-खङ्ग आदि का लांधना, वल्गन-कूदना, धावन-शीघ्रतापूर्वक दौडना, धोरण-सूगर के समान नीचे सिर कर के दौडना, त्रिपदी-तीन पैरों से खर्3A होना, जयिनी-अतितीत्र चालका चलना,-इन सबों में ये अतिनिपुण थे । (ललंत-लाम-गललाय-पर-भूसगाणं) इनके गले में जो आभूषण the ve idhara udhara hilate Dulate the aura bahuta hI sundara the| (मुहभंडग-ओचूलग-थासग अहिपात. (चंचु-च्चिय-ललिय-पुलिय-चल-चवल चंचल गईणं) पोपटनी यांनी जेम वांका पग उपाडीने विलास करता चालवाना कारणे तेओ बहु भला सागत तातथा यासामा विणीनी पेठे यश ता. (लंघण-वग्गणधावण-धोरण-तिवई-जइण-सिक्खिय-गईणं) धन-5 माहिने खैस् (59): वल्गन-कूदवुं, धावन-झडपथी देडवुं, धोरण-सूकरनी पेठे नीचुं माथुं राखी देडवुं, त्रिपदी-त्रण page उभा रहेवुं, जयिनी अति झडपवाळा चालथी यास. 20 मामा तो निघुन उता. (ललंत-लाम-गललाय-वर भूसणाणं) तेमना गळामां जे आभूषण हतां ते आमतेम हालतां-डोलतां हतां अने Page #470 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका शु. 49 भगवदर्शनार्थ कूणिकस्य गमनम् 409 भंडग-ओचूलग-थासग-अहिलाण-चामर-गंड - परिमंडिय - कडीणं किंकर-वर-तरुण-परिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहान्नुपुबीएस्ण्प्त्त्त्तिय्। तयाणंतरं च णं ईसीदंताणंईसीमत्ताणं ईसीतुंमाणं भूषितानाम् । 'मुहभंडग-ओचूलग-थासग-अहिलाण-चामरगंड-परिमंडिय-कडीणं' मुखभाण्डका 'वचूलक-स्थासका-भिलान-चामरगण्ड-परिमण्डित-कटीनाम् -मुखभाण्डकं मुखाभरणम् , अवचूलाः प्रलम्बमानगुच्छाः, स्थासकाः=दर्पणाऽकारा अलङ्काराः, अभिलानाः-मुखबन्धविशेषाश्च, येषां ते, तथा चामरगण्डैः चामरसमूहैः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, तेषां तथाभूतानाम् । किंकर-वर-तरुण-परिग्गहियाणं' किङ्करवरतरुण-परिगृहीतानाम्--किंकरवराश्च ते तरुणाः-तरुणकिङ्करश्रेष्ठाः, तैः परिगृहीतानाम् , 'अट्ठसयं वरतुरगाणं' अष्टशतं वरतुरगाणां श्रेष्ठहयानामष्टाऽधिकं शतम् , 'पुरओ अहाशुपुवीए संपद्वियं' पुरतो यथानुपूर्ध्या सम्प्रस्थितम् । ' तयाणंतां च णं' तदनन्तरं च खलुईसीदंताणं' ईषदन्तानाम् =अल्पदन्तवताम् 'ईसीमत्ताणं' ईषन्मतानाम्=किञ्चिन्मदशालिनाम् , लाण-चामरगंड-परिमंडिय-कडीणं) मुखभाण्डक-मुख का आभूषण, अवचूल-प्रलम्बमान गुच्छे जो मस्तक के ऊपर मुर्गे की कलंगी के समान लगाये जाते हैं, स्थासक-दर्पण के आकार जैसे आभरणविशेष, तथा अहिलाण-मुखबन्धविशेष से ये शोभित हो रहे थे, तथा चामरगंड - चामरसमूह-से इनका कटिभाग विशेष अलंकृत हो रहा था । (किंकर-चरतरुण-परिग्गहियाणं) इनको पकर्3अने वाले सईस उत्तम एवं तरुण अवस्था वाले the|(atttthsyN vara-तुरगाणं पुरओअहागुपुव्वीए संपट्ठिय)इस प्रकार 108 घोर्3e आगे आगे अनुक्रम से चलने ल्गे। (तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं महु सुह2 उतै. (मुहभंडग-ओचूलग-थासग-अहिलाण-चामरगंड-परिमंडिय-कडीण) मुखभांडक-मुखनुं आभूषण, अवचूल-प्रलंबमान गुच्छा जे मस्तकना उपर कुकडानी कलंगीना जेम लगावाय छे, स्थासक-दर्पणना आकार जेवां आभ. रण विशेष, तथा अहिलाणु-मुख्यबंधनविशेष, ए बधाथी तेओ शेक्षित थई रह्या हता, अने चामरगंड-चामरसमूहथी तेमने केडनो भाग विशेष मदत 24 2ह्यो ता. ( किंकर-वर-तरुण-परिग्गहियाणं ) तेमने पकडनारा सइस उत्तम तेमज तरुण अवस्थाना हता. (अट्ठ-सयं वर-तुरगाणं पुरओ अहाणुपुवीए संपट्ठिय) 2मा prA2ना 108 घोडा मनुभथी माग मा यसका साया. (तयाणंतरं च णं ईसीदंताणं ईसी Page #471 -------------------------------------------------------------------------- ________________ 410 औपपातिकमत्रे ईसी-उच्छंग-विसाल-धवल-दंताणं कंचणकोसी-पविठ्ठ-दंताणं कंचण-मणि-रयण-भूसियाणं वर-पुरिसा-रोहग-संपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुबीए संपट्टियं । तयाणंतरं च णं saccha'IsItuMgANaM' ईषत्तुङ्गानाम्=मनागुन्नतानाम् , 'ईसी-उच्छंग-विसाल-धवल-दंताणं' ईषदुत्सङ्ग-विशाल--धवल-दन्तानाम् ईषदुत्सङ्गे-मध्यभागे विशालाः अल्पवयस्कत्वात् , तथा धवला दन्ता येषां ते धवलदन्ताः, ततः पदद्वयस्य कर्मधारयः, तेषाम् , 'कंचण-कोसी-पविठ्ठदंताणं' काञ्चन-कोश--प्रविष्ट-दन्तानाम् , कंचण-मणि-रयण-भूसियाणं' काञ्चनमणिरत्न-भूषितानाम् , 'वर-पुरिसा-रोहग-संपउत्ताणं' वर-पुरुषा-'ऽरोहक-सम्प्रयुक्तानाम्-वरपुरुषाः श्रेष्ठपुरुषाश्चामी-आरोहकाः तैः सम्प्रयुक्तानाम्=युक्तानाम् , एतादृशां-'गयाणं' गजानाम्-हस्तिनाम् , 'अद्वसयं' अष्टशतम् अष्टाधिकं शतम् , 'पुरओ अहाणुपुबीए संपट्ठियं' पुरतो यथानुपूर्व्या सम्प्रस्थितम् । अथ रथानां वर्णनमाह-'तयाणंतरं' इत्यादि । 'तयाणंतरं ईसी-उच्छंग-विसाल-धवल-दंताणं कंचण-कोसी-पविठ्ठ-दंताणं कंचण-मणि-रयण-भूसियाणं वर-पुरिसा-रोहग-संपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुव्वीए संपट्ठियं) इनके बाद आगे आगे 108 हाथी चले,ये हाथी अल्पदंतवाले थे,पूरे दांत इनके वाहिर नहीं निकल पाये थे । किंचित् मदशाली the । thor3e hI U~ce the, adhika नहीं, इनका मध्यभाग भी अधिक विशाल नहीं था ! दांत इनके अत्यंत धवल थे । इनके दांतों में सोने की खोलिया पहनायी गयी थीं। ये सुवर्ण एवं मणिरत्नों से विभूषित हो रहे थे । इनके ऊपर श्रेष्ठ पुरुष बैठे हुए थे। (तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं स-खिखिषी जाल-परिक्वित्ताणं हेमवय-चित्तमत्ताणं ईसीतुंगाणं ईसी-उच्छंग-विसाल-धवल-दंताणं कंचण-कोसी-पविद्व-दंताण कंचणमणि-रयण-भूसियाणं वर-पुरिसा-रोहग-संपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुवीए संपद्रिय) tyA25छी माण माग 108 हाथी यादया. मा डाथी 285 इत्वाळा हता-तेना दांत पूरा बहार नीकळेला नहोता. किंचित् मदशाळी हता. थडाक उंचा हता बहु नहि. तेमनो पीठने भाग वधारे पहोळो नहोतो. तेमना दांत बहु धोळा हता. तेमना दांतमां सेनानी खेळो पहेरावी हती. तेओ सुवर्ण तेमज मणिरत्न वडे विभूषित बन्या हता. तेमना उपर श्रेष्ठ पुरुष बेठा हता. (तयाणंतरं च णं सच्छत्ताण सज्झयाण सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं स-खिखिणी-जाल-परिक्खित्ताणं हेमवय-चित्त-तिणिस-कणग Page #472 -------------------------------------------------------------------------- ________________ पोयूषाषणो-टीका सू. 49 भगवदर्शनार्थ कूणिकस्य गमनम् त्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिच णं' तदन्तरञ्च खलु 'सच्छत्ताणं' सच्छत्राणां छत्रयुक्तानाम् , 'सज्झयाणं' सध्वजानाम्ध्वजयुक्तानाम् 'संघंटाणं' सघण्टानाम् , 'सपडागाणं' सपताकानाम्-ध्वजो गरुडादिचिह्नयुक्तस्तदन्या तु पताका तद्वताम् , 'सतोरणवराणं' सतोरणवराणाम् श्रेष्ठतोरणवताम् , 'सणंदिघोसाणं' सनन्दिघोषाणाम्-नन्दी द्वादशविधवाद्यनिर्घोषः, तद् यथा-1 भंभा, 2 मौंद, 3 मद्दल, 4 कडंब, 5 झल्लरि, 6 हुड्डक्क, 7 कंसाला । 8 काहल, 9 तलिमा, 10 वंसो, 11 संखो, 12 पणवो य बारसमो ॥ 1 ॥ तत्र-'भंभा' भम्भा भेरी 1, 'मौंद' मुकुन्दः= वाद्यविशेषः 2, 'मद्दल' मर्दलः मृदङ्गः 3, 'कडंब' कडम्बः वाद्यविशेषः 4, 'झल्लरि' झल्लुरी-'झालर' इति ख्यातो वाद्यविशेषः 5, 'हुडुक्क हुडुक्कः वाद्यविशेषः, अयं देशीयः शब्दः 6, 'कंसाला' कांस्यालः वाद्यविशेषः 7, 'काहल' काहल: वाद्यविशेषः 8, 'तलिमा तलिमा= तिणिस-कणग-णिज्जुत्त-दारुयाणं कालायस-मुकय-णेमि-जंत-कम्माणं) इनके बाद आगे आगे 108 रथ चल रहे थे, ये रथ छत्रसहित थे, ध्वजासहित थे, इनके ऊपर ध्वजाए~ फहरा रही थीं, इनमें घण्टे लटक रहे थे, जिससे चलते समय इनकी मधुर आवाज आती थी। पताकासहित थे । (गरुड आदि के चिह्नों से युक्त का नाम ध्वजा है और चिह्नरहित का नाम पताका है। ) इन रथों पर तोरण बंधे हुए थे । ये रथ नन्दिघोष सहित थे । बारह प्रकार के वाद्यों का नाम नंदिघोष है, वे 12 बारह प्रकार के बाजे ये हैं-भंभा-भेरी, मौंद-मुकुंद (यह एक जात का बाजा होता है), मल-मृदंग, कडंब-(यहू भी एक जात का बाजा होता है), झल्लरी-झालर, हुडुक्क (यह भी एक जात का बाजी विशेष होता है), कंसाल-(यह भी एक जातका बाजाविशेष है), काहल-(यह भी एक जात का बाजा विशेष है), तलिमा-वाद्यविशेप, वंश-वाद्यविशेष, शंख, एवं 12वां पवणणिज्जुत्त-दारुयाण कालायस-सुकय-णेमि-जंत-कम्माणं) tyA2 पछी माग मागण 108 रथ चालता हता. आ रथ छत्रवाळा हता. ध्वजावाळा हता. तेमना उपर धजा फरकी रही हती. तेमां घंट लटकी रह्या हता जेथी चालती वखते तेमने मधुर अवाज आवतो हतो. पताकावाळा हता. (गरूड आदिनां चिह्नो जेमां होय ते ध्वजा कहेवाय अने जे चिह्नविनानी होय ते पताका कहेवाय.) आ रथ उपर तोरण बांधेलां हतां. नंदिघषवाळा हता. बार प्रका2नां वाद्यो (वाजा)नां नाम नंदिघोष छे. तेओ 12 बारनां नाम आ प्रमाणे छे-भंभा-लेरी, मौंद-भु (ma0 मे तनु वा हाय छे) झल्लरी-आसर, हुडुक्क (240 54 मे 2मभु तनुपान्डाय che) kNsaal-(m। 55 me tanu qug विशेष छे.) काहल-मा मे अभु तनुं वा विशेष छे. तलिमा Page #473 -------------------------------------------------------------------------- ________________ औषपातिकसूत्रे घोसाणं सखिखिणीजालपरिक्खित्ताणं हेमवय-चित्त-तिणिस-कणग-णिजुत्त-दारुयाणं कालायस-सुकय-णेमि-जंत-कम्माणं सुसिवाद्यविशेषः 9, 'वंसो' वंशः बाद्यविशेषः 10, 'संदो' शङ्खः प्रसिद्धः, 'पणवो य बारसमो' पगवश्व द्वादशः-तत्र पणवः-पटहः 'ढोल' इति प्रसिदः । 'स-खिखिणी-जालपरिकि वत्ताणं' सकिङ्किगी-जाल-परिस्प्तिआनाम्-सह किति माभिः क्षुद्रधण्टिकाभिः सहितं यज्जालकं आभरणविशेषः तेन जालकेन परिक्षिप्ताः सुशोभितास्तेषाम् , 'हेमवय-चित्त-तेणिसकणग-णिज्जुत्त-दारुयाणं' हैमवत-चित्र-तैनिदा-कनक-निर्युक्त-दारुकाणाम्-हैमवतानि हिमवगिरिसम्भूतानि, चित्राणि विचित्राणि, तैनशानि=तिनशनामकतरुसम्बधीनि, कनकनियुक्तानि सुवर्णखचितानि, दारुकाणि काष्ठानि येषु रथेषु तेषाम् , 'कालायस-सुकयणेमि-जंतकम्माणं' कालायस-सुकृत-नेमि-यन्त्र-कर्मणाम्-कालायसेन कर्कशलौहेन-सुष्टु कृतं नेमे: चक्रधाराया यन्त्रकर्म=बन्धनक्रिया येषां ते तथा तेषां कर्कशलौहसम्पादितनेमिबन्धनबद्धानाम् , 'मुसिलिट्ठ-वत्त-मंडलधुराणं' ' सुश्लिष्ट-वृत्त-मण्डल-धुरागाम्सुष्टु लिष्टा वृत्तमण्डला - अत्यन्तगोलाकारा धूर्येषां ते तथा तेषां दृढघटितपटह-ढोल । इन बारह प्रकार के वादित्रों से विशिष्ट ये रथ थे । इन पर जो जालकआभरणविशेष सजाने में आये थे, अथवा इन रथों में जो जालियां थीं वे सब क्षुद्र-छोटी छोटी घंटियों से युक्त थीं । इनसे रथों की शोभा में अधिक वृद्धि हो रही थी। ये रथ जिस काष्ठ के बने हुए थे, वह काष्ठ तिनश नामका था । यह हिमवत गिरि से मंगाया गया था और बहुत सुन्दर था । इस काष्ठ के ऊपर सुवर्ण का काम किया हुआ था। ये रथ इन्हीं काष्ठों के बने हुए थे । इनके पहियों पर मजबूत लोहे के पट्टे चढाये hue the। (musili:-vatta मंडल-धुराणं) इनकी धुरायें बहुत ही मजबूत एवं गोल आकार की थीं। पावि- तनुं पातु, वंश-वांसनु वाचविशेष, श, मने सारभुपणवपटह-ढोल. 2 मारेय प्रजानां पत्रिओथी विशिष्ट 2 ॥ 2थ डतो. तेन्। 52 जे जालक आभरणविशेष सजाववामां आव्यां हतां, अथवा आ रथमां जे जाळी हती ते बधी मुद्र-नोनी नानी घंटडीओवाळी हती. एनाथी रथानी शोभामां अधिक वृद्धि थती रहेती हती. आ रथ जे लाकडाने बनाव्या हता ते लाकडां तिनश नामनां हतां. ए हिमवंत गिरिथी मंगावेलां हतां अने बहु ज सुंदर हतां. आ लाकडांनी उपर सुवर्णनुं काम करवामां आवेलुं हतुं. ए रथ आ ज लाकडाना बनाव्या हता. तेमनां इ S52 भल्भूत वाढाना पट्टा डाव्या तत. (सुसिलिट्ठ-वत्त-मंडल-धुराण) Page #474 -------------------------------------------------------------------------- ________________ पीयूषयषिणो-टोका मृ. 49 भगवदर्शनार्थ कूणिकस्य गमनम् 413 लिट्ठ-वत्त-मंडल-धुराणं आइण्ण-वर-तुरग-संपउत्ताणं कुसल-नरच्छेय-सारहि-सुसंपग्गहियाणं वत्तीस-तोण-परिमंडियाणं सकंकर्3अवडेंसगाणं सचाव-सर-पहरणा-वरण-भरिय-जुद्ध-सज्जाणं अहसयं वृत्तमण्डलधुरा गाम् । 'आइण्ण - वर - तुरग - संपउत्ताणं' आकीर्ण - वरतुरग-सम्प्रयुक्तानाम् - योजितोत्तमजातिमद्घोटकानाम्, 'कुसल-नर-च्छेय-सारदि-- सुसंपग्गहियाणं' कुशल-नर-च्छेक-सारथि सुसम्प्रगृहीतानाम्-कुशलनराः विज्ञपुरुषाः एव ये छेकाः निपुणाः सारथयः तैः सुसम्प्रगृहीतानाम् सञ्चारितानाम् । ' बत्तीस-तोरण-परिमंडियाणं' द्वात्रिंशत्तोरगपरिमण्डितानां-तोरणानि अर्धवर्तुलाऽऽकाराणि द्वाराणितैत्रिंशत्सङ्ग्यकैः तोरणैः वन्दनवारैः परिमण्डितानां, प्रतिरथं द्वात्रिंशद्वन्दनवाराणि सन्तीति भावः । 'सकंकडवडेंसगाणं' सकङ्कटाऽवतंसकानाम्-कङ्कटाः कवचाः, अवतंसकाः शिरस्त्राणानि 'टोप' इति प्रसिद्धाः, तैः युक्ताः सकङ्कटावतंसकाः तेषाम्-'सचावसर-पहरणा-वरण-भरिय-जुद्ध-सज्जानां' सचाप-शर-प्रहरणा-'ऽवरण- भृत - युद्र-सज्जानाम्-चापैः सहिताः शराः, सचापशराः प्रहरणानि खड्गादीनि, आवरणानि='ढाल' (आइण्ण-चर-तुरग-संपउत्ताणं) इनमें जो घोर्3e जोतने में आये थे वे बहुत ही उत्तम जाति के थे । (कुसल-नर-च्छेय-सारहि-सुसंपग्गहियाणं) इनके जो सारथी थे वे अश्वचालन क्रिया में विशेष निपुण थे । ये ही इन्हें चला रहे थे । (बत्तीस-तोरण-परिमंडियाणं) प्रत्येक रथों पर बत्तीस 2 वन्दनबारें बंधी हुई थीं। (सकंकडवडेंसगाणं) इनमें कवच और शिरस्त्राग-लोहे के टोप भी रखे हुए थे । (सचाव-सर-पहरणा-वरणभरिय-जुद्ध-सज्जाणं) ये सब रथ चाप-धनुष, शर-बाण, प्रहरण-हथियार एवं आवरण-ढाल आदिकों से भरे हुए थे, अतः देखने वालों को ऐसे मालूम par3अते थे कि मानो तेमनां घाण्स्॥ पहुस भभूत तभ04 गाण 2।4।2नां तै. (आइण्णवरतुरगसंपउत्ताण) मा घोडा नेपामा माव्या ता ते पहु04 उत्तम जतिना ता. (कुसल-वर-च्छेय-सारहि-सुसंपन्गहियाणं) तेना ने सारथी ता ते अश्वसंचालन कियामां विशेष निपुण हता, तेओज तेमने चलावता हता. (बत्तीस-तोरण-परिमंडियाण) प्रत्ये4 स्थान्। 852 मत्रीस मत्रीस पहनमाश माधी ती. (सकंकडवडेंसगाणं) तेमा 45य मने शिश्ना-सोढाना त्त्|5 5y राणेला उतै. (स-चाव-सर-पहरणा-वरण-भरिय-जुद्ध-सज्जाण) ये मया रथ चाप-धनुष, शर-बाण, प्रहरण-हथियार तेमज आवरण - ढाल आदिथी Page #475 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे रहाणं पुरओ अहाणुपुबीए संपर्3इयं । तयाणंतरं च णं असिसत्ति-कुंत-तोमर-सूल-लौल-भिंडिमाल-धणु-पाणि-सज्जं पायत्ताणीयं पुरओ अहाणुपुवीए संपढियं ॥ sU0 49 ॥ इति प्रसिद्धानि, तै ताः, अतएव युद्धाय इव सज्जास्तेषां 'रहाणं' रथानाम् 'अदुसयं' अष्टशतम् अष्टाधिकशतं 'पुरओ अहाणुपुवीए संपद्वियं ' पुरतो यथानुपूर्व्या सम्प्रस्थितम् । अथ पदातिसैन्यवर्णनमाह-' तयाणंतरं च णं' इत्यादि। तदनन्तरञ्च खलु 'असि-सत्तिकुंत-तोमर-मल-लौल-भिडिमाल-धणु-पाणि-सज्ज' असि-शक्ति-कुन्त-तोमर-- शूल-लकुट-भिन्दिपाल-धनुः-पागि-सज्जम्-असिः खड्गः, शक्तिः अस्त्रविशेषः, कुन्तः-- भल्लः, तोमरः बाणविशेषः, शूलम् एकशूलम्-' बरछी' इति प्रसिद्धम् , 'लौल ' लकु ट: यष्टिः, 'भिंडिमाल' भिन्दिपाल:-अस्त्रविशेषः, ' गोफग' इति भाषाप्रसिद्धः, धनु:प्रसिद्धम् , एतानि पाणौ हस्ते यस्य तत् तथा, तच्च तत् सजं चेति समासः, तादृशम् , 'पायत्ताणीयं' पदात्यनीकम् पदातिसैन्यम् , 'पुरओ अहाणुपुबीए संपढिय' पुरतो यथानुपूर्त्या सम्प्रस्थितम् ॥ sU0 49 ॥ ये युद्ध के मैदान में जाने के लिये ही तैयार किये गये हैं; ऐसे (रहाणं अट्ठसयं) 108 एक सौ आठ रथ (पुरओ) आगे 2 (अहाणुपुवीए) यथाक्रम से (संपट्ठियं) चलने ल्गे। (तयागंतरं च णं असि-सत्ति-कुंत-तोमर-मूल-लौल-भिंडिमाल-धणु-पाणि-सज्जं पायताणीयं पुरओ अहाणुपुबीए संपद्वियं) इनके आगे 2 असि-तलवार,शक्ति-अस्त्रविशेष, कुन्त-भाला, तोमर-अस्त्रविशेष, शूल-बरछी, लकुट-लाठिया, भिंडिमाल-भिन्दिपाल-गोफण और धनुत्र ये सब जिनके हाथों में थे, ऐसे पदातिसैन्य अनुक्रम से चलने लगे ॥सू.49॥ भरेला हता. आथी जेनारने एमज लागे के जाणे युद्धना मेदानमां जवा भाटे 4 तैया2 4. छ. सेवा (रहाणं अट्ठसय) मेसो 4 108 25 (पुरओ) 2411 411 (अहाणुपुवीए) यथामथी (संपट्ठिय) यासवा साज्या. (तयाणंतरं च णं असि- सत्ति-कुंत-तोमर-सूल लौल-भिंडिमाल-धणु-पाणि-सज्ज पायत्ताणीयं पुरओ अहाणुपुवीए संपद्रिय) तेमनी मा 2मा मसि-तसपा2, शस्ति-मसविशेष, अन्त मासा, ताभ2-2मविशेष, शूली-12छी, स्त्त्लाकडीओ, भिंडिमाल-बिंदिपाल-गोफण अने धनुष ए बधां जेना हाथमां इता मेवा पहातिसैन्य अनुभे यासा साया. (सू..48.) Page #476 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 50 भगवदर्शनार्थ कूणिकस्य गमनम् मूलम्-तए णं से कूणिए राया हारोत्थय-सुकयरैय-वच्छे कुंडलौज्जोइयाणणे मौडदित्तसिरए णरसीहे णरवई परिंदे णरवसहे मणुयरायवसहकप्पे अब्भहियं रायतेयलच्छी टीका-'तए णं से' इत्यादि । 'तए णं' ततस्तदनन्तरम् अष्टमङ्गलशृङ्गारितहयगजादिप्रस्थानानन्तरं खलु 'से कृणिए राया' स कूणिको राजा 'हारोत्थयसुकय-रइय-वच्छे' हारावस्तृत-सुकृत-रतिद-वक्षाः-हारावस्तृतं हारप्रावृतं, सुकृतं सुरचितम् अतएव रतिदम्-प्रीतिप्रदं वक्षः हृदयदेशो यस्य स तथा, 'कुंडल-उज्जोइयागणे' कुण्डलोद्योतिताऽऽननः, मुकुटदीप्तशिरस्कः, 'णरसीहे' नरसिंहो, 'णरवई' नरपतिः, 'गरिंदे' नरेन्द्रः 'णरवसहे' नरवृषभः-अङ्गीकृतकार्यभारनिर्वाहकत्वात् । 'मणुय 'तए णं से कूणिए राया' इत्यादि । (तए णं) इसके बाद (से कूणिए राया) वह कूणिक राजा कि जिनका वक्षस्थल (हारोत्थय-सुकय-रइय-वच्छे) हारों से व्याप्त, सुरचित और रतिद-प्रीतिप्रद था, (कुंडलौज्जोइया-णणे) जिनका मुख कुंडलों की आभा से अधिक दीप्तिसंपन्न हो रहा था। (मौडदित्त-सिरए) मुकुट धारण करने से जिनका मस्तक सुशोभित हो रहा था । (णरसीहे) जो मनुष्यों में सिंह जैसे थे । (गरवई) जो मनुष्यों के स्वामी थे; क्यों कि हर तरह से उनका पालन-पोषण करते थे । इसीलिये (णरिंदे) जो नरों में इन्द्र जैसे थे । (गरवसहे) जो नरों में वृषभसमान थे, क्यों कि ये अपने ऊपर जो कार्य lete the use avazyameva पूरा करते थे । (मणुयराय-वसह-कप्पे) मानवों के राजाओं के भी जो राजा-चक्रवर्ती-जैसे 'तए णं से कूणिए राया' त्याहि (तए ण) tyA2 पछी (से कूणिए राया) ते शि: 2.0 2नु वक्षःस्थ (छाती) (हारोत्थय-सुकय-रइय-वच्छे) डोरोथी व्यास, सुरथित मने प्रीति तुः (कुंडल-उज्जोइया-णणे) भनु भुभ योनी मामा-श 43 अधि4 सिंपन्न tha2घु तु. (मौड-दित्त-सिरए) भुट पाए 2पाथी रेनु भरत4 सुशामित थ 2खु तु. (णरसीहे) 2 मनुष्यामा सिडा उत, (णरवई) 2 मनुष्योना स्वाभी उता, भले 72 तथा तमनु पालन-पोषण 42 ॥ ता. माथी (परिंदे) तेसो नरोना धंद्रा त. (गरवसहे) 2 पुरुषमा वृषभ-समान हुता, भ तेथे पोताना S52 2 सय देता ता ते ma1श्यमेव 53 42ता . (मणुयराय-वसह Page #477 -------------------------------------------------------------------------- ________________ 416 औपपातिकसूत्र ए दिप्पमाणे हत्थक्खंधवरगए सकोरंटमलदामेणं छत्तेणं धरिमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं 2 वेसमणे चेव णरवई अमरास्सण्णिभाए इड्ढीए पहियकित्ती हय-गय-पवरजोहक - राय - सहकप्पे मनुजराज -- वृषभ - कल्पः - मनुराजानां - राज्ञां वृषभा = नायकाश्चक्रवर्तिनः तैस्तुल्यः -- मनाङन्यूनतया समानः, उत्तरमरतार्धस्थापि साधने प्रवृत्तत्वादिति भावः । ' अन्भहियं' अभ्यधिकं - यथा स्यात् तथा - ' राय - तेय - लच्छीए' राजतेजोलक्ष्म्या, 'दिप्पमाणे ' दीप्यमानः, 'हस्थि - क्खंध - वर - गए' हस्ति-स्कन्ध-वर - गतः, 'सकोरंटमल्ल-दामेणं छत्तेणं धरिज्जमाणेणं' सकोरण्ट - माल्य-दाम्ना छत्रेण ध्रियमाणेन, 'सेय-र-चामराहिं उद्धव्त्रमाणीहिं उद्धव्त्रमाणीहिं ' श्वेतवरचामरैरूद्धूयमानैरुद्भूयमानैः शोभमानः 'वेसमणे चेव' वैश्रवग इव - लोकपालः कुबेर इव ' णरवई' नरपतिः, ' अमर इसणिभार इड्ढीए' अमरपतिसन्निभया - इन्द्रसदृश्या ऋद्रया, 'पहियकित्ती ' 1 थे । 'चक्रवर्ती जैसे थे'- इसका मतलब यह है कि उत्तर भरतार्थ के साधन में प्रवृत्त होने से चक्रवर्ती जैसे थे । (अब्भहियं रायतेयलच्छीए दिप्पमाणे) जो राजसी तेज से और राजलक्ष्मी से अधिक देदीप्यमान थे । ऐसे ये कूणिक राजा (हस्थि - कबंध - वर - गए) जब हाथी पर बैठे तब इन्हों ने अपने ऊपर ( सकोरंट-मल-दामेणं छत्तेणं धरिज्जमाणेणं) कोरंट पुष्पों की मालाओं से युक्त छत्र धारण किया, और इनके ऊपर (सेय- वर - चामरा हिं उदुत्रमाणीहिं 2 ) सफेद चमर दुलने लगे । इनसे ये ( णरवई) राजा (वेसमणे चैत्र) कुबेर के समान दिखने लगे । तथा ( अमर इस ण्णिभाए इड्ढीए पहियकित्ती ) इन्द्र के कप्पे ) भाणुसोना राजयोना पशु रान --यवत जेवा हता. 'यवर्ती जेवा हता'-एनी मतलब ए छे के उत्तर भरताध ने स्वाधीन करवामां प्रवृत्त होवाथी थडवत नेवा हुता. ( अब्भहियं रायतेयलच्छीए दिप्पमाणे ) जेए राजसा तेजथी तथा राजलक्ष्मीथी अधिक देद्दीप्यमान हता. एवा या शिराल (हत्थि - क्खंध-वरगए) न्यारे हाथी उपर मेहा त्यारे तेभ पेआताना उपर ( सकोरंट - मल्ल-दामेणं छत्तेणं धरिज्जमाणेणं) और टयुष्योनी भाजासोथी युक्त छत्र धारण यु अने तेभना उपर ( सेयवरचामराहि मी 2 ) सह याभर ढोजावा साज्यां तेनाथी तेथे (णरवई) राम (वेसमगे चेव ) मेरना नेवा देणावा साज्या तथा ( अमरवैसणिभाए इड्ढीए पहिय कित्ती ) द्रना देवी ऋद्धिना अरगुथी विख्यात डीर्तीवाजा तेथे (हय Page #478 -------------------------------------------------------------------------- ________________ पीयूषवषिणो-टीका सु. 50 भगवदर्शनार्थ कूणिकस्य गमनम् 417. लियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए ॥ sU0 50 ॥ ___ मूलम्-तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स प्रथितकीर्तिः, 'हय-गय-पवर-जोह-कलियाए चाउरंगिणीए सेणाए' हयगजरथप्रवरयोधकलितया चतुरङ्गिण्या सेनया-हयैर्गजे रथैः प्रवरयोपइ रथिभिर्महारथिभिः कलितया= युक्तया, चत्वारि अङ्गानि यस्यां सा चतुरङ्गिणी तया-हयगजरथपदातिरूपैश्चतुर्भिरङ्गैः समेतया सेनया 'समणुगम्ममाणमग्गे' समनुगम्यमानमार्गः-समनुगम्यमानो मार्गो यस्य स तथा, 'जेणेव पुण्णभद्दे चेइए' यत्रैव पूर्णभद्रं चैत्यं 'तेणेव' तत्रैव 'पहारेत्थ' प्रधारितवान् 'गमणाए' गमनाय पूर्णभद्रोद्यानं गन्तुं मनसि निश्चयं कृतवान् ॥suu0 50 ॥ 'तए णं' इत्यादि । 'तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स पुरओ' ततः खलु तस्य कूणिकस्य राज्ञो भंभसारपुत्रस्य पुरतः 'महं' महान्तः उच्चाः, 'आसा' अश्वाः तुरङ्गमाः, 'आसवरा' अश्ववरा-जात्या शृङ्गारेण च वराः श्रेष्ठाः अश्वाः समान ऋद्धि के कारण विख्यात कीर्त्तिवाले ये (हय-गय-पपरजोह-कलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए) घोर्3A, हाथी और श्रेष्ठ योद्धाओं से युक्त चतुरंगिणी सेना से युक्त हो जहा~ पूर्णभद्र नामका उद्यान था उस ओर चले ॥ सू. 50 ॥ 'तए णं तस्स कूणियस्स रण्णो' इत्यादि । (तए णं) इसके बाद (तस्स कूणियस्स रण्णो भंभसारपुत्तस्स) भंभसार के पुत्र उन कूणिक राजा के (पुरओ) आगे आगे (महं आसा) bar3e u~ce 2 घोडे एवं (आसवरा) जाति और शृंगार से उत्तम घोर्3e चलने लगे । (उभओ पासिं णागा णागगय-पवरजोह-कलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए) घास, डाथी मने श्रेष्ठ योद्धामाथी युत चतुरंगिणी सेनाथी युक्त थई ज्यां पूर्णभद्र नामनुं उद्यान हतुं ते तरफ याच्या (सू. 50) 'तए णं तस्स कूणियस्स रण्णो' त्यादि. (तए ण) tyA2 पछी (तस्स कूणियस्स रण्णो भंभसारपुत्तस्स) सारना पुत्र तेणि 2नी (पुरओ) मा माग (महं आसा) पडू या या 2 तेमा (आसवरा) ओन्ल तथा sh॥2थी उत्तम घास यासपा Page #479 -------------------------------------------------------------------------- ________________ 418 औपपातिकसूत्रे पुरओ महं आसा आसवरा उभओ पासिं णागा णागवरा पिट्टओ रहसंगेल्ली ॥ sU0 51 ॥ मूलम्-तए णं से कूणिए राया भंभसारपुत्ते अब्भुगयभिंगारे पग्गहियतालयंटे ऊसविय-सेय-च्छत्ते पवीइयसंप्रस्थिताः, 'उभओ पासिं' उभयोः पार्श्वयोः वामदक्षिणयोः 'णागा' नागाः-महान्तो गजाः 'णागवरा' नागवराः जात्या शृङ्गारेण च वराः श्रेष्ठा गजाः संप्रस्थिताः, तथाऽपिट्ठओ' पृष्ठतः= रहसंगेल्ली' रथगेल्ली रथसमूहः संप्रस्थितः । 'संगेल्ली' इति समूहवाचको देशीयः शब्दः ॥ sU0 51 ॥ टोका-'तए णं से' इत्यादि । 'तए णं से कूणिए राया भंभसारपुत्ते' ततः खलु स कूणिको राजा भंभसारपुत्रः "अब्भुग्गयभिंगारे' अभ्युद्गतभृङ्गारः-अभ्युद्गतः पुरतः प्रस्थितः भृङ्गारः= झारी' इति प्रसिद्धं जलपात्रं यस्य स तथा 'पग्गहियतालयंटे' प्रगृहीततालवृन्तः-प्रगृहीतं तालवृन्तं यस्मै स प्रगृहीततालवृन्तः । 'ऊसवियसेय-च्छत्ते' उच्छ्रितश्वेतच्छत्रः-'ऊसविय' उच्छ्रितम्-उपरि वितानितं श्वेत-धवलं छत्रं वरा) तथा उनके दोनों तरफ bar3e 2 हाथी एवं जाति से और शृंगार से श्रेष्ठ गजराज चलने लगे, और (पिट्ठओ) उनके पीछे 2 (रहसंगेल्ली) रथका समूह चला ॥ 51 ॥ 'तए णं से कूणिए राया' इत्यादि । (तए णं) उसके बाद (से कूणिए राया भंभसारपुत्ते) भंभसार के पुत्र वे कूणिक राजा कि, जिनके आगे (अभुग्गयभिंगारे) जल से भरी हुईं झारिया थीं, (पग्गहियतालयंटे) जिनके दोनों ओर पवनपंखे हो रहे थे, (ऊसविय-सेय-छत्ते) जिनके ऊपर श्वेत छत्र धरा हुआ था, तथा (पवीइय-बाल-बोयगीए) जिनके ऊपर वाल-व्यजन अर्थात् चमर ढोरा जा रहा था, साया. (उभओ पासिं णागा णागवरा) तथा तभनी भन्ने ta23 भोटा मोटर थी तेभन तिथी sh॥2थी श्रेष्ठ 114204 यासपा साया. तथा (पिट्टओ) तमनी pA71 पाछ5 (रहसंगेल्ली) 2थ्न्। समूड यादया. (सू. 51) "तए णं से कूणिए राया" ईत्याहि (तए णं) tyA2 पछी (से कूणिए राया भंभसारपुत्ते) मलसाना पुत्र ते दूणि शत ना मा ( अब्भुग्गयभिंगारे ) आथा मरेकी आरीम्। डती, (पग्गहियतालयंटे) नी भन्ने मान्नु पवन5 मा 27 2 / उता, (ऊसविय-सेय-छत्ते) / 752 श्वेत छ घरेलु तु, तथा (पवीइयवालवीय Page #480 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका सु. 52 भगवदर्शनार्थ कूणिकस्य गमनम् वाल-वीयणीए सव्विड्ढीए सव्वज्जुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सबविभूईए सव्वविभूसाए सव्वसंभमेणं सव्व-पुप्फ-गंध-मल्ला-लंकारेणं सव्व-तुडिय-सह-सण्णिणायस्मै स तथा । 'पवीइय-वाल-वीयणीए' प्रवीजित-वाल-व्यजनिकः-प्रवीजिता= प्रचालिता वालव्यजनिका यस्मै स तथा, 'सविडडीए' सर्वा सर्वया ऋद्धया । 'सव्वज्जुईए' सर्वद्यत्या सकलवस्त्राभरणानां प्रभया, 'सव्वबलेणं' सर्वबलेन सर्वसैन्येन, 'सबसमुदणं' सर्वसमुदयेन = सर्वपरिवारादिसमुदायेन, 'सव्वादरेणं' सर्वादरेण सर्वप्रयत्नेन, 'सव्वविभूईए' सर्वविभूत्या सर्ववैभवेन, 'सव्वविभूसाए' सर्वविभूषया = सर्वविधनेपथ्यादिधारणेन, 'सव्वसंभमेणं' सर्वसम्भ्रमेण = सर्वेण औत्सुक्येन स्नेहमयेन चाञ्चल्येनेत्यर्थः, 'सव्व-पुप्फ-गंध-मल्ला-लंकारेण' सर्व-पुष्प-- गन्ध-माल्या-'लङ्कारेण, 'सब-तुडिय-सह-सण्मिणाएणं' सर्व-त्रुटित-शब्द-संनिनादेन सर्वविधानां त्रुटितानां वाद्यानां यो शब्दः तस्य संनिनादेन प्रतिध्वनिना । 'महया ऐसे वे कूणिक राजा (सविडढीए) अपनी समस्त राज्य ऋद्धिसे (सव्वज्जुईए) समस्त वस्त्र और आभरणों की प्रभासे (सव्वबलेणं) अपनी समस्त सेनाओं से (सव्वसमुदएणं) अपने समस्त परिजनों से, (सव्वादरेण) आदरसत्काररूप सभी प्रयत्नों से (सव्वविभूईए) अपने समस्त ऐश्वर्य से (सव्वविभूसाए) सभी प्रकार के वस्त्राभरणों की शोभा से, (सव्वसंभमेणं) भक्तिजनित अत्यधिक उत्सुकता से (सव्व-पुप्फ-गंध-मल्ला-लंकारेणं) सब तरह के पुष्पों से, सब तरह के गन्ध द्रव्यों से, सब तरह की मालाओं से, एवं सब तरह के अलंकारों से (सबतुडिय-सह-सणिणाएणं) सभी प्रकार के वादित्रों की मधुर ध्वनि से, तथा-(महया णीए) n। 52 पाय अर्थात् यभ2 ढोणा 2 तां, मेवा ते कृष्णुइ4 20 (सव्विड्ढीए) पोतानी समस्त शल्य ऋद्धिथी, (सव्वज्जुईए) सभस्त 1 तथा मामरणाना प्रभाव 43, (सव्वबलेणं) पोतानी समस्त सेनाम्। 43, (सव्वसमुदएण) पोताना समस्त प्रिन्। 43, ( सव्वादरेणं) 2mA2 sat42 35 सघणा प्रयत्न! 43 (सव्वविभूईए) पोतानां समस्त मैश्वर्य पडे, (सव्वविभूसाए) तमाम prA2नां सामरणोनी शाम 43, (सव्वसंभमेणं) मस्तिनित सत्यात उत्सुता 43, (सव्व-पुप्फ-गंध-मल्ला-लंकारेणं) सर्व प्रकारनां पुष्प वडे, सर्व प्रकारना गंधद्रव्यो वडे, सर्व प्रकारनी माळाओ 43 तभ04 सर्व 42 ॥ 2 2 / 43, (सव्व तुडिय-सह-सण्णिणापणं) सर्व H452i रन मधु2 पनि 43, अन् (महया इड्ढीए) पोताना विशिष्ट Page #481 -------------------------------------------------------------------------- ________________ कर0 औपपातिकसूत्रे एणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वर-तुडिय-जमगसमग-प्पवाइएणं संख-पणवपडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरय-मुअंग-दुंदुहि-णिग्घोस-णाइय-रवेणं चंपाए णयरीए मज्झं-मज्झेणं णिग्गच्छइ ॥ sU0 52 ॥ इडढीए' महत्या ऋद्धया 'महया जुईए' महत्या युत्या, 'महया बलेणं' महता बलेनविपुलसैन्येन, 'महया समुदएणं' महता समुदायेन समृहेन । 'महया वर-तुडियजमग-समग-पवाइएणं' महता वर-त्रुटित-यमकसमक-प्रवादितेन महताबृहता, वरत्रुटितानां = श्रेष्ठविविधवाद्यानां-यमकसमकं = युगपत्प्रवादितेन 'संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरय-मुअंग-दुंदुहि-णिग्योस-णाइय-रवेणं' शङ्खपणव-पटह-भेरी-झल्लरी-खरमुखी-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभि-निर्घोष-नादित-रवेणशङ्खादिदुन्दुभ्यन्तानां वाद्यविशेषाणां निर्घोषस्य नादितरवेण=प्रतिध्वनिना चम्पाया नगर्या मध्यमध्येन 'णिग्गच्छइ' निर्गच्छति ॥ सू. 52 ॥ इड्ढीए) अपनी विशिष्ट ऋद्धि से, (महया जुईए) अपनी विशिष्ट द्युति से, (महया बलेणं) अपनी विशिष्ट सेना से (महया समुदएणं) अपने विशिष्ट परिजनों से (महया-वर-तुडियजमग-समग-पवाइएणं) एक ही साथ बजने वाले बाजों की मनोहर महाध्वनि से, तथा (संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक-मुरय-मुअंग-दुंदुहि-णिग्योसणाइय-रवेणं ) शंख, पणव, पटह, भेरी, झल्लरी, खरमुखी, हुडुक्क, मुरज, मृदङ्ग एवं दुन्दुभि के निर्घोष की प्रतिध्वनि से शोभित होते हुए (चंपाए णयरीए मज्झंमज्जेणं णिग्गच्छइ) चम्पा नगरी के बीचो-बीच से होकर चले ॥ सू. 52 ॥ सद्धि , (महया जुईए) पोतानी विशिष्ट धुति 43, (महया बलेणं) पातानी विशिष्ट सेना 43, (महया समुदएणं). पोताना विशिष्ट परिन 43, (महया वर-तुडिय-जमगसमग-पवाइएणं) मेसाथे मातै on nA भनोडर भर्3A पनि वडे, तथा (संख-पणव-पडह-भेरी-झल्लरि-खरमुहि-हुडुक्क-मुरय-मुअंग-दुंदुहिणिग्योस-णाइय-रवेणं) , 51, 58, लेरी, सारी, मरभुमी, हु, mu204, भृह, तम मिना निर्धाषनी प्रतिध्वनि शमिता (चंपाए णयरीए मज्झं-मज्झेणं णिग्गच्छइ) 0 नगीना पक्ष्या-12न्य धने याल्या. (सू. 52) Page #482 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 53 भगवदर्शनार्थ कूणिकस्य गमनम् 421 मृलम्-तए णं तस्स कूणियस्स रणो चंपाए णयरीए मज्झमझेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामस्थिया भोगत्थिया लाभत्थिया किविसिया कारोडिया कारवाहिया संखिया चकिया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया टीका-'तए णं' इत्यादि । 'तए णं' ततः चम्पानगरीमध्येन निर्गमनाऽनन्तरं खलु 'तस्स कूणियस्स रणो' तस्य कूणिकस्य राज्ञः, 'चंपाए णयरीए मज्झमज्झेणं निग्गच्छमाणस्स' चम्पाया नगर्या मध्यमध्येन निर्गच्छतः 'बहवे' बहवः अनेके 'अत्थत्थिया' अर्थाऽर्थिकाः धनार्थिकाः, 'कामत्थिया' कामार्थिकाः सुखार्थिकाः । 'भोगत्थिया' भोगार्थिकाः, 'लाभत्थिया' लाभार्थिकाः=लाभाऽभिलाषिणः, 'किव्विसिया' किल्विषिकाः भाण्डचेष्टाकारिणः-हास्यकरा इत्यर्थः, 'कारोडिया' कापालिकाः, 'कारवाहिया' कारबाधिताः कर एव कारः, तेन बाधिताः राजकरपीडिताः, 'संखिया' शाङ्खिकाः शङ्खचादकाः 'चकिया' चाक्रिकाः चक्रधारकाः 'नंगलिया' 'तए णं तस्स कणियस्स' इत्यादि। (तए णं) उसके बाद (तस्स कूणियस्स रण्णो) उस कूणिक राजा के (चंपाए णयरीए मज्झमज्झेणं) चंपा नगरी के मध्यभाग से होकर निकलते समय (बहवे अत्यत्थिया कामत्थिया) अनेक धनार्थियों ने-सुखार्थियों ने-(भोगत्थिया लाभत्थिया) अनेक भोगार्थियों ने, अनेक लाभार्थियों ने, (किनिसिया) भण्डचेष्टा करने वालोंने-ha~sImajAka करने वालों ने, (कारोडिया) अनेक कापालिकों ने एक प्रकार के भिक्षुकोंने, (कारवाहिया) अनेक राजकरपीडितों ने, (संखिया) अनेक शंख बजाने वालों ने (चकिया) अनेक चक्रधारियोंने, (नंगलिया) अनेक कृषकों ने, (मुहमंगलिया) अनेक शुभाशीर्वाद 'तए णं तस्स कूणियस्स' इत्याहि. (तए ण) tyA2 57 (तस्स कूणियस्स रण्णो) ते दूणुइ राना (चंपाए णयरीए मज्झंमज्झेणं) या नगराना मध्यभागभांथी नीती मते (बहवे अत्यत्थिया कामत्थिया) मने धनाथि सामे, मने माथिमायसुमाथिमाये (भोगत्थिया लाभत्थिया) मने साथियोमे, मने अल्ल्थियाणे, (किब्विसिया) मयेष्टा 42वावाबासास-सी ma4 42वावासामे, (कारोडिया) मने पालिये-4 प्रारना लिमामे, (कारवाहिया) मने rA0442 पीडितास, (संखिया) न्यने 5 मावाणासास, (चक्किया) Page #483 -------------------------------------------------------------------------- ________________ करर औपपातिकसूत्र खंडियगणा ताहि इटाहि कंताहिं पियाहिं मणुण्णाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं जय-विजय-मंगलसएहिं अणवरयं अभिणंदंता य अभित्थुणंता य एवं वयासीलाङ्गलिकाः कर्षकाः 'मुहमंगलिया' मुखमङ्गलिकाः-मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः शुभवचनवादकाः, 'वद्धमाणा' वर्द्धमानाः स्कन्धेष्वारोपिताः पुरुषाः, "पूसमाणवा' पुष्यमानवाः मागधाः, 'खंडियगणा' खण्डिकगणाः छात्रसमुदायाः । एते सर्वे 'ताहिं' ताभिः विवक्षिताभिः, 'इट्ठाहिं' इष्टाभिर्वाञ्छिताभिः, 'कंताहिं' कान्ताभिःकमनीयाभिः, 'पियाहिं' प्रियाभिः, 'मणुण्णाहिं' मनोज्ञाभिः सुन्दरतया मनोऽनुवूलाभिः, 'मणामाहिं' मनोऽमाभिः-मनसा अभ्यन्ते-गम्यन्ते इति मनोडमास्ताभिःमनसाऽवगमनीयाभिः-हृदयाह्लादकत्वात् ; 'मणाभिरामाहि ' मनोऽभिरामाभिः, ' वग्गूहि' वाग्भिः, 'जय-विजय-मंगल-सएहिं' 'जय-विजय' इत्यादिभिर्मङ्गलकारकवचनशतैः 'अणवरयं' अनवरतम् , 'अभिणंदंता य' अभिनन्दयन्तश्च, 'अभित्थुणंता य' अभिष्टुवन्तश्च ते पूर्वोक्ता अर्थाऽर्थिकादयो बिरुदावलीपाठादिना राजानं प्रसादयन्तः 'एवं वयासी' एवमवादिषु:-'जय जय गंदा' जय जय नन्द ! नन्दयति आनन्दयति देने वालों ने, (वद्धमाणा) कंधों पर बैठे हुए अनेक पुरुषों ने, (पूसमाणया) बिरुदावली बोलने वालों ने (खंडियगणा) छात्रगणोंने (ताहि इटाहि कंताहिं पियाहिं मणुण्णाहिं मणामाहि मणाभिरामाहि) अपनी 2 भाषा के अनुसार इष्ट, कमनीय, प्रिय, मनोज्ञ, हृदयाह्लादक, मनोभिराम (हिययगमणिज्जाहिं ) एवं हृदयंगम (वग्गूहि) वचनों से (जयविजयमंगलसएहिं ) कि जिनमें जय और विजय के ही मंगलकारक शब्दों का समावेश था, (अगवरयं) अच्छी तरह (अभिगंदंता य अभित्थुणंता य एवं क्यासी) अभिनंदन एवं स्तुति करते हुए इस प्रकार कहना प्रारंभ किया-(जय जय णंदा जय भने यधाशयाये (नंगलिया) मने मेहता (मुहमंगलिया) भने शुभाशीर्वाद देववाणासामे (वद्धमाणा) 4i S52 मेत्तेस्। अने 53षोये (पूसमाणया) मिक्सी मसनारामासे (खंडियगणा) छात्रगणे (ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं मणाभिरामाहिं) पातपातानी भाषामनुसार घंट, 4भनीय, प्रिय, मनोज्ञ, या sA64, मनोमिराभ, (हिययगमणिज्जाहिं) तेम 4 गम (वग्गूहिं) वयना । (जय-विजय-मंगलसएहिं) मा 45 भने विशयन भा4|24 शहानी समावेश हता, (अणवरय) सारी शते (अभिणदता य अभित्थूणता य एवं वयासी) भनिनन भर Page #484 -------------------------------------------------------------------------- ________________ 423 पोषवर्षिणी टीका सु. 53 भगवद्दर्शनार्थ कूणिकस्य गमनम् जय जय णंदा ! जय जय भद्दा ! भदं ते, अजियं जिणाहि, जियं च पालेहि, जियमज्झे साहि । इंदो इव देवाणं, चमने इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव , 4 जनान् - इति नन्दः, तत्सम्बोधने हे नन्द ! जय जय = त्वं विजयवान् भव । ' जय जय भद्दा ' जय जय भद्र ! हे भद्र ! - कल्याणस्वरूप ! विजयस्व । भद्दं ते ' भद्रं तुभ्यमस्तु । 'अजियं जिणाहि ' अजितं जय = अजितं देशादिकं जय, ' जियं च पालेहि' जितं च पालय, 'जियमज्झे वसाहि' जितमध्ये वस । तथा त्वम् ' इंदो इव देवाणं ' इन्द्र इव देवानाम्, 'चमरो इव असुराणं' चमर इव = एतन्नामक इन्द्र इव असुराणाम् = सुरविरोधिनाम्, 'धरणो इव नागाणं ' धरणेन्द्र इव नागानाम्, 'चंदो इव ताराणं ' चन्द्र इव तारागाम्, 'भरहो इव मणुयाणं ' भरत इव मनुजानाम्, 'बहूई वासाई' बहूनि वर्षाणि, 'बहूई वाससयाई ' बहूनि वर्षशतानि, 'बहूई वाससहस्साइं ' बहूनि वर्षसहस्राणि जय भद्दा ) हे नन्द - मनुष्यों को अपार आनंद प्रदान करनेवाले स्वामिन्! आपकी जय हो जय हो । हे भद्र ! - कल्याणस्वरूप ! आप सदा विजयशाली र्हें। (भदं ते) आपका सदा कल्याण हो ! ( अजियं जिणाहि ) आपने जिसको नहीं जीता हो, उस पर विजय करें । (जियं च पाले हि ) जिसको आपने जीता है उसका पालन करें । (जियमज्झे साहि) जीते हुए प्रदेश में सदा आपका निवास रहे ! (इंदो इत्र देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं, भरहो इत्र मणुयाणं) देवों में इन्द्र की तरह, असुरों में चमरेन्द्र की तरह, नागकुमारों मे धरणेन्द्र की तरह, ताराओं मे चंद्र की तरह और मनुष्यों में भरत की तरह आप ( बहूई वासाईं बहूई वाससयाई बहूहिं स्तुति रतां मा अआरे उहेवाना प्रारंभ . ( जय जय णंदा जय जय भद्दा ) हुं नं-मनुष्येआने अपार आनंद आपवावाळा स्वामिन! आपनी जय हो भय हो ! हे लद्र ! - 4या sva35 ! या सहा विन्न्यशाजी र्हे। ! (भद्दं ते) भानुं सही उदया हो. (अजियं जिणाहि) साये मेनेन छत्या होय तेना (52 विनय भेजवा. ( जियं च पालेहि ) नेने आये त्या होय तेमनु पान 4. (जियमज्झे वसाहि) तेवा प्रदेशमां सहा आपनो निवास रहे (इंदो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव मणुयाणं) हेवामां चंद्रनी प्रेम, असुरोभां अमरेंद्रनी प्रेम, नागड्डुभाशेभां घरणेद्रनी जेम, ताराओमां चंद्रनी जेम अने मनुष्येआमां भरतनी जेम, या (बहूई वासाईं बहूई वाससयाई बहूई वाससहस्साईं) घणां वरसो सुधी, Page #485 -------------------------------------------------------------------------- ________________ 424 औपपातिकसूत्रे मणुयाणं, बहूई वासाइं बहूई वाससयाइं बहूई वाससहस्साई अणहसमग्गो हतुट्टो परमाउं पालयाहि, इडजणसंपडिवुडो चंपाए णयरीए अण्णेसिं च बहणं गामा-गर-णयर-kheDa'aNahasamaggo' अनघसमग्रः, अनघश्चासौ समग्रश्चेति विग्रहः, निष्पापः परिपूर्णसम्पत्तिपरिवारादिभिः सम्पन्नश्च, यद्वा-अनघेन=पुण्येन समग्रः पूर्णः, यद्वा-न अधसमग्रः अनघसमनः सर्वविधपापरहित इत्यर्थः, 'हद्वतुट्ठो' हृष्टतुष्टः सन् 'पालयाहि' पालय 'परमाउं' परमायु:-परमम् उत्कृष्टम्-अपमृत्युवर्जितमखण्डितं पूर्णमायुः, तथा-'इद्व-जण-संपरिवुडो' इष्टजनसम्परिवृतः-परिवारादिसमेतः, चम्पाया नगर्याः, 'अण्णेसिं च बहूर्ण गामागर-जयर-खेड-कबड-दोगमुह-मडंब-पट्टण-आसम-निगम-संवाह - संनिवेसाणं' अन्येषाञ्च बहूनां ग्रामा-'ऽकर-नगर-खेट-कर्वट-द्रोणमुख-मडम्ब-पट्टना-'ऽश्रम-निगम-वाह-संनिवेशानाम्-तत्र-ग्रामः साधारणजनवासस्थानम् , आकरः = लवणादिसम्भवस्थानम् , नगरम् अविद्यमानकरम् , खेटं धूलीप्राकारवेष्टितम् , कर्वट कुनगरम् , वाससहस्साई) बहुत वर्षांतक, बहुत सैकडों वर्षों तक, बहुत हजार वर्षों तक (अणहसमग्गो) पूर्ण पुण्यशाली रहते हुए अथवा परिपूर्ण सम्पत्ति एवं परिवार आदि से संपन्न अथवा सर्वविधपापरहित होते हुए ( हट्ठतुट्ठो परमाउं पालयाहि ) सदा आनंद और संतोष के साथ अखण्ड आयु भोगवें । (इटु-जण-संपडिवुडो चंपाए णयरीए अण्णेसिं च बहूणं गामा-गर-णयर-खेड-कबड-दोणमुह-मडंब-पट्टण-आसम-निगम-संवाह-संनिवेसाणं आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे ) इष्ट जनों से परिवृत होते हुए आप चंपानगरी के तथा और भी बहुत से गांवों के, आकर-लवण आदि के उत्पत्ति स्थानों के, नगरों-जिनमें कर नहीं लगता हो घ से 4 वरस सुधी, घा 12 12से सुधी (अणहसमग्गो) पूर्ण पुण्यशाली रहेतां अथवा परिपूर्ण संपत्ति तेमज परिवार आदिथी संपन्न मथ सर्वशते ॥52द्दित् 2तै (हट्ठतुट्ठो परमाउं पालयाहि) सही मान तथा संतोषपूर्व 4 2543 आयु लोगो, (इदुजणसंपडिवुडो चंपाए णयरीए अण्णेसिं च बहूणं गामा-गर-णयर-खेड-कव्वड-दोणमुह-मडंब-पट्टण-आसम-निगमसंवाह-संन्निवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्त महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे) ञ्ष्ट भाषसो पडे परिवृत (बित्ताये|) 25 चंपानगरीना तथा बीजां पण घणा गामना, आकरना-लवण आदिनां उत्पत्तिस्थाननां, नगरोना-जेमां कर न लेवातुं होय एवी vastIonA Page #486 -------------------------------------------------------------------------- ________________ पौरपषिणो-टीका सू. 53 भगवदर्शनार्थ कूणिकस्य गमनम् 426 कव्वड-दोणमुह-मडब-पट्टण-आसम-निगम-संवाह-संनिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं ANA-ईद्रोणमुख जलस्थलपथोपेतम् , मडम्बम् अविद्यमानासन्नग्रामान्तरम् , 'पट्टणं' पत्तनम् जलपथेन स्थलपथेन वा निर्गमप्रवेशौ यत्र तत् पत्तनम् , यथा काञ्चीतो मुम्बापुरी, यद्वा-जलपथेनैव निर्गमप्रवेशौ न तु स्थलपथेन, यथा-भारताद् आंग्लराजधानी ' इंग्लेण्ड' इति प्रसिद्धा; तत्, किंच-स्थलपथेनैव निर्गमप्रवेशौ न तु जलपथेन तत् , एतत् सर्वं पत्तनमुच्यते । यद्वायत्र सर्व वस्तु लभ्यते तत् पत्तनम् । आश्रमः तापसाद्यावासः, निगमः वाणिज्यप्रधानं नगरम् , संवाहः कृषीवलानां धान्यरक्षणस्थानम् , निवेशः सार्थकटकादीनामुत्तरणस्थानम् । तेषाम्-'आहेवच्चं' आधिपत्यम् , 'पोरेवचं' पौरोवृत्त्यम्=पुरोवर्तित्वम्-अग्रेसरत्वम् ' साऐसी बस्तियों के, खेटों के-धूलि के प्राकार से परिवेष्टित बस्तियों के, कर्बटों के सामान्य नगरों के, द्रोणमुखों-जलमार्ग एवं स्थलमार्ग से युक्त प्रदेशों के, मडम्बों-जिनके आसपास दूसरे ग्राम नहीं होते हैं ऐसे प्रदेशों के, पत्तनों के जहां जलपथ से भी एवं स्थलपथ से भी आना-जाना होता है; जैसे karA~cI से बम्बई, अथवा जहां सिर्फ जलमार्ग से ही आनाजाना होता है; जैसे भारत से इङ्गलैन्ड, अथवा स्थलमार्ग से ही जहां आना-जाना होता है, ये सभी पत्तन कहलाते हैं । अथवा समस्त वस्तुओं का लाभ जहां होता है वह भी पत्तन है, ऐसे पत्तनों के, आश्रमों के अर्थात् तापस आदि के आवासों के, निगमों के अर्थात् व्यापारिक नगरों के, संवाहों के अर्थात् किसानों के धान्य आदि रखने के स्थलों के, तथा संनिवेशों के अर्थात् सार्थवाह और सेना आदि के उतरने के स्थानों के आधिपत्य को, पौरवृत्य को अग्रेसरत्वको, स्वामित्व को-प्रभुत्व को, उनके भर्तृत्व को-पोषकत्व को, उनमें महं बेटना धूळ (माटी)ना प्राकारथी परिच्छित वस्तीना, कबोना सामान्य नगरना, द्रोणमुखोना-जलमार्ग तेमज स्थलमार्गथी युक्त प्रदेशना, महेंबना-जेनी आसपास बीजा गाम न होय तेवा प्रदेशना, पत्तनोना-ज्यां जलमार्गथी तेमज स्थलमार्गथी पण आवी जई शकातुं होय जेमके करांचीथी मुंबई, अथवा ज्यां मात्र जलमार्गथी ज आवी जई शकाय, जेमके भारतथी ईगलांड, अथवा मात्र स्थल मार्गथी ज ज्यां जई आवी शकाय ते बधां पत्तन कहेवाय छे, अथवा समस्त वस्तुओनी प्राप्ति ज्यां थई शके ते पण पत्तन छे. एवां पत्तना, आश्रमना अर्थात् तापस आदिना आवासेना, निगमना अर्थात् व्यापारिक नगरेना, संवाहोना अर्थात् खेडुतेनां धान्य आदि राखवानां स्थळोना, तथा संनिवेशना अर्थात् सार्थवाह अने सेना आदिना उतरवाना स्थाने ना आधिपत्यने, पौरवृत्यने - अग्रेसर Page #487 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सर-सेणावच्चं कारेमाणे पालेमाणे महया-हय-नट्ट-गीयवाइय-तंती-तल-ताल-तुडिय-घण-मुअंग-पडु-प्पवाइयरवेणं विउलाई भोगभोगाइं भुंजमाणे विहराहित्ति कटु जय जय सदं पौंजेति ॥ सू. 53 ॥ मित्तं भट्टित्तं महत्तरगत्तं ' स्वामित्वं प्रभुत्वम् , भर्तृत्वम्=पोषकत्वम् , महत्तरकत्वम् नायकत्वम् , 'आणा-ईसर-सेणावचं' आज्ञेश्वर-सेनापत्यम्-आज्ञेश्वरः आज्ञाप्रदः सेनापतिषु यः स आज्ञेश्वरसेनापतिः, यस्याज्ञामुपादाय सेनापतिः स्वकार्ये प्रवर्तते स इत्यर्थः, तस्य भावस्तत्त्वं तत् 'कारेमाणे' कारयन् 'पालेमाणे' पालयन् प्रजाजनान् रक्षन् 'महयाहय-नट्ट-गीय-वाइय-तंती-तल ताल-तुडिय-घण-मुअंग-पडु--प्पवाइय-रवेणं' महता अहत-नाट्य-गीत-वादित्र-तन्त्री-तल-ताल-तौर्यिक-घन-मृदङ्ग-पटु-प्रवादितरवेण-महता-दीर्धेण, अहतम् अव्यवच्छिन्नं यन्नाटयं-नाटकम् तत्र यद् गीतं-गेयम् , वादिनवाद्यम् , तथा तन्त्री वीणा, तलतालाः हस्तास्फोटाः, तौर्यिकम् शेषवाद्यसमुदायः, घनमूदङ्गः मेघवद् ध्वनिकारको मर्दल:-एतत्सर्वं समुदितं पटुप्रवादितं दक्षपुरुषवादितं तस्य रवेण=नादेन-आनन्दित इति गम्यते, तथाभूतः सन् 'विउलाई' विपुलानि अत्यधित्तरकत्व-नायकत्व को, एवं आज्ञेश्वरसेनापत्य को-सेनापतियों के आज्ञाप्रदत्वरूप अधिकार को (कारेमाणे पालेमाणे) कराते हुए, पालते हुए एवं सदा (महया-'हय-नट्ट-गीय-वाइयतंती-तलताल-तुडिय-घणमुअंग-पडु-प्पवाइयरवेणं) व्यवधानरहित-अव्यवच्छिन्न-निरन्तर प्रवर्तित-नाटक में गाये गये गीतों के, चतुरपुरुषों द्वारा बनाये गये वादित्रों के, तथा तंत्रीवीणा के, तलताल हस्तस्फोटशब्द-तालियों के, तौर्यिक-और भी अवशिष्ट बाजों के समूह के, घनमृदंगों-मेघकी तरह गरजने वाले ढोलों के एवं मर्दलों के अविरल शब्दों से आनंदित त्खने, स्वामित्वने-प्रभुत्वने, सतवन-पोषपने, tabhai bhtt24tpne-naaytvane temaja आश्वरसेनापत्यने - सेनापतिओना आज्ञा प्रदत्वरूप अधिकारने (कारेमाणे पालेमाणे) 422वता मने पालता 54ई, तभ सहा (महयाऽहय-नट्टगीय-वाइय-तंती-तलताल-तुडिय-घणमुअंग-पडु-पवाइय-रवेणं) व्यवधान2डित. अव्यवच्छिन्न-निरंतर प्रवर्तित-नाटकमां गवातां गीतोना तेमज चतुर पुरुषो द्वारा वगाडातां वाजित्राना, तथा तंत्री-वीणाना, तलताल-तालिओना, तौयिक-बीजा बाकीनां वाजांओना समूहना, घनमृदंग-मेघनी पेठे गर्जनारा लोना, तेमज मर्दोना अविरल शब्द द्वारा आनंदित थतां Page #488 -------------------------------------------------------------------------- ________________ वर्षिणी-टीका स्र. 54 भगवद्दर्शनार्थ कूणिकस्य गमनम् मूलम् -- तए णं से कूणिए राया भंभसारपुत्ते नयणमालासहस्सेहिं पेच्छिजमाणे पेच्छिनमाणे, हिययमालासहस्से हिं कानि, 'भोगभोगाई' भोगभोगान् 'भुंजमाणे विहराहित्ति कट्टु ' भुञ्जन् विहर इति कृत्वा = इत्युक्त्वा, 'जय जय सद्दं परंजंति ' जयजयशब्दं प्रयुञ्जते-u -जय जयेति शब्दानुच्चारयन्ति ॥ सू. 53 ॥ टीका- ' तर णं से' इत्यादि । 'तए णं से कूणिए राया भंभंसारपुत्ते ततः खलु स कूणिको राजा भंभसारपुत्रः ' नयणमालासहस्सेहिं पेच्छिजमाणे पेच्छिजमाणे ' नयनमालासहस्रैः प्रेक्ष्यमाणः प्रक्ष्यमाणः बहुविधदर्शकजननयनपङ्क्तिभिर्वारं वारं निरीक्ष्यमाणः, 'हिययमालासहस्सेहिं अभिगंदिज्जमाणे अभिनंदिज्जमाणे ! हृदयमालासहस्रैरभिनन्दयमानः अभिनन्द्यमानः- धन्योऽयं कृतपुण्योऽयं सफलजन्माऽयमित्यादिहोते हुए (विउलाई भोग भोगाई भुंजमाणे विहराहि) विपुल - अत्यधिक भोगभोगों को भोगते. हुए अपना समय निर्विघ्नरीति से व्यतीत करें, (त्तिकट्टु) इस प्रकार ( जय जय सई परंजंति) वे पूर्वोक्त अर्थाभिलाषी आदि समस्त जय जय शब्द बोलते थे ॥ sU0 53 ॥ तणं से' इत्यादि । " (रे i) इसके बाद (भंभसारपुत्ते) भंभसार के पुत्र (से) वे (कूणिए) कूणिक (राया) राजा (णयणमालासहस्सेहिं पेच्छिज्जमाणे पेच्छिज्जमाणे) हजारों दर्शकजनों की हजारों नयनपंक्तियों द्वारा निरीक्षित होते हुए, (हियमालासहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे) हजारों मनुष्यों के हृदयसहस्रों द्वारा अभिनंदित होते हुए, अर्थात् -" इस राजा को धन्यवाद है, यह bar3A पुण्यशाली है, इसका जन्म सफल है" इत्यादि - रीति से बार(विलाई भोग भोगाई भुंजमाणे विहराहि) विपुस - अतिशय लोग लोगोने लोग्वता आपने समय निविश्र्व रीते व्यतीत 42. (त्ति कट्टु ) या अरे (जय जय स पौंजंति ) ते उपर ऐसा अर्थालियाषी आदि अधा भ्य भ्य शब्द मोदता हुता. (सू. 53 ) ' तए णं से' छत्याहि. (तए णं) त्यार पछी ( भंभसारपुते ) लभसारना पुत्र (से) ते ( कूणिए) ईडि (रायां) शब्न ( णयणमालासहस्सेहिं पेच्छिज्जमाणे पेच्छिज्जमाणे ) इन्नरो लेनारा बोडोनी डुलरो मांगो द्वारा लेवाता, (हिययमालासहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे) हुन्न्। मनुष्योनां डुलरो हृदय द्वारा मलिनहित थवा, अर्थात्--"A राजाने धन्यवाद छे. तेए बहु अहु पुण्यशाली छे. तेमना जन्म सफल छे.' इत्यादि रीतथी वार वार हजारा लेआकेआ द्वारा हार्दिक भावना 427 Page #489 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे अभिणंदिज्जमाणेअभिणंदिज्जमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथुबमाणे अभिथुव्वमाणे, कंति-दिव्व-सोहग्ग-गुणेहिं पत्थिजमाणे पत्थिज्जरीत्याऽसकृत् सहस्राऽधिकजनहृदयैः स्तूयमानः, 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे' मनोरथमालासहस्रैविस्पृश्यमानः विरपृश्यमानः=हीनदीनरक्षणपूर्वक सकलमनोरथपूरकत्वात्-जनानां मनोरथमालासहस्रैर्मुहुर्मुहुः स्पृश्यमानः-'नृपोऽयमस्माकमापदुद्धारकः पालकश्च, अतोऽयं शतं वर्षाणि जीवतु' इत्यादि मनोरथसहस्रविषयीभवनित्यर्थः । 'वयणमालासहस्सेहिं वचनमालासहस्रैः-मञ्जुलोदारवचनरचनानिचयैः, 'अभिथुन्चमाणे अभिथुव्वमाणे' अभिष्ट्रयमानः अभिष्ट्रयमानः, 'कंति-दिव्व-सोहग्ग-गुणेहिं पत्थिन्जमाणे पत्थिजमाणे' कान्तिदिव्यसौभाग्यगुणैःप्रार्थ्यमानःप्रार्थ्यमानः, कान्त्या देहदीप्त्या, प्रशस्तसौभाग्यादिगुणैश्च हेतुना जनैः सातिशयम् अभिलष्यमाणः अभिलष्यमाणः, 'बहूणं नरनारीसहरसाणं दाहिणहत्थेणं अंजलिमालासहस्साई बार सहस्राधिक जनों द्वारा हार्दिक भावना से स्तुत होते हुए, (मणोरहमालासहस्सेहि विच्छिप्पमाणे विच्छिप्पमाणे) हजारों जनों के मनोरथ सहस्ररूपी मालाओं द्वारा स्पृष्ट होते हुए, अर्थात्-हीनदीन जनों के रक्षापूर्वक समस्त मनोरथों का पूरक होने से ये राजा हम लोगों की आपत्ति से रक्षा करने वाले हैं, एवं पालक हैं, इसलिये ये सौ वर्ष तक जीवित रहें" इस प्रकार से जनों के हजारों मनोरथ का पात्र होते हुए, (वयणमालासहस्सेहिं अमिथुव्वमाणे अभिथुव्वमाणे) मंजुल एवं उदार वचनों की रचनाओं द्वारा अभिष्टुत होते हुए, (कंति-दिव्य सोहग्ग-गुणेहिं पत्थिन्जमाणे पत्थिजमाणे) देह की दीप्ति से एवं दिव्य-असाधारण सौभाग्यादिक गुणों से जनों द्वाग प्रार्थित होते हुए, (बहूणं नरनारिपूर्व स्तुति 42|ता, (मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे) ग्रे। लोकोना हजारे मनेरथरूपी मालाओ द्वारा स्पर्शता, अर्थात् हीनदीनजननी रक्षापूर्वक समस्त मनोरथ परिपूर्ण करता होवाथी आ राजा अमारी आपत्तिथी रक्षा करवावाळा छे तेमज पालक छे, तेथी तेओ सो वर्ष सुधी वा 2-मा prA2न बान । मनोरथाने पात्र थता, (षयणमालासहस्से हिं अभिथुव्वमाणे अभिथुव्यमाणे) आगे तभ04 2 वयनानी श्यना । मलिष्टुत थता, (कंति-दिव्व-सोहग्ग-गुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे) देहनी दीप्तिथी तेमज दिव्य-असाधारण सौभाग्य आदिक गुणेथी लेके द्वारा प्रार्थित यता, (बहूणं नरनारिसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छ Page #490 -------------------------------------------------------------------------- ________________ 429 पीयूषवर्षिणी-टीका सू. 54 कूणिकस्य पूर्णभद्रचैत्ये समागमनम् माणे; बहणं नरनारीसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइंपडिच्छमाणे पडिच्छमाणे, मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे,भवणपंतिसहस्साइं समैच्छमाणे समैच्छमाणे, चंपाए नयरीए मझंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स पडिच्छमाणे पडिच्छमाणे' बहूनां नरनारीसहस्राणां दक्षिणहस्तेनाञ्जलिमालासहस्राणिबहूनां नरनारीसहस्राणां यानि अञ्जलिमालासहस्राणि राज्ञः सत्काराय विरचितानि मालारूपाणि सहस्राणि प्राञ्जलिपुटानि तानि उत्थापितेन दक्षिणहस्तेन प्रतीच्छन् प्रतीच्छन् वारंवारं स्वीकुर्वन् , 'मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे' मञ्जमजुना धोषेण अतिकोमलेन शब्देन प्रतिबुध्यमानः 2=अनुमोदयन् 2, 'भवण-पंति-सहस्साई समैच्छमाणे समैच्छमाणे' भवनपक्तिसहस्राणि समतिक्रामन् समतिक्रामन् , 'चंपाए नयरीए मज्झंमझेण' चम्पाया नगर्या मध्यमध्येन, 'निग्गच्छइ' निर्गच्छति=निस्सरति, 'निग्गच्छित्ता' निर्गत्य, समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य ' अदूरसामंते' सहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे) हजारों नरनारियों की अंजलिरूप माला के सहस्रों को जो राजा के सत्कारार्थ विरचित हुईं थीं; अपने दक्षिण (दाहिने हाथ से स्वीकृत करते हुए, (मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे) अत्यन्त मधुर स्वर से उनलोगों के द्वारा किये हुए सत्कार-सम्मान का अनुमोदन करते हुए, (भवण-पंति-सहस्साइं समैच्छमाणे समैच्छमाणे) एवं हजारों महलों की पंक्ति को पार करते हुए. (चंपाए णयरीए मज्झं मज्झेणं निग्गच्छइ) चंपा नगरी के बीचमार्ग से होकर निकले, (निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागमाणे) ग्रे। नरनारीमान डायना हुन्। 4835 मादाय 2 शतना सत्रार्थ 2या ती त्न्। पोताना भाए। हाथथी svI42 42ता, (मंजुमंजुणा घोसेणं पडिबुज्झमाणे पडिबुज्झमाणे) मत्यत मधु2 212थी ते बारा 426 / st4|2-स्म्मान्नु मनुभाहन 42ता, (भवणपंतिसहस्साई समैच्छमाणे समैच्छमाणे) तभ04 / भवानी डारने 5sA2 42 ॥ (चंपाए णयरीए मज्झमज्झेणं निग्गच्छइ) या न्ग्रीन्। 1च्या मार्गमा थने नाया. (निम्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ) नीजीन न्यां पूर्णभद्र Page #491 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्रे भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता अभिसेकं हत्थिरयणं ठवेइ, ठवित्ता आभिसेकाओहत्थिरयणाओपञ्चोरुहै, पच्चोरुहिताअवहट्टुपंचरायकौहाई, तंजहा-खग्गं छत्तं उपफेसं वाहणाओ वालवीयणिं; जेणेव समणे अदूरसमीपे नातिदूरे नातिसमीपे, किंचिदूरे इत्यर्थः । 'छत्ताईए तित्थयराइसेसे' छत्रादिकान् तीर्थकरातिशेषान्=तीर्थकरातिशयान् 'पासई' पश्यति, 'पासित्ता' दृष्ट्वा, 'आभिसेकं हत्थिरयणं' आभिषेक्यं हस्तिरत्नम् 'ठवेइ, ठवित्ता' स्थापयति, स्थापयित्वा, 'आभिसेक्काओ हत्थिरयणाओ' आभिषेक्यात् हस्तिर नात् 'पच्चोरुहै' प्रत्यवरोहति अवतरति, 'पच्चोरुहित्ता' प्रत्यवरुह्य, 'अवहट्ट पंच रायकौहाई' अपहृत्य पञ्च राजककुदानि-त्यक्त्वा पञ्च राजचिह्नानि=राजाऽयमिति ज्ञापकानि चिह्नानि, 'तंजहा' तद्यथा-तानिचिह्नानि यथा-'खग्गं' खड्गम् , 'छत्तं' छत्रम् , 'उप्फेसं' मुकुटम् 'उप्फेस' इति च्छइ) निकल कर जहा~ पूर्णभद्र उद्यान था वहा~ आये, (उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ) आकर उन्होंने श्रमण भगवान् महावीर के न अतिसमीप और न अतिदूर-किन्तु कुछ ही दूर पर तीर्थकरों के अतिशयस्वरूप छत्रादिकों को देखा, (पासित्ता आभिसेकं हत्थिरयणं ठवेइ) देखते ही उन्होंने अपने हाथी को खर्3A करवाया, (ठवित्ता आभिसेकाओ हत्थिरयणाओ पच्चोरुहै) हाथी के खर्3e होते ही वे उस हाथी से नीचे उतरे, (पच्चोरुहित्ता अवह1 पंच रायकौहाई) नीचे उतरते ही उन्हों ने इन पांच राजचिह्नों का परित्याग किया, (तं जहा) वे पांच राजचिह्न ये हैं-(खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणि) खड्गौधान तु त्या माथ्या, (उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताइए तित्थयराइसेसे पासइ) मावीने तेमाणे श्रम मापान म्हावीरथी बहु दूर नहि तेम बहु समीप नहि, पण जरा दूरे, तीर्थकरेना अतिशय 2135 छाडिने नयां, (पासित्ता आभिसेक्कं हत्थिरयणं ठवेइ) दिर् माथे पोताना थाने ले 24आव्या, (ठवित्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहै) हाथी नो 2डेत 4 ते ते हाथी 52थी नीय उता, (पच्चोरुहित्ता अवहट्ट पंच रायकौहाइं) नीचे उतरीने 4 तमामे पाय शथिलोना त्या ज्यो. (तंजहा) त पाय 24 यिनी ॥ छ-(खग्गं छत्तं उपफेसं वाहणाओ वालवीयणिं) मतसवा2, छत्र, 8.स-भुट, पानत Page #492 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सू. 54 कूणिकस्य भगवदुपासना 431 भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा-(1) सचित्ताणं दव्वाणं विओसरणयाए, (2) अचित्ताणं दव्याणं अविओसरणयाए, (3) एगसाडियं उत्तरासंगकरणेणं, (4) देशीयः शब्दः, 'वाहणाओ' उपानहौ 'बालवीयणिं' वालव्यजनीम्-चामरम्, एतानि त्यक्त्वा, 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान् महावीरः, 'तेणेव उवागच्छइ, उवागच्छित्ता' तत्रैवोपागच्छति, उपागत्य, 'समणं भगवं महावीरं' श्रमणं भगवन्तं महावीरं 'पंचविहेणं अभिगमेणं अभिगच्छइ' पञ्चविधेनाऽभिगमेनाभिगच्छतिपञ्चप्रकारेण अभिगमेन=सत्कारविशेषेण अभिमुखं गच्छति, 'तंजहा' तद्यथा-तत्पञ्चविधाभिगमनं यथा-'सचित्ताणं दवाणं विओसरणयाए' सचित्तानां द्रव्याणां व्युत्सर्जनतयाहरितफलकुसुमादीनां वस्तूनां त्यागेन 1, 'अचित्ताणं दव्वाणं अविओसरणयाए' अचित्तानां द्रव्याणामव्युत्सर्जनतया, अचित्तानां वस्त्राभरणादीनाम् अत्यागेन 2, 'एगसाडियमुत्ततलवार, छत्र, मुकुट, उपानत्-पगरखे, एवं वालव्यजनी-चामर । फिर वे (जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ) जहां श्रमण भगवान महावीर विराजमान थे वहा~ पर आये, (उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ) जाते ही वे पांच प्रकार के अभिगमन-सत्कारविशेष से युक्त होकर प्रभु के सन्मुख pahu~ce । वे पांच प्रकार के सत्कारविशेष इस प्रकार हैं-(सचित्ताणं दव्वाणं विओसरणयाए) हरित फल फूल आदि सचित्त द्रव्यों का परित्याग करना, (अचित्ताणं दव्वाणं अविओसरणयाए) वस्त्र आभरण आदि अचित्त द्रव्यों का परित्याग नहीं करना, (एगसाडियमुत्तरासंगकरणेणं) भाषा की यतना के लिये अखण्ड अर्थात् जो सीया हुआ न हो 5 ॥ 2i, तभ04 पासव्यसनी-याभ2. 5छी तसा (जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ) च्या श्रमाणु मगवान महावीर mish। त्या माव्या. (उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ) मातै ज तेओ पांच प्रकारनां अभिगमन-सत्कारविशेषथी युक्त थईने प्रभुना सन्भु 5 5i-या. ते पांय 42ना sA2विशेष ॥ 4 ॥ 2 ॥ छ-(सचित्ताणं दव्वाणं विओसरणयाए) दीऐ m दूस माहि सचित्त द्रव्योनी परित्याग 423, (अचित्ताणं दव्वाणं अविओसरणयाए) पत्र-याल264 माहि मथित द्रव्यानी परित्या न 32, (एगसाडियमुत्तरासंगकरणेणं) लापानी यतन Page #493 -------------------------------------------------------------------------- ________________ 432 औपपातिक चक्खुफासे अंजलिपग्गहेणं, (5) मणसो एगत्तभाव करणेणं, समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता बंदै नमसइ, वंदित्ता नर्मसित्ता तिविहाए पज्जुवासणरासंगकरणं' एकशाटिकोत्तराऽऽसङ्गकरणेन- भाषायतनार्थम् अस्यूतेन एकपटेन उत्तरासङ्गकरणं तेन 3, 'चक्खुप्फासे ' चक्षुःस्पर्शे - श्रीमहावीरे दृष्टिमागते, 'अंजलिपरगहेणं' अञ्जलिप्रग्रहेण=कृताञ्जलिपुटेन 4, ' मणसो एगत्तभावकरणेणं' मनस एकत्र - भावकरणेन-मनसः चित्तस्यैकत्र = भगवद्विषये भावकरणेन = स्थिरीकरणेन, एवं पञ्चविधाभिगमेन 'समणं भगवं महावीरं ' श्रमणं भगवन्तं महावीरम् अभिगम्य, तस्य श्रमणस्य भगवतो महावीरस्य 'तिक्खुत्तो' त्रिकृत्वः 'आयाहिणपयाहिणं' आदक्षिणप्रदक्षिणम् = अञ्जलिपुटं बद्ध्वा तं बद्धाञ्जलिपुटं दक्षिणकर्णमूलत आरभ्य ललाटप्रदेशेन वामकर्णान्तिकेन चक्राकारं त्रिः परिभ्राम्य ललाटदेशे स्थानरूपं, 'करेइ' करोति, 'करिता ' कृत्वा ' वंदै नमसइ ' वन्दते नमस्यति-स्तौति नमस्करोति, वंदित्ता नमसित्ता' वन्दित्वा नमस्यित्वा, 'तिविअइसे वस्त्र का उत्तरासङ्ग करना, (चक्खुप्फासे अंजलिपग्ग हेणं) जब से भगवान दिखायी दें, तभी से दोनों हाथों को jor3अना, और (मणसो एगत्तभावकरणेणं) मन को एकाग्र करके भगवान में लगाना । इस प्रकार इन pA~ca अभिगमनों से युक्त होकर राजाने भगवान् महावीर प्रभु को तीन बार (आयाहिणपयाहिणं) आदक्षिणप्रदक्षिण-अञ्जलिपुट को दाहिने कान से लेकर शिर पर घुमाते हुए बायें कान तक ले जाकर फिर उसे घुमाते हुए दाहिने कान पर ले जाना और बाद में उसे अपने ललाट पर स्थापन करना - रूप आदक्षिणप्रदक्षिण (करेइ) किया, (करिता) आदक्षिणप्रदक्षिण कर के ( वंदै नमसइ) वन्दना और नमस्कार किया । ( वंदित्ता नमसित्ता) वन्दना नमस्कार कर के (तिविहाए पज्जुवासणाए पज्जुवासइ) माटे अखंड अर्थात् जे सीवेलां न हेआय तेवां वस्रनुं उत्तरासंग करवुं, (चक्खु फासे अंजलिपग्गहेणं) न्यारथी लगवान हेणाय त्यारथी 4 मन्ने हाथने लेडवा, मने (मणसो एगत्तभावकरणेणं) भनने मेअथ रीने लगवानभां जोडवुं. आ प्रकारे आ पांच अभिगमनेआथी युक्त थैने राजाए भगवान भडावीर प्रभुने त्रशु वार ( आयाहिणपया हिणं ) माहाक्षशुप्रट्टक्षिण-मसियुटने जमणा कानथी लईने शिर उपर घुमावतां डाबा कान सुधी लई जईने पाछे तेने घुमावीने जमणा काने लई जवा अने पछी तेने पोताना कपाळे स्थाथ्न् 42vA3य आदक्षिणु- प्रदक्षिणु (करेइ) यु, (करिता ) महक्षिण- अदक्षिणु 4ने (वंदै नमसइ) वहना भने नमस्कार . ( वंदित्ता नर्मसित्ता) पहना Page #494 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 54 दूणिकस्य भगवद्पासना याए पज्जुवासइ, तंजहा-काइयाए वाइयाए माणसियाए । काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । वाइयाए-जं जं भगवं हाए पज्जुवासणयाए पज्जुवासइ' त्रिविधया पर्युपासनया पर्युपास्ते-भगवतः पर्युपासनां विधत्ते, 'तंजहा' तद्यथा-तत् त्रिविधत्वं दर्शयति-'काइयाए वाइयाए माणसियाए' कायिक्या वाचिक्या मानसिक्या, पर्युपास्ते इति पूर्वेणान्वयः । तत्र कायिक्या पर्युपासनया तावत् 'संकुइयग्गहत्थपाए' सङ्कुचिताऽग्रहस्तपादः, 'सुस्सूसमाणे' शुश्रूषमाणः= सेवमानः, 'णमंसमाणे' नमस्यन्-अभिमुखे विनयेन प्राञ्जलिपुटः पर्युपास्ते, 'वाइयाएजं जं भगवं वागरेइ' वाचिक्या पर्युपासनया-यद् यद् भगवान् व्याकरोति व्याख्याति, त्रिविध पर्युपासना से उनकी उपासना की। वह त्रिविध उपासना इस प्रकार है-(काइयाए वाइयाए माणसियाए) काय से उपासना करना, वचन से उपासना करना एवं मन से उपासना क्र्ना। (काइयाए ताव) कायिक उपासना इस प्रकार से उसने की-(संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ) प्रभु के समीप वे हाथपावों को संकुचित करके उचित आसन से बैठे । उनसे धर्म सुनने की इच्छा करने लगे, उन्हें बारंबार नमस्कार करने लगे, पुनः नम्र होकर प्रभु के सम्मुख दोनों हाथों को jor3अते हुए प्रभु की सेवा करने लगे । (वाइयाए) वचन से उपासना उन्होंने इस प्रकार की-(जं जं भगवं वागरेइ) जो जो भगवान् कहते थे, उस पर राजा इस प्रकार कहते थे, हे भगवान् ! (से जहेयं तुब्भे वदह) आप जैसा कहते हैं, (एवमेयं भंते!) हे nbh24॥2 4शन (तिविहाए पज्जुवासणाए पज्जुवासइ) विविध पर्युपासना तेमनी उपास्न्। 4. ते विविध उपासना मा प्ररे छ-(काइयाए वाइयाए माणसियाए) याथी पासना 42वी, क्यनथी उपासना 42वी तभ0 भनथा उपासना 42वी. (काइयाए ताव) यि उपासना तणे 41 रे 4री-(संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ) प्रभुनी पासे तेओ हाथ-पगने संकुचित करीने उचित आसन पर बेठा. तेओ पासेथी धर्म सांभळवानी ईच्छा करवा लाग्या, तेमने वारंवार नमस्कार करवा लाग्या, अने नग्न थईने प्रभुना सन्मुख बने हाथ जोडीने प्रभुनी सेवा 421 ॥ साया. (वाइयाए) क्यनथी तभणे या प्रमाणे उपासना 42-(जं जं भगवं वागरेइ) 2. लगवान 4ता ता ते 52 220 / मारे माता ता-डे मावान् ! (से जहेयं tumbhe vadaha) 2 / 5 ma 4 ch| Page #495 -------------------------------------------------------------------------- ________________ 434 औपपातिकसूत्रे वागरेइ, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुन्भे वदह-अपडिकूलतत्र तत्र-'एवमेयं भंते !' एवमेतद् भदन्त ! हे भगवन् ! यद् भवानुपदिशति तद् एवमेवास्ति, 'तहमेयं भंते !' तथैतद् भदन्त ! हे भगवन् ! भवता यदुपदिष्टं तत्तथैव । 'अवितहमेयं भंते !' अवितथमेतद् भदन्त ! हे भगवन् ! भवदुक्तमेतत् सर्वं सत्यमेव । 'असंदिद्धमेय भंते ! ' असन्दिग्धमेतद् भदन्त ! हे भगवन् ! एतत् सन्देहरहितं देशशङ्कासर्वशङ्कावर्जितम् । 'इच्छियमेयं भंते !' इष्टमेतद् भदन्त ! हे भगवन् ! एतद्भव द्वचनमस्माभिर्वाञ्छितमेव, 'पडिच्छियमेयं भंते ! ' प्रतीष्टमेतद् भदन्त ! हे भगवन् ! पुनः * पुनरिष्टमेतद् भवद्वचनम् , 'इच्छियपडिच्छियमेयं भंते !' इष्टप्रतीष्टमेतद् भदन्त ! हे भगवन् ! एतद् वचनम् इष्टप्रतीष्टोभयरूपं वर्तते । ' से जहेयं तुब्भे वदह' तद्यथैतद् यूयं वदथ-तदेतद् यथा भवन्तः कथयन्ति तत्तथैवेति वदन् 'अपडिकूलमाणे पज्जुवासइ' अप्रतिकूलयन् प्रतिकूलाचरणं वर्जयन् पर्युपास्ते । 'माणसियाए' मानसिक्या-मन:भगवन् ! यह ऐसा ही है, (तहमेयं भंते !) हे भगवन् ! यह वैसा ही है, (अवितहमेयं भंते !) हे भगवन् ! आपने जो कहा सो सत्य है, (असंदिद्धमेयं भंते!) हे भगवन् ! यह देशशङ्का और सर्वशङ्का से सर्वथा रहित है, (इच्छियमेयं भंते !) हे भगवन् ! आपका यह वचन हम लोगों के लिए सर्वदा वाञ्छनीय है, (पडिच्छियमेयं भंते!) हे भगवन् ! यह आपका वचन हम लोगों के लिये सर्वथा वाञ्छनीय है, (इच्छियपडिच्छियमेयं भंते!) हे भगवन् ! यह आपका वचन हम लोगों के लिये सर्वदा और सर्वथा वाञ्छनीय है। इस प्रकार राजा-(अपडिकूलमाणे) भगवान के साथ अनुकूल आचरण करते हुए (पज्जुवासइ) उनकी उपासना करने ल्गे। (माणसियाए) राजा ने भगवान् की मानसिक उपा(एवमेयं भंते !) हे भगवन् ! से अभ04 छ, (तहमेयं भंते !) हे भगवन् ! से सभा छ, (अवितहमेयं भंते !) हे भगवन् ! माघे रे 4थुते सत्य छे. (असंदिद्धमेयं भंते ! ) मापन् ! 2 मा क्यन shsh। भने सर्वशासाथी सर्वथा 2डित छे. (इच्छियमेयं भंते !) मावन् ! मापन - वयन स्भा2| भाटे सांछनीय छे. (पडिच्छियमेयं भंते !) मगवन् ! ॥ सायनां वयन अमा। भाटे सर्वथा पांछनीय छ, (इच्छिय-पडिच्छियमेयं भंते !) मगन् ! 2 ॥ सायनां पयन स्मा2| भाटे सहा मने सर्वथा पांछनीय छे. 240 घारे 200 (अपडिकूलमाणे) सापाननी साथे अनुस Page #496 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सु. 54 कूणिकस्य भगवदुपासना 435: माणे पज्जुवासइ । माणसिया ए - महयासंवेगं जणइत्ता तिव्वध-: म्माणुरागरत्ते पज्जुवासइ ॥ sU0 54 ॥ मूलम् - तए णं ताओ सुभद्दप्पमुहाओ देवीओ अंतो अंतेउरंसि पहायाओ जाव पायच्छित्ताओ सव्वालंकारविभूसि सम्बन्धिन्या पर्युपासनया, 'महयासंवेगं ' महासंवेगं = महद्वैराग्यं ' जणइत्ता ' जनयित्वा 'तिव्व - धम्मा - णुराग-रत्ते ' तीव्र-धर्मानुराग-रक्तः सन् ' पज्जुवासइ ' पर्युपास्ते, अनेन वीतरागाणं पुष्पधूपादिभिः सावद्यपूजा निराकृता ॥ सूत्र 54 ॥ टीका -- 'तए णं ताओ' इत्यादि । 'तए णं' ततः खलु 'ताओ सुभद्दप्प-: मुहाओ' ततः तदनन्तरम् - सुभद्राप्रमुखाः 'देवीओ' देव्यः = राश्यः अंतो अंतेउरंसि अन्तरन्तःपुरस्य स्त्रीभवनमध्ये, 'व्हायाओ जाव पायच्छित्ताओ' स्नाताः यावत् प्रायसना इस प्रकार की - (महया संवेगं जणइत्ता तिव्व-धम्मा - णुराग-रते पज्जुवासइ) प्रभु. के से धर्म का उपदेश सुन कर राजा के हृदय में परम वैराग्य उत्पन्न हुआ और धर्मानुराग से प्रेरित होकर वे प्रभु की उपासना करने लगे । इस सूत्र से वीतरागों की पुष्पधूप आदि से सावद्य पूजा करना सर्वथा निषिद्ध है - यह सूचित होता है ॥ sU0 54 ॥ 'तए णं ताओ इत्यादि । मुख (तए णं) इसके बाद (ताओ सुभद्दप्पमुहाओ देवीओ) वे सुभद्राप्रमुख देवियां भी (अंतो अंतेउरंसि) अंतः पुरस्थ स्त्रीभवन के मध्यवर्ती स्नानागार में (व्हायाओ जाव आयर 42ता (पज्जुवा सइ) तेभनी उपासना 42वा साज्या ( माणसियाए) राजाए भगवाननी मानसिक उपासना 2मा प्र}आरे 4री- (महया संवेगं जणैता तिव्व- धम्मा-णुराग-रत्ते पज्जुवासइ) प्रभुना भुजथी धर्मना उपदेश साण्ल्ळीने राजाना हृदयमां परम वैराग्य उत्पन्न थयुं, अने धर्मानुरागथी प्रेरित थैने तेओ प्रभुनी उपासना करवा लाग्या. आ सूत्रथी वीतरागानी पुष्प धूप आदि वडे सावद्यपूजा करवी ए सर्वथा निषिद्ध छे ते सूचित थाय छे. (sU0 14.) 66 तए णं ताओ" इत्याहि. (तए णं) त्यार पछी ( ताओ सुभद्दष्पमुहाओ देवीओ ) ते सुभद्रा प्रभु हेवीओ। यषु (अंतो अंतेउरंसि ) मतःपुरभां स्त्रीलवनना मध्यवर्ती स्नानागारभां (ण्हायाओ जाव पायच्छित्ताओ) स्नान इरीने तुङ तथा असिउर्भथी Page #497 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र याओ बहूहिं खुजाहिं चिलाईहिं वामणीहिं वडभीहिं बब्बरीहिं बौसियाहि जोणियाहिं पल्हवियाहिं ईसणियाहिं चारुइणियाहिं श्चित्ताः-यावत्-शब्दात्-'कृतबलिकर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः' इति सङ्गहः, तथा 'सव्वालंकार-विभूसियाओ' सर्वा-स्लङ्कार-विभूषिताः सर्वैरलङ्कारैरलङ्कृता : 'बहूहिं खुजाहिं' बह्वीभिः कुब्जाभिः-वक्रशरीराभिः 'कूबडी' इति प्रसिद्धाभिः, 'चिलाईहिं किरातीभिः किरातदेशोपन्नाभिः, 'बामणीहिं' वामनाभिः-अतिहस्व शरीराभिः, 'वडभीहिं' वटभिकाभिः वक्राऽधःकायाभिः, 'बब्बरीहिं' बर्बरीभिः=बर्बरदेशोत्पन्नाभिः, 'बौसियाहि' बकुशिकाभिः, 'जोणियाहिं' योनिकाभिः योनिकदेशोत्पन्नाभिः, 'पल्हवियाहिं' पह्लविकाभिः=पह्नवदेशोत्पन्नाभिः, 'ईसिणियाहिं' 'ईसिन' नामकोऽनार्यदेशस्तत्रोत्पन्नाभिः 'चारुइणियाहिं' चारुकिनिकाभिः, 'चारुकिनिक' देशविशषोत्पन्नाभिः, 'लासियाहिं लासिकाभिः लासकदेशोपायच्छित्ताओ) स्नान करके कौतुक तथा बलिकर्म से निवृत्त होकर, (सव्वा-लंकार-विभूसियाओ) एवं समस्त अलंकारों को धारण कर (बहू हिं खुज्जाहिं चिलाईहिं ) अनेक कुबडी दासियों से, अनेक किरातिनियों-किरात देशमें उत्पन्न दासियों से, (वामणीहिं) अनेक वामनियोंसे-जिनका शरीर अत्यंत हस्व-छोटा था ऐसी दासियों से, (वडभीहिं) अनेक वटभियो-जिनकी कमर बिल्कुल झुक गई थी ऐसी दासियों से, (बब्बरीहिं) बर्बर देशोद्भव अनेक दासियों से, (बौसियाहिं) बकुश देश की दासियों से, (जोणियाहिं) यूनान देश की दासियों से, (पल्हवियाहि) अनेक पह्लविकाओं-पह्नवदेश की दासियों से, (ईसिणियाहिं) इसिन नाम का एक अनार्यदेश है इस देश की दासियों से, (चारुइणियाहिं) चारुकिनिक देश की दासियों से, (लासियाहिं) लासकदेश की दासियों से, (लौसियाहि) निवृत्त ने (सव्वालंकारविभूसियाओ) तेभ सर्व मशिने धारण 4शने (बहूहिं खुजाहिं चिलाईहिं) मने जुपडी हासीमाथी, मने 4i21तीसा-सित देशमा उत्पन्न थयेसी हासीयाथी, (वामणीहिं) मने वाभ्निओ-जेनां शरीर अत्यंत नानां-(ठींगणा) हतां एवी दासीओथी, (वडभीहिं) मने पटलीमा-भनी bha2 cha4 वी 4 ती मेवी हासीसाथी( बब्बरीहिं ) मर-देशात्पन्न सने हासीसाथी, (बौसियाहिं) भश शनी हासीमाथी, (जोणियाहिं) यूनान शनी हासीमाथी, (पल्हवियाहिं) मने पडसविधाय-56सय हेशनी हासीमाथी, (ईसिणियाईं) सिन नामनो से मनायः देश छे ते शनी सीसाथी, (चारुइणियाहिं) yA3तिनि4 शिनी सीयाथी, (लासियाहिं) पास शिनी हासमाथी, (लौसियाहिं) सशशिनी हासीमाथी (सिंहलीहिं) सिंडस शिनी Page #498 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सु. 55 सुभद्रादीनां भगवदर्शनार्थ गमनम् 437 लासियाहिं लौसियाहिं सिंहलीहिं दमलीहि, आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मरुंडीहिं सबरीहिं पारसीहिं णाणादेसीहिं विदेस-वेस-परिमंडियाहिं इंगिय-चिंतिर-पत्थियवियाणियाहिं सदेसणेवत्थ-ग्गहिय-वेसाहिं चेडिया-चक्कवाल-वत्पन्नाभिः, 'लौसियाहि' लकुशिकाभिः-लकुशदेशोत्पन्नाभिः, 'सिंहलीहिं' सिंहलीभिः= सिंहलदेशोत्पन्नाभिः 'दमिली हिं' द्रविडीभिः द्रविडदेशोत्पन्नाभिः, 'आरबीहिं' आरबीभिः= अरबदेशोत्पन्नाभिः, 'पुलिंदीहिं' पुलिन्दीभिः पुलिन्ददेशोत्पन्नाभिः, 'पक्कणीहिं' पक्कणीभिः= पक्कणदेशोत्पन्नाभिः, 'बहलीहिं' बहलीभिः=बहलनामकोऽनार्यदेशस्तत्रोत्पन्नाभिः, 'मुरुंडीहिं' मुरुण्डीभिः मुरुण्डदेशोत्पन्नाभिः, 'सबरी हिं' शबरीभिः शबरदेशोत्पन्नाभिः, 'पारसीहिं पारसीभिः पारसदेशोत्पन्नाभिः, किरातादयः सर्वेऽनार्यदेशाः, 'णाणादेसीहि नानादेशीयाभिः,'विदेस-वेस-परिमंडियाहि विदेश-वेष-परिमण्डताभिः विविध-देशपरिमण्डनयुक्ताभिः, 'इंगियचिंतिय-पत्थिय-viyANiyAhiM'iGgita-चिन्तित-प्रार्थित-विज्ञाभिः,इङ्गितम् अभिप्रायानुरूपलकुशदेश की दासियों से, (सिंहलीहिं) सिंहलदेश की दासियों से, (दमिलीहिं) द्रविडदेश की दासियों से, (आरबीहिं) अरबदेश की दासियों से, (पुलिंदीहिं) पुलिन्ददेश की दासियों से, (पक्कणीहिं) पक्कणदेश की दासियों से, (बहलीहिं) बहल नाम के अनार्य देश की दासियों से, (मुरुंडिहिं) मुरुण्डदेश की दासियों से, (सबरी हिं) शबरदेश की दासियों से, (पारसी हिं) पारसदेश की दासियों से, (ये किरात आदि जितने भी देश हैं वे सब अनार्य देश है) इन (णाणादेसीहिं) अनेक देश की दासिया, जो (विदेस-वेसपरिमंडियाहि) विदेशी वेष भूषा से सज्जित थीं, (इंगिय-चिंतिय-पत्थिय-वियाणियाहिं) इंगित को अर्थात् अभिप्राय के अनुरूप चेष्टा को, चिन्तित को अर्थात् मनोगत भावको, हासीसाथी, (दमिलीहिं) द्रविड हेशनी हासीमाथी, (आरबीहिं) 2025 शनी हासीमाथी (पुलिंदीहिं) पुति शनी सीमाथी (पक्कणीहिं) 54414 शनी हासीसाथी, (बहलीहिं) पडत नाभना मनार्य शनी सीमाथी, (मुरुंडीहिं) bhu24 शिनी हासीसाथी, (सबरीहिं) 052 शनी सीसाथी, (पारसीहिं) पारस देशनी दासीओथी, आ किरात आदि जेटला देश छे ते बधा अनार्य हेश छ, 24 (णाणादेसीहिं) मने शनी हासीमा 2 (विदेस-वेस-परिमंडियाहिं) विश वेष भूषाथी सनिद् स्ती, (इंगिय-चिंतिय-पत्थिय वियाणियाहिं) ईंगितने एटले अभिप्रायने अनुरूप चणाने, चिन्तितने एटले मने गत भावने, Page #499 -------------------------------------------------------------------------- ________________ 438 औपपातिक सू :-अन्तः रिसवर - कंचुइज्ज - महत्तर - बंद - परिक्खित्ताओ अंतेउराओ णिग्गच्छ न्तिणिभ्गच्छित्ता जेणेव पाडियक्कजाणारं तेणेव उवागच्छंति, उवागच्छित्ता पाडियक्कपाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणाई दुरूचेष्टितम्, चिन्तितं=मनोगतं, प्रार्थितम् = अभिलपितं तेषां विज्ञाभिः, 'सदेस - णेवत्थ- -ग्गहिय - वेसाहिं' स्वदेश- नेपथ्य - गृहीत - वेषाभिः - स्वदेशस्य यानि नेपथ्यानि - वस्त्रभूषणधारणरीतयः, तैर्गृहीता वेषा याभिः तास्तथा ताभिः, 'चेडिया - चक्कवाल - वरिसवर-कंचुइज्ज - महत्तर - वंद - परिक्खित्ताओ' चेटिका - चक्रवाल - वर्षवर - कञ्चुकीय - महत्तर - वृन्दपरिक्षिप्ताः--चेटिकानां-दासीनां चक्रवालं मण्डलम्, वर्षवराः - क्लीबाः, कञ्चुकीयाः = अ पुरबहिः प्रदेशरक्षकाः, तदन्ये ये महत्तराः = प्रामाणिका अन्तःपुररक्षकाः, तेषां यद् वृन्दं तेन परिक्षिप्ताः=परिवेष्टिता यास्तास्तथा सुभद्राप्रमुखा देव्यो = राश्यः 'अंतेउराओ णिग्गच्छंति' अन्तःपुरात्--स्त्रीगृहान्निर्गच्छन्ति, 'णिग्गच्छित्ता' निर्गत्य, 'जेणेव पाडियकजाणाई' यत्रैव प्रत्येकयानानि=पृथक् 2 यानानि सन्ति, तत्रैवोपागच्छन्ति, उपागत्य 'पाडियक्क - पाडि - प्रार्थित को अर्थात्-अभिलषित को जानने में विज्ञ थीं, (सदेस - णेवत्थ-ग्गहिय- वेसाहिं) अपने 2 देश की रीति के अनुसार वेषभूषा धारण की हुई थीं, ऐसी इन विदेशी दासियों से, तथा-(वेडिया-चक्कवाल - वरिसवर-कंचुइज्ज - महत्तर - वंद - परिक्खित्ताओ ) विदेशी दासियों से भिन्न दासियों के समूह से, वर्षवरों से नपुंसकों से, कंचुकियों से तथा और भी अन्य प्रामाणिक अन्तःपुर रक्षकों से परिक्षिप्त - घिरी हुईं होकर (अंतेउराओ णिग्गच्छंति) अंतःपुर निकलीं, (णिग्गच्छित्ता) निकलकर ( जेणेव पाडियकजाणाई) जहां अपने 2 योग्य अलग 2 यान रखे हुए थे, (तेणेव उवागच्छंति) वहां पर pahu~cI, ( उवागच्छित्ता पाडियकपाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरूहंति) pahu~ca कर उन पृथक् 2 प्रार्थितने भेटले अभिलाषाने लगी सेवामां निपुणु हुती, (सदेसणेवत्थगहियवेसाहिं) नेभेओभे पोतपोताना देशनी रीत प्रमाणे वेष धारण 4रेखे। हुता ओवी या विदेशी हासीमोथी, तथा (चेडिया - चक्कवाल - वरिसवर-कंचुइज्ज - महउत्तर- वंद - परिक्खित्ताओ ) विदेशी हासीमोथी लुट्ठी हासीखोना समृहुथी, तथा ववर-नपुंसकाथी, कंचुकीएथी, तथा बीजा पण प्रामाणिक अंतःपुररक्षत्थोथी परिक्षिप्त-वीटामेली मनीने (अंतेउराओ णिग्गच्छंति) अंतःपुरथी नीडजी, (णिग्गच्छित्ता) नीजीने (जेणेव पाडियक्कजाणाई ) नयां पोतपोताने योग्य हां हां यान (वाहनो) रामवामां भाव्यां तां ( तेणेव उवागच्छंति) त्यां यहींथी. ( उवागच्छित्ता पाडियक्कपाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरू Page #500 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 55 सुभद्रादीनां भगवद्दर्शनार्थ गमनम् 439 हंति, दुरूहित्ता णियग-परियाल सद्धिं संपरिवुडाओ चंपाए णयरीए मझंमज्झेणं णिग्गच्छंति, णिग्गच्छित्ता जेणेव पुण्णभदे चेइए तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगव ओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पासंति, यक्काई' प्रत्येकप्रत्येकानि=पृथक् 2 कल्पितानि 'जत्ताभिमुहाई जुत्ताई जाणाई'-यात्राभिमुखानि युक्तानि यानानि-यात्राभिमुखानि भगवदर्शनार्थगमनाय सज्जितानि युक्तानि बलीवर्दैः योजितानि, यानानि=रथान् 'दुरूहंति' अधिरोहन्ति, 'दुरूहित्ता' अधिरुह्य, "णियगपरियाल सद्धिं' निजकपरिवारैः सार्द्धम् , 'संपरिवुडाओ' सम्परिवृताः समन्ताद्वेष्टिताः, चम्पाया नगर्या मध्यमध्येन, 'णिग्गच्छंति निर्गच्छन्ति, 'णिग्गच्छित्ता' निर्गत्य, 'जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति' यत्रैव पूर्णभद्रं चैत्यं तत्रैवोपागच्छन्ति, 'उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते' उपागत्य श्रमणस्य भगवतो महावीरस्यादूरसमीपे 'छत्तादीए तित्थयराइसेसे' छत्रादिकान् तीर्थकरातिशेषान्-तीर्थकरातिशयान् यानों पर, जो भगवान के दर्शन के लिये ले जाने के निमित्त पहिले से सज्जित कर रखे हुए एवं बलीवर्द आदिकों से युक्त थे; सबार हुई। (दुरूहित्ता णियग-परियाल सद्धिं) सबार होकर अपने 2 परिवारों के साथ (संपरिवुडाओ) परिवेष्टित होती हुई वे सब देवियां (चंपाए णयरीए मज्झमज्झेणं) चंपा नगरी के ठीक बीचों बीच के मार्ग से होकर (णिग्गच्छंति) निकलीं, (णिग्गच्छित्ता) निकलकर (जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति) जिस ओर पूर्णभद्र चैत्य (उद्यान) था, उस ओर आयीं, (उवागच्छित्ता) आकर (समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पासंति) उन्होंने श्रमण भगवान् महावीर से कुछ दूर पर रहे हुए तीर्थंकरों के अतिशय हंति) पडांचीने ते नुहा नु। याना-2थे। 52 2 मावानन शने । माटे पहेलांथी तैयार करी राखवामां आव्यां हतां तेमज बळद जोडी रामेइ दि तमां मेइ, (दुरूहित्ता णियग-परियाल सद्धिं) मेसीन पातपाताना परिवारनी साथे (संपरिवुडाओ) युत धने ते सधी हेवास्। (चंपाए णयरीए मझमज्झेण) पानगरीना मरोस2 च्या-प्य्न्। भागे थने (णिग्गच्छंति) नाजी, (णिग्गच्छित्ता) नामीन (जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति) 2 ta25 पूलद्र शैत्य (ङ्धान) तु ते ta25 मावी, (उवागच्छित्ता) मावीने (समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पासंति) तेभाणु Page #501 -------------------------------------------------------------------------- ________________ औपपातिक सू पासित्ता पाडियक्कपाडियक्काडं जाणारं ठवेंति, वित्ता जाणेहिंतो पच्चोरुहंति, पच्चोरुहित्ता, बहूहिं खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं पंचविणं अभिगमेणं अभिगच्छंतिः 'पासंति' पश्यन्ति, 'पासित्ता' दृष्ट्वा, 'पाडियक- पाडियक्काई जाणाई ठवेंति' प्रत्येकप्रत्येकान यानानि स्थापयन्ति, स्थापयित्वा 'जाणेहिंतो पच्चोरुहंति' यानेभ्यः प्रत्यवरोहन्ति = अवतरन्ति, 'पच्चोरुहित्ता' प्रत्यवरुह्य, 'बहूहिं खुज्जाहिं जाव परिक्खित्ताओ' बह्वीमिः कुब्जिकाभिर्यावत्परिक्षिप्ताः=परिवेष्टिताः,यावच्छब्दात्पूर्वोक्ता विविधदेशजातिसमुद्भूता ग्राह्याः, 'जेणेव समणे भगवं महावीरे तेणेव uvAgacchaMti'yatraiva श्रमणो भगवान् महावीरस्तत्रैवोपागच्छन्ति, 'उवागच्छित्ता' उपागत्य 'समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति ' श्रमणं भगवन्तं महावीरं पञ्चविधेनाऽभिगमेनाभिगच्छन्ति, पञ्चविधमभिगमनं स्फुटीकरोति - ' तं जहा ' तद्यथा स्वरूप छत्रादिकों को देखा, (पासित्ता) देख कर उन सबने (पाडियक्कपाडियक्काई जाणाई ठवेंति) अपने 2 (पृथक् 2) यानों को रोक दिया और वे ( जाणेहिंतो पचोरुहंति) उन यानों से नीचे उतरीं, (पच्चोरुहित्ता ) उतर कर ( बहूहिं खुज्जाहिं जा परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति) उन अनेक कुब्जादिक दासियों से परिवृत होती हुईं वे जहां श्रमण भगवान् महावीर थे वहां पर आयीं, ( उवागच्छित्ता) आकर उन्हों ने (समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति) प्रभु के निकट जाने के लिये पांच प्रकार के अभिगमनों को अच्छी तरह धारण किया । वे pA~ca प्रकार के अभिगमन ये हैं-(सचित्ताणं दव्त्राणं विओसरणयाए, अचित्ताणं दव्वाणं अवि 440 श्रमण भगवान महावीरथी जरा दूर रहेला तीथ कराना अतिशय स्वरूप छत्राहिने लेयां, (पासित्ता) ले ने अधी (पाडियक्कपाडियक्काई जाणाई ठवेंति) पोतपोताना (लुद्दा लुहा) यानो-स्थाने रोडी हीघा, मने तेभी ( जाणेहिंतो पच्चोरुहंति) ते यानामांथी नीचे उतरी, (पच्चोरुहित्ता) उतरीने (बहूहिं खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति) ते अने कुब्जा आदिक दासीओना परिवार सहित ज्यां श्रमण भगवान महावीर हता त्यां यावी, (उवागच्छित्ता) खावीने तेथे थे (समणं भगव महावीरं पंचविणं अभिगमेणं अभिगच्छंति) प्रभुनी पासे 4वा भाटे यांय प्रहारना अलिगमनाने सारी रीते धारण कर्यां. ते पांच प्रकारनां अभिगमन छे- (सचित्ताणं दव्वाणं Page #502 -------------------------------------------------------------------------- ________________ - - पोयूषवर्षिणी-टोको सू. 55 सुभद्रादीनां पूर्णभद्रचैत्ये समागमनम् 441 तंजहा-1 सचित्ताणं दव्वाणं विओसरणयाए, 2-अचित्ताणं दव्वाणं अविओसरणयाए, 3-विणओणयाए गायलट्ठीए, 4-चक्खुप्फासे अंजलिपग्गहेणं, 5-मणसो एगत्तीभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपायाहिणं करेंति, 'सचित्ताणं दव्याणं विओसरणयाए' सचित्तानां द्रव्याणां व्युत्सर्जनतया-सचित्तद्रव्यत्यागेन,1, 'अचित्ताणं दवाणं अविओसरणयाए' अचित्तानां द्रव्यागामव्युत्सर्जनतया-अचित्तद्रव्याणां वस्त्राभरणादीनामपरित्यागेन 2, 'विणओगयाए गायलट्ठीए' विनयावनतया गात्रयष्टया 3, 'चक्खुप्फासे अंजलिपग्गहेणं' चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण= श्रीवर्धमाने महावीरे चक्षुर्विषये सति अञ्जलिविरचनेन 4, 'मणसो एगत्तीभावकरणेणं' मनस एकत्रीभावकरणेन-मनसः चित्तस्य एकत्रीभावकरणं-एकत्र=भगवद्विषये स्थिरीकरणं तेन 5, एतद्रूपेण पञ्चप्रकारेण अभिगमेन, 'समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता' श्रमणस्य ओसरणयाए, विणओगयाए गायलट्ठीए, चक्खुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीभावकरणेणं) सचित्त द्रव्यों का परित्याग करना-प्रभु के दर्शन करने के लिये जाते समय अपने पास सचित्त वस्तुओं को नहीं रखना, अचित्तवस्त्रादिकों का त्याग नहीं करना, विनय से अवनत गात्र-शरीर होना-विनयभार से नम्रीभूत होना, प्रभु के दिखते ही दोनों हाथों को jor3अना, एवं प्रभु की भक्ति में मन को एकाग्र क्र्ना। इन पांच अभिगमनों से युक्त सपरिवार उन रानियों ने (समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति) श्रमण भगवान महावीर को तीन बार आदक्षिणप्रदक्षिण किया, (करित्ता वंदति नमसंति) विओसरणयाए, अचित्ताणं दव्याणं अविओसरणयाए, विणओणयाए गायलट्ठीए, cakkhu'phAse अंजलिपग्गहेणं, मणसो एगत्तीभावकरणेणं) सचित्त द्र्व्योन्। परित्याग करवो-प्रभु दर्शन करवा माटे जती वखते पितानी पासे सचित्त वस्तुओ न राखवी 1, अचित्त वस्त्रादिकनो त्याग करवो 2, विनयथी नमावेल गात्रशरीर राखवुं-विनयभारथी नम्रीभूत थवुं 3, प्रभुने जोतांज बने हाथ जोडवा 4, तेमज प्रभुनी भक्तिमां मनने एकाग्र करवुं 5; आ पांच अभिआम्नाथी युक्त सपरिवार ते राणगामे (समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति) श्रमाणु सावान महावीरने vA2 मा क्षिप्रहक्षिण 4aa, (करित्ता वंदति णमंसंति) पछी पहना तेभ04 नम242 4यो, Page #503 -------------------------------------------------------------------------- ________________ 442 ओपपातिकत्र करित्ता वंदति णमंसंति, वंदित्ता णमंसित्ता कूणियरायं पुरओ कट्टु ठीयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पजुवासंति ॥ sU0 55 ॥ मूलम्-तए णं समणे भगवं महावीरे कूणियस्स रणो भंभसारपुत्तस्य सुभद्दापमुहाणं देवीणं तीसे य महैमहाभगवतो महावीरस्य त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा, 'कूणियरायं पुरओ कटु ठीयाओ चेव' कूणिकराजं पुरतः कृत्वा स्थिता एव 'सपरिवाराओ' सपरिवाराः-परिजनसमेताः, 'अभिमुहाओ' अभिमुखाः भगवदृष्टिपथे, 'विणएणं पंजलिउडाओ पज्जुवासंति' विनयेन प्राञ्जलिपुटाः कृताञ्जलिपुटाः पर्युपासते ॥ sU0 55 ॥ 'तए णं' इत्यादि । 'तए णं' ततः द्वादशविधपरिषदुपस्थितिसमनन्तरं खलु 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'कूणियस्स रणो भंभसारपुस्सस्स' कूणिकस्य राज्ञो भंभसारपुत्रस्य 'सुभद्दापमुहाणं देवीणं' सुभद्राप्रमुखाणां देवीनाम्-'तीसे पश्चात् वंदना एवं नमस्कार किया, (वंदित्ता णमंसित्ता कूणियरायं पुरओ कटु ठीयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पज्जुवासंति) वंदना नमस्कार कर चुकने के बाद फिर वे, कूणिक राजा को आगे कर के खर्3I खर्3I विनयपूर्वक हाथ jor3a कर भगवान की सेवा करने लगीं ॥ सू. 55 ॥ __ 'तए णं ' इत्यादि। (तए णं) बारह प्रकार के परिषद जम जाने पर (समणे भगवं महावीरे) श्रमण भगवान् महावीर ने (कूणियस्स रण्णो भंभसारपुत्तस्स ) भंभसार अर्थात् श्रेणिक (वंदित्ता णमंसित्ता कूणियरायं पुरओ कट्ट ठीयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पज्जुवासंति) वंदना nm24|2 42री सीधा पछी वणी ते कृणिक राजाने आगळ करीने उभी उभी विनयपूर्वक हाथ जोडीने भगवाननी सेवा 421 / अल्. (सू. 55) "तए णं" त्याहि. (तए ण) mA2 42नी परिष6 127 र्दि (समणे भगवं महावीरे) श्रम जापान मडावी2 (कूणियस्स रण्णो भंभसारपुत्तस्स ) मनसा2 अर्थात् श्रेष Page #504 -------------------------------------------------------------------------- ________________ पोषवर्षिणी-टीका स्रु. 56 भगवतो धर्मदेशना 443 लियाए परिसाए इसिपरिसाए मुणिपरिसाए जैपरिसाए देवपरिसाए अगसयाए अणेगसयवंदाए अणेग सयवंद परिवाराए य महैमहालियाए' तस्याश्व महातिमहत्याः 'परिसाए' परिषदः = सभायाः, 'इसि परिसाए' ऋषिपरिषदः - ऋषन्ति = जानन्ति अवधिज्ञानादिनेति ऋषयः - अतिशयज्ञानवन्तः तेषां परिषत्सभा तस्याः, 'मुणपरिसाए' मुनिपरिषदः - मुणन्ति - मन्यन्ते वा = प्रतिजानन्ति सर्वसावद्यव्यापारोपरतिम् इति मुणयो - मुनयो वा - सर्वविरतिमन्तः, तेषां परिषत् तस्या मुणिपरिषदो, मुनिपरिषदो वा, 'जैपरिसाए' यतिपरिषदः - यतन्ते दशविधयतिधर्मे इति यतयः । तथा चोक्तम्- - एवं यः शुद्धयोगेन, परित्यज्य गृहाऽऽश्रमान् । संयमे रमते नित्यं स यतिः परिकीर्तितः ॥ 1 ॥ इति तेषां यतीनां परिषत् - तस्याः, 'देवपरिसाए' देवपरिषदः - देवानां = भवनपत्यादिचतुर्विधदेवानां परिषत् -- तस्याः, 'अणेगसयाए' अनेकशतायाः - अनेकानि शतानि यस्यां साऽनेकशता तस्याः, 'अणेगसयवंदाए' अनेकशतवृन्दायाः = अनेकशतानि वृन्दानि = समूहा यस्यां साऽनेकशतवृन्दा तस्याः, 'अणेगसयवंद परिवाराए' अनेकशतवृन्दपरिके पुत्र कूणिक राजा को, तथा - ( सुभद्दापमुहाणं देवीणं ) सुभद्राप्रमुख राजरानियों को, (ती से य महैमहालियाए ) तथा उस bar3I भारी ( परिसाए ) सभा को, (इसिपरिसाए ) ऋषियों-अवधिज्ञान से पदार्थों को जानने वालों की सभा को, (मुणिपरिसाए) मुनियों-सर्वसावद्य व्यापारों के मन वचन एवं काय आदि से त्यागियों की सभा को, ( जैपरिसाए ) गृहाश्रम का परित्याग कर जो मन, वचन, काय के शुद्धयोग से संयम में अर्थात् दश प्रकार के यतिधर्म में नित्य यत्नवान होते हैं वे यति हैं, उनकी सभा को, ( देवप रिसाए ) भवनपति आदि चतुर्निकाय के देवों की सभा को, ( अणेगसयाए ) अनेकशतसंख्यावाली ( अणेगसयवंदाए) अनेकशत वृन्द ( समूह ) वाली ( अणेगौना पुत्र लिए रामने, तथा - ( सुभद्दापमुहाणं देवीणं) सुभद्रा - प्रमुख रामराणीथेने (तीसे य महैमहालियाए) तथा ते महु भोटी (परिसाए) सलाने, (इसि परिसाए) ऋषिमेओ-अवधिज्ञानथी यहार्थोने लगुवावाजाभोनी सलाने, (मुणिपरिसाए) भुनिओ सर्व सावद्यव्यापाराने भन वथन तेभन या माहिथी त्याग 42नारनी सलाने, (जैपरिसाए) गृहस्थाश्रमना परित्याग पुरी ने मन, वचन, कायना शुद्धयागथी संयममां अर्थात् दश प्रकारना यतिधम मां नित्य यत्नवान रहे छे ते यति छे तेभनी सलाने, (देवपरिसाए) भवनयति आद्दि येतुर्निष्ठायना हेवोनी सलाने, (अणेगसयाए) अनेक शत (सेओ) संख्या Page #505 -------------------------------------------------------------------------- ________________ 444 औपपातिकसूत्रे ओहबले ऐबले महब्बले अपरिमिय-बल-वीरिय-तेय-माहप्प-कंति-जुत्ते सारय-णवत्थणिय -महुर-गंभीर-कोंच-णिवारायाः-अनेकशतवृन्दं परिवारो यस्यां सा तथा तस्याः, इत्थम्भूताया विविधायाः परिषदः, अत्र कर्मणः सम्बन्धमात्रविवक्षायां षष्ठी; 'ओहवले' ओधबल: अप्रतिबद्धबलशाली,' ऐवले'. अतिबल:=अतिशयबलवान् , 'महब्बले' महाबल:- अनुपमप्रशस्तशक्तिमान् , 'अपरिमिय-बल-वीरिय-तेय-माहप्प-कंति-जुत्ते' अपरिमित-बल-वीर्य-तेजो-माहात्म्यकान्ति-युक्तः, अपरिमितम् अत्यधिकं बलं शारीरिकम् , वीर्य=जीवसम्भूतम् , तेजो-दीप्तिः, माहात्म्यम् प्रभावः, कान्तिः सौन्दर्यम् , एतैर्युक्तः, 'सारय-णव-स्थणिय-महुर-गंभीरकोंच-णिग्योस-दुंदुभि-स्सरे' शारद-नव-स्तनित-मधुर-गम्भीर-क्रौञ्च-नि?ष-दुन्दुभिस्वरः-शारद-शरत्कालिकं यन्नवस्तनितं-नवघनगर्जितं तद्वन्मधुरो गम्भीरश्च तथा क्रौञ्चनिसय-वंद-परिवाराए) अनेकशत-समूह-युक्त परिवार वाली उस सभा को, (अरहा) अहंत प्रभु (धम्म) श्रुतचारित्ररूप धर्म का (भासइ) उपदेश देते हैं-इस शाश्वत नियम के अनुसार ( अद्धमागहाए भासाए) अर्धमागधी भाषा द्वारा (धम्म) श्रुतचारित्ररूप धर्म का (परिकहेइ) उपदेश दिया। भगवान् कैसे थे ? सो कहते हैं-भगवान् महावीर प्रभु (ओहबले ऐबले महब्बले अपरिमिय-बल-वीरिय-तेय-माहप्पकंति-जुत्ते ) अप्रतिबद्धबलशाली थे । अतिशयवलिष्ठ थे। अनुपम-प्रशस्त शक्ति-संपन्न थे। अपरिमित बल, वीर्य, तेज, माहात्म्य एवं कांति से युक्त थे। बल से यहां पर शारीरिक शक्ति का कांग्रह हुआ है। वीर्य से जीव की असाधारण शक्ति का ग्रहण किया गया है। प्रभाव का नाम माहात्म्य है, शारीरिक सुन्दरता का नाम कांति है। (सारय-णवपाणी (अणेगसयवंदाए) मनेशत वृन्ह (सभूड) पाजी (अणेग-सय-वंद-परिसाए) मने-शत-समूड युत परिवारपाजी ते समाने, (अरहा) मत प्रभु (धम्म) श्रुतयारित्र35 ध्र्म्ने। (भासइ) उपहेश मापे छे-मा शाश्वत नियमने मनुसरीने (अद्धमागहाए भासाए) 4-भागधी लापा द्वारा (धम्म) श्रुतयारित्र 35 धमनी (परिकहेइ) पहेश 2मायो. भगवान । ता? ते 4 छ-मावान महावीर प्रभु (ओहबले, ऐबले, महब्बले, अपरिमिय-बल-वीरिय तेय-माहप्प-ति-जुत्त) मप्रतिमद्ध मसाजी , अतिशय मजपान ता. अनुपम प्रशत-शक्ति-संपन्न हता. अपरिमित बेल, वीर्य, तेज, माहाम्य तेमज कांतिथी युक्त हता. बलथी अहीं शारीरिक शक्तिनो संग्रह समजवुं. वीर्यथी जीवनी असाधारण शक्तिने अर्थ ग्रहण कर्यो छे. प्रभावने अर्थ माहात्म्य छ. शारीरि4 सुदरता मेट 4इति छे. (सारय-णव-स्थणिय-महुर-गंभीर-कोंच Page #506 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 56 भगवतो धर्मदेशना ग्घोस - दंदुभि-स्सरे उरे वित्थडाए कंठे वट्टियाए सिरे समाइओरे अगरलाए अमम्मणाए सव्व - क्खर - सण्णिवाइयाए घोषवत् - क्रौञ्चः पक्षिविशेषस्तस्य मञ्जुलकू जनवत्, दुन्दुभिस्वरवच्च स्वरो यस्य स तथा-शारदजलधरध्वनिवत् क्रौञ्चकलकूजनवद् दुन्दुभिस्वरवन्मधुरगम्भीरदूरगामिध्वनियुक्त इत्यर्थ: / 'उरे वित्थडाए' उरसि विस्तृतया - वक्षःस्थलस्य विस्तीर्णत्वात् तत्र विस्तारमुपगतया, 'कंठे वट्टयाए' कण्ठे वृत्ततया, स्वार्थे तल्, वृत्तया इत्यर्थः कण्ठस्य वर्त्तुलत्वात् तत्र वृत्तरूपेण स्थितया, 'सिरे समाइण्णाए' शिरसि समाकीर्णया - शिरसि = मूर्ध्निसमाकीर्णया = व्याप्तया, ततः 'अगरलाए' अगरलया = व्यक्तया - मूर्ध्नः परावृत्य वक्रमागत्य ताल्वादितत्तत्स्थानं प्राप्य वर्णसमुदायस्वरूपं प्राप्तया इति भावः, 'अमम्मणाए' अमन्मनया=वर्णपदवैकल्यरहितया, 'सव्वक्खरसन्निवाइयाए' सर्वाक्षरसन्निपातिकया - सर्वे अक्षरसन्न - पाताः=वर्णःसंयोगाः सन्ति यस्यां सा तथा - सकलवाङ्मयस्वरूपा तया, भगवतः सर्वज्ञतया सर्वार्थवाचकशब्दप्रयोगकरणादिति भावः ; 'पुण्ण रत्ताए' पूर्णरक्तया - पूर्णा स्वरकलादि - स्थणिय-महुर-गंभीर - कोंच - णिग्घोस- दुंदुभि-रसरे ) भगवान् की ध्वनि शरत्कालीन नवीन मेघ की गर्जना जैसी मधुर एवं गंभीर थी । तथा क्रौंचपक्षी के मंजुल निर्घोष की तरह मीठी एवं दुंदुभि के स्वर की तरह बहुत दूर तक जानेवाली थी । (उरे वित्थडाए ) वक्षस्थल के विस्तीर्ण होने से वहा~ पर विस्तार को प्राप्त हुई ऐसी (कंठे वट्टयाए) कंठ के वर्तुल होने के कारण वहा~ पर गोलरूप से स्थित, ( सिरे समाइण्णाए ) मस्तक में व्याप्त, ( अगरलाए ) मस्तक से वक्ररूप में आकर उन 2 ताल्वादिकस्थानों में प्राप्त होकर वर्णसमुदायस्वरूप को प्राप्त, अत एव स्पष्ट उच्चारणवाली, ( अमम्मणा ) मण मण शब्द से रहित अर्थात् वर्ण एवं पद की विकलता से रहित, (सव्वक्खरसणिवाइयाए ) सकलवाङ्मयस्वरूप - समस्त अक्षरों के संयोगवाली -सकल णिग्घोस - दुंदुभि-रसरे) लगवाननो ध्वनि, शरह अजना नवीन भेधनी गर्भना जेम मधुर तेमज गंभीर हाय तेवा हता. तथा कौंच पक्षीना मंजुल निर्धाषना जेम मीठा तेमज दुंदुभिना स्वरना जेम बहु दूर सुधी जाय teve Duteo. (ure वित्थडाए) वक्षस्थल विस्तीर्ण (पडोजु ) होवाथी त्यां विस्तारने प्राप्त थयेसी, (कंठे वट्टयाए ) 4: गोण होवाना अरो त्यां गोज 35थी स्थित, (सिरे समाइण्णाएं) भस्तम्भां व्यास, (अगरलाए) भस्तथी व 35भां भावी ते ते तालु आदिक स्थान प्राप्त करी वणु समुदायस्वरूपने प्राप्त हावाथी स्पष्ट उच्चाराजु बाजी, (अमम्मणाए) भाणु-भणु शब्द रहित अर्थात् वशु तेभन पहनी विश्वताथी रडित (सव्व - क्खर - सण्णिवाइयाए) सस वाङ्मयस्व3य-समस्त अक्ष 445 Page #507 -------------------------------------------------------------------------- ________________ 446 औपपातिकसत्रे पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सईए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहा धम्म परिकहेइ । तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ, सावि य णं अद्धमागहा भासा तेसिं सव्वेसिं आरियभिरुपपन्ना रक्ता च गेयरागेण मालकोशाख्येन युक्ता च तया, 'सव्वभासाणुगामिणीए' सर्वभाषानुगामिन्या सर्वभाषापरिणमनशीलया, 'सरस्सईए' सरस्वत्या वाण्या, 'जोयणणीहारिणा' योजननिर्झरिणा-योजनप्रमाणदूरगामिना 'सरेणं' स्वरेण ध्वनिना, अर्द्धमागध्या भाषया भाषते । 'अरिहा धम्म परिकहेई' अर्हन् धर्म परिकथयति । 'तेसिं सव्वेसिं आरियमणारियाणं' तेषां सर्वेषामार्याऽनार्याणाम् आर्याणाम् आर्यदेशोत्पन्नाम् , अनार्याणाम् अनार्यदेशोत्पन्नाम् , 'अगिलाए' अग्लायन्-ग्लानिरहितो 'धम्म' धर्म=श्रतचारित्रलक्षणम् , 'आइक्खइ' आख्याति-कथयति । 'सावि य अद्धमागहा भासा' साऽपि च अर्द्धमागधी भाषा-प्राकृतभाषालक्षणबहुला, 'तेसिं सव्वेसिं आरियमणारियाणं' तेषां भाषामय, (पुण्णरत्ताए ) स्वर एवं कलादिकों से उत्पन्न तथा मालकोश नामक गेयराग से युक्त, (सबभासाणुगामिणीए) और सर्वभाषापरिणमनस्वभाववाली ऐसी (सरस्सईए ) सरस्वती-वाणी से, जो (जोयणणीहारिणा) एक योजन तक दूर जाने वाले स्वर से युक्त थी और जिसका दूसरा नाम अर्धमागधी भाषा था; (तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ ) उन समस्त आर्यदेशोत्पन्न एवं अनार्यदेशोत्पन्न मानवों को श्रुतचारित्र रूप धर्म का विना किसी खेद के प्रभु ने उपदेश दिया। (सा वि य णं अद्धमागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अपणो सभासाए परिणामेणं परिणमै) प्रभु ने जिस अर्द्धमागधी भाषा द्वारा उन रोना सयोगवाजी-sa4सलाषाभय, (पुण्णरत्ताए) 212 तेभ साथि सत्पन्न मातोश नामगेयाथी युत, (सव्वभासाणुगामिणीए) सलाषा-परिणमन21मावाणी मेवी (सरस्सईए) sa22पती-पाणीथी, है (जोयणणीहारिणा) मे जन सुधी दूर जाय तेवा स्वरथी युक्त हती तथा जेनुं बीजुं नाम अर्धभाग्धी भाषा तुं, (तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ) ते समस्त आर्य-अनार्य-देशोत्पन्न मानवने श्रुतचारित्र रूप धर्मने कंई पण मेह विना प्रमुम्मे पहेश माल्यो. (सा वि य णं अद्धमागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमै) प्रभुमेरे सभागधी Page #508 -------------------------------------------------------------------------- ________________ 447 पीपवर्षिणो-टीका सु. 56 भगवतो धर्मदेशना मणारियाणं अप्पणो सभासाए परिणामेणं प्रिन्न्मि। तंजहाअस्थि लोए, अस्थि अलोए, एवं जीवा अजीवा बंधे मोक्खे पुण्णे सर्वेषाम् आर्याणामनार्यागाम्, 'अप्पणो' आत्मनः स्वस्य, 'सभासाए' स्वभाषायाः, 'परिणामेणं परिणमई' परिणामेन परिणमति, यादृशं धर्म कथयति तं दर्शयति-'तं जहा' तद्यथाऽअत्थि लोए' अस्ति लोकः-इत्यादिः 'सफले कल्लाणपावए' इत्यन्तो ग्रन्थो धर्मस्वरूपप्रदर्शकः । लोकः-पञ्चास्तिकायमयः । 'अस्थि अलोए' अस्त्यलोकः-अलोकः केवलाकाशरूपः-एतयोरस्तित्वाभिधानं शून्यवादनिरासार्थम् । 'एवं जीवा' "अस्थि जीवा" सन्ति * जीवाः-जीवाः-उपयोगलक्षगाः । इदं नास्तिक्म्त्निराक्र्न्नार्थ्म्। 'अस्ति अजीवा' सन्ति अजीवाः जडलक्षणाः, एतत्कथनमद्वैतवादनिराकरणार्थम् । 'अत्थि बंधे' अस्ति बन्धःसमस्त आर्य और अनार्यों को श्रुतचारित्ररूप धर्म का उपदेश दिया वह प्रभु की भाषा, उन समस्त आर्य-अनार्यों की अपनी 2 भाषा में परिणमित होने के स्वभाववाली थी। भगवान् ने जिस तरह धर्म का उपदेश दिया सूत्रकार उसे यहां प्रकट करते हैं . (अत्थि लोए) पंच-अस्तिकायमय यह लोक अस्ति-स्वरूप है। (अस्थि अलोए) केवल आकाशस्वरूप अलोक भी अस्तिस्वरूप है। लोक और अलोक में अस्तित्वस्वरूपता का कथन बौद्धों द्वारा संमत शून्यवाद के निराकरण करने के लिये जानना चाहिये । (एवं जीवा) इसी तरह उपयोगलक्षणवाला जीव भी अस्तित्वविशिष्ट है। जीव में अस्तित्वविधान नास्तिकमत के परिहारनिमित्त जानना चाहिये । (अजोवा) जिसका लक्षण जड है ऐसा अजीव पदार्थ भी भावस्वभावविशिष्ट है। अजीव पदार्थ की सत्ता का वह निरूपण अद्वैतवाद के निराकरण के लिये जानना चाहिये। (बंधे) जीव और कर्मोंका संबंध भाषा द्वारा ते समस्त आर्य अने अनाय लोकोने श्रुतचारित्ररूप धर्मने उपदेश आपे, प्रभुनी ते भाषा ते समस्त आर्यो अनार्योनी पितानी भाषामां परिणाम पामवावाळा (समजाय तेवा)-स्वभाववाळी हती. भगवाने वीरीत भनी पहेशहीधा ते सही सूत्रा2 48 42 छ-(अत्थि लोए) पंयमस्तियमय mA so mastis135 che. (asthi aloe) vara maashsvarUpa अलोक पण अस्तिस्वरूप छे. लोक अने अलकमां अस्तिस्वरूपतानुं कथन बौद्धो द्वारा संमत शून्यवादनुं निराकरण करवा माटे जाणवुं जोईए. (एवं जीवा) मा शत 6पयोगसक्षशवाजा 1.5 मस्तित्व-विशिष्ट जीवमां अस्तित्वनुं विधान नास्तिकमतना परिहारनिमित्ते जाणवुं जोईए. (अजीवा) नु sakSaY 44 छ ता 2071 पदार्थ 54 lA1-21मा-विशिष्ट छे. अजीव पदार्थनी सत्तानुं आ निरूपण अद्वैतवादनां निराकरण (परिहार) Page #509 -------------------------------------------------------------------------- ________________ 448 कर्मणा जीवसम्बन्धोऽस्ति, बन्धनं बन्धः - आत्मप्रदेशानां ज्ञानावरणीयादिकर्मपुद्गलानां च परस्परं क्षीरोदकवत् सम्बन्ध इत्यर्थः । एतत्कथनं सांख्यादिमतनिराकरणार्थम् । 'अस्थि मोक्खे' अस्ति मोक्षः = जीवस्य अखिलकर्मक्षयो मोक्षः सोऽस्ति । सकलकर्मणां क्षय:- आत्मप्रदेशेभ्योऽपगमः, तथासति सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वस्वरूपेऽवस्थानं मोक्ष इत्यर्थः । सकलकर्मक्षयसमकालमेव औदारिकशरीरात्यन्त वियुक्तस्यास्य मनुष्यजन्मनः समुच्छेदः, बन्धहेत्वभावाच्चोत्तरजन्मनः पुनरप्रादुर्भावः, आत्मा ज्ञानाद्युपयोगलक्षणः स्वरूप बंध भी है । जिस प्रकार दूध और पानी का परस्पर एक क्षेत्रावगाहरूप संबंध होता है उसी प्रकार ज्ञानावरणीय आदि कर्मपुद्गलों का आत्मप्रदेशों के साथ एक क्षेत्रावगाहरूप जो संबंध है उसका नाम बंध है । बंध के अस्तित्व का विधान सदा आत्मा को एकान्त शुद्ध माननेवाले सांख्य आदि की मान्यता को निराकरण करने के लिये जानना चाहिये। (मोक्खे) मोक्ष है। जब बंध hai to usake अत्यंताभावस्वरूप जीव के समस्त कर्मोंका क्षयस्वरूप मोक्ष भी है । आत्मा जब समस्त कर्मों से बिल्कुल रिक्त हो जाता है तब ज्ञानदर्शनरूप अपने स्वरूप में इसका शाश्वतिक अवस्थान हो जाता है । इसीका नाम आत्मा की मुक्ति है । मतलब इसका यह है कि आत्मा से जिस समय शुलध्यान के प्रभाव से समस्त कर्मों का क्षय हो जाता है उसी समय इसके गृहीत औदारिक शरीर का अत्यन्त वियोग हो जाता है । इस औदारिक शरीरका अत्यन्त वियोग होना ही मनुष्यजन्मका समुच्छेद है । बन्ध तुओंका अभाव होने से इस आत्मा को फिर उत्तरकाल जन्मकी प्राप्ति होती नहीं है । भाटे लवु लेहये. (बंधे) व भने उर्भाना संधस्व35 अंध पशु छे. जेवी रीते दूध अने पाणीना परस्पर एकक्षेत्र-अवगाह रूप संबंध थाय छे तेज प्रकारे ज्ञानावरणीय आदि कर्म पुद्गलाना आत्मप्रदेशेआनी साथे एकक्षेत्रावगाह रूप जे संबंध छे तेनुं नाम अंध छे. बंधना अस्तित्वनु` विधान, सदा आत्माने एकान्त शुद्ध मानवावाळा सांख्य आदिनी मान्यतानुं निराकरण 42वा भाटे लावु हाये. (मोक्खे) भोक्ष छे. न्यारे अंध छे त्यारे तेना अत्यंत अभाव स्वरूप-जीवनां समस्त कर्मना क्षय स्वरूप मेआक्ष पण छे. आत्मा ज्यारे समस्त कर्माथी बिलकुल रिक्त (मुक्त) थई जाय छे त्यारे ज्ञान-दर्शन-स्वरूप पेआताना स्वरूपमां शाश्वतिक तेनु अवस्थान थई जाय छे. आनुं ज नाम आत्मानी मुक्ति छे. एनी मतलब ए छे के आत्मामांथी जे वखते शुकलध्यानना प्रभावथी समस्त कर्मना क्षय थै जाय छे तेज वखते तेनाथी ग्रहण करायेला औदारिक शरीरने अत्यंत वियेआग थई जाय छे. आ औद्यारिक शरीरना अत्यंत वियोग थवा ए ज मनुष्य जन्मने समुदेद छे. खंधना हेतुओने अभाव थवाथी आ आत्माने उत्तरकाळमां फ्री जन्मनी प्राप्ति थती नथी. आ माटे आ आत्मा, पेआताना--ज्ञान-दर्शन उप औपपातिक Page #510 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 56 भगवतो धर्मदेशना 449 पावे आसवे संवरे वेयणा णिजरा अरिहंता चकवट्टी बलदेवा केवलः शुद्धः इत्येषाऽवस्था मोक्ष इत्यास मायते इति भावः । 'अस्थि पुण्णे' अस्ति पुण्यम्पूयते पवित्र क्रियते आत्मा अनेनेति, पुनाति आत्मानमिति वा पुण्यं शुभकर्म, 'पूब परने' इत्यस्माद्धातोः 'पूजो यण्णुक हस्वश्च' इत्यौणादिकसूत्रेण सिद्भिः, पुण्यं हि संसारपारावारोत्तरणे तरगिभूतम् । अनेनैवार्यजनय हाभिजनकुलबोधिबीजनिजधर्मादिप्राप्तिर्जायते । किं बहुना तीर्थकरगोत्रमपि पुण्येनैव बध्यते. यो हि पुण्यं सर्वथा हेयं मन्यमानत्तत् त्यजति, असौ समुपेक्षिततरिरिवाऽप्राप्तपरतीरो मध्येसमुद्रं मज नवसीदति । 'अस्थि पावे' अस्ति पापम्-पातयति=शुभपरिणामाद् ध्वंसयमात्मानमिति पापम् , पापमेवाऽपचीयमानं सुखं जनैसलिये यह आत्मा अपने ज्ञानदर्शनोपोगरूप स्वभाव में मग्न होता हुआ केवल शुद्ध अवस्थावाला हो जाता है। आत्माकी इसी अवस्थाका नाम मोक्ष है । (पुणे) पुण्य है। आत्मा जिसके द्वारा पवित्र किया जाय उसका नाम पुण्य है, अथवा जो आत्मा को पवित्र करे ऐसा जो शुभकर्म है उसका नाम पुण्य है । यह पुण्यकर्म जीव को संसाररूप पारावार से पार करने के लिये नौकास्वरूप है । इसीके प्रभाव से आर्यदेश, उच्चकुल में जन्म, बोधिबीजैत्यादि समस्त उत्तमोत्तम वस्तु की प्राप्ति इस जीव को होती है । ज्यादा और क्या कहा जाय ? तीर्थंकरगोत्रकर्म का बंध भी तो साक्षात् इसी पुण्य का फल है। जो व्यक्ति इस पुण्य कर्म को सर्वथा हेय समझकर उसका परित्याग कर देते हैं वे, जिसने दूसरे तीर को प्राप्त किये विना समुद्र के बीच में ही जहाज का परित्याग कर दिया है उस मनुष्य के समान हैं । ( पावे ) पाप है। जो इस जीव को शुभपरिगाम से गिरा देता है उसका नाम पाप है । शंका-पाप जब अपचीयमान होता जाता है तब इस जीव को सुख की गिरूप स्वभावमां मग्न रहीने, केवल शुद्ध अवस्थावाळो थई जाय छे. मात्मानी 2मा मवस्थानुं । नाम भाक्ष छे. (पुण्णे) पुष्य छे. मात्मा हैन्। द्वारा पवित्र कराय तेनुं नाम पुण्य छे. अथवा जे आत्माने पवित्र करे एवां जे शुभ कर्म छे तेनुं नाम पुण्य छे. आ पुण्यकर्म जीवने संसाररूप पारावार (समुद्र)थी पार करवा माटे हेडी रूप छे. तेना प्रभाव वडे जीवने आर्य देश, उच्च कुळमां जन्म, बेधिबीज ईत्यादि समस्त उत्तमत्तम वस्तुनी प्राप्ति थाय छे. वधारे बीजुं शुं कहेवुं, तीर्थकरगोत्रकमने बंध पण साक्षात् एज पुण्यकर्मनुं फल छे. जे व्यक्ति आ पुण्य कर्मने सर्वथा हेय समजीने तेने परित्याग करी दे छे तेओ जेम कोई सामे कांठे पहोंच्या विनाज समुद्रनी वचमां वहाणनो परित्याग करी दीए एवा मनुष्य जेवा छे. (पावे) 5 / 5 छ.2 मा छपने शुभपरिणामथी पाडी छ तेनु नाम pA5 छ. श-pA5 न्यारे 25चीयमान (स्वल्प) थ य छे त्यारे 2 ॥ वने Page #511 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्र 450 यति, उपचीयमानं तदेव दुःखं जनयति न पुण्यं पृथगस्ति, अथवा पुण्यमेवोपचीयमानं सुखं जनयति, तदेवापचीयमानं दुःखं जनयति, न पापं विद्यते इत्येवंवादिमतनिराकरणार्थं पुण्यपापयोः पृथगभिधानम्, केवलैकस्वभाववादिनिरासार्थं वा सर्वेषां पृथक् पृथगुक्ति: / ' अस्थि आसवे ' अस्त्यास्रवः - आ - समन्तात् स्रवति - प्रविशति आत्मनि ज्ञानावरणीयाद्यष्टविधं कर्म येन स आस्रवः, आश्रव इतिच्छायापक्षे तु - आश्रीयते - समुपायते कर्म येन सः, पृषोदरादित्वाद् यस्य वः, सर्वथा जीवतडागे कर्मसलिलप्रवेशाय नालिकाप्राप्ति होती है एवं पाप जब उपचीयमान होता है तब दुःख की प्राप्ति होती है, इससे यह निष्कर्ष निकलता है कि पाप के अपचय और उपचय के अधीन ही जीवों को सुख-दुःख की प्राप्ति होती है, अतः सुख का कारण पुण्य एवं दुःख का कारण पाप इस प्रकार से दो स्वतंत्र तत्त्व मानना ठीक नहीं है, या तो पुण्य ही मानो या पाप ही मानो, दोनों को एक साथ मत मानो । इसी तरह पुण्य का ह्रास जब होने लगता है तब जीवों को दुःख की प्राप्त होती है और जब पुण्य का उपचय होता है तब जीवों को सुखकी प्राप्ति होती है । इस कथन से भी यही निष्कर्ष निकलता है कि सुखदुःख, पुण्य के उपचय और अपचय के आधीन हैं । अतः इनका कारण उसका ही उपचय एवं अपचय है । इससे यह एक पुण्य तत्व ही मानना चाहिये-सो ऐसा कहने वाले वादियों के मन्तव्य को निराकरण के लिये दोनों तत्त्वों की स्वतंत्र रूप से सत्ता प्रतिपादित की है । अथवा जो वस्तुका एक ही स्वभाव मानते हैं उन वादियों के मत को निराकरण करने के लिये भिन्न 2 रूप से समस्त पदार्थों का यह निरूपण हुआ है । ( आसवे ) आस्रव तत्व है । जिसके कारण से ज्ञानावरणीय सुमनी प्राप्ति थाय छे तेमन याच न्यारे उपचीयमान (संचित ) थाय छे त्यारे दुःखनी प्राप्ति थाय छे आथी ए निष्कर्ष (सार) नीकळे छे के पापना अपचय अने उपचयने आधीन जीवाने सुख दुःखनी प्राप्ति थाय छे. आथी सुखनुं कारण पुण्य तेमज दुःखनुं कारण पाप आ प्रकारनां बे स्वतंत्र तत्त्व मानवां ठीक नथी. कां ते पुण्यने माना अगर ता पापने माना बन्नेने एक साथे न मानो. आवी रीते पुण्यना ह्रास ज्यारे थवा लागे छे त्यारे जीवाने दुःखनी प्राप्ति थाय छे, अने ज्यारे पुण्यना उपचय थाय छे त्यारे जीवाने सुखनी प्राप्ति थाय छे. आ कथननी पण एज निष्कर्ष नीकळे छे के सुख दुःख, पुण्यना उपचय अने अपचयने आधीन छे. आथी आनुं कारण तेनाज उपचय तेमज अपचय छे. तेथी ए एक पुण्य तत्त्वज मानवुं जोईए. आम कहेवावाळा वादिओना मंतव्यना निराकारणने माटे बन्ने तत्त्वानी स्वतंत्र रूपे सत्तानुं प्रतिपादन कर्यु` छे. अथवा जे वस्तुने केवळ एकज स्वभाव माने छे तेवा वादिएना मतनुं निराकरण करवा माटे जुदा जुदा रूपथी समस्त पहार्थोनु N याम nizzu uyu che. (Asave ) Asava tattva che. nA Page #512 -------------------------------------------------------------------------- ________________ पीयूष पर्षिणी-टीका सु. 56 भगवतो धर्मदेशना रूप इति यावत् । कर्मबन्धहेतुरास्रवः, स च मिथ्यात्वादिः । 'अस्थि संवरे' अस्ति संवरः आस्रवनिरोधः, मंत्रियते निरुध्यते आस्रवत् आगच्छत् कर्म येन सः-संवर, एष च द्रव्यभावभेदाभ्यां द्विविधः, तत्र द्रव्यतस्तथाविधद्रव्येण (चिक्कणमृदादिना) सलिलोपरि तरण्यादावनवरतप्रविशन्नीराणां निरोधः, भावतः आत्मतरण्यां प्रविशत्कर्मजलानां समितिगुप्तिप्रभृतिभिनिरोधः । इह भाववरस्य ग्रहणम् । एतत्कथनं बन्धमोक्षयोर्निष्कारणत्वप्रतिआदिक अष्ट-प्रकार का कर्म आत्मा में प्रविष्ट होता है उसका नाम आस्रव है । (आसवे) इस पद की 'आश्रव' जब इस प्रकार की संस्कृत छाया रखी जायगी तब इसका अर्थ होगा जिसके द्वारा जीव कर्मों का आश्रय-समुपार्जन करे वह आश्रव है । जिस प्रकार तालाब में पानीका आना नालों द्वारा होता है उसी प्रकार इस जीव में जिसके द्वारा कर्मरूपी पानी आता रहता है वह आस्रव है । यह आस्रव ही नवीन कर्मों के बन्ध का कारण होता है। यह आस्रव तत्व मिथ्यात्वादिक के भेद से अनेक प्रकार का है; क्यों कि ये जो मिथ्यात्वादिक हैं वे कर्मों के आगमन के कारण हैं । (संवरे) संवर तत्त्व है । आस्रव का रुकना इसका नाम संवर है। द्रव्यसंवर और भावसंवर इस प्रकार से संवर के दो भेद हैं । द्रव्यकर्मों के आगमन को रोकने में आत्मा का जो परिणाम कारण होता है वह परिणाम भावसंवर है, एवं जो कर्मपुद्गलों का रुकना है वह द्रव्यांवर है । नौका में पानी के आगमन का रुकना इसे द्रव्यसंवर के स्थानापन्न, एवं जिस छिद्र से वह आता था उसका बंद कर कारणे ज्ञानावरणीय आदिक आठ प्रकारनां कर्म आत्मामां प्रविष्ट थाय छे तेनु नाम मासव छ. (आसवे) 2 ॥ पहनी (आव) 2 ॥ prA2नी ने संस्कृत छाया राखवामां आवे ते एने अर्थ एम थाय के जेना द्वारा जीव, कर्मोने आश्रय (समुपार्जन) करे ते आश्रव छे. जेम तळावमां पाणीनुं आववुं नाळा द्वारा थाय छे तेम आ जीवमां जेना द्वारा कर्मरूपी पाणी आवे छे ते आसव छे. आ आसव ज नवीन कर्मोना बंधनुं कारण थाय छे. एवुं ते आस्रव तत्त्व मिथ्यात्व आदिकना भेदथी अनेक प्रकारनुं छे; केमके आ जे मिथ्यात्व माहि छे ते ना मननु 4 / 29 छ. (संवरे) सं.2 तप छ. आसवने रोकवुं तेनुं नाम संवर छे. द्रव्यसंवर अने भावसंवर आ प्रकारना संवरना बे भेद छे. द्रव्यकर्मोना आगमनने रोकवामां आत्मानुं जे परिणाम कारण होय छे ते परिणाम भावसंवर छे. तेमज जे कर्म पुद्गलेने रेके ते द्रव्यसंवर छे. वहाणमां पाणीना आववाने रेवुं ए द्रव्यसंवरनुं स्थानापन तेमज जे छिद्रमांथी ते आवतुं हतुं तेने बंध करी देवुं ते भावसंवरनुं स्थानापन समजवुं जोईए. समितिगुप्ति आदि ए बधा Page #513 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे - षेधार्थम् । 'अत्थि वेयणा' अस्ति वेदना-वेदना वेदनम्-स्वभावादुदीरणां कृत्वा वा उदयावलिकामनुप्रविष्टस्य कर्मणो योऽनुभवः कर्मफलभूतसुखदुःखानुभवः, तत्स्वरूपा । 'अत्थि णिजरा' अस्ति निर्जरा-निर्जरा देशतः कर्मक्षयः, 'अस्थि अरिहंता' सन्यहन्तः, 'अस्थि चक्कचट्टी' सन्ति चक्रवर्तिनः, 'अत्थि बलदेवा' सन्ति बलदेवाः, 'अस्थि वासुदेवा' सन्ति वासुदेवाः-अर्हदादीनां चतुर्गामभिधानं तु तेषां भुवनातिशायित्वप्रतिपादनार्थं तेषामतिशयत्वमश्रद्दधतां श्रद्धाविधानार्थ च । 'अस्थि नरगा' सन्ति नरकाःदेना इसे भाववर के स्थानापन्न जानना चाहिये । समितिगुप्ति आदि ये सब भावलंवर के ही भेद हैं । इनसे ही आत्मा में आते हुए कर्म रुकते हैं। यहां पर भावलंवर का ग्रहण हुआ है। भाव वर का कथन बन्ध और मोक्ष को जो निष्कारणक मानने वाले हैं उनकी धारणा का प्रतिषेध करने के निमित्त समझना चाहिये । (वेयणा) वेदना है। कर्म की स्वभावतः उदीरणा करके अथवा उदयावलि में उसे लाकर उसके सुखदुःखादिक रूप फल का अनुभव करना इसका नाम वेदना है। (णिज रा) निर्जरा है । एकदेश से कर्मों का क्षय होना सो निर्जरा है । (अस्थि अरिहंता अस्थि चकाट्टी) अर्हत हैं, चक्रवर्ती हैं । (अस्थि बलदेवा अस्थि वासुदेवा) बलदेव हैं, वासुदेव हैं । इन चार अहंत आदिका प्रतिपादन त्रिभुवन में इनकी सर्वोत्कृष्टता जाहिर करने के निमित्त है । अथवा जो इनमें अतिशयत्व नहीं मानते हैं, वे इस प्रतिपादन से उनके विषय में अपनी श्रद्धा जाग्रत करें इसके लिये भी यह अहंत आदि चार का प्रतिपादन किया गया जानना चाहिये । (अस्थि भावसंवरना भेद छे. एनाथी ज आत्मामां आवतां कर्म शकाय छे. अहीं भावसंवरनुं ग्रहण थयुं छे. भावसंवरनुं कथन बंध अने मोक्षने जेओ निष्कारणक माने छे तेमनी धारणाने प्रतिषेध करवा निमित्ते समजवुं जोईए. (वेयणा) ह्न्। छ. भनी स्वभावत: 6vii26॥ 4रीने अथवा व्यावसिमांत लावीने तेनां सुख दुःख आदिक रूप फलनो अनुभव करवो तेनुं नाम वेदना छ. (णिजरा) नि। छ. शिथी भ्नि। क्षय थ्य्। ते नि छ. (अत्थि अरिहंता त्थि चक्कचट्टी) मत छ. यपत्ती छ. (अस्थि बलदेवा अस्थि वासुदेवा) सहेर छ, वासुदेव छ. 2 ॥ yA2 मत माहितुं प्रतिपाहन, त्रिभु. वनमां तेमनी सर्वोत्कृष्टता जाहेर करवाने निमित्ते छे. अथवा तेमां जे अतिशयत्व न मानता होय तेओ आ प्रतिपादनथी तेमना विषयमां पोतानी श्रद्धा जाग्रत करे ते माटे पण आ अहंत आदि चानुं प्रतिपादन करेलुं (1) चेदगपरिणामो जो कम्मस्सावणिरोहणे हेऊ॥ सो भावलंवरो खलु दव्वासवरोहणे अण्णो ॥ वदसमिदीगुत्तीओ धम्माणुपिहा परीसहजओ य । चारित्तं बहुभेयं णायव्वा, भावसंवरविसेसा ॥ द्रव्यसंग्रह गाथा 34-35 ॥ Page #514 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सृ. 56 भगवतो धर्मदेशना * वासुदेवा नरगा रैया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिव्वुया, अनेकविधनरकस्थानानि सन्ति । 'अस्थि णेरइया ' सन्ति नैरयिकाः = नरकनिवासिनः सन्ति, 'अस्थि तिरिक्खजोणिया ' सन्ति तिर्यग्योनिकाः, 'तिरिक्खजोणिणीओ ' सन्ति तिर्यग्योनिजाताः स्त्रियः, नरकनैरयिकादीनामदृश्यानां सत्तास्थापनाय कथनम् । 'अथ माया अस्थि पिया ' अस्ति माता अस्ति पिता, केचिदेवं मन्यन्ते - मातापितृव्यवहारो न वास्तविकः, यतो हि - यूकाकुमिगण्डोलकादयः स्वजनकं विनैवोत्पद्यन्ते, तन्मतनिराकरणार्थमिदं भगवता प्रोक्तमिति भावः । ' अत्थि रिसओ' सन्ति ऋषयः - ऋषयः = अतीन्द्रियाऽर्थद्रष्टारः सन्ति । केचित्त्वेवं वदन्ति - अतीन्द्रियार्थस्य द्रष्टारो न संभवन्ति, नरगा अस्थि णेरइया अस्थि तिरिक्खजोणिया तिरिक्खजोणिणीओ) अनेक विध नरकस्थान हैं और उनमें रहने वाले जीव नारकी हैं, तिर्यंचयोनि के जीव हैं. तिर्थंच योनि में उत्पन्न तिर्यञ्च स्त्रियां भी हैं । नरक एवं नारकी आदि अदृश्य जीवों का जो कथन किया है वह उनकी सत्ता प्रदर्शित करने के लिये जानना चाहिये । (अस्थि माया अस्थि पिया) माता हैं, पिता हैं । कोई 2 ऐसे मानते हैं कि माता-पिता यह व्यवहार वास्तविक नही है; क्योंकि ऐसे भी कई जीव हैं कि जो माता-पिता के विना भी उत्पन्न होते रहते हैं। उनकी इस कल्पना को निराकरण करने के लिये भगवान् ने यह कहा है । (अस्थि रिसओ) अतीन्द्रिय अर्थ को देखने वाले ऋषिजन हैं । इस कथन का तात्पर्य यह है कि बहुत से वादी ऐसा कहते हैं कि अतीन्द्रियार्थ द्रष्टा कोई नहीं है; कारण कि पुरुष रागादि से कभी निर्मुक्त नहीं हो सकता । अतः जैसे हमलोग रागादिसंपन्न होने से अतीन्द्रियार्थ के लागुवु लेहये. (अस्थि नरगा अस्थि णेरइया अस्थि तिरिक्खजोणिया तिरिक्खजोणिणीओ) मनेऽविध नरकस्थान छे, अने तेमां रहेवावाळां जीव नारकी छे. तिय चयेआनिना जीव छे, तिर्यंचयेआनिमां उत्पन्न तिर्यंच स्त्रीए पण छे. नरक तेमज नारकी आदि अदृश्य जीवातु जे कथन कर्युं' छे ते तेमनी सत्ता अहर्शित उरवा भाटे भगवु . ( अस्थि माया अत्थि पिया ) भाता छे पिता छे. केआई काइ एम माने छे के माता पिता ए व्यवहार वास्तविक नथी; केमके एवा पण केटलाय जीव छे के जे मातापिता विना पण उत्पन्न थता रहे छे. तेमनी आ कल्पनानुं निराकरण करवा माटे भगवाने एम कह्युं छे. तथा (अस्थि रिसओ) अतींद्रिय अर्थने लेवावाजा ऋषिश्न छे. आ उथ्ननु' तात्पर्य ए छे के घणा वादिओ एम कहे छे के अतीन्द्रिय--a--द्रष्टा फाई छे नहि; कारण के पुरुष रागादिथी कढी पण निमुक्त थई शकता नथी, .453 Page #515 -------------------------------------------------------------------------- ________________ 454 औपपातिकसूत्रे पुरुषाणां रागादिदोषवत्त्वात् अस्मदादिवत् इति, नन्मतनिरासार्थमिदमुक्तम् । 'अस्थि देवा अस्थि देवलोया' सन्ति देवाः भवनपत्यादयः, सन्ति देवलोकाः-देवानां लोकाः= स्थानानि सौधर्मादीनि । यत्वाहुः-न सन्ति देवादयोऽप्रत्यक्षत्वात् इति, तन्मतव्युदासार्थमिदमुक्तम् , 'अस्थि सिद्धी अस्थि सिद्धा' अस्ति सिद्धिः, सन्ति सिद्धाः-सिद्धिः सिध्यन्तिनिष्टितार्था भवन्ति यस्यां सा तथा, सिद्धिमन्तः सिद्धाः। 'परिणिवाणे' परिनिर्वाणमस्ति-परिनिर्वाणं कर्मकृतसन्तापोपशान्त्या सुस्थत्वम् । निःशेषतः सकलकर्मक्षयजन्यमात्यन्तिकं सुखमित्यर्थः । 'अस्थि परिणिव्वुया' सन्ति परिनिर्वृताः अपुनरावृत्त्या सकलसन्तापदर्शक नहीं हो सकते हैं उसी प्रकार कोई भी व्यक्ति रागादिक से विशिष्ट होने के कारण अतीन्द्रियार्थ पदार्थों का द्रष्टा नहीं हो सकता है । इस प्रकार जो यह मीमांसकों की मान्यता है उस मान्यता को दूर करने के लिये अतीन्द्रियार्थ द्रष्टा की यह स्थापना की है । (अत्थि देवा अस्थि देवलोया) पुण्यजनित अलौकिक क्रीडा का जो अनुभव करते हैं उनका नाम देव है । वे देव भवनपति आदि के भेद से 4 प्रकार के हैं। इनके रहने के स्थान भी हैं । जिन्हें स्वर्ग या देवलोक कहते हैं । जो यह कहते हैं कि अप्रत्यक्ष होने से देवादिक नहीं हैं उनके इस मत का निराकरण करने के लिये देवों का स्वरूप कहा है । (अत्थि सिद्धी अत्थि सिद्धा) सिद्धि है, और सिद्धि जिन्हें प्राप्त हो चुकी है ऐसे सिद्ध भी हैं। (परिणियाणे) परिनिर्वाण-मुक्ति है । कर्मकृत सन्ताप की उपशांति से उद्भूत सुस्थत्व का नाम परिनिर्वाण है । समस्त कर्मों के अत्यंत विनाश से जन्य जो आत्यंतिक सुख है उसका नाम सुस्थत्व है । (अत्थि परिणिबुया) अपुनरावृत्तिविशिष्ट होने से सकल संताप आथी जेम आपणे राग आदि संपन्न होवाथी अतीदियाथना दर्शक बनी शकता नथी तेज प्रकारे कोई पण व्यक्ति राग आदिकोथी विशिष्ट हेवाना कारणे अतीन्द्रिय पदार्थोना द्रष्टा बनी शके नहि. एवी जे आ मीमांसकेनी मान्यता छे ते मान्यताने दूर करवाने माटे अतीयिआर्थ द्रष्टानी आ स्थापना 4॥ch. (अस्थि देवा अत्थि देवलोया) पुश्यनित मौलि पाना मनु. भव करे छे तेमनुं नाम देव छे. ते देवे भवनपति आदिना भेदथी 4 प्रकारना छे. तेमनां रहेवानां लक एटले स्थान पण छे जे एम कहे छे के अप्रत्यक्ष होवाथी देव आदिक नथी. तेमना आ मतनुं निराकरण करवा भाट वोनु sva35 49 छे. ( अत्थि सिद्धी अस्थि सिद्धा) सिद्धि छे. मने सिद्धि ने प्राप्त-थ गई छ वा सिद्ध 55 छ. (परिणिव्वाणे) परिनिर्वाण-मुहित छ. भतरे सता5 तेनी षैतिथी अत्पन्न थतुं जे सुस्थत्व तेनुं नाम परिनिर्वाण छे. समस्त कर्मोना अत्यंत vinAshthii पेः। यतु मायाति: सुप छे तेनु नाम सुस्था5 . (अत्थि परि Page #516 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स्रु. 56 भगवतो धर्मदेशना ह 1 पाणाइवाए, 2 मुसावाए, 3 अदिण्णादाणे, 4 मेहुणे, 5 कलापपरिवर्जिताः । 'अस्थि पाणाइवाए' अस्ति प्राणातिपातः- प्रागाः = उच्छ्वासनिःश्वासादयस्तेषामतिपातः वियोजनं - प्रागातिपातः प्राणिहिंसनमिति यावत्; तदुक्तम्पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोगीकरणं तु हिंसा ॥ 1 ॥ इति । अस्थि मुसावाए ' अस्ति मृषावादः - मृषा - मिथ्या, वादः - वदनम् - असद्द्भूतार्थसंभाषणमिति यावत् । ' अदिण्णादाणे' अदत्ताऽऽदानमस्ति - न दत्तमदत्तम् = देवगुरुभूपगाथापतिसाधर्मिकैरननुज्ञातं, तस्याऽऽदानं = ग्रहणम् । 'अस्थि मेहुणे' अस्ति मैथुनम् - मिथुनेन = स्त्रीपुंसाभ्यां निर्वृत्तं कर्म मैथुनं कामक्रीडेत्यर्थः । ' अस्थि परिग्गहे' अस्ति परिग्रहः-परिके कलापों से परिवर्जित ऐसे जीव हैं । (अस्थि पाणाइवाए) प्राणिहिंसा पाप है, उच्छ्वासनिःश्वास आदि प्राण हैं, इनका अतिपात करना अर्थात् प्राणियों के प्राण का वियोग करना प्राणातिपात है । कहा भी है " "पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं तु हिंसा । शास्त्रों में पांच इन्द्रिय, तीन बल, आयु, श्वासोच्छ्वास इस प्रकार से ये 10 प्राण भगवान ने बतलाये हैं । इनका वियोग करना इसका नाम हिंसा है । (अस्थि मुसावाएं) मृषावाद पाप है । असद्भूत अर्थ का कथन करना इसका नाम मृषावाद है । (अदिण्णादाणे) अदत्तादान पाप है । देव, गुरु, भूप, गाथापति एवं साधर्मिक आदि की कोई वस्तु को उनकी आज्ञा के विना लेना सो अदत्तादान है । (अस्थि मेहुणे) मैथुन पाप है । (अस्थि परिग्गहे) परिग्रह भी पाप है । जो मूर्च्छापूर्वक ग्रहण किया जाय उसका नाम परिग्रह है, अर्था मिव्वुया) मधुनरावृत्तिविशिष्ट थवाथी तमाम संतापना उसापोथी परिवर्तित मेवा व छे. (अत्थि पाणाइवाए) प्राणिहिंसा पाप छे. उच्छ्वासनिःश्वास आदि प्राण छे. तेना अतिपात करवा अर्थात् प्राणिओने प्राणथी वियेआग करवा प्राणातिपात छे. कह्युं पण छेः-- 1 "पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुतास्तेषां वियोगीकरणं तु हिंसा ॥ शास्त्रोमां पांच इंद्रिय, त्रण अल, आयु, श्वासेआआस आ प्रकारथी 10 प्राणु लगवाने मतान्या छे. तेनेओ वियोग 42 तेनु नाम हिंसा छे. (अस्थि मुसावाए) भृषावाढ याय है. असहभूत अर्थ अथन 42वु ते भृषावाद छे. (अदिण्णादाणे) महत्ताहान पाय छे. हेव, गुरु, लूप, गाथायति तेन साध मिक आदिनी कोई वस्तुने तेमनी आज्ञा वगर लेवी ते अदत्तादान che, Page #517 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे परिग्गहे, 6 अस्थि कोहे, 7 माणे, 8 माया, 9 लोभे, अस्थि सर्वतो भावेन गृह्यते जन्मजरामरणादिदुःखैर्वेष्टयते आत्मा अनेनेति, यद्वा परिगृह्यते समू र्छ स्वीक्रियत इति । 'अस्थि कोहे माणे माया लोभे' अस्ति क्रोधः, अस्ति मानः, अस्ति माया, अस्ति लोभः । क्रोधः क्रोधमोहनीयप्रकृत्युदयेन स्वपरचित्तप्रज्वलनरूपविकृतिजनकः आत्मनः परिणामविशेषः । मानः स्वापेक्षयाऽन्यं हीनं मन्यते जनो येन सः, मानमोहनीयोदयसमुत्थोऽन्यहीनतामननलक्षण आत्मनः परिणामविशेषः । माया मायामोहनीयोदयसमुत्थो जीवस्य वञ्चनपरिणतिविशेषः-स्वपरव्यामोहोत्पादकमाचरणमिति यावत् । लोभः लोभप्रकृत्युदयवशात् द्रव्याघभिलाषलक्षणो जीवस्य परिणतिविशेषः । 'अत्थि जाव मिच्छादंसजन्म, जरा एवं मरणादि दुःखों से जिसके द्वारा आत्मा वेष्टित होता है उसका नाम परिग्रह है। (ममेदं ) भाव का नाम मूर्छा है। (अस्थि कोहे माणे माया लोभे) ये चार कषाय हैं-क्रोध, मान, माया और लोभ । क्रोधमोहनीय प्रकृति के उदय से स्व और पर की चित्तवृत्ति में प्रज्वलन रूप विकारजनक जो आत्मा का परिणामविशेष होता है, उसका नाम क्रोध है। मानमोहनीय के उदय से अन्य को हीन समझने का जो आत्मा का परिणामविशेष होता है वह मान है । इसके सद्भाव में जीव अपनी अपेक्षा अन्य जन को हीन समझता है । मायामोहनीय के उदय से पर को वंचित करने का जो आत्मा का परिणामविशेष होता है वह माया है । इसके वश में रहा हुआ जीव स्व और पर का व्यामोहक आचरण किया करता है। लोभप्रकृति के उदय के वश से द्रव्यादिक को चाहने की जो आत्मा की परि गतिविशेष है उसका नाम लोभ है। (अत्थि मेहुणे) भैथुन pA5 छ. (अस्थि परिग्गहे) 5.2 55 pA5 छ, रे मूर्छापूर्वक ग्रहण कराय तेनुं नाम परिग्रह छे, अर्थात् जन्म जरा तेमज मरण आदि दुःखथी आत्मा जेना द्वारा वेष्टित थई (वींटळाई जाय छे तेनु नाम परियड छ. भू भानु नाम 555 परियड छ. (ममेदं) मापनु नाम भूछी छे. (अत्थि कोहे माणे माया लोभ) मा यार 4षाय छे-अध, भान, माया अने लोभ. कोमेहनीय प्रकृतिना उदयथी स्व अने परनी चित्तवृत्तिमां प्रज्वलनरूप विकारजनक जे आत्मानुं परिणाम-विशेष होय छे तेनुं नाम क्रोध छे. मान-मेहनीयना उदयथी एक बीजाने हीन समजवानुं जे आत्मानुं परिणामविशेष थाय छे ते माने छे. आना सदभावमां जीव पिताना करतां बीजा माणसने हीन समजे छे. मायामोहनीयना उदयथी बीजानी वंचना करवानुं जे आत्मानुं परिणामविशेष थाय छे ते माया छे, तेने वश थयेले जीव स्व तथा परनुं व्याहक आचरण कर्या kare che. Page #518 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका सू. 56 भगवतो धमदेशना 457 जाव मिच्छाद्स्न्न्स्ल्ले। अस्थि पाणाइवायवेरमणे मुसावायणसल्ले' अस्ति यावत् मिथ्यादर्शनशल्यम्, अत्र यावच्छब्दात्-'पेज्जे, दोसे, कलहे, अब्भक्खाणे, पेसुण्णे, परपरिवाए, अरैरई, मायामोसे' इत्येषां संग्रहः । अस्ति प्रेम-प्रेम रागः-पुत्रकलत्रादिष्वभिष्वङ्गपरिणामविशेषः । 'अस्थि दोसे' अस्ति द्वेषःद्वेषः आत्मनोऽप्रीतिलक्षणपरिणामः, अस्ति कलहः-कलः आनन्दस्तं हन्तीति कलहः-वाचिकद्वन्द्वः, 'अस्थि अब्भक्खाणे' अस्त्यभ्याख्यानम्-अभ्याख्यानम् असदोषारोपणम् । 'अत्थि पेसुण्णे' अस्ति पैशुन्यम्-पैशुन्यं प्रच्छन्नतया परदोषाऽऽविष्करणम् , अत्थि परपरिवाए' अस्ति। परपरिवादः-परेषां काक्वादिभिर्दोषकथनम्, 'अत्थि अरैरई' स्तः अरतिरती-अरतिः अरतिमोहनीयोदयाचित्तोद्वेगरूप आत्मनः परिणतिविशेषः, रतिः= (जाव मिच्छादसणसल्ले) यावत् मिथ्यादर्शन आदि शल्य हैं। यहां "यावत् " शब्द से " पेजे, दोसे, कलहे, अब्भक्खाणे, पेसुण्णे, परपरिवाए, अरैरई, मायामोसे" इस पाठ का संग्रह हुआ है । पुत्रकलत्रादिकों में जो आसक्तिरूप परिणामविशेष है उसका नाम प्रेम है। अप्रीतिलक्षण जो आत्माका परिणाम है वह द्वेष है । आनंद जिससे नष्ट होता है उसका नाम कलह है । असत्य दोषोंका आरोपण करना इसका नाम अभ्याख्यान है। पीठ पीछे दूसरे के दोषोंको प्रकट करना इसका नाम पैशुन्य है । दूसरे की निंदा करना इसका नाम परपरिवाद है। अरति एवं रति ये दोनों पाप हैं । अरतिमोहनीय के उदय होने से संयम के अन्दर जो चित्तोद्वेग होता है उसको 'अरति' कहते हैं । सांसारिक विषयों की अभिलाषा को 'रति' कहते हैं। कपटसहित मिथ्याभाषण करना इसका नाम मायामृषा लाभप्रकृतिना उदयने वश थवाथी द्रव्यादिकने चाहवानी जे आत्मानी pariNativishess छ तेनु नाम वाम छ. (जाव मिच्छादसणसल्ले) यावत् भिथ्याशनशक्ष्य छे. मी "यावत्" या " पेज्जे दोसे कलहे अब्भक्खाणे पेसुण्णे परपरिवाए अरैरई मायामोसे" 2 ॥ पानी सब 4यो छे. तेभा पुत्र आदिमां जे आसक्तिरूप परिणामविशेष छे तेनुं नाम प्रेम छे. अप्रीतिलक्षण जे आत्मानुं परिणाम छे ते छेष छे. आनंद जेनाथी नष्ट थाय छे तेनुं नाम कलह छे, अने असत्य दोषोनुं आरोपण करवुं तेनुं नाम अभ्या ख्यान छे. केईनी गेरहाजरीमां (पीठपाछळ) तेना दोषे प्रकट करवा तेनुं नाम पिशुन्य (चाडी) छे. बीजानी निंदा करवी तेनुं नाम पर परिवार छे. अरति तेमज रति ए बन्ने पाप छे. अरति-मोहनीयने उदय थवाथी सयभनी म 22 चित्तने देश थाय छेतेने 'अरति' हे छे. सांसारि4 विषयोनी मलितापाने 'रति' 4 छे. 458वा यालाषाय 42 तेनु नाम Page #519 -------------------------------------------------------------------------- ________________ औपातिकसूत्र वेरमणे आदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छाद्स्न्न्स्ल्ल्विवेगे। सव्वं अत्थिभावं अत्थित्ति वयै, विषयाभिरुचिः । 'अस्थि मायामोसे ' अस्ति मायामृषा-मायया सह मृषा-मायामृषा= सकपटमिथ्याभाषणम् , "मिच्छादसणसल्ले' मिथ्यादर्शनशल्यम्-मिथ्यादर्शनं शल्यमिव, प्रतिक्षणं विविधव्यथाविधायकत्वात् । 'अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे' अस्ति प्राणातिपातविरमणम् , मृषावादविरमणम्, अदत्तादानविरमणम् , मैथुनविरमणम् , परिग्रहविरमणम् । केषाञ्चिन्मते प्राणातिपातादिविरमणस्याशक्यत्वं प्रतिपादितं तन्निरासार्थ तत्सत्ताऽभिधानम् । 'जाव मिच्छादसणसल्लविवेगे' यावन्मिथ्यादर्शनशल्यविवेकः-मिथ्यादर्शनशल्यस्य विवेकः= पृथग्भावः, तस्मान्निवृत्तिरित्यर्थः, सोऽप्यस्ति । ' सव्वं अत्थिभावं अत्थित्ति वयै' सर्वमस्तिभावमस्तीति वदति-सर्व-सफलम् अस्तिभावं-सत्तारूपक्रियासहितो भावः= वस्तुसत्त्वम् है। तथा कुदेव कुगुरु कुधर्म में श्रद्धा रखना मिथ्यादर्शन है। शल्य की तरह प्रतिक्षण अत्यन्त दुःखदायी होने के कारण यह मिथ्यादर्शन शल्य कहलाता है। (अस्थि पाणाइवायवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे) जो लोग हिंसादिक पांच पापों से विरक्त होने में अशक्यता प्रतिपादित करते हैं उनके लिये प्रभु कहते हैं कि ऐसी बात नहीं है, प्राणातिपात से जीव विरक्त होता है, मृषावाद से जीव विरक्त होता है, एवं परिग्रह से जीव विरक्त होता है, यावत् मिथ्यादर्शनशल्य से भी जीव विरक्त होता है। (सव्वं अत्थिभावं अत्थित्ति वयै सव्वं णत्थिमा णस्थित्ति वयै) " अस्ति" यह पद सब को "अस्ति" इस रूपसे कहता है और " नास्ति' यह पद समस्त भाव को 'मायामृषा' छ, भने छुढेव, शुरु, धर्ममा श्रद्धा रामवी ते भिथ्याशन छ, ते शयनी bhA4 प्रतिक्षा :महायी वाथी 'मिथ्यादर्शनशल्य' उपाय छे. (अत्थि पाणाइवायवेरमणे, मुसावायवेरमणे, अदिण्णादाणवेरमणे, मेहुणवेरमणे, परिगहवेरमण, जाव मिच्छादसणसल्लविवेगे) डिसा माहि पांय पापोथी विरक्त हवामां अशकयता प्रतिपादित करे छे तेमना माटे प्रभु कहे छे के एवी वात कई छे नहि. प्राणातिपातथी जीव विरक्त थाय छे, मृषावादथी जीव विरक्त थाय छे, अदत्तादानथी जीव विरक्त थाय छे, मैथुनथी जीव विरक्त थाय छे तेमज परिग्रहथी जीव विरक्त थाय छे, यावत् मिथ्यादर्शनशल्यथी 71 vi24त थायछे. (सव्वं अस्थिभावं अत्थित्ति वयै सव्वं णत्थिभावं णत्थित्ति वयै) "अस्ति" से पहचाने मस्ति (छ) से 34 छ, भने "नास्ति' से 56 Page #520 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सु. 56 भगवतो धर्मदेशना सव्वं णस्थिभावं णस्थित्ति वयै, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, 'जीवोऽस्त्यजीवोऽस्ति, पुण्यमस्ति, पापमस्ति' इत्यादिरूपेण वस्तुयथार्थस्वरूपनिरूपणमिति यावत् , तम् 'अस्ति' इति कृत्वा वदति, यथा जीवत्वे सति जीवः, अजीवत्वे सति अजीव इत्यादि । 'सव्वं णत्थिभावं णस्थित्ति वयै' सर्व नास्तिभावं नास्तीति वदतिसर्व नास्तिभावम्--अजीवत्वे सति अजीवः, अपटत्वे सति अपट इत्येवंरूपो भावो नास्तिभावस्तं नास्तीतिपदेन वदति । 'मुचिण्णा कम्मा सुचिण्णफला भवंति' सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति-सुचीर्णानि-सु-प्रशस्ततया चीर्णानिपादितानि कर्माणिदानादीनि, सुचीर्णफलानि-सुचीर्णं फलं येषां तानि, सुचरितमूलकत्वात् पुण्यकर्मबन्धादिफलवन्तीत्यर्थः । 'दुचिण्णा कम्मा दुचिण्णफला भवंति' दुश्चीर्णानि कर्माणि दुश्चीर्णफलानि भवन्ति-दुश्चीर्णानि कुत्सितानीत्यर्थः, दुश्चीर्णफलानि-कुत्सितफलवन्ति-नरकनिगोदादिगमनादिरूपफलदायकानि भ्व्न्तीत्य्र्थ्ः। 'फुसइ पुण्णपावे' स्पृशति "नास्ति' इस रूप से कहता है। स्वसत्तारूप क्रिया से युक्त का नाम अस्तिभाव है एवं पररूप से असत्ता का नाम नास्तिभाव है। मतलब इसका यह है कि प्रत्येक पदार्थ स्व-द्रव्य, क्षेत्र, काल और भाव की अपेक्षा से ही अस्तित्वविशिष्ट है और पर-द्रव्य, क्षेत्र, काल, भाव की अपेक्षा प्रत्येक द्रव्य नास्तित्वविशिष्ट है। इससे स्याद्वादसिद्वान्त का कथन किया गया है। (मुचिण्णा कम्मा सुचिण्णफला भवंति) प्रशस्तभावों से संपादित दानादिक सत्कर्म पुण्य कर्म के बन्ध करनेवाले होते हैं। पुण्यकर्म का बंध कराना ही इनका फल माना गया है। (दुचिण्णा कम्ना दुचिण्णफला भवति) कुत्सितभावों से किये कार्य कुत्सित-नरकनिगोदादि--फलवाले होते हैं, अर्थात् कुत्सित कर्मों को करनेवाला बधा भावने नास्ति (नथी) ए रूपे कहे छे. स्वसत्तारूप कियाथी युक्तनुं नाम अस्ति-भाव छे तेमज पररूपथी असत्तानुं नाम नास्तिभाव छे. आने मतलब ए छे के प्रत्येक पदार्थ स्व-द्रव्य, क्षेत्र, काल तथा भावनी अपेक्षाथी ज अस्तित्वविशिष्ट छे अने पर-द्रव्य, क्षेत्र, काल अने भावनी अपेक्षा तेज पदार्थ नास्तित्वविशिष्ट छे. आथी स्यादवादसिद्धांतनुं कथन करवामां आवे छे. (सुचिण्णा कम्मा सुचिण्णफला भवंति) प्रशस्तनावोथी सादित दान आदिक सत्कर्म पुण्य कर्मनुं बंध करवावाळा थाय छे. पुण्यकर्मने मध 423 / 04 मेनु 5 ॥ 4आमा माव्यु छे. (दुचिण्णा कम्मा दुचिण्णफला भवंति) कुत्सित मावोथी 42जार्य इत्सित-na24-निगाह याणि थाय che. Page #521 -------------------------------------------------------------------------- ________________ 460 औपपातिकसूत्रे पञ्चायति जीवा, सफले क्ल्लान्न्पावे। धम्ममाइक्खइ-इणमेव पुण्यपापे-जीवः सुचरितक्रियाभिः पुण्यम् , असुचरितक्रियाभिः पापं च स्पृशतिबध्नाति । 'पञ्चायति जीवा' प्रत्यायान्ति जीवाः तेनैव स्पृष्टेन बद्रेन--शुभाऽशुभकर्मसन्तानेन पुनर्जीवा उत्पद्यन्ते, 'भस्मीभूतस्य देहस्य पुनरागमनं कुतः' इति नास्तिकवचनं न सत्यम् इति भावः । तत उत्पत्तौ सत्याम् ' सफले कल्लाणपाधए ' सफले कल्याणपापके-सौभाग्यदौर्भाग्यहेतुत्वात् पुण्यं पापञ्च शुभाशुभं कर्म सफलं भवतीति भावः । प्रकारान्तरेणापि धर्मोपदेशं भगवान् ददाति, तदेव संप्रत्याह-'धम्ममाइक्खइ' इत्यारभ्य 'पडिरूवे' प्राणी नरकनिगोदादिक का पात्र बनता है। (फुसइ पुण्णपावे ) जीव सुचरित क्रियाओं द्वारा पुण्य एवं असुचरित क्रियाओं द्वारा पाप का बंध करनेवाला होता है। (पञ्चायति जीवा) शुभाशुभ कर्मों से बद्ध हुआ जीव इस संसार में जन्ममरण के दुःखों को प्राप्त करता है, अर्थात् जबतक कर्म तति जीव में अस्तित्वविशिष्ट रहती है-जीव कर्मों से जबतक बंधा रहता है तबतक ही वह संसार में उत्पन्न होता रहता है। इस कथन से नास्तिक के इस वाद का कि-" भस्मीभूतस्य देहस्य पुनरागमनं कुतः" अर्थात् जब देह भस्मीभूत हो जाता है तो पुनः उसकी प्रापि नहीं होती है-निराकरण हो जाता है। (सफले कल्लाणपावए) सौभाग्य एवं दौर्भाग्य के हेतु होने से पुण्य और पाप सफल हैं। प्रकारान्तर से भी प्रभुने श्रुतचारित्र रूप धर्म का उपदेश दिया-इस बात को सूत्रकार-'धम्ममाइक्खइ' से लेकर 'पडिरूवे' यहा~ तक के मूलपाठ से प्रदर्शित करते मुत्सित भी 42वावा प्राणी na24-निगाह माहिना पात्र मने छ. (फुसइ : पुण्णपावे) 4 सुथरित लिया। द्वारा पुष्य तेभ08 मसुया2त लिया। द्वा2| पापना 5 42वावा थाय छे. (पच्चायति जीवा) शुभाशुभ थी म्धाएला जीव आ संसारमां जन्ममरणनां दुःखने प्राप्त करे छे. अथात् ज्यां सुधी कर्मसंतति जीवमां अस्तित्वविशिष्ट रहेती होय छे-जीव ज्यां सुधी कर्मोथी बंधायेल रहे छे त्यां सुधी ज ते संसारमां उत्पन्न थया करे छे. मा 4यनयी नास्ति ने मेवो वा "भस्मीभूतस्य देहस्य पुनरागमनं कुतः" अर्थात् ज्यारे देह भस्मीभूत थई जाय छे ते पछी वळी फरी तेनी प्राप्ति थती नथी. मानु नि|424 25 लय छे. (सफले कल्लाणपावए) सोलाज्य तेमज दौर्भाग्यना हेतुभूत होवाना कारणे पुण्य अने pA5 सफळ (फळ आपना22) छ. बीजी रीते पण प्रभुए श्रुतचारित्ररूप धर्मने उपदेश आप्टेए पातने सूत्र्॥2-'dhmmmaaikkhii'thii सधन - पडिरूवे ' मी सुधीन भूणा Page #522 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सृ. 56 भगवतो धर्मदेशना 461 णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए संसुद्धे पडिपुणे णेया 6 " इत्यन्तेन ग्रन्थेन । ' धम्ममाइक्खइ ' धर्ममाख्याति -' इणमेव णिग्गथे पावयणे सच्चे ' इदमेव नैर्ग्रन्थं प्रवचनं सत्यम् - इदं - प्रत्यक्षतया विद्यमानं, नैर्ग्रन्थं-निर्ग्रन्थानां द्रव्यभावग्रन्थिरहितानां संयमिनां सम्बन्धि प्रवचनम् = आगमः, सत्यं - सद्द्भ्यो हितं वास्तविकञ्च । 'अणुत्तरे ' अनुत्तरम् - नास्त्युत्तरं यस्मात नास्मात्प्रधानतममन्यदस्तीति भावः; 'के लिए ' कैवलिकं-केवलिप्रणीतम्-अद्वितीयं वा, ' संसुद्धे ' संशुद्धम् = कषादिभिः संशुद्धं सुवर्णमिव निर्दोषम्, 'पडिपुण्णे' प्रतिपूर्णम् - सर्वथा समग्रं - सूत्रापेक्षया मात्राविन्द्वादिभिः, अर्थापेक्षया चाकाङ्क्षाऽध्याहारादिभिर्वर्जितम् ' णेयाउए ' नैयायिकम् = न्यायानुगतं प्रमाणास्बाधितम् ' सल्लकत्तणे ' शल्यकर्तनम्=मायादिशल्यच्छेदनक्षमम् - एतद्भावभावितानां हैं । 'धम्माइक्रखै ' भगवान ने प्रकारान्तर से भी धर्मोपदेश किया। जैसे - ( इणमेव णिग्गंथे पावणे सच्चे ) प्रत्यक्षतया विद्यमान यह निर्ग्रन्थों - द्रव्य एवं भावरूप ग्रन्थि से रहित संयमियों का प्रवचन - आगम सत्य - भव्यों का हितकारक एवं यथार्थ है । ( अणुत्तरे ) यह अनुत्तर है - इससे उत्तर - प्रधान और दूसरा कोई नहीं है । ( के लिए ) कारण कि यह केवलज्ञानी द्वारा प्रणीत हुआ है; इसीलिये यह अद्वितीय है । (संसुद्धे ) कषादिक द्वारा शुद्ध किये हुए सोने के समान यह शुद्ध है । ( पडिपुणे ) यह सर्वथा प्रतिपूर्ण है, न तो सूत्र की अपेक्षा से इसमें मात्रा एवं बिंदु आदि के अध्याहार की आवश्यकता है और न अर्थ की अपेक्षा से इसमें आकांक्षा आदि के अध्याहार की आवश्यकता है, अर्थात् सब प्रकार से यह पूर्ण है । ( गेयाउए) इस भगवदुपदिष्ट आगम में किसी भी प्रमाण से बाधा नहीं आती है । ( सहकत्तणे ) मायामिध्यात्व एवं निदान शल्यों का द्वारा प्रदर्शित रे छे. 'धम्ममा इक्खइ' लगवाने प्राशन्तरथी पशु धर्मोपदेश Y=र्यो ?भडे (इणमेव णिग्गंथे पावयणे सच्चे) प्रत्यक्षतया (नभरनी सामेन ) विद्यमान (मेआजीद) आ निन्था-द्रव्य तेमज भाव रूप ग्रन्थिथी रहित सयमीओनां प्रवचन-आगम सत्य-भव्योने माटे हितकारक तेमज यथाय छे. ( अणुत्तरे ) मा अनुत्तर छे. सनाथी उत्तर - प्रधान (मुख्य) जीभुं अंध नथी. (केवलिए) र मा केवळज्ञानी द्वारा प्रणीत थयेलुं (रचाएलुं) छे ते भाटे या अद्वितीय छे. (संसुद्धे) उषाहि द्वारा शुद्ध असां सोना भेवु ते शुद्ध छे. (पडिपुणे) ए सर्वदा परिपूर्ण छे--सूत्रनी अपेक्षाए तेमां मात्रा तेमज बिंदु आदिना अध्याहारनी आवश्यक्ता नथी अने अर्थनी अपेक्षाथी तेमां आकांक्षा आदिना अध्याहारनी पण आवश्यक्ता नथी. तमाम प्रकारे से पूछे. (याउए) मा लगव - उपष्टि आगमभां अर्ध पाग प्रभालुधी Page #523 -------------------------------------------------------------------------- ________________ 462 ओपपातिकसूत्रे उए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिज्जाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहट्ठिया जीवा सिझंति बुझंति भावशल्यानि विच्छेद्मायान्तीति। 'सिद्धिमग्गे' सिद्धिमार्गः-सिद्धिः कृतकृत्यता-तस्या मार्गः=उपायः; 'मुत्तिमग्गे' मुक्तिमार्गः सकलकर्मवियोगस्य हेतुः, 'णियाणमग्गे' निर्वाणमार्गः-निर्वागस्य सकलकर्मक्षयजन्यस्य पारमार्थिकसुखस्य मार्गः, 'णिजाणमग्गे' निर्या मार्गः-निर्याणम् अपुनरावृत्त्या संसारात प्रस्थानं तस्य मार्गः, 'अवितहं' अवितथम्-वितथं मिथ्या तद्विपरीतं-त्रिकालाबाधितमित्यर्थः । 'अविसंधि' अविसन्धि= अव्यवच्छिन्नं-न कदाचिदपि विच्छेदमुपगतम् । 'सव्वदुक्त्वप्पहीणमग्गे' सर्वदुःखप्रहीणमार्गः-सर्वाणिजन्ममरणादीनि दुःखानि प्रहीगानि यत्र स सर्वदुःखाहीणो मोक्षस्तस्य कर्तन ( छेदन ) इसी आगम से होता है। (सिद्विमग्गे ) यह आगम ही सिद्धि-कृतकृत्यता का एक मार्ग है। (मुत्तिमग्गे ) समस्त कर्मों के क्षय का यही एक उपाय है। (गिवागमग्गे ) समस्त कर्मों के क्षय से उद्भूत पारमार्थिक सुख का यही एक रास्ता है। (णिज्जाणमग्गे) लंसार में जीव का पुनः आगमन न हो इस रूप से जो जीव का संसार से प्रस्थान होता है उसका प्रधान कारण एक यही आगम है। (अवितहं ) यह आगम त्रिकाल में भी कुतर्कों द्वारा बाधित नहीं है। (अविसंधि ) महाविदेह क्षेत्र की अपेक्षा से-न इसका कभी विच्छेद होता है, और न कभी विच्छेद होगा। (सबदुक्खप्पहीणमग्गे ) समस्त दुःखों का जिसमें सर्वथा अभाव है ऐसे मोक्ष का यही एक उत्तम मार्ग है। जिस लिये यह प्रभु द्वारा प्रतिपादित आगम पूर्वोक्त प्रकार से इन सद्गुगों माथा यावती नयी. (सल्लकत्तणे) भाया, मिथ्यात्व तम निदान शल्यानां 4तन (छन) 2 ॥ मामथी थाय छे. (सिद्धिमगगे) 20 सालभर सिद्धि-कृतकृत्यतानी से भाग छ. (मुत्तिमग्गे) समस्त र्भाना kssyne। मासे पाय छ. (णिव्वाणमग्गे) समस्त 4 ना क्षयथी पन्न थता पारमाथि sumne। mA4 me 22to cha. (णिज्जाणमग्गे) संसारमा पर्नु पुनः आगमन नथाय ए रूपथी जे जीवनुं संसारथी प्रस्थान थाय छे तेनुं प्रधान कारण एक मा मागम छे. (अवितह) मा मागमा भा 55] त? द्वारा मयत नथी. (अविसंधि) महाविड क्षेत्रनी अपेक्षाथी नथी माना ही विछे थयो, नथा विछे थातो अने नथी 4ई विछ थवानी. ( सव्वदुक्खप्पहीणमग्गे) समस्त दुःखने जेमां अभाव छे एवा मोक्षने आ एक उत्तम मार्ग छे. जेथी प्रभु द्वारा प्रतिपादन करेलुं आ आगम पूर्वोक्त एवां सद्दगुणोथी युक्त Page #524 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका स. 56 भगवतो धर्मदेशना मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं क्रेण्ति। एगच्चा पुण मार्गः, यत एवं सद्गुणगुम्फितं नैर्ग्रन्थं प्रवचनम् , अतएव ' इहविया जीवा सिझंति' इह स्थिता जीवाः सिध्यन्ति-इह-नैर्ग्रन्थप्रवचने स्थिताः एतदाराधका जीवाः सिध्यन्ति सिद्धिपदं प्राप्नुवन्ति, अणिमादिसिद्धिं वा 'बुझंति' बुध्यन्ते-केवलज्ञानप्राप्त्या निःशेषविशेष जानन्ति, 'मुच्चंति' मुच्यन्ते-भवोपग्राहिगां कर्मणां निरंशनष्टत्वात् , 'परिणिव्यायंति' परिनिर्वान्ति-कर्मजन्यसकलसन्तापविरहात् , वक्तव्यसारं वक्ति-सव्वदुक्खाणमंतं करेंति' सर्वदुःखानामन्तं कुर्वन्ति-सर्वेषां शारीरिकमानसिकानां दुःखानाम् अन्तं नाशं कुर्वन्ति । 'एगच्चा पुण एगे भयंतारो' एकार्चाः पुनरेके भदन्ताः - एकैव अर्चा भविष्यन्ती मनुष्यतनुर्येषां ते एकार्चाः सन्तः, पुनरेके-केचिद् भदन्ताः-नैर्ग्रन्थप्रवसे युक्त है । इसीलिये ( इहद्विया जीवा सिझंति ) जो जीव इसकी आराधना में अपने जीवन का उत्सर्ग कर देते हैं वे नियमतः सिद्धिपद के प्रापक होते हैं, (अणिमादिसिद्धिं वा) अथवा इस लोक में अणिमादि सिद्धि के धारक होते हैं। (बुज्झंति) केवलज्ञान की प्राप्ति से सभी वस्तुओं को जानते हैं। (मुञ्चति) भवोपग्राहिकर्मों का सम्पूर्णरूप से नाश होने के कारण वे मुक्त हो जाते हैं। (परिणिव्यायंति) कर्मजन्य समस्त संताप के विरह से वे शीतलीभूत हो जाते हैं। (सम्बदुक्खाणमंतं करेंति) शारीरिक एवं मानसिक समस्त दुःखों का वे ही अन्त करनेवाले होते हैं। (एगच्चा पुण एगे भयंतारो) इस निर्ग्रन्थ प्रवचन की आराधना करनेवाले भव्य जीव वर्तमान शरीर के छूट जाने के बाद मात्र एक बार मनुष्य शरीर धारण करते हैं, अर्थात् वे एकावतारी होते हैं। वे भव्य जीव इस शरीर के छूटने पर (पुवकम्मावसेसेणं) पूर्वकर्मों के bA~kI छ तेथी 4 (इहटिया जीवा सिझंति) 2012नी माराधनामा पोताना जीवनने उत्सर्ग करी दे छे तेओ नियमत -निश्चयथी-सिद्धिपदने प्राप्त थाय छ, (अणिमादिसिद्धिं वा) nawi मणिमाहि-सिद्धिने पाभे छ. (बुझंति) अवज्ञाननी प्रातिथी मधी व्स्तुमे। लणे छ. (मुच्चंति) वापयाडि भ्नि। सपू 3पे नाश वान्। |2न्ने तया भुत थ य छे. (परिणिव्वायंति) 4जन्य समस्त संतापना विरहथी (त्यागथी) तेओ शीतलीभूत बनी जाय छे. (सव्वदुक्खाणमंतं करेंति) शारी2i4 तेमस मानसि4 समस्त हु:मोना ते मत 42वावा डाय छे. (एगच्चा पुण एगे भयंतारो) - निन्थ अवयननी माराधना करवावाळा भव्य जीव वर्तमान शरीर छूटी जवा बाद मात्र एकवार मनुष्य शरीरने धारण करे छे. अर्थात् तेओ एकावतारी थाय छे. ते भव्य Page #525 -------------------------------------------------------------------------- ________________ 969 वरस एगे भयंतारो पुत्रकम्मावसेसेणं अण्णयरेसु देवलोपसु देवताए उववत्तारो भवंति, महढिएस जाव महासुक्खेसु दूरंगइएस चिरपि । ते णं तत्थ देवा भवंति - महिडिया जाव चिर चनस्याराधका भव्याः, 'पुत्रकम्मात्रसेसेणं ' पूर्वकर्माऽवशेषेण, 'अण्णयरेसु देवलोएस देवत्ता उत्तारो भवति ' अन्यतमेषु देवलोकेषु देवत्वेनोत्पत्तारो भवन्ति, 'महढिएस जाव महासुक्खेसु दूरंगइएस चिरट्ठिएसु ' महर्द्धिकेषु यावन्महासौख्येषु -अत्र यावच्छन्दात्='महज्जुइएसु, महाबलेसु, महायसेसु, महाणुभागेसु ' इति दृग्यम् । प्राग्व्याख्यातमेतत् । दूरगतिकेषु = अनुत्तरविमानादिषु, चिरस्थितिकेषु - चिरा - बहुसागरोपमा स्थितिर्येषु तेषु । 'ते णं तत्थ देवा भवंति ' ते खलु तत्र देवा भवन्ति; कीदृशा देवा भवन्तीत्यत्राऽऽह---- महिढिया ' महर्द्धिकाः = महर्द्धिसंपन्नाः, यावत् - ' चिरद्विझ्या ' चिर रहने के कारण (अण्णयरेसु देवलोएस देवत्ताए उववत्तारो भवंति महट्ठिएसु जाव महासुखे दूरंगइएस चिरदीएस) महर्द्धिक - विमान आदि महासम्पत्तिवाले, महाद्युतिक= विविध रत्न आदि की महाकान्तिवाले, महाबल - अत्यन्त स्थिर अर्थात् द्रव्यरूप से शाश्वत, महायशस्वी-शास्त्रों द्वारा प्रशंसित, महानुभाग - महाप्रभावशाली, महासौख्य- अत्यन्त सुख के निधानरूप, चिरस्थितिक - बहुत सागरोपमकी स्थितिवाले, दूरगतिक - मनुष्यलोक आदि से अत्यन्त दूरवर्त्ती, ऐसे अनुत्तर विमानादिक देवलोकों में से किसी एक देवलोक में उत्पन्न होते हैं । (ते णं तत्थ देवा) वे देव वहा~ पर ( भांति महिड्ढिया जाव चिरर्3इया) महर्द्धिक- विमान आदि की महासम्पत्तिवाले, महाद्युति - शरीर और आभरण की महा या शरीर छूटी भतै ( पुव्वकम्मावसेसेणं) पूर्व उभ माडी रहेवाना अरणे (अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति महढिएसु जाव महासुक्खेसु दूरंगइए चिट्ठीएस) भडद्धि 4 - विमान याहि महासंपत्तिवाजा, भ्द्द्द्दाधुतिन्ग्विविध रत्नआदिनी महाकान्तिवाळा, महाखल-अत्यंत स्थिर अर्थात् द्रव्यरूपथी शाश्वत, भडायशस्वी - शास्त्रो द्वारा प्रशंसित, भड्डानुलाग भड्डाप्रभावशाली, भ्द्द्द्दासौख्य-अत्यंत सुखना निधान रूप, चिरस्थितिक-घणा सागरोपमनी स्थितिवाळा, दूगतिक--मनुष्य लेआक आदिथी अत्यंत क्रूरवत्ती, एवा अनुत्तर विमा नाहि देवखेआभांना अ मे देवो मां उत्पन्न थाय छे. (ते णं तत्थ देवा) ते देऽव त्यां (भवंति महिढिया जाव चिरट्ठीया) महद्धि 4 - विमान आआहिनी भ्द्द्द्दासंपत्ति वाळा, महाव्रुति-शरीर अने आभरणुनी महाकान्तिवाळा, महाखल Page #526 -------------------------------------------------------------------------- ________________ virus foot - टीका ख. 56 भगवतो धर्मदेशना क 4 स्स्या हार - विराइय- वच्छा जाव पभासमाणा कप्पोवगा गतिस्थितिकाः=चिरकालस्थितिकाः, 'हारविराइयवच्छा' हारविराजितवक्षस्काः - हारभूषितहृदयाः, 'जाव पभासमाणा' यावत् प्रभासमानाः - यावच्छन्दादिदं दृश्यम् - 'कडय - तुडिय - थंभियभुया' कटक-त्रुटित-स्तम्भित- भुजाः 'अंगय - कुंडल - मट्ठ - गंडयल - कण्णपीढ - धारी ' अङ्गद-कुण्डल-गण्डतल - कर्णपीठ - धारिणः ' विचित्त-वत्था - भरणा ' विचित्र-वस्त्रास्स्भरणाः, ' विचित्तमाला ' विचित्रमालाः, ' मौलिमौडा ' मौलिमुकुटाः, 'कल्लाणगपवर- वत्थ- परिहिया ' कल्याणक - प्रवर-वस्त्र-परिहिताः, कल्लाणग-पवर - मल्लाणुलेवणा ' कल्याणक - प्रवर - माल्या - नुलेपनाः, ' भासुरबोंदी ' भास्वरदेहाः, ' पलंबवणमालधरा ' प्रलम्बवनमालाधराः ' दिव्वेणं संघाएणं ' दिव्येन संघातेन, 'दिव्वेणं संठाणेणं' दिव्येन संस्थानेन = सुन्दरेणास्स्कारेण, 'दिव्वाए इड्ढीए' दिव्यया ऋद्धया, 'दिव्वाए जुईए' दिव्यया द्युत्या, ' दिव्वाए पभाए ' दिव्यया प्रभया ' दिव्वाए छायाए ' दिव्यया छायया, 'दिव्वाए अचीए' दिव्येन अर्चिषा - दिव्येन तेजसा, 'दिव्वाए लेसाए' दिव्यया लेश्यया, ' दस दिसाओ उज्जोयमाणा ' दश दिशा उद्योतयन्तः - समन्तात्सर्वान् दिगाभोगान् विभासयन्तः इति । ' पभासमाणा " प्रभाकान्तिवाले, महाबल- शरीर से अत्यन्त बलवान्, महायशस्वी - अत्यन्त यशवाले, महानुभागात्यन्त प्रभावशाली, महासौख्य-सुखपुंज को भोगनेवाले और चिरस्थितिक--अनेक सागरोपमस्थितिवाले होते हैं । इनका वक्षःस्थल सदा हारों की मालाओं से सुशोभित रहा करता है । (जाव पभासमागा) यहा~ 'जाव' शब्द से ( कडय - तुडिय - थंभिय-भुया अंगय - कुंडल - गंडयल - कण्णपीठ - धारी विचित्त-वत्था - भरणा विचित्तमाला मौलिमौडा कल्लाणग-पवर- वत्थ- परिहिया कल्लाणग-पवर - मल्ला - णुलेवणा भासुरबोंदी पलंब - वणमाल-धरा दिव्वेणं संघारणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्त्राए अच्चीए दिव्वाए शरीरे धणा मवान्, महायशस्वी - अत्यंत यशवाजा, महानुभाग- अत्यंत अलावशाळी, महासौख्य-सुखपुजने भेगववावाळा अने चिरस्थितिक-अनेक सागरोपम स्थितिवाळा थाय छे. एमनु' वक्षःस्थल सदा हारानी मालाएथी सुआआभित 2ह्या 42 छे. (जाव पभासमाणा ) यहीं 'जाव' शभथी (कडय - तुडिय - थंभियभुया अंगय-कुंडल-गंडयल - कण्णपीढ - धारी विचित्त-वत्था - भरणा विचित्त माला मौलिमौडा कल्लाणग-पवर - वत्थ - परिहिया कल्लाणग-पवर - मल्ला - णुलेवणा भासुरबोंदी पलंब - वणमाल - धरा दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वाए लेसाए दस Page #527 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र कल्लाणा ठीकल्लाणा आगमेसिभद्दा जाव प्द्दिरूवा। तमाइक्खइसमानाः प्रकर्षेग शोभमानाः 'कप्पोवगा' कल्पोपगाः-कल्पः इन्द्र-सामानिक-त्रायस्त्रिंशपारिषद्या-त्मरक्ष-लोकपाला-नीक-प्रकीर्णका-भियोग्य-किल्बिषिक-व्यवहारस्वरूप आचारस्तमुपगताः प्राप्ताः, सौधर्मादिदेवलोकवासिवैमानिकदेवत्वं प्राप्ताः, 'गैकल्लाणा गति कल्याणाःकल्याणा गतिर्येषां ते तथा, अथवा-गत्या चतुर्गतिकलोके देवगतिरूपया कल्याणाः= लेसाए दस दिसाओ उज्जोवेमाणा पभासमाणा) इस पाठ का संग्रह हुआ है, इस का अर्थ इस प्रकार है-इनकी भुजाए~ कटक-kar3e और त्रुटित-भुजबन्ध इन आभूषणों से विभूषित रहा करती हैं। बाकी के इन समस्त पदों का अर्थ पीछे जहां पर देवों के आगमन का वर्णन किया गया है उस 33वें सूत्र में लिखा जा चुका है। (कप्पोवगा) इन्द्र, सामानिक, त्रायस्त्रिंश, पारिषद्य, आत्मरक्षक, लोकपाल, अनीकाधिपति, प्रकीर्णक, आभियोग्य, किल्बिषिक, ये दश प्रकार के देव जहा~ होते हैं उन देवलोकों का नाम कल्प है। इन कल्पों में जो उत्पन्न होते हैं उनका नाम कल्पोपग है। सौधर्मादिक देवलोक से अच्युत देवलोक तक के देव कल्पोपग कहलाते हैं; क्यों कि यहीं तक इन्द्रादिक 10 प्रकार के देवों का व्यवहार होता है, इनके बाद नहीं ! (गैकल्लाणा) इनकी गति कल्याणकारी होती है, अथवा चतुर्गतिक इस लोक में ये देवगति में रहनेवाले होने के कारण उत्तम होते हैं, इस अपेक्षा ये गतिकल्याण कहे गये हैं। (ठीकल्लाणा) अनेक पल्योपम (1) असुरकुमारों के वर्णन में इन समस्त पदों का अर्थ लिखा गया है। दिसाओ उज्जोवेमाणा पभासमाणा) मा पानी सड 4यो छ. माने। अर्थ आ प्रकारे छे. एमनी भुजाओ कटक (कडां) अने त्रुटित-भुजबंध ए आभूषणोथी शणगारेली रहे छे. बाकीनां आ बधां पदोनो अर्थ अगाउ ज्यां देवना आगमननुं वर्णन कर्युं छे ते 33मां सूत्रमां लखाई गयुं छे.' (कप्पोवगा) द्र, साभानि, वायलिश, पारिषध, माम264, पास, अनीकाधिपति, प्रकीर्णक, आभिग्य, किलिबषिक, आ दश प्रकारना देव ज्यां होय छे ते देवकनुं नाम कल्प छे. आ कल्पमां जे उत्पन्न थाय छे तेमनां नाम काग छे. सौधर्मादिक देवलोकथी लईने अचुत देवलोक सुधीना देव कपग कहेवाय छे. केमके अहीं सुधी इंद्रादिक 10 प्रकारना हेवोनो व्यवहार थाय छे. त्यार पछी नहि. (गैकल्लाणा) तेभनी गति 4त्याकारी होय छे. अथवा चतुर्गतिक आ लोकमां तेओ देवगतिमां रहेवावाळा होवाने कारणे उत्तम होय छे. आ अपेक्षाथी तेओ गति कल्याण कहेवाय छे. (1) असुरकुमारना वर्णनमां आ बधां पदोने अर्थ लखाई gayo che. Page #528 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टोका सू. 56 भगवतो धर्मदेशना 467 एवं खलु चौहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति, भद्ररूपाः, 'ठीकल्लाणा' स्थितिकल्याणाः अनेकपल्योपमसागरोपमरूपचिरस्थितिकाः 'आगमेसिभद्दा' आगमिष्यद्भद्राः-आगमिष्यत् आगामिकालभावि भद्र-कल्याणं-निर्वाणरूपं येषां ते तथा, 'जाव पडिरूवा' यावत्प्रतिरूपाः--अतिरमणीयाऽऽकाराः, yAvacchabdAt'prAsAdIyA दर्शनीया अभिरूपा' इति बोध्यम् । पुनरपि 'तमाइक्खइ' तदाचष्टे-तत्प्रवचनं कथयति-' एवं खलु चौहिं ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति' एवं खल चतुर्भिः स्थानैर्जीवा नैरयिकतायाः कर्माणि प्रकुर्वन्ति, तत्र नैरयिकतायाः=नारकित्वस्य, सागरोपम तक देवलोक में इनकी स्थिति होने के कारण ये देव स्थितिकल्याण कहे गये हैं। इनमें से आकर ही तो मनुष्यपर्याय लेकर जीव निर्वाण-मुक्ति का लाभ करते हैं; अतः वे (आगमेसिभदा) आगमिष्यद्भद्र कहे गये हैं |(जाव् पडिरूवा) यहा~ पर 'यावत्' शब्द से "प्रासादीयाः, दर्शनीयाः, अभिरूपाः" इन पदों का भी संग्रह हुआ है । 'पासादीयाः' इन्हें देखने से मन प्रसन्न हो जाता है। अत एव ये 'दर्शनीयाः' दर्शनीय हैं। 'अभिरूपाः' इनके रूप की सुन्दरता प्रतिक्षण नवीन नवीन भाव से बढती रहती हो ऐसे ये मालूम होते हैं; इसलिये ये अभिरूप हैं। 'प्रतिरूपाः' इनके रूप की तुलना नहीं हो सकती है, क्यों किं इनका रूप असाधारण होता है, अर्थात् ये अनुपम सुन्दर होते हैं। अब इस प्रवचन का क्या फल है ? इसको कहते हैं (एवं खलु चाहिं ठाणेहिं जीवा णेरइयत्ताए कम्म पकरेंति) यह जीव चार कारणों द्वारा नरक में ले जानेवाले कर्मों को करते हैं, अब इस बात को प्रभु प्रकट (ठीकल्लाणा) मने पल्यापम सागरोपम सुधी पक्षोभ तमनी स्थिति होवाना कारणे ते देवे स्थितिकल्याण कहेवाय छे. तेमांथी आवीने ज मनुध्य्प्र्याय् प्रात 42 0 निर्मा-भुतिन साल 42 छ, भाट तसा (आगमेसिभद्दा) मागमिष्यमद्र 4आय छे. (जाव पडिरूवा) सही यावत् 24थी 'प्रासादीयाः, दर्शनीयाः, अभिरूपाः' से पहना सयड थयो छ. "प्रासादीयाः"- सभने नेता मन प्रसन्न 24 नय छे. म. माटे 4 तेस 'दर्शनीयाः' शनीय छ. 'अभिरूपाः' अम्न्। 35नी सुंदरता प्रतिक्षा नवीन नवीन भावथी वधती जती होय तेम तेओ जणाय छे; ते माटे तेओ अभि35 छ. 'प्रतिरूपाः' भनी 35नी तुसना न श, भतभनु 35 असाधारण होय छे, अर्थात् तेओ अनुपम सुंदर hoya che. have A pravaynn zusa cha ? te 4 cha (एवं खलु चहि ठाणेहिं जीवा रइयत्ताए कम्मं पकरेंति) ॥ 1 yA2 Page #529 -------------------------------------------------------------------------- ________________ 468 औपपातिकसूत्रे णेरइयत्ताए कम्मं पकरेत्ता रइएसु उववजंति, तं जहा-महारंभयाए 1 महापरिग्गहयाए 2 पंचिंदियवहेणं 3 कुणिमाहारेणं 4, एवं एएणं अभिलावेन्न्ण्। तिरिक्खजोणिएसु-1 माइल्लयाए ऽणेरइयत्ताए कम्मं पकरेत्ता णेरइएमु उववति ' नैरयिकतायै कर्माणि प्रकृत्य प्रकर्षण विधाय नैरयिकेषु उत्पद्यन्ते=नारकजीवानां मध्ये जायन्ते, तंजहा-तद्यथा येन प्रकारेण नैरयिकेषु जायन्ते तत् कथयति सूत्रकारः-1 'महारंभयाए' महारम्भतया सावद्याऽऽरम्भबाहुल्येन,-2 'महापरिग्गहयाए' महापरिग्रहतया परिग्रहाधिक्येन, 3 'पंचिंदियवहेणं' पञ्चेन्द्रियवधेन-पञ्चेन्द्रियप्राणिनां हिंसया, 4 'कुणिमाहारेणं' कुणपाहारेण मांसाहारेण, एवं एएणं अभिलावेणं' एवमेतेनाभिलापेन कथनेन 'तिरिक्खजोणिएसुतिर्यग्योनिषु-तिरश्चां योनयः उत्पत्तिस्थानानि तत्र, 1-माइल्लयाए णियडिल्लयाए' मायावितया निकृतिमत्तयामाया परवञ्चना सैषामस्तीति मायाविनः तेषां भावस्तत्ता तया; निकृतिः-मायावरणार्थ मायान्तरकरणं सैषामस्तीति निकृतिमन्तः, तद्भावो निकृतिमत्ता तया, 2 'अलियवयणेणं' करते हैं-(तं जहा) वे चार कारण ये हैं-(महारंभयाए) महा-आरम्भ, (महापरिग्गयाए) महापरिग्रह, (पंचिंदियवहेणं ) पंचेन्द्रिय जीवों का वध करना, (कुणिमाहारेणं) मांस का आहार करना । इन चार कारणों से (णेरइयत्ताए कम्मं पकरेत्ता णेरइएमु उववजंति) नरक में ले जाने के योग्य कर्मों का उपार्जन होता है, इसलिये ये जीव नरक में उत्पन्न होते हैं । ( एवं एएणं अभिलावेणं) इसी प्रकारका चार कारण रूप कथन (तिरिक्खजोणिएमु ) तिर्यञ्च गति में उत्पन्न कराने वाले कर्मों का भी है । वे चार कारण ये हैं-(माइल्लयाए) मायाचारी करना (णियडिल्लयाए) एवं माया को संवरण करने के लिये और अधिक मायाचारी करना 1, ( अलियवयणेणं ) असत्य 2 / द्वारा na24i आर्ति । 42 छ, (तंजहा) ते yA2 4 / 21) 2मा छ(महारंभयाए) मा सारभ, (महापरिगहयाए) भडपिरियड, (पंचिंदियवहेणं) पायद्रियवोनो 1542वी, (कुणिमाहारेणं) भाण्स्न्। माइ|2 42वी. मा यार 42शोथी (णेरइयत्ताए कम्मं पकरेत्ता Neraiesu uvavajjati) na24i as orq / yoya 4Inu उपा नाय छ तेथी ते 1 na24मा नय छे. (एवं एएणं अभिलावेणं) - 2i 4 यार 4125 35 4थन (तिरिक्खजोणिएसु) ति य गतिमा अत्यन्न 422नारा 4Inu 54 che. te यार 412 ॥ छ-(माइल्लयाए) भायायारी 42, (णियडिल्लयाए) तेमज मायानुं संवरण करवा माटे ढांकवा माटे अन्य मायाचारी करवुं (1). Page #530 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 56 भगवतो धर्मदेशना णियडिल्लयाए, 2 अलिंयवयणेणं, 3 उक्ण्च्न्न्याए,4व्ण्च्न्न्याए। मणुस्सेसु-पगइभद्दयाए 1, पगइविणीययाए 2, साणुकोअलीकवचनेन=असत्यभाषणेन, 3 'उकंचणयाए' उत्कञ्चनतया-उत्कञ्चनता नाम कं चन सरलहृदयं वञ्चयितुं प्रवृत्तस्य परं चतुरतरं नरं पार्श्वस्थं विलोक्य क्षणं वञ्चनानिवृत्ततयाऽवस्थानं तया, कपटवृत्त्या, 4 'वंचणयाए' व्न्य्च्न्त्या। एतैश्चतुर्भिः स्थानैर्जीवास्तिर्यग्योनिषु यान्ति। मनुष्यजीवेषु पुनः कैश्चतुर्भिः स्थानरुत्पद्यन्ते ? tadarzayitumAha'maNussesu' इत्यादि । मनुष्येषु, 'पगइभद्दयाए' प्रकृतिभद्रतया स्वभावसरलतया 1, 'पगइविणीययाए ' प्रकृतिविनीततया स्वभावतो विनयशीलतया 2, 'साणुक्कोसयाए' सानुक्रोशतया-अनुक्रोशो-दया तेन सः वर्तते इति सानुक्रोशस्तस्य भावः सानुक्रोशता तया-सदयतया 4, 'अमच्छरियाए ' अमत्सरितया-मत्सरोऽन्यशुभद्वेषस्तदभावोऽमत्सरः= परगुणग्राहित्वं सोऽस्त्येषामित्यमत्सरिणस्तदभावोऽमत्सरिता तया-ईर्ष्याराहित्येन । एतैश्चतुर्भिः भाषण करना 2, (उक्कंचणयाए) किसी सरल हृदयवाले व्यक्ति को ठगने के लिये प्रवृत्त हुए ठगिया-मायाचारी वाले का, उस सरल पुरुष के पास किसी चतुर पुरुष की स्थिति देखकर कुछ समयतक वंचनामय अपनी प्रवृत्ति को स्थगित कर ठहर जाना-कपटवृत्ति को रोक रखना 3, (वंचणयाए) दूसरों को ठगना 4 / इन चार कारणों से जीव तिर्यंचगति में ले जाने वाले कर्मों का उपार्जन करते हैं। (मणुस्सेसु) मनुष्यगति में जीव चार कारणों से जाते हैं । वे कारण ये हैं-(पगइभद्दयाए) प्रकृति से भद्र होना 1, (पगइविणीययाए) प्रकृति से विनीत होना 2, (साणुक्कोसयाए) दयालु होना 3, एवं (अमच्छरियाए) मत्सरभाव नहीं रखना अर्थात् गुणग्राही होना 4 / इन चार कारणों से ये जीव मनुष्यगति में उत्पन्न (अलियवयणेणं) असत्य भाषण 42j (2). (उक्कंचणयाए) 4 sa2 या माणसने ठगवा-छेतरवा माटे प्रवृत्त थनारा ठग-मायाचारीवाळानुं, ते सरळ पुरुषनी पासे कोई चतुर पुरुषनी हाजरी जोई थोडा समय माटे वंचनामय पितानी प्रवृत्तिने स्थगित करी रोकाई जवुं-पितानी कपटवृत्तिने ठी राम (3). (वंचणयाए) मानने 14 (4). मा यार 42योथी छ तिय य गतिभा व 412i k BAna 42 छ. (मणुस्सेसु) भनुष्यगतिभा ॥ 14 42पोथी- तय छे. ते र्न्ने। म छ-(पगइभद्दयाए) अतिथी मद्रायु (1), (पगइविणीययाए) प्रतिथी विनीत डाज् (2), (साणुक्कोसयाए) यात्रा (3), तभ04 (अमच्छरियाए) भत्सरसा न राखवो अर्थात गुणग्राही थवुं (4). आ चार कारणोथी आ जीव मनुष्य Page #531 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सयाए 3, अमच्छरियाए 4 / देवेसु - सरागसंजमेणं 1, संजमा संजमेणं 2, अकामाणजराए 3, बालतवोकम्मेणं 4 / तमाइक्खइ स्थानैर्जीवा मनुजत्वं प्राप्नुवन्ति । देवत्वप्राप्तिहेतुभूतानि चत्वारि स्थानानि दर्शयति- 'देवेसु' इत्यादि । देवेषु - ' सरागसजमेणं ' सरागसंयमेन - रागेण = आसक्त्या सहितः सरागः स चासौ संयमश्व सरागयसंमस्तेन - सकषायचारित्रेण 1, ' संजमासंजमेणं ' संयमासंयमेन = देशसंयमेन 2, 'अकामणिज्जराए' अकामनिर्जरया - अकामेन = अभिलाषमन्तरेण निर्जरा = क्षुधादिसहनं तया 3, ' बालतवोकम्मेणं' बालतपः कर्मणा - बालसादृश्याद् बालाः= मिथ्यादृशः, तेषां तपःकर्म बालतपः कर्म, तेन 4, एतैः स्थानैर्जीवा देवभवं प्राप्नुवन्तीति भावः । पुनः प्रकारान्तरेण ' तमाइक्खइ ' तदाख्याति = तत् कथयति 'जह णरगा गम्मंती' 470 कराने वाले कर्मों का उपार्जन करते हैं । (देवेसु) चार कारणों से जीव देवगति में उत्पन्न होते हैं। वे चार कारण ये हैं- ( सरागसंजमेणं) सरागसंयम का पालन करना 1, (संजमासंजमेणं) देशविरति पालन करना 2, (अकामणिजराए) अकामनिर्जरा 3, एवं (बालतवकमेणं) बाल तपस्या 4 / जिस संयम में राग ( आसक्ति ) विद्यमान होता है उस का नाम सरागसंयम है । मतलब - कषायसहित चारित्र का पालना सरागसंयम है । 12 बारह व्रतों का-देशविरति का धारण करना इसका नाम संयमासंयम है । अभिलाषा - इच्छा के विना क्षुधा आदि का सहन करना इसका नाम अकामनिर्जरा है । मिथ्यादृष्टियों के का नाम बालतप है । इन कामों के करने से जीव देवगति में जाने योग्य कर्मों का उपार्जन करते हैं। (जह णरगा गम्मंती जे गरगा जाय वेयणा णरए । सारीरमाणसाईं दुक्खाई गतिभां उत्पन्न 4राववावाजां मेनुं उपान 4रे छे. (देवेसु) यार परशोथी लव देवगतिमां उत्पन्न थाय छे - ( सरागेसंजमेणं) सराग संयमनु पालन 42 1, (संजमासंजमेणं) देशविरतिनुं पालन 42 2, (अकामणिज्जराए) भाभ्निर्जरा 3, तेभन (बालतवोकम्मेणं) मास तपस्या 4 ) ने संयममां राग - मासहित विद्यमान होय छे तेनुं नाम सराग--संयम छे. मतलब-कषाय सहित चारित्रनुं पालन करवु. ते सरागसंयम छे (1). 12 मार vrtoddeshvirtidhAraNa करवां तेनुं नाम सयमासयम छे (2). अभिलाषा-इच्छा--विना भूख आदि सहन करवुं तेनुं नाम अकाम निर्जरा छे (3). मिथ्यार्दष्टिनां तपनुं नाम आलतप छे (4). आ कामा करवाथी जीव देवगतिमां जवा याग्य कर्मानु Page #532 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टोका सू. 56 भगवतो धर्मदेशना 471 "जह णरगा गम्मंती, जे णरगा जा य वेयणा न्न्रे। सारीरमाणसाइं दुक्खाइं तिरिक्खजोणीए ॥ 1 ॥ माणुस्सं च अणिञ्चं, वाहि-जरा-मरण-वेयणा-पौरं । देवे य देवलोए, देविह्नि देवसोक्खाइं ॥ 2 ॥ इत्यादिगाथाभिः । 'जह णरगा गम्मंती' यथा नरका गम्यन्ते-जीवैर्येन प्रकारेण नरकाः नरकस्थानानि गम्यन्ते प्राप्यन्ते, 'जे णरगा' ये नरकाः-यद्रूपा नरकाः नारकिणः सन्ति, 'जा य वेयणा णरए' याश्च वेदना नरके याः यादृश्यो वेदनाः= यातनाश्च नरके भवन्ति, तत्सर्वं कथयतीति पूर्वेणान्वयः । 'सारीरमाणसाइं दुक्खाई तिरिक्खजोणीए' शारीरमानसानि दुःखानि तिर्यग्योन्याम्-यथा च शरीरसम्बन्धीनि मनःसम्बन्धीनि च दुःखानि भवन्ति प्राणिनामिति शेषस्तथा भगवान् परिकथयति ॥ 1 ॥ एवं 'माणुस्सं च अणिचं वाहि-जरा-मरण-वेयणा-पौरं' मानुष्यश्चाऽनित्यं व्याधि-जरा-मरण-वेदना-प्रचुरम्-व्याधयो ज्वरादयः जरा वार्धकं,मरणं प्रसिद्ध, वेदनाः= शीतोष्णादिस्वरूपाः, प्रचुराः विशदा यस्मिस्तादृशम् , अतएव अनित्यं क्षणभङ्गुरं मानुव्यं मनुष्यभवं परिकथयति । ' देवे य देवलोए देविदि देव्सोक्खाई। देवान् च देवलोकान् देवद्धि देवसौख्यानि-तथा देवान् , च पुनः देवलोकान् , देवर्द्धि देवसमृद्धि, देवसौख्यानि देवसम्बन्धीनि सुखानि कथयतीति शेषः ॥ 2 ॥ एतान्येव नरकादीनि तिरिक वजोगीए) जीव जिस प्रकार नरकों में जाते हैं, और वहां जैसे नारकी हैं, एवं उन्हें जिस प्रकार की वेदना भोगनी par3अती है यह सब प्रभु ने (आइक्खइ) ब्त्लाया। तिर्यग्गति में paha~cane पर इस जीव को जितने भी शारीरिक एवं मानसिक कष्ट भोगने par3अते हैं, यह भी भगवानने स्पष्ट किया । (माणुस्सं च अणिचं वाहि-जरा-मरण-वेयणा-पौरं) यह मानवपर्याय अनित्य है, व्याधि, जरा, मरण एवं वेदना से प्रचुर-भरी है । (देवे य ष्पान 42 छ. (जह णरगा गम्मंती जे णरगा जा य वेयणा णरए । सारीरमाणसाइं दुक्खाइं तिरिक्खजोणीए) 12 प्रा नरमा तय छ, मने त्यांचा नारकी होय छे, तेमज तेमने जे प्रकारनी वेदना भेगववी पडे छे, ए बधुं प्रभुणे (आइक्खइ) मताव्यु. तिय य-गतिमा 5इन्दि 240 ने 2i शारीरिक तेमज मानसिक दुःख होय छे ते बधां भेगववां पडे छे, ए पण मनपाने स्पष्ट यु. (माणुस्सं च अणिचं वाहि-जरा-मरण-वेयणा-पौर) 0 Page #533 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्रे णरगं तिरिक्खजोणिं, माणुसभावं च देवलोगं, c। सिद्धे य सिद्धवसहिं, छज्जीवणियं परिकहेइ ॥ 3 ॥ जह जीवा बझंती मुच्चंती जह य संकिलिस्संति । जह दुक्खाणं अंतं, करेंति केई अपडिबद्धा ॥ 4 ॥ संगृह्य ब्रूते-'णरगं' नरकं-नरकावास, 'तिरिक्खजोणि ' तिर्यग्योनि, 'माणुसभावं' मनुष्यभावं मनुष्यत्वं च ' देवलोगं ' देवलोकञ्च क्थ्य्ति। तथा 'सिद्धे य' सिद्धांश्च 'सिद्धवसहिं '-सिद्धवसतिं सिद्धक्षेत्रं, 'छज्जीवणिय' षड्जीवनिका परिकथयति ॥ 3 ॥ एवं 'जह जीवा, बझंती' यथा जीवा बध्यन्ते बन्धं प्राप्नुवन्ति, 'मुच्चंती' मुच्यन्ते= मुक्ता भवन्ति, 'जह य संकिलिस्संति' यथा च संक्लिश्यन्ति, 'जह दुक्खाणं अंतं करेंति केई अपडिबद्धा' यथा दुःखानामन्तं कुर्वन्ति केऽपि अप्रतिबद्धाः-केऽपि कति-चिज्जीवा अप्रतिबद्धाः प्रतिबन्धरहिताः-मुक्ताः सन्तो दुःखानामन्तं नाशं कुर्वन्ति, तत्सर्व देवलोए देविड्ड देवसोक्खाइं) एवं देवगति में देवताओं को देवबंधी अनेक ऋद्धियां एवं देवपर्यायासंबंधी अनेक सौख्यों की प्राप्ति होती है-यह सब भी प्रभुने अच्छी तरह स्पष्ट करके अपनी दिव्यध्वनि द्वारा प्रदर्शित किया। (जरगं तिरिक्खजोणि माणुसभावं च देवलोगं च । सिद्धे य सिद्धवसहिं छज्जीवणियं परिकहेइ) इस प्रकार प्रभु ने नरक, तिर्यंच, मनुष्य एवं देवगति का कथन किया, साथ में यह भी बतलाया कि सिद्ध कैसे होते हैं और सिद्धस्थान कैसा है, एवं षड्जीवनिकाय कौन 2 हैं । (जह जीवा बझंती मुच्चंती जह य संकिलिस्सति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा) जीव जिस प्रकार कर्मों मानवपर्याय अनित्य छे. व्याधि, जरा, मरण तेमज वेदनाथी प्रचुर-भरेली छ. (देवे य देवलोए देविढिं देवसोक्खाई) तभ04 गतिमा हेवतासाने हेव्संबंधी अनेक ऋद्धिओ तेमज देवपर्याय-संबंधी अनेक सीखनी प्राप्ति थाय छे. ए बधुं पण प्रभुए सारी रीते स्पष्ट करीने पिताना दिव्य ध्वनि द्वारा प्रदर्शित यु. (जरगं तिरिक्खजोणिं माणुसभावं च देवलोयं च । सिद्धे य सिद्धवसहिं छज्जीवणियं परिकहेइ) मा 4आरे प्रभुणे na24, तिय य, मनुष्य तेभ देवशतिनु 4थन कर्युं, ते साथे ए पण बताव्युं के सिद्ध केवा होय छे, अने सिद्धस्थान केवुं छे, तभ0 षड्पनिय आ य छे. (जह जीवा बझंती मुच्चंती जह य संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा) 12 pra4आरे 4थी Page #534 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 56 भगवतो धर्मदेशना. 473 अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुगं विहाडेति ॥ 5 ॥ जह रागेण कडाणं कम्माणं पावगो फ्ल्विवागो। जह य परिहीणकम्मासिद्धा सिद्धालयमुवेति ॥6॥suu056॥ कथयति ॥ 4 ॥ 'अट्टा अट्टियचित्ता' आर्तादार्तितचित्ताः-आर्तात् आर्तध्यानाद् आर्तितं= पीडितं चित्तं येषां ते तथा, 'जह जीवा' यथा जीवाः 'दुक खसागरमुर्वेति' दुःखसागरं दुःखरूपं समुद्रमुपयन्ति प्राप्नुवन्ति, तत् कथयति । 'जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति' यथा च वैराग्यमुपगताः प्राप्ताः कर्मसमुद्गं-कर्मणां समुद्गं-मञ्जूषां कर्मराशिमिति यावत् विघाटयन्ति त्रोटयन्ति-नाशयन्तीति यावत् , तत् कथयति । 'जह रामेण कडाणं कम्माणं पावगो फलविवागो' यथा रागेग-पुत्रकलत्रादिष्वभिष्वङ्गरूपेण कृतानाम्= उपार्जितानां कर्मणां ज्ञानावरणीयादीनां पापकः पापमयः फलविपाकः फलपरिणामो भ्व्ति। से बंधते हैं और जिस प्रकार उनसे छूटते हैं तथा जिस प्रकार से अनेक संक्लेशों को भोगते हैं और फिर अप्रतिबद्ध होकर जिस प्रकार से कितनेक भव्यजीव समस्त प्रकार के दुःखों का विनाश करते हैं यह विषय भी प्रभु ने आगत जनता को अच्छी तरह समझाया । (अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति) प्रभु ने यह भी बतलाया कि आर्तध्यान से पीडित चित्तवाले प्राणी-जीव किस तरह दुःख सागर में गोते खाते रहते हैं और किस प्रकार से वैराग्य को प्राप्त कर जीव कर्मराशि को विनष्ट कर देते हैं। (जह रागेण कडाणं कम्माणं पावगो फ्ल्विवागो। बंधाय छे, अने जे प्रकारे तेथी छूटे छे, तथा जे प्रकारे अनेक संकलेशेने भेगवे छे, अने पाछा अप्रतिबद्ध थईने जे प्रकारे केटलाक भव्य जीव समस्त प्रकारनां दुःखने विनाश करे छे. ए विषय पण प्रभुए आवेल नताने सारी रीत समाव्या. (अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेंति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति) प्रभुये से 54 मतायु, सात्ध्यानथी पीडाता चित्तवाळा प्राणी-जीव केवी रीते दुःखसागरमां गोथां खाधा करे छे, अने केवी रीते वैराग्य प्राप्त करीने जीव कर्मराशिने नाश 3रे छ. (जह रागेण कडाणं कम्माण पावगो फ्ल्विवागो। जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेंति) पुत्र-4सत्र माविमा मासहित 35 रागथी 64 Page #535 -------------------------------------------------------------------------- ________________ 474 औपपातिकसूत्रे मूलम् तमेव धम्मं दुविहं आइक्खइ, तं जहा-agAra'jaha य' यथा च-येन प्रकारेण 'परिहीणकम्मा' परिहीनकर्माणः-परिहीणानि-विनष्टानि कर्माणि येषां ते, सिद्धाः-'सिद्धालयमुति' सिद्धालयमुपयन्ति-लोकान्तक्षेत्रलक्षणं स्थानं प्राप्नुवन्ति, तथा भगवान् परिकथयतीति पूर्वेणान्वयः ॥ sU0 56 ॥ टीका-' तमेव' इत्यादि । 'तमेव धम्म दुविहं आइक्रवै' तमेव= पूर्वोक्तमेव धर्म द्विविधं द्विप्रकारम् , आख्याति-कथयति, 'तं जहा' तद्यथा--' अगारधम्म अणगारधम्म च' अगारधर्मम् , अनगारधर्मं च-अगारं गृहं तात्स्थ्यादगारा गृहस्थाः , गृहा दारा इत्यादिवत् , यद्वा-अगारमस्त्येषामित्यर्थे ऽअर्श आदिभ्योऽच्' इति मत्वर्थीयाच्प्रत्ययः, तेषां धर्मः-वक्ष्यमाणस्वरूपस्तम् , तथा-अनगारधर्म=न विद्यतेऽगारंगृहं येषां तेऽनगाराः साधवस्तेषां धर्मस्तं च आख्याति । तत्र प्राधान्यात् प्रथमजह य परिहीणकम्मा सिद्धा सिद्धालयमुवेंति ) पुत्रकलत्रादिकों में आसक्तिरूप राग से उपार्जित ज्ञानावरणीय आदिक कर्मों का पापमय फल जैसे होता है और कर्मों को नष्ट कर जीव सिद्धावस्थापन हो सिद्धालय में जैसे pahu~cate हैं यह सब भी प्रभु ने अपनी देशना में स्पष्ट किया ॥ सू. 56 ॥ . 'तमेव धम्म दुविहं आइक्खइ' इत्यादि प्रभु ने (तमेव धम्मं दुविहं आइक्वै) इस धर्म को दो प्रकार से कहा है। ('अगारधम्मं अणगारधम्म च) 1 गृहस्थ का धर्म और दूसरा अनगार-मुनि का धर्म । (1) 'अगार' नाम घर का है। परन्तु इस पद से यहा~ उनमें रहने वाले गृहस्थों का ग्रहण हुआ है, अथवा "अर्श आदिभ्योऽच्" इस सूत्र से अस्त्यर्थ में अच् प्रत्यय करने से भी उनमें रहने वाले गृहस्थों का ग्रहण हो जाता है । जेन करेलां ज्ञानावरणीय आदिक कर्मोना पापमय फल जेम थाय छे अने कर्मोने नाश करी जीव सिद्ध-अवस्था प्राप्त करी सिद्धालय (मुक्ति स्थानमां) जेम पहोंचे छे ते बधुं पण प्रभुए पितानी देशनामां स्पष्ट कर्युं. (सू. 56) _ "तमेव धम्मं दुविहं आइक्खई" छत्याहि. प्रभुणे (तमेव धम्मं दुविहं आइक्खइ) 2 ॥ धर्म में प्रा2ने। 4ह्यो छ ('अगारधम्म अणगारधम्मं च) 1-श्यना धर्म मने मी मना2-मुनिना (1) अगार एटले घर. परंतु आ पदथी अहीं तेमां रहेवावाळा स्था मेवो मथ घड 4य छ, मथवा " अर्श आदिभ्योऽच्" या सूत्रथी 'अस्ति' अर्थ मां अन्य प्रत्यय साथी 5 तमा 29वावा gRusthaa-स्वे। अर्थ थाय che. Page #536 -------------------------------------------------------------------------- ________________ 475 पीयूषवर्षिणी- टीका. सू. 57 अनगार धर्मनिरूपणम्. धम्मं अणगारधम्मं च । अणगारधम्मो ताव - इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वैयस्स सव्वाओ पाणाइवायाओ वेरमणं मुसावाय - अदिण्णादाण मेहुण- परिग्गहमनगारधर्ममेव व्याचष्टे-' अणगारधम्मो ताव ' इति । अनगारधर्मस्तावत् - तावत् = प्रथमम् अनगारधर्म उच्यते -' इह खलु सन्त्रओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वैयस्स सव्वाओ पाणाइवायाओ वेरमणं ' इह खलु सर्वतः सर्वात्मना मुण्डो भूत्वाऽगारादनगारितां प्रव्रजितस्य सर्वस्मात्प्राणातिपाताद्विरमणम्-इह जगति खलु सर्वतः=द्रव्यतो भावतश्चेत्यर्थः, सर्वाऽऽत्मना = परमवैराग्येण मुण्डो भूत्वा - द्रव्यतो मुण्डो मस्तके लुञ्चितकेशः, भावतस्तु कषायागामपनयनमिति मुण्डलक्षणधर्मयोगात्पुरुषो मुण्ड उच्यते, अत्र 'अर्श आदिभ्योऽच्' इत्यच्प्रत्ययः; तादृशो भूत्वेत्यर्थः; अगाराद् - गृहात् गृहं (अणगारधम्मो ताव) अनगार का धर्म वे ही जीव पालन करते हैं जो (इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वैयस्स सव्वाओ पाणाइवायाओ वेरमणं मुसावाय - आदिण्णादाण मेहुण - परिग्गह- राई भोयणवेरमणं) यहां सर्व प्रका से- द्रव्य एवं भावरूप से, सर्वात्मना - परमवैराग्य संपन्न होकर मुंडित हो जाते हैं । यह मुंडित अवस्था द्रव्य एवं भाव के भेद से दो प्रकार का है - केशों का लुंचन करना द्रव्यमुंडन है, एवं कषायों का त्याग करना भावमुंडन है, मुंडित होकर जो अपने गृह का परित्याग कर साधु की दीक्षा से दीक्षित हो जाता है। उसका नाम अनगार है । इस अनगार अवस्था में (1) मुंड पद से मुंडित पुरुष का मत्वर्थीय अच्प्रत्यय करने से ग्रहण हुआ है । परभ धर्म (अणगारधम्मो ताव) अनगारना धम तेज जीव पालन करे छे जे ( इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वैयस्स सव्वाओ पाणाइवायाओ वेरमणं मुसावाय - अदिण्णादाण - मेहुण - परिग्गह-राईभोयणवेरमणं) अडीं सर्व प्रारथी- द्रव्य तेमन लाव 35थी सर्व प्रारे वैराग्य-सपन्न थई जाय छे. आ मुंडित अवस्था द्रव्य तेमज भाव ना भेदथी बे प्रकारनी छे-केशल चन करवु" ए द्रव्यमुंडन छे, तेमज कषायाना त्याग करवा' ए भावमुडन छे. मुडित थई जे पेआताना घरनेआ त्याग करी साधुनी दीक्षाथी दीक्षित थई जाय छे तेमनुं नाम अनगार छे. आ अनगार अप(1) मुंड शब्दथी भुंडित पुरुस्स्ने। मत्वर्थीय अच् प्रत्यय लगाउवाथी ग्रहण karyo che. Page #537 -------------------------------------------------------------------------- ________________ 476 औपपातिकसूत्रे परित्यज्येत्यर्थः, अनगारितां साधुत्वं प्रवजितस्य प्रकर्षेग समस्तममत्वपरित्यागपूर्वकं स्वीकृतवतः, सर्वस्मात् त्रिकरणत्रियोगतो जायमानात् अखिलात् प्राणातिपातात्-प्राणाः= स्पर्शेन्द्रियादयः सन्त्येषामिति प्राणा:-एकेन्द्रियादयो जीवास्तेषामतिपातो-वियोजनं-हिंसनमित्यर्थस्तस्माद् विरमणं निवर्त्तनम् ॥ 1 ॥ 'मुसापाय-अदिणादाण-मेहुण-परिग्गहराइभोयणाओ वेरमणं' मृपावादा-'दत्ताऽऽदान-मैथुन-परिग्रह-रात्रिभोजनाद्विरमणम्मृषावादः असत्यभाषणं तस्माद् विरमण निवृत्तिः ॥ 2 ॥ अदत्तादानं-न दत्तमदत्त देवगुरु-भूप-गाथापति-साधर्मिकैरननुज्ञातं, तस्यादानं ग्रहणं तस्माद् विरमणम् , ॥ 3 ॥ मैथुनं-मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तं कर्म-कामक्रीडालक्षणं, तस्माद् विरमणम् ॥ 4 ॥ परिग्रहः-परि=सर्वतो भावेन गृह्यते जन्मजरामरणादिजनितैर्दुःखैर्वेष्टयत आत्मा अनेनेति, कृत, कारित, अनुमोदना एवं मन, वचन और काय इस प्रकार त्रिकरण और त्रियोग से प्राणातिपातादिक पापों का सर्वथा त्याग कर दिया जाता है। प्राणातिपात का त्याग करनाइसीका नाम प्राणातिपातविरमण है । 'प्राण' शब्द से प्राणवाले एकेन्द्रियादिक जीवों का ग्रहण हुआ है। 'अतिपात' शब्द का अर्थ वियोग करना है। एकेन्द्रियादिक प्राणियों की हिंसा से विरक्त-सर्वथा दूर-होना इसका नाम प्राणातिपातविरमण-अहिंसा-महावत है। इसी तरह त्रियोग-त्रिकरण से मृषावाद से विरक्त होना इसका नाम मृषावादविरमण-सत्य-महाव्रत है । देव, गुरु, भूप, साधर्मिक एवं गाथापति द्वारा अदत्त का ग्रहण करना इसका नाम अदत्तादान है, उससे निवृत्त होना उसका नाम अदत्तादानविरमण महावत है। तीन करण तीन योग से जो मैथुन से निवृत्त होना उसका नाम मैथुनविरमण महाव्रत है। जिसके ग्रहण से आत्मा, जन्म, जरा एवं मरण आदि जनित दुःखों से वेष्टित होती है उसका नाम परिग्रह है । धर्मोपकरण सिवाय अन्य सब धन-धान्यादिक को परिग्रह में परिगणित किया स्थामां कृत, कारित, अनुमोदन तेमज मन, वचन अने काय ए प्रकारे त्रिकरण अने त्रिओगथी प्राणातिपात आदिक पापने सर्वथा त्याग कराय छे. प्राणातिपातने त्याग करवो एनुं ज नाम प्राणातिपात-विरमण छे. "प्राण शदथी प्राणवाळा एकेन्द्रियादिक प्राणिओनी हिंसाथी विरकत-सर्वथा दूर थवुं एनुं नाम प्राणातिपात विरमण-अहिंसा महाव्रत छे. एवी ज रीते त्रिगत्रिकरणथी मृषावादथी विरकत थवुं एनुं नाम मृषावादविरमण-सत्य महाव्रत छे. देव, गुरु, भूप, साधर्मिक तेमज गाथा पति द्वारा अदत्तनुं ग्रहण करवुं तेनुं नाम अदत्तादान छे, तेथी निवृत्त थवुं अदत्तादानविरमण महाव्रत छे. त्रण करण त्रण वेगथी मिथुनथी निवृत्त रहेवुं एनुं नाम मिथुनविरमण महाव्रत छे. जेना ग्रहणथी आत्मा, जन्म, जरा तेमज मरण आदि दुखेथी घेराई जाय छे तेनुं नाम परिग्रह छे. धर्मोपकरण सिवाय अन्य Page #538 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका स्व. 57 अनगार धर्मनिरूपणम्. 477. raaibhoynn-vermnnN| अयमाउसो! अणगारसामाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवहिए णिग्गंथे वा णिग्गंथी वा विहरमाणे आणाए आराहए भवति । अर्थात् परिगृह्यते=समूर्च्छ स्वीक्रियत इति परिग्रहः-धर्मोपकरणभिन्नं सर्वमित्यर्थस्तस्माद् विरमणम् ॥ 5 ॥ रात्रिभोजनं-रात्रौ भोजनं तस्माद् विरमणम् ॥ 6 ॥'अय्माउसो ? अणगारसामाइए धम्मे पण्णत्ते' अयमायुष्मन् ? अनगारसामयिकः-अनगाराणां साधूनां समये सिद्धान्ते, यद्वा आचारे भवः, धर्मः प्रज्ञप्तः कथितः । 'एयस्स धम्मस्स सिक्खाए उवद्विए' एतस्य धर्मस्य शिक्षायाम् आसेवने उपस्थितः उद्युक्तः, 'णिग्गंथे वा' निम्रन्थः साधुर्वा 'णिग्गंथी वा निर्ग्रन्थी वा उपस्थिता साध्वी वा-'विहरमाणे' विहरमाणः विचरन् 'आणाए आराहए भवई' आज्ञायाः सर्वज्ञोपदेशस्य आराधको भवति । इत्थमनगारधर्ममुपदिश्य संप्रत्यगारधर्ममुपदिशति, तदेवाह-'अगारधम्म' इत्यादि । गया है । क्यों कि प्राणियों को इनमें 'ममेदंभाव' होता है । इस परिग्रह से विरक्त होना परिग्रहविरमण महाव्रत है। रात्रि में भोजन नहीं करना-इसका नाम रात्रिभोजनविरमण व्रत है । (अयमाउसो! अणगारसामाइए धम्मे पण्णत्ते) हे आयुष्मन् ! सिद्धान्त में यह साधुओं का आचारजन्य धर्म प्रतिपादित किया गया है । (एयस्स धम्मस्स सिक्खाए उवहिए)इस साधु के धर्म के आसेवन में उपस्थित (तत्पर) चाहे निर्ग्रन्थ-साधु हो, चाहे निर्ग्रन्थी-साध्वी हो, (विहरमाणे) जो इसे अपने आचरण में लाता है वह (आणाए आराहए भवै) प्रभु सर्वज्ञ के आज्ञा का आराधक माना जाता है । इस प्रकार अनगारधर्म की प्ररूपणा कर के प्रभुने -- गृहस्थ का क्या धर्म है ?' इसकी प्ररूपणा इस प्रकार की बधां धन धान्य आदिकनी, परिग्रहमां गणना थाय छे. केमके प्राणिओने सभा 'ममेदभाव' थाय छे. ये परियडथी vi24त थज् से परियड-विरभर महाव्रत छे. रात्रिमां भोजन न करवुं तेनुं नाम रात्रिभोजन विरमण व्रत छे. (अयमाउसो! अणगारसामाइए धम्मे पण्णत्ते) हुमायुष्यमान ! सिद्धांतमा साधुमाना मायान्य मा धर्मनु प्रतिपान 428 छे. (एयस्स धम्मस्स सिक्खाए उवद्विए) साधुना मा भने पावामा उपस्थित-तत्पर, यात निधन्य-साधु डोय AI ते नियन्थी-साध्वी य (विहरमाणे) 2 माने मायरमा दावे ते (आणाए आराहए भवै) प्रभु सर्वशनी माज्ञानमारा मनाय छे. आ प्रकारे अनगार धर्मनी प्ररूपण करीने प्रभुए "गृहस्थने शुं धर्म छे तेनी Page #539 -------------------------------------------------------------------------- ________________ 478 औपपातिकसूत्रे - अगारधम्म दुवालसविहं आइक्खइ, तं जहा-पंच अणुव्वयाइं 1, तिणि गुणव्वयाइं 2, चत्तारि सिक्खावयाइं 3 / पंच अणुव्वयाइं, तं जहा-थूलाओ पाणाइवायाओ वेरमणं 1, 'अगारधम्म दुवालसविहं आइक्खइ' अगारधर्म द्वादशविधमाख्याति, 'तं जहा' तद्यथा, 'पंच अणुव्वयाइं पञ्चाऽणुव्रतानि 'तिणि गुणवयाइं त्रीणि गुणवतानि 'चत्तारि सिक्खावयाइं' चत्वारि शिक्षावतानि, शिक्षा अभ्यासः-पुनः पुनरभ्ययनं तत्प्रधानानि व्रतानि-शिक्षाव्रतानि । यद्यपि पुनः पुनरासेवनायोग्यानि शिक्षात्रतानि पुरो वक्ष्यमाणानि चत्वार्येव, तथापि त्रयाणां गुणवतानां शिक्षात्रतेष्वेवान्तर्भावात् सप्त शिक्षात्रतानि इत्यप्युच्यते 3 / स्वरूपख्यापनाय आह-'पंच अणुव्बयाई' पञ्चाऽणुव्रतानि-तं जहा' तद्यथा-'थूलाओ पाणाइवायाओ वेरमणं' स्थूलात्प्राणातिपाताद्विरमणम्-प्राणानां प्राणिनामतिपातो-हिंसनं-तस्मात् स्थूलात् विरमणं-निवृत्तिः, न तु सूक्ष्मात् ॥ 1 ॥ 'थूलाओ है-(अगारधम्म दुवालसविहं आइक्खइ) प्रभुने कहा कि गृहस्थ धर्म 12 प्रकार का है, (तं जहा) उसके वे 12 प्रकार इस तरह से हैं (पंच अणुव्बयाई तिण्णि गुणधयाई चत्तारि सिक्खावयाइं) 5 अणुव्रत, 3 गुणवत, एवं 4 शिक्षाबत । कहीं 2 पर शिक्षाव्रतसात भी कहे गये हैं सो उसका कारण यह है कि उनमें 3 गुणवतों को सम्मिलित कर लिया गया है। शिक्षाप्रधान व्रतों का नाम शिक्षात्रत है। (पंच अणुव्वयाइं तं जहा) पांच अणुव्रत ये हैं-(थूलाओ पाणाइवायाओ वेरमणं) स्थूल प्राणातिपात से विरक्त होना सो अहिंसा अगुव्रत है । 'स्थूल' शब्द यहां यह बतलाता है कि सूक्ष्म से नहीं; किन्तु स्थूल प्रान्ना535॥ 2 42 42 ॥ छ-(अगारधम्म दुवालसविहं आइक्खइ) प्रभु उत्थ धर्म 12 ॥ 2 मारना छ. (तंजहा) तेनासे 12 मार 42 गावी शतना छे-(पंच अणुव्वयाइं तिणि गुणव्वयाई चत्तारि सिक्खावयाई) 5 माशुव्रत, 3. गुशुव्रत, तम4 4 शिक्षाप्रत. यां: 4यां शिक्षात सात पण कहेवामां आव्यां छे, तेनुं कारण ए छे के तेमां त्रण गुणव्रतने संमिलित करी लेवामां आव्या छे. शिक्षाप्रधान प्रतानुं नाम शिक्षात्रत छे. (पंच अणुव्वयाइं तंजहा) पाय माबत मा छ-(थूलाओ पाणाइवायाओ वेरमणं) स्थूल प्राणातिपातथी विरक्त थवुं ते "अहिंसा अणुव्रत" छे. "स्कूल" शब्द अहीं ए बतावे छे के सूमथी नहि पण स्थूल प्राणातिपातथी विरमण Page #540 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका सु. 56 अगार धर्मनिरूपणम्. 479 थूलाओ मुसावायाओ वेरमणं 2, थूलाओ अदिण्णादाणाओ वेरमणं 3, सदारसंतोसे 4, इच्छापरिमाणे 5 / तिणि गुणव्वमुसावायाओ वेरमणं' स्थूलान्मृषावाद्विरमणम् स्थूलास्त्य्व्च्न्क्थ्नान्निवृत्तिः। "थूलाओ अदिण्णादाणाओ वेरमणं' स्थूलाददत्तादानाद्विरमणम्-अदत्तस्य आदानं ग्रहणं तस्माद्विरमण निवृत्तिः 3 / 'सदारसंतोसे' स्वदारसन्तोषः परदारवेश्यादिवर्जनम् ॥ 4 ॥ 'इच्छापरिमाणे' इच्छापरिमाणः-इच्छायाः धनाद्यभिलाषरूपायाः परिमाणं-नियमनम्-इच्छापरिमाणम्-देशतः परिग्रहविरतिः, यद्वा-इच्छा परिग्राह्यवस्तुविषया वाञ्छा तस्याः परिमाणम् इय्त्ता। इदमेतावदेव मया धार्यमुपार्जनीयं वेति नियमनमिच्छापरिमा गम् ॥ 5 ॥ 'तिष्णि गुणवयाइं त्रीणि तिपात से विरमण होना ही अहिंसा अणुव्रत है। (थूलाओ मुसावायाओ वेरमणं) स्थूल मृषावाद से विरक्त होना-स्थूल असत्य वचनों के कहने से दूर रहना-सो स्थूलमृषावाद-विरमग अणुव्रत है । (थूलाओ अदिण्णादाणाओ वेरमणं) स्थूल अदत्तादान से विरमण होना सो अचौर्य अणुव्रत है । (सदारसंतोसे) अपनी स्त्री में ही संतोष रखना-परदारा (परस्त्री) एवं वेश्या आदि का परित्याग कर देना-सो स्वदारसंतोष अणुव्रत है। (इच्छापरिमाणे) धन एवं धान्यादिक की अभिलाषा रूप इच्छा का प्रमाण करना-एक देशसे परिग्रह का त्याग करना, अथवा परिग्राह्यवस्तुविषयक वाञ्छा का नाम इच्छा है, इसका परिमाण इस प्रकार करना कि मैं अमुक वस्तु इतनी रखूगा, इतनी kamAU~gA, इससे अधिक नहीं । यह इच्छापरिमाण नामका अणुव्रत है (तिण्णि गुणव्ययाई) गुणव्रत तीन हैं-ये गुणव्रत अणुव्रतों के थज् थे 4 मडिसा माणुव्रत' छ. (थूलाओ मुसावायाओ वेरमणं) स्थूल्-भूस्सावादथी विरक्त थवुं-शूल असत्य वचने कहेवाथी दूर रहेवुं ते "स्कूल-मृषावाः-विर्मा माधुव्रत' छे. (थूलाओ अदिण्णादाणाओ वेरमणं) स्थूस महत्ताहानथी विरभ थज् थे 'सयौर्य आशुव्रत' छे. (सदारसंतोसे) पातानी सीमा ज संतेष राखवे-परदारा-परस्त्री तेमज वेश्या आदिने परित्याग करी devo te 214॥2-stoss माधुव्रत' छ. (इच्छापरिमाणे) घन तम धान्य माहिनी अभिलाषा रूप ईच्छानुं प्रमाण करवुं (हद राखवी)-देश थकी परिग्रहने त्याग करे. अथवा परिग्रह करवानी वस्तु बाबतनी जे वांछा तेनुं नाम ईच्छा छे, तेनुं परिमाण (माप-मर्यादा) आ प्रकारे करवुं के हुं अमुक वस्तु आटली राखीश, आटली कमाईश, आथी वधारे नहि. आ ईच्छापरिमाण नामनुं अणुव्र्त् छ. (तिण्णि गुणव्वयाई) शुष्शबतष छ. 2 ॥ शुष्णबत माशुव्रतानां 854124 Page #541 -------------------------------------------------------------------------- ________________ 480 औपपातिकसूत्र याई, तं जहा-अणत्थदंडवेरमणं 6, दिसिव्वयं 7, उवभोगगुणवतानि, 'तं जहा' तद्यथा 'अणत्थदंडवेरमण' अनर्थदण्डविरमणम्-अर्थः प्रयोजनं गृहस्थस्य क्षेत्र-वास्तु-धन-शरीरपरिपालनीयादिविषय, तदर्थो दण्डः आरम्भः प्राण्युपमर्दोऽर्थदण्डः । दण्डो निग्रहो यातना विनाश इति प्र्यायाः। दण्डः निष्प्रयोजनं हिंसादिकरणमित्यर्थः; तस्माद्विरमणं निवर्तनम् 1, 'दिसिन्धयं दिगवतम्-दिशः पूर्वदक्षिणादय ऊर्ध्वमधश्चेति दशविधाः, तत्र दिशां सम्बन्धि व्रतं दिग्त्रतम्-एतावत्सु पूर्वादिदिग्विभागेषु मया गमनागमनं विधेयं न उपकारक हैं; (तं जहा) वे तीन प्रकार ये हैं-(अणत्थदंडवेरमणं दिसिव्वयं उपभोगपरिभोगपरिमाणं) अनर्थदंडविरमण व्रत, दिग्वत, उपभोग-परिभोग-परिमाणव्रत । क्षेत्र, वास्तु, धन, धान्य, एवं शरीर के परिपालन आदि के निमित्त जो आरंभ किया जाता है, इसका नाम अर्थ है । इस आरंभ में प्राणिवध अवश्यंभावी है । अतः इसमें जो दंड-प्राणियों का विनाश होता है उससे पाप का बंध जीव को होता है । अतः यह वध अर्थदंड है । अर्थात् प्रयोजन को लेकर जो प्राण्युपमर्दनरूप दंड किया जाता है उसका नाम अर्थदंड है । दण्ड, निग्रह, यातना एवं विनाश ये सब पर्यायवाची शब्द हैं । इससे जो विपरीत है उसका नाम अर्थदंड है । अर्थात् निष्प्रयोजन हिंसादिक पाप करना सो अनर्थदंड है । इससे विरक्त होना सो 'अनर्थदंडविरमण' है। दश दिशाओं में आने-जाने का प्रमाण करना सो 'दिवत' है। चारदिशा और विदिशा तथा उर्च एवं अधः इस प्रकार ये 10 दिशाए~ हैं। मैं अमुक दिशा की ओर इतनी दूर तक jAU~gA और AU~gA, इससे आगे बाहिर छ; (तंजहा) तत्र prA2 मा छे (अणत्थ-दंड-वेरमणं दिसिव्वयं उवभोगपरिभोगपरिमाण) सन -विरभर व्रत, हिवत, उपसागपरिमापरिभाएर व्रत. क्षेत्र, वास्तु, धन, धान्य, तेमज शरीरना परिपालन आदिन निमित्त जे आरंभ करवामां आवे छे तेनुं नाम अर्थ छे. आ आरंभमां प्राणिवध अवथंभावी छे. आथी एमां जे दंड-प्राणिओने विनाश थाय छे तेनाथी पापने बंध जीवोने थाय छे. तेथी आ वध अर्थदंड छे, अर्थात प्रजनने लैने जे प्राणि-उपमर्दनरूप दंड कराय छे तेनुं नाम अर्थदंड छे. दंड, निग्रह, यातना तेमज विनाश ए बधा पर्यायवाची शब्दो छे. तेनाथी जे विपरीत (उलटा) छे तेनुं नाम अनर्थदंड छे. अर्थात् निष्णजन हिंसा आदि पाप करवां ते अनर्थदंड छे. तेनाथी विरक्त थवुं ते अनर्थदंडविरमण छे. दश दिशाओमां आववा-जवानुं प्रमाण राखवुं ते दिग्गत छे. चार दिशा अने विदिशा तथा उपर अने नीचे ए प्रकारे आ दश 10 दिशाओ छे. हुं अमुक दिशा तरफ आटले दूर सुधी जईश के आवीश Page #542 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका स. 57 अगारधर्मनिरूपणम् 481 परिभोगपरिमाणं 8 / चत्तारि सिक्खावयाई, तं जहा-सामाइयं 9, देसावयासियं 10, पोसहोववासे 11, अतिहिसंविभागे, परतस्तदधिके इत्येवम्भूतं दिग्वतम् ॥ 7 ॥ 'उवभोग-परिभोग-परिमाणं' उपभोगपरिभोग-परिमाणम्-उपभोगः सकृद्भोगोऽशनपानानुलेपनादीनाम् , परिभोगस्तु पुनः पुनर्भोग आसनशयनवसनादीनाम् , तयोः परिमाणम् ॥ 8 ॥ 'सामाइयं' सामायिकम्-समानां= ज्ञानदर्शनचारित्राणामायो लाभः समायः-तत्र भवं सामायिकम् ॥ 9 ॥ 'देसावयासिय' देशाऽवकाशिकम्-देशे दिग्वतगृहीतदिक्परिमाणस्य विभागे अवकाशो-गमनाद्यवस्थान नहीं, इस प्रकार 10 दिशाओं में आने-जाने की मर्यादा करना सो 'दिखत' है । एक बार जो भोगने में आता है उसका नाम उपभोग है; जैसे-अशन, पान एवं अनुलेपन आदि । जो बार 2 भोगने में आते हैं ऐसे आसन, शयन, वसन आदि को परिभोग कहा गया है। इन दोनों का प्रमाण करना सो ' उपभोग-परिभोग-परिमाण' है । (चत्तारि सिक्खावयाई) शिक्षाव्रत चार हैं, (तं जहा) वे ये हैं-(सामाइयं देसावयासियं पोसहोपवासे अतिहिसंविभागे) सामायिक, देशावकाशिक, पौषधोपवास एवं अतिथिसंविभाग । दर्शन, ज्ञान एवं चारित्र का नाम सम है। इस सम के आय (लाभ) का नाम समाय है। इसमें जो समतापरिणाम होता है उसका नाम सामायिक है। 'दिखत' में जो मर्यादारूप से आने-जाने के लिये जीवनपर्यन्त दिशारूपी क्षेत्र रख लिया था, उसीके भीतर 2 प्रतिदिन संकोच करना सो 'देशावकाशिक' है; जैसे-मैं आज इस दिशा के एनाथी आगळ-बहारे नहि. आ प्रकारे 10 दिशाओमां आववा-जवानी मर्यादा करवी ते दिग्दत छे. एक वार जे भोगववामां आवे छे तेनुं नाम उपग छे, जेमके-अशन, पान तेमज अनुलेपन आदि. जे वारंवार भेगववामां आवे छे एवां आसन, शयन, वसन आदिने परिभेग कहेवाय छे. मा भन्ने प्रमाण राम त पलोग-पश्लिओग-परिभाष्य' छ. (चत्तारि सिक्खावयाइं) शिक्षाबत yA2 छ. (तं जहा) ते ॥ छ-(सामाइयं देसावयासियं पोसहोपवासे अतिहिसंविभागे) सामायि 1, हेशाशि4 2, पोषधोपपास 3, तेमज अतिथिसंविभाग 4. दर्शन, ज्ञान तेमज चारित्रनुं नाम सम छे. * आ समना आय (लाभ)नुं नाम समाय छे. एमां जे समता-परिणाम थाय छे तेनुं नाम सामायिक छे 1. दिव्रतमां जे मर्यादारूपथी आववा-जवाने माटे जीवनपर्यत दिशारूपी क्षेत्र राख्युं हतुं तेमां ज प्रतिदिवस न्यूनता करवी ते देशावकाशिक छे. जेमके हुं आज आ दिशामां आ स्थान सुधी Page #543 -------------------------------------------------------------------------- ________________ 48 औपपातिकसूत्रे अपच्छिमा-मारणंतिया-संलेहणा-झूसणा-राहणा 12 / अयतेन निर्वृत्तं देशावकाशिकम्-दिग्त्रतगृहीतपरिमागस्य प्रतिदिनं संक्षेपकरणम् ॥ 10 ॥ 'पोसहोपवासे' पोषधोपवासः-पोषणं पोषः-पुष्टिरित्यर्थस्तं धत्ते गृहणाताति पोषधः, स चासावुपवासश्चेति पोषधोपवासः, एतत्तु अस्य व्युत्पत्तिमात्रम् , प्रवृत्तिनिमित्तं तु-आहारादिचतुष्टयपरित्याग एवेति बोध्यम् ; अष्टमीचतुर्द यमावास्यापौर्णमासीषु अनुष्ठेयो व्रतविशेषः । तदुक्तम् 'आहार-तनुसत्कारा-'ब्रह्म-सावद्य-कर्मणाम् । / त्यागः पूर्वचतुष्टय्यां, तद्विदुः पोषधव्रतम् ॥ 11 ॥ इति । 'अतिहिसंविभागे' अतिथि विभागः-अतिथिः साधुस्तस्मै संविभागः स्वात्मकल्याणभावनया समर्पणम् 'अपच्छिमा-मारणंतिया-सलेहणा-झसणा-राहणा' अपश्चिम-मारणान्तिक-लेखना- जूषणा-'ऽराधना=अपश्चिमा--पश्चिमैवाऽमङ्गलपरिहारार्थमपश्चिमेत्युच्यते, मरणं प्राणत्यागलक्षणम् , तदेवान्तो मरणान्तः, तत्र भवा मारणान्तिकी; लिख्यते कृशीक्रियतेऽनया शरीरकषायादि-इति संलेखना-तपोविशेषलक्षणा; एतत्पदत्रयस्य इस स्थान तक jAU~gA, इस गली तक jAU~gA, आगे नहीं ! इत्यादि। चारों प्रकार के आहार का परित्याग करना इसका नाम 'पोषधोपवास' है। यह व्रत प्रत्येक महिने की प्रत्येक अष्टमी, चतुर्दशी, अमावस्या एवं पूर्णमासी के दिन किया जाता है। कहा भी है-पर्वचतुष्टय में-चारपर्यों में आहारका परित्याग, शारीरिक संस्कार का परित्याग, कुशील का परित्याग आदि सावध कर्मीका जो त्याग है सो 'पोषधवत' है। अतिथि नाम साधु का है। साधु के लिये जो संविभाग-अपनी आत्मा के कल्याण की भावना से आहार पानी आदि समर्पण करना-सो 'अतिथिसंविभाग' है। (अपच्छिमा-मारणंतिया-संले. हणा-झूसणा-राहणा) लेखना यद्यपि पश्चिम है-अर्थात्-अन्त में धारण की जाती है; जईश, आ गली सुधी जईश. आगळ नहि जाउं! ईत्यादि. चारेय प्रकारना आहारने परित्याग करवो तेनुं नाम पिषधेपवास छे. आ व्रत प्रत्येक मासनी प्रत्येक अष्टमी, चतुर्दशी, अमावास्या तेमज पूर्णिमाने दिवस कराय छे 3. कह्युं पण छे-पर्वचतुष्टयमां-चार पर्वमां आहारने परित्याग, शारीरिक संस्कारने परित्याग, कुशीलनो परित्याग आदि रावद्य कर्मोने जे त्याग छे ते पिषधव्रत छे. अतिथि नाम साधुनुं छे. साधु माटे जे संविभाग-पिताना आत्माना कल्याणनी भावनाथी आहार पाणी आदि समर्पण करवुं ते अतिथिसंविमाग् छ 4. (अपच्छिमा-मारणंतिया-संलेहणा-झूसणा-राहणा) समन पश्चिम होय छे अंतमां धारण कराय छे, ते पण तेने अपश्चिम कहेवाय Page #544 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो टोका सू. 57 अगारधर्मनिरूपणम् 483 माउसो! अगारसामाइए धम्मे प्न्न्न्न्त्ते। एयस्स धम्मस सिक्खाए उवहिए समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए हवै ॥ sU0 57 ॥ कर्मधारये-अपश्चिममारणान्तिकसंलेखना, नस्याः जूषणा=सेवना-मरणकाले संलेखनानाम्ना तपसा शरीरस्य कषायादीनाञ्च कृशीकरणं, तस्या आराधना=निरवच्छिन्नतया संपादनम् ॥ 12 ॥ 'अयमाउसो' अयमायुष्मन् ! 'अगारसामाइए धम्मे पण्णत्ते' अगारसामयिको धर्मः प्रज्ञप्तः 'एयरस धम्मरस सिक्खाए उवद्विए समणोवासए वा समणोफिर भी यहां जो उसे अपश्चिम कहा है वह अमंगलपरिहार के निमित्त से जानना चाहिये । क्यों कि " अन्तक्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते" तप का फल संलेखनापूर्वक प्राणों का विसर्जन करना प्रभुने बतलाया है, अतः यदि यह अन्तिम समय आचरित नहीं होती है तो जीवनभर की गई व्रताराधना तपस्या आदि एक प्रकार से निष्फल ही समझना चाहिये। अतः इस अपेक्षा से यह अपश्चिम-सर्वोत्कृष्ट कही गई है। यह संलेखना (मारणान्तिकी) मरण के समय धारण की जाती है। काय और कषाय आदि जिसके द्वारा अथवा जिसमें कृश किये जाते हैं उसका नाम संलेखना है। यह संलेखना भी एक तप-विशेष है। इसे प्रेम से धारण करना चाहिये इस अर्थ को धोतित करने के लिये ही " जूषणा" यह पद दिया गया है। (अयमाउसो!) इस प्रकार हे आयुष्मन् ! यह ( अगारसामाइए धम्मे पण्णत्ते) गृहस्थ का धर्म सिद्धान्त में कहा गया है। (एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासर वा समणोवासिया वा विहरमाणे आणाए छ. ते यस परिहारनु निमित्त त नये. म "अन्तक्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते" तनुस सलेमना-पूर्व प्राणोनु विसन करवुं. एम प्रभुए बताव्युं छे. आथी जे आ अंतिम समये आचरवामां नथी आवती ते जीवनभर करेली प्रत-आराधना तपस्या आदि एक प्रकारे निष्फल ज मानवी जोईए. आम आनी अपेक्षाए आ अपश्चिम-सर्वोत्कृष्ट रासी छ. 24 सपना (मारणान्तिकी) bha24ना समये धारण 42राय छे. काय अने कषाय आदि जेना द्वारा अथवा जेमां कृश कराय छे तेनुं नाम संलेखना छे. आ संलेखना पण एक तपविशेष छे. तेने प्रेमथी धारण 42वी नेस. मा मथ ने धोतित (पाशित) 42वा भाटे 4 "जूषणा" से 56 पापे छ. (अयमाउसो) 29 मायुष्मन् ! 2 (अगारसामा Page #545 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हह-तुट्टवासिया वा' एतस्य धर्मस्य शिक्षायाम् उपस्थितः श्रमणोपासको वा श्रमगोपासिका वा, 'विहरमाणे विहरन् 'आणाए आराहए भवई' आज्ञाया आराधको भवति । अगारधर्मस्य विस्तरतो व्याख्या उपासकदशाङ्गसूत्रस्यागारधर्मसंजीवन्याख्यायां व्याख्यायां प्रथमाध्ययनेऽस्माभिः कृता । sU0 57 ॥ . टीका-'तए णं' इत्यादि । 'तए णं' ततः खलु 'सा महतिमहालिया' सा महातिमहती अतिविशाला-'मसगृपरिसा' मनुष्यपरिषद् 'समणरस भगवओ महावीरस्स अंतिए' श्रमणस्य भगवतो महावीरस्याऽन्तिके समीपे ऽधम्मं सोचा आराहए हवै) इस धर्म की शिक्षा में उपस्थित चाहे श्रमण का उपासक-गृहस्थ हो, चाहे श्रमण की उपासिका-श्राविका हो, कोई भी क्यों न हो, जो भी प्राणी इस धर्म की छत्रच्छाया में अपने आपको विसर्जित कर देता है, अर्थात्-इन व्रतों की आराधना करता है वह तीर्थकर प्रभु की आज्ञा का आराधक माना गया है । अगारधर्म की विस्तृतरूप से व्याख्या उपासकदशांग सूत्र के ऊपर विरचित अगारधर्मजीवनीनामकी टीका में प्रथम अध्ययन में की गई है । अतः विशेषार्थी विषय को वहां से विस्ताररूप में देख लें । sU0 57 ॥ 'तए णं सा महतिमहालिया' इत्यादि। (तए गं) तदन्तर (सा महतिमहालिया) वह अतिविशाल (मणूसपरिसा) मनुष्यों की सभा (समणस्स) श्रमण (भगवओ) भगवान ( महावीरस्स ) महावीर के इए धम्मे पण्णत्ते) उत्थना धर्म सिद्धांतभा सा छे. ( एयस्म धम्मस्स सिक्खाए उवट्ठिए समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए हवै) 0 धमनी शिक्षामा उपस्थित, या श्रमाना उपास4-1725 हाय, चाहे श्रमणनी उपासिका-श्राविका होय, जे कोई पण प्राणी आ धर्मनी छत्र-छायामां पितानी जातनुं विसर्जन करी दे छे-A व्रतनी आराधना करे छे, ते तीर्थकर प्रभुनी आज्ञान आराधक मनाय छे. अगारधर्मनी विस्तृतरूपथी व्याख्या उपासकदशांगसूत्रना उपर बनावेली अगारधर्म संजीवनी नामनी टीकामां प्रथम अध्ययनमां करवामां आवेली छे, माटे विशेष जिज्ञासुओए आ विषयने त्यांथी विस्ताररूपे जोई ले. (सू) pa7) 'तए णं सा महतिमहालिया' /त्याहि. (तए णं) tyA2 पछी (सा महितमहालिया) ते मतिविशार (मणूस Page #546 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 58 भगवतोऽन्तिके बहूनां प्रव्रज्यादि ग्रहणम् जाव - हियया उडाए उट्ठेइ उट्टित्ता समणं भगवं महावीरं तिक्खुत्तों आयाहिणपयाहिणं करेइ, करिता वंदै णमंसइ, वंदित्ता णमंसित्ता अत्थेगैया मुंडे भवित्ता अगाराओ अण 485 6 " वंदै णिसम्म ' धर्मं श्रुत्वा=आकर्ण्य, निशम्य हृदि धृत्वा 'हट्ठ तुट्ठ - जाव - हियया' हृष्ट-तुष्टयावद्-हृदया ' उट्ठाए उट्ठेइ ' उत्थया - उत्थानशक्त्या उत्तिष्ठत्ति ' उट्ठित्ता' उत्थाय, समणस्स भगवओ महावीरस्स ' श्रमणस्य भगवतो महावीरस्य ' तिक्खुत्तो ' त्रिकृत्वः, 'आयाहिणपयाहिणं करेइ ' आदक्षिणप्रदक्षिणं करोति, 'करिता ' कृत्वा, णमंसइ ' वन्दते नमस्यति, ' वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा, तत्र - ' अत्थे - गैया ' सन्त्येकके=केचित् ' मुंडे भवित्ता' मुण्डा भूत्वा 'अगाराओ' अगाराद = गृहात् - गृहं परित्यज्येत्यर्थः, 'अणगारियं' अनगारितां = साधुतां प्रव्रजिताः = प्राप्ताः, ' अत्थेगैया ' 4 ( अंतिए ) समीप (धम्मं) धर्म का व्याख्यान ( सोच्चा ) सुनकर, एवं अच्छी तरह उसे ( णिसम्म ) हृदयंगम कर ( हट्ट - तुट्ट - जाव - हियया) बहुत ही अधिक हर्षित एवं संतुष्टचित्त हुई, ( उट्ठाए उट्ठे) पथात् अपने 2 आसन से उठी, (उद्वित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेइ करिता वंदै णमंसइ) उठ कर फिर उसने श्रमण भगवान् महावीर को तीनवार आदक्षिणप्रदक्षिणपूर्वक वन्दन - नमस्कार किया, (वंदित्ता मंसित्ता अत्थेगैया मुंडे भवित्ता अगाराओ अणगारियं पव्वैया) वंदना - नमस्कार कर के कितनेक मनुष्योंने मुंडित होकर, अपने 2 घर को छोर्3अकर उनके पास अनगार बने, अर्थात् दीक्षा धारण की। ( अत्थेगैया पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहि - जाव परिसा) मनुष्यानी सभा ( समणस्स ) श्रमण (भगवओ) भगवान ( महावीरस्स) भडावीरना (अंतिए) सभी ( धम्मं श्रुतयास्त्रिय धर्मनी देशना ( सोच्चा) सांलजीने तेमन सारी रीते तेने (णिसम्म ) इयंगम उरीने (हट्टु - तुट्ठ-ज हियया) डु डुर्षित तेभन संतोष याभी, ( उडाए उट्ठेइ) पछी पोतपोताना खासनेथी बुडी, (उट्ठित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता वंदै णमंसइ) उडीने, पछी तेमागे श्रमण भगवान महावीरने त्राणुवार यादृक्षिणु-प्रदक्षिणु-पूर्व वहन नमस्कार अर्या, ( वंदित्ता णमंसित्ता अत्थेगैया मुंडे भवित्ता अगाराओ अणगारियं पव्वैया) वहना-नमस्कार उरीने उसा मनुष्याए मुंडित थैने पातपातानां घर छेआडीने तेमना पासे अनगार थया, अर्थात् दीक्षा सीधी. (अत्थेगैया पंचाणुव्वैयं सत्तसिक्खावैयं दुवाल - Page #547 -------------------------------------------------------------------------- ________________ 486 औपपातिकसूत्रे गारियं पव्वैया, अत्थेगैया पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवण्णा ॥ sU0 58 ॥ मूलम्-अवसेसा णं परिसा समणं भगवं महावीरं वंदै णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सुअक्खाए ते सन्त्येकके 'पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवण्णा' पञ्चाणुव्रतिकं सप्तशिक्षाप्रतिकं द्वादशविधं गृहिधर्म प्रतिपन्नाः । / sU058 ॥ टीका-'अवसेसा णं परिसा' इयादि । 'अवसेसा णं परिसा समणं . भगवं महावीरं वंदै णमंसइ, वंदित्ता णमंस्त्तिआ एवं वयासी' अवशेषा=अवशिष्टा खलु परिषत् श्रमणं भगवन्तं महावीरं वन्दते नमति, वन्दित्वा नमस्यित्वा pavamavAdIt'muakkhAe ते भंते ! णिगंगथे पावयणे' याख्यातं सुष्टु कथितं सामान्यतस्त्वया भदन्त ! निर्ग्रन्थं प्रवचनम् , 'एवं सुप्पण्णत्ते' एवं सुप्रज्ञप्तम्-विशेषकथनात् , 'सुभासिए' धम्म पडिवण्णा) कितनेकों ने pA~ca अणुवत, सात शिक्षात्रत-इस तरह 12 प्रकार का गृहस्थधर्म स्वीकार किया ॥ सू. 58 / / 'अवसेसा णं परिसा' इत्यादि । (अवसेसा णं परिसा) अवशिष्ट परिषतने (समणं भगवं महावीरं) श्रमण भगवान् महावीर को (वंदै णमंसइ) वन्दना एवं नमस्कार किया, (वंदित्ता णमंसित्ता एवं वयासी) बंदना नमस्कार करने के बाद फिर उन्होंने इस प्रकार कहा-(सुअक्खाए ते भंते ! णिग्गंथे पावयणे) हे भदन्त ! आपने निम्रन्थ प्रवचन बहुत अच्छा कहा, (एवं सुप्पण्णत्ते) और आपने इसका बहुत अच्छी तरह से ग्ररूपण किया, (सुभासिए) आपने खूब सविहं गिहिधम्म पडिवण्णा) 32सा पंथ मानत सात शिक्षाबत अभ 12 प्रकारना गृहस्थ धर्म स्वीकार कर्यो. (सू. pa8) _ 'अवसेसा णं परिसा' इत्याहि. (अवसेसा णं परिसा) माडीनी परिप (समणं भगवं महावीरं) श्रम भगवान महावीरने (वदंइ णमंसइ) वहना तेमन nbh24|2 4aa, (वंदित्ता णमंसित्ता एवं वयासी) हिना nbh24॥2 4aa पछी ते माये 2 प्रमाणे धु-(मुअक्खाए ते भंते ! णिग्गंथे पावयणे) हे महन्त ! मा निधन्य अवयन म sA3 4, (एवं सुप्पण्णत्ते) मने मापे तेनुप सारी रीते 535 4. (सुभासिए) Page #548 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका सु. 59 परिषदः स्वस्वस्थानगमनम 487 भंते ! णिग्गंथे पावयणे, एवं सुप्पण्णत्ते, सुभासिए, सुविणीए, सुभाविए। अणुत्तरे ते भंते ! निग्गंथे पावयणे । धम्म णं आइक्खमाणा तुब्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरसुभाषितम्-भावव्यञ्जनात् , 'मुविणीए' सुविनीतम्-शिष्येषु सुष्टु विनियोजितत्वात् , 'सुभारिए' सुभावितम्-सुष्टु भावितम्-तत्त्वकथनात् , 'अणुत्तरे' अनुत्तरं-नास्त्युत्तरं यस्मात् तद्-अनुत्तरं-सर्वश्रेष्ठं, तव भदन्त निर्ग्रन्थं प्रवचनम् । 'धम्मं णं आइक्वमाणा तुब्भे उवसमं आइक्खह' धर्म खल्वा चक्षाणा यूयमुपशमम् क्रोधादिनिरोधम् आख्याथ= कथयथ, 'उवसमं आइक्खमाणा विवेगं आइक्वह ' उपशममाचक्षाणा विवेकमाख्याथ, क्रोधादिनिरोधं कथयन्तो यूयं विवेकं हेयोपादेयविवेचनं कथयथ, 'विवेगं आइक्खमाणा वेरमणं आइक्वह-विवेकमाचक्षाणा विरमणमाख्याथ, विरमणम्-प्राणातिपातादिनिवर्त सुन्दर रूप से पदार्थों के स्वरूप को प्रकट किया, (सुविणीए) आपने शिष्यों को खूब समझाया, (सुभाविए) जीवादि सभी तत्वों को आपने अच्छी तरह से स्म्झाया। (अणुत्तरे ते भंते ! णिग्गंथे पावयणे) हे भदन्त ! आपका यह निर्ग्रन्थ प्रवचन सर्वोत्कृष्ट है। हे भदन्त ! (धम्मं णं आइक्खमाणा तुब्भे उवसमं आइक्खह) धर्मका उपदेश करते समय आप उपशम भाव-क्रोधादिनिरोध का उपदेश करते हैं, (उपसमंआइक्खमाणा विवेगं आइक्खह) क्रोधादिक के निरोध का उपदेश करते समय हेयोपादेयरूप विवेक का उपदेश देते हैं, (विवेगं आइक्खमाणा वेरमणं आइक्खह) विवेक का उपदेश करते समय प्रागातिपातादिक से विरक्त होने का भी उपदेश करते हैं, (वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइ मापे सूप सुह2 35थी फानि। 135ने 48 4aa. (सुविणीए) माघे शिष्याने पूरा समनव्या. (सुभाविए) वाहिया तत्वाने सारीरीतेसभनव्या. (अणुत्तरे ते भंते ! णिग्गंथे पावयणे) 7 महन्त ! मापनुमा निधन्य अवयन सर्वोत्कृष्ट छे. महन्त ! (धम्मं णं आइक्खमाणा तुम्भे उवसमं आइक्खह) धर्मनो उपदेश करती वखते आपे उपशमभाव-क्रोधादिनिरोधनो उपदेश 4. छ. (उवसम आइक्खमाणा विवेगं आइक्खह) डोपाहिन निरोध्ने। 64हेश 42ती मते डेय-उपाय 35 विवेनो उपहेश 4 छ. (विवेगं आइक्खमाणा वेरमणं आइक्खह) विवेने। उपहेश 42ती मते प्रातिपाताहिथी Page #549 -------------------------------------------------------------------------- ________________ 28 ओपपातिकसूत्र मणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्ख्ह्। णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किंमंग ! एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ॥ sU059 ॥ नम् ; ' वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह' विरमणमाचक्षाणा अकरणं पापानां कर्मणामाख्याथ-पापरूपाणां कर्मणामकरणम् अनाचरणं कथयथ, 'णस्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए' नास्ति खल्वन्यः कोऽपि श्रमणो वा ब्राह्मणो वा य ईदृशं धर्ममाख्यायात् , 'किमंग पुण एत्तो उत्तरतरं' किमङ्ग ! पुनरेतस्मात् उत्तरतरम्-अस्माद्धर्मोपदेशादुत्कृष्टं कथयिष्यतीति का सम्भावना ! न कापीत्यर्थः, 'एवं वदित्ता जामेव दिस पाउन्भूया तामेव दिसं पडिगया' एवम् उदित्वा यस्या एव दिशः प्रादुर्भूतास्तामेव दिशं प्रतिगताः ॥ sU059 ॥ क्खह) प्राणातिपातादिक के विरमण का उपदेश देते हुए आप पापरूप कर्मों को नहीं करने का उपदेश भी देते हैं। अतः (णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तर) इस संसार में हे नाथ ! ऐसा और कोई दूसरा श्रमण वा ब्राह्मण उपदेष्टा नहीं है जो इस प्रकार के धर्म का उपदेश दे सके, (किमंग! पुण एत्तो उत्तरतरं) फिर इससे उत्कृष्ट धर्म का उपदेश कौन दे सकता है ? अर्थात् कोई नहीं ! (एवं वदित्ता जामेव दिसिं पाउब्भूया तामेव दिसं पडिगया) इस प्रकार कह कर वे सब जिस दिशा से आये थे उसी दिशा की ओर चले गये ॥सू. 59 ॥ vi24त थपानी पहेश यो छे. (वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह) प्रातिपातहिना विरभानो उपहेश हेती मते आपे pA535 4ई न 42वान paY अपहेश 4ये छ. माटे (णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए) 2 ॥ ससारमा, नाथ ! सेवा मीने केई श्रमण के ब्राह्मण उपदेष्टा नथी के जे आ प्रकारना धर्मने उपदेश मापी श. (किमंग ! पुण एत्तो उत्तरतरं) तो पछी मानाथी उत्कृष्ट यमन 64देश र पापी श ! अर्थात् नहि. (एवं वदित्ता जामेव दिसिं पाउन्भूया तामेव दिसं पडिगया) मा 42 4डीने ते या हिशामेथी याच्या ता ते 4 हिशा ta25 पाछ्। यादया गया. (सू. 58) Page #550 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 60 कूणिकस्य स्वस्थाने गमनम्. 489 मूलम्-तए णं से कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हहतुट्ट-जाव-हियए उठाए उढेइ, उहित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदै, णमंसइ, टीका--'तए णं से' इत्यादि । 'तए णं से कूणिए राया भभसारपुत्ते' ततः खलु स कूणिको राजा भंभसारपुत्रः, 'समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा णिसम्म' श्रमणस्य भगवतो महावीरस्याऽन्तिके धर्म श्रुत्वा निशम्य, 'हट्ठतुट-जाव-हियए' हृष्ट-तुष्ट-यावद्धृदयः 'उट्ठाए उठेइ ' उत्थयोत्तिष्ठति, 'उद्वित्ता' उत्थाय श्रमणस्य भगवतो महावीरस्य 'तिक्खुत्तो आयाहिणपयाहिणं करेइ' त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, 'करित्ता' कृत्वा 'वंदै णमंसइ' वन्दते नमस्यति, 'वंदित्ता 'तए णं से कूणिए राया' इत्यादि । (तए णं) अनन्तर (से कूणिए राया भंभसारपुत्ते) भंभसार के पुत्र उन कूणिक राजाने (समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के (अंतिए) पास में (धम्मं सोचा) धर्मोपदेश सुनकर, (णिसम्म) एवं उसका अच्छी तरह पूर्वापररूप से विचार कर, (इट-तुटु-जाव-हियए) चित्त में अधिक से अधिक आनंद एवं संतोष प्राप्त किया, (उदाए उद्देइ) बाद में अपने स्थान से उठे और (उद्वित्ता) उठकर (समणं भगवं महावीरतिक्खुत्तो अयाहिणपयाहिणं करेइ करित्ता वंदै णमंसइ) उन्होंने श्रमण भगवान महावीर की तीनवार आदक्षिणप्रदक्षिणपूर्वक वंदना एवं नमस्कार किया, (वंदित्ता णमंसित्ता एवं "तए णं से कूणिए राया" त्याहि. (तए णं) त्यार पछी (से कूणिए राया भंभसारपुत्ते) मनसायना पुत्र त खि 2 (समणस्स भगवओ महावीरस्स) श्रभर लगवान महावीरनी (अंतिए) पासे (धम्मं सोच्चा) ध पहेश सालमीन, (णिसम्म) तभ0 तेने भारी शत पूर्वा5235था विया2 4शने, (हट्ठ-तुट्ठ-जाव-हियए) मनमा गई " मान तम04 सवाष पास 4यो, (उढाए उद्वेइ) tyA2 पछी पोताना स्यानेथी 4या, अने (उद्वित्ता) हीन (समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदै णमंसइ) तभणे श्रम लगवान महापारने - pA2 क्षि-क्षिणपूर्व4 पन तमा नभ242 4aa. (वंदित्ता णमंसित्ता Page #551 -------------------------------------------------------------------------- ________________ 420 . औपपातिकसूत्रे वंदित्ता णमंसित्ता एवं वयासी-सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग ! पुण एत्तो उत्तरतरं ? एवं वदित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ sU060 ॥ णमंसित्ता एवं वयासी' वन्दित्वा नमस्यित्वा एवमवादीत्- मुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग ! पुण एत्तो उत्तरतरं ' स्वाख्यातं तव भदन्त ! निम्रन्थं प्रवचनम् यावत् किमङ्ग ! पुनरेतस्मादुत्तरतरम् ! ' एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए' एवम् उदित्वा यस्या एव दिशः प्रादुर्भूतः, तामेवं दिशं प्रतिगतः ॥ sU0 60 ॥ वयासी) वंदना एवं नमस्कार कर फिर उन्होंने प्रभु से इस प्रकार कहा-(सुअक्खाए ते भंते ! णिग्गंथे पावयणे) हे भदन्त ! आपने निर्ग्रन्थ प्रवचन का उपदेश बहुत ही सुन्दरपूर्वापरविरोधरहित-सर्वोत्कृष्ट किया है। (जाव किमंग पुण एत्तो उत्तरतर) इस निर्ग्रन्थ प्रवचन में ऐसा कोई सा भी विषय बाकी नहीं बचा जिस पर आपने प्रकाश न डाला हो-- अच्छी तरह से विवेचन नहीं किया हो । आपने सब कुछ एक ही साथ बहुत ही अच्छी तरह मीठे शब्दों में समझा दिया है, हमने तो ऐसा उपदेश आजतक नहीं सुना, कल्याण एवं जीवनके उपयोगी सब विषय आपने कहे हैं|-इत्यादि । एवं वदित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए) इस प्रकार प्रभु की स्तुति रूप में कह कर कूणिक राजा जिस दिशा से आये थे उसी दिशा की ओर वहां से वापिस चले गये । sU0 60 ॥ एवं वयासी) न तम04 nama24.2 4शने पछी तमा प्रभुने l 4ह्यु-(सुअक्खाए ते भंते ! णिग्गंथे पावयणे) महन्त ! मापणे! 2निन्थ प्रवचनने उपदेश बहुज सुंदर-पूर्वापरविरोधरहित-सर्वोत्कृष्ट थया छे. (जाव किमंग! पुण एत्तो उत्तरतरं) 2 निधन्य अवयनमा सवा 55 विषय बाकी रह्यो नथी जेना उपर आपे प्रकाश न नाखे हेय-सारी रीतथी विवेचन न कर्युं होय. आपे तमामे-तमाम एक साथेज बहुज सारी पेठे मीठा शब्दमां समजावी दीधुं छे. अमे ते ए उपदेश आज सुधी सांभळ्यो नथी. कल्याण तेमज जीवनमां उपयोगी बधा विषय आपे कह्या छे. त्याहि. (एवं वदित्ता जामेव दिसं पा उन्भूए तामेव दिसं पडिगए) / प्रकारे प्रभुनी स्तुतिरूपमां कहीने कृणिक राजा जे दिशाएथी आव्या हता ते हि॥ 23 ॥ch। यादया गया. (सू. 10) Page #552 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 61 सुभद्रादीनां स्वस्थाने गमनम् 491 मूलम्-तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हह-तुट्ट-जाव-हिययाओ उहति, उहित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति णमंसंति, ___टीका--'तए णं ताओ' इत्यादि । 'तए णं ताओ सुभद्दापमुहाओ देवीओ' ततः खलु ताः सुभद्राप्रमुखा देव्यः 'समणस्स भगवओ महावीरस्स अंतिए' श्रमणस्य भगवतो महावीरस्याऽन्तिके 'धम्म सोच्चा णिसम्म हट्ठ-तुट्ठ-जाव-हिययाओ' धर्मं श्रुत्वा निशम्य हृष्ट-तुष्ट यावद्धृदया 'उठाए उठेति' उत्थयोत्तिष्ठन्ति, 'उट्ठित्ता समणस्स भगवओ महावीरस्स' उत्थाय श्रमणस्य भगवतो महावीरस्य 'तिक्खुत्तो आयाहिणपयाहिणं करेंति' त्रिकृत्व आदक्षिणप्रदक्षिणं कुर्वन्ति, 'करित्ता वंदति णमंसंति' 'तए णं ताओ सुभद्दापमुहाओ' इत्यादि । (तए णं) इस के बाद (ताओ सुभद्दापमुहाओ देवीओ) वे सुभद्राप्रमुख देविया~ भी (समणस्स भगवओ महावीरस्स) श्रमण भगवान महावीर के (अंतिए) समीप (धम्म सोचा) धर्म श्रवण कर, एवं (णिसम्म) उसे हृदयंगम कर, (हट्ठ-तुट्ठ-जाव-हिययाओ) बहुत ही अधिक खुश एवं संतुष्ट होती हुई जहा~ वे खडी थीं वहा~ से (उद्वाए उडेति) चल कर भगवान के समीप आयीं, (उद्वित्ता) आकर उन्होंने (समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति करित्ता वंदति णमंसंति) श्रमण भगवान् महावीर की तीन "तए णं ताभो सुभदापमुहाओ" त्याहि. (तए णं) tyA2 पछी (ताओ सुभद्दापमुहाओ देवीओ) ते सुभद्रा-प्रभु हेवीमे। 5y (समणस्स भगवओ महावीरस्स) श्रम मावान महावीरना (अंतिए) सभीचे (धम्म सोच्चा) धर्म-श्रवधु 4शन, तम04 (णिसम्म) तनयम 4शने (हटु-तुटु-जाव-हिययाओ) मई मुश तम संतोष पामती न्यो t। ङ्मी ती त्यांथी ( उदाए उट्टेति ) यासीन सपाननी पासे मावी, (उद्वित्ता) मावीन तमाये ( समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वदति णमंसंति) श्रम मापान महावीरने 2 माइक्षिण Page #553 -------------------------------------------------------------------------- ________________ 492 औपपातिकसूत्रे वंदित्ता णमंसित्ता एवं वयासी-सुयक्खाए ते भंते ! निग्गंथे पावयणे जाव किमंग ! पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूयाओ तामेव दिसं पडिगयाओ ॥ sU061 ॥ ॥स्मोस्र्न्न्ण् नाम पुव्वद्धं समत्तं ॥ कृत्वा वन्दन्ते नमस्यन्ति, 'वंदित्ता णमंसित्ता एवं वयासी' वन्दित्वा नमस्यित्वैवमवादिषु:'सुयक्खाए ते भंते ! निग्गंथे पावयणे जाव किमंग ! पुण एत्तो उत्तरतरं ?' स्वाख्यातं तव भदन्त ! निम्रन्थं प्रवचनम् यावत् किमङ्ग ! पुनरेतस्मादुत्तरतरम् ? 'एवं बार आदक्षिणप्रदक्षिणपूर्वक वंदना एवं नमस्कार किया, (वंदित्ता णमंसित्ता एवं वयासी) वंदना नमस्कार करने के अनन्तर फिर वे प्रभु से इस प्रकार बोलीं कि (सुयक्खाए ते भंते ! णिग्गंथे पावयणे) आपने हे भदन्त ! इस निर्ग्रन्थ प्रवचन का उपदेश बहुत ही सुन्दरपूर्वापरविरोधरहित-सर्वोत्कृष्टरूप से किया है । (जाव किमंग ! पुण एत्तो उत्तरतरं) हे प्रभो ! आपने इस निर्ग्रन्थ प्रवचन में सब ही विषयों को अच्छी तरह समझाया है। कोई भी विषय ऐसा नहीं रहा कि जिस पर आपकी वाणी का अविरल प्रवाह न बहा हो । सब कुछ आपने बहुत सरल भाषा में समझा दिया है। हमने तो आजतक इतना मार्मिक उपदेश नहीं सुना; इससे उत्तम उपदेश की बात ही कहा~ : (एवं वदित्ता जामेव दिसं पाउब्भूयाओ प्रदक्षिणपूर्व व्ह्न्। तभ01 nbh24|2 4aa, (वंदित्ता णमंसित्ता एवं वयासी) फ्ना-m24|2 सीधा पछी तमामे प्रभुने मा 42 4यु (सुयक्खाए ते भंते ! णिमांथे पावयणे) माघे महन्त ! मानिन्थ प्र्प्य्न्न्। उपदेश मगर् साशशत, पूर्वाप2विशघहित तमा सर्वोत्कृष्ट यो छे. (जाव किमंग ! पुण एत्तो उत्तरतर) हे प्रसा! मापे मा निन्थ प्रपयनमा मधामे विषयोने सारी रीतथी समजाव्या छे. कोई पण विषय ए नथी रह्यो के जेना उपर आपनी वाणीने अविरत प्रवाह वह्यो न होय, बधुय आपे बहु सरल भाषामां समजावी दीधुं छे. अमे ते आज सुधीमां आटलो मामिक अपहेश सालण्यो नथी. माथी उत्तम उपदेशनी तो पात 4यै ? (एवं वदित्ता Page #554 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सु. 61 सुभद्रादीनां स्वस्थाने गमनम् । वदित्ता जामेव दिसं पाउन्भूयाओ तामेव दिसं पडिगयाओ' एवम् उदित्वा यस्या एव दिशः प्रादुर्भूताः, तामेव दिशं प्रतिगताः ॥ sU0 61 ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ - प्रसिद्धवाचक - पश्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहछत्रपति-कोल्हापुरराज-प्रदत्त जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालतिविरचितायाम् औपपातिकसूत्रस्य पीयूषव पिण्याख्यायां व्याख्यायां समवरणनामकं पूर्वार्दै सम्पूर्णम् । तामेव दिसं पडिगयाओ) इस प्रकार भक्तिभाव से प्रभु की स्तुति करके वे सब रानिया~ जहां से AI थीं वहीं वापिस चली गयीं ॥ sU0 61 ॥ ॥इति औपपातिक सूत्रका समवसरणनामक पूर्वार्द्ध संपूर्ण । जामेव दिसं पाउब्भूयाओ तामेव दिसं पडिगयाओ) - प्रारे तिमाथी प्रभुनी स्तुतिरूपे निवेदन करीने तेओ बधी राणीओ ज्यांथी आवी हती त्यां पाछी यासी 4 (सू. 11.) ईति औपपातिक सूत्रनुं समवसरण नामक पूर्वाद्ध संपूर्ण Page #555 -------------------------------------------------------------------------- ________________ 494 औपपातिकसूत्रे __अथ उत्तरार्द्धम्मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्ते णं टीका-'तेणं कालेणं' इत्यादि । ( तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स) तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य (जेटे अंतेवासी इंदभूई णाम अणगारे) ज्येष्ठोऽन्तेवासीन्द्रभूतिनामा अनगारः, ज्येष्ठत्वमस्य संयमपर्यायेण सर्वश्रेष्ठत्वात् , अन्तेवासी शिष्यः, इन्द्रभूतिरेतन्नामकः, अनगारः साधुः, स कीदृशः ? इत्याह-'गोयमगोत्ते णं' गौतमगोत्र:-गौतम गौतमाख्यं गोत्रं यस्य स तथा 'णं' इति वाक्यालंकारे; 'सत्तुस्सेहे' सप्तोत्सेधः-सप्तहस्तः उत्सेधः-उच्छ्यो यस्य स तथा, 'सम-चौरंस-संठाण-संठिए' सम-चतुरस्र-संस्थान-संस्थितः-समं च तच्चतुरस्रं चेति __उत्तरार्ध का अनुवाद prAraMbha'teNaM कालेणं' इत्यादि। (तेणं कालेणं तेणं समएणं) उस काल एवं उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान् के महावीर के (जेटे अंतेवासी) 'बर्3e शिष्य (गोयमगोत्ते णं) गौतमगोत्री (सम-चौरंस-संठाण-संठिए) समचतुरस्रसंस्थानम्पन्न (सत्त (1) जिसमें अंग एवं उपांग की रचना सम-प्रमाणोपेत (जिसका जितना प्रमाण होना चाहिये उस माफिक) होती है, कमती bar3हती नहीं होती; उसका नाम 'समचतुरस्रसंस्थान' है। इसमें एक सौ आठ अंगुल के उच्छ्राय वाले अंग और उपांग होते हैं। आकार bar3A ही सौम्य होता है। - उत्तराधना अनुवाहन पारतेणं कालेणं' इत्यादि. (तेणं कालेणं तेणं समएणं) ते स त त समयमा (समणस्स भगवओ महावीरस्स) श्रम मावान महावीरना (जेट्टे अंतेवासी) मोटा शिष्य (गोयमगोत्ते णं) गौतमगोत्री (समचरंस-संठाण-संठिए) स्भ्य्तु2kh(1) जेमां अंग तेमज उपांगनी रचना सम-प्रमाणपत (जेवुं जेटलुं प्रमाण होवुं जोईए ते प्रमाणे) हेय, वधु घटु न होय तेनुं नाम 'सभयतुरख-सस्थान' छ. मामा सो mA8 मैन् (सु) n। उछायवाळां अंग तथा उपांग होय छे. आकार bahuja saumya hoya che. Page #556 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 1 गौतमस्वामिवर्णनम् 495 सत्तुस्सेहे सम-चौरंस-संठाण-संठिए वैर-रिसह-णारायसंघयणे कणग-पुलग-णिघस-पम्हगोरे उग्गतवे दित्ततवे समचतुरस्रम्-मानोन्मानप्रमाणानामन्यूनानधिकत्वात् अङ्गोपाङ्गानां चाविकलत्वात् ऊर्ध्व तिर्यक् च तुल्यत्वात् समं, चतुरस्रं चाविकलावयवत्वात् , समं च तच्चतुरस्रं चेति समचतुरस्र-स्वामुलाष्टशतोच्छायाङ्गोपाङ्गयुक्तं, युक्तिनिर्मितलेप्यकवद्वा, संस्थानम् आकारविशेषः, तेन संस्थितः युक्तः, 'वैर-रिसह-णाराय-संघयणे' वज्र-र्षभ-नाराच-संहननः-वज्र= कीलिका, ऋषभः =पट्टः, नाराचः मर्कटबन्धः-उभयपार्श्वयोरस्थिबन्धविशेषः, वज्रर्षभनाराचाः संहनने अस्मां बन्धविशेषे यस्य स वर्षभनाराचसंहननः, 'कणग-पुलग-णिघस-पम्हगोरे' कनक-पुलक-निकष-पद्मगौरः-कनकस्य सुवर्णस्य पुलको लवः-प्रफुल्लवर्तुलकणरूपः, तस्य निकषः कषपट्टे कृष्टो रेखारूपो लक्षणया लक्ष्यते, पुलकस्य संशुद्धतया निकषे कृष्टा रेखाऽतीव चाकचिक्ययुक्ता भवति,अतएव तेनोपमानेनोपमितः पद्मगौरः-पद्मगर्भः किचल्कः, तद्वद्गौरः कमनीयकान्तिः, 'उग्गतवे' उग्रतपाः, 'दित्ततवे' दीप्ततपाः दीप्तः प्रदीप्तो स्सेहे) सातहाथ की अवगाहनायुक्त (वैर-रिसह-णाराय-संघयणे) 'वज्र-ऋषभनाराचसंहननधारी (कणग-पुलग-णिघस-पम्हगोरे) विशुद्ध सुवर्ण के खण्ड की शाण पर घसी हुई रेखा के समान चमकीली कान्ति वाले तथा कमल के केसर के समान गौरवर्ण (इंदभूई णामं अणगारे) ऐसे गौतम नाम से प्रसिद्ध इंद्रभूति नाम के अनगार गणधर थे । (उग्गतवे दित्ततवे तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से) इनकी तपस्या bar3I उग्र थी। (1) इस संहनन में वज्र की सी कीलें, वज्र के से हाड एवं वज्र का सा पट्टबन्ध होता है। संस्थान-संपन्न (सत्तुस्सेहे) सात डायनी साडनायुत (वैर-रिसहणाराय-संघयणे) 100-' म नाराय-सडनन धारी (कणग-पुलग-णिघसपम्हगोरे) विशुद्ध सुवण n। उनी । 52 घसेली 2 ॥ 2वी यहीदी सिति तथा भजना सरना ने गौरव ( इंदभूई णामं अणगारे) एवा गौतमनामथी प्रसिद्ध इंद्रभूति नामना अनगार गणधर हता. (उग्गतवे दित्ततवे तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्त-विउल-तेयलेस्से) तमनी तपस्या मई ग्र हती. कर्मरूपी वनने बाळवावाळा होवाथी तेमनुं तप अग्निना जेवुं बहु (1) आ संहननमां वजना जेवा खीला, वा जेवां हाड तेमज वज जेवां पदृबंध hoya che. Page #557 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र तत्ततवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी हुताशन इव कर्मवनदाहकत्वेन जाज्वल्यमानं तपो यस्य स तथा, ' तत्ततवे' तप्ततपाःतप्तं सविधि सेवितं तपो येन स तप्ततपाः, 'महातवे ' महातपाः बृहत्तपोयुक्तः, 'घोरतवे' घोरतपाः=अतिकठिनतपोयुक्तः, 'उराले' उदारः, 'घोरे' घोरः भीमः, अत्र कश्चिच्छङ्कतेय उदारः स भीमः कथम् ? अस्योत्तरमाह-अतिकष्टं तपः कुर्वन् अल्पशक्तिमतां भयानको भवतीति निसर्गः । कश्चिद् वक्ति-उदारः प्रधानः, घोरस्तु परीषहेन्द्रियकषायाऽऽख्यानां रिपूणां विनाशे कठोरः । केचिदात्मनिरपेक्षतया तपस्सु प्रवर्तमानत्वाद् घोरः इत्याहुः । 'घोरगुणे' कर्मरूपी वन को जलाने वाला होने से इनका तप अग्नि की तरह अधिक जाज्वल्यमान था। तपस्या की आराधना ये विधिपूर्वक bar3I सावधानी से करते थे। ये महातपस्वी थे। दूसरे मुनिजन जिन तपों को करना अति कठिन मानते थे, उन तपों को ये तपते थे। ये उदार एवं घोर अर्थात् भयानक थे । प्रश्न-उदारता और भयानकता ये दोनों धर्म परस्परविरोधी हैं; क्यों कि जो उदार होता है वह भयानक नहीं होता और जो भयानक होता है वह उदार नहीं होता, अतः इन दोनों बातों का यहां निर्वाह कैसे हो सकता है ? उत्तर-ये अतिकठिन तपस्याओं को करते थे, अतः अल्पशक्ति वालों को ये देखने में bar3e भयानक-जैसे मालूम देते थे, अर्थात् अल्पशक्ति वालों को इनसे डर लगता था, इस अपेक्षा इन्हें भयानक कहा गया है। कोई 2 ऐसा भी कहते हैं कि 'उदार' शब्द का अर्थ 'प्रधान' है, एवं 'घोर' शब्द का अर्थ 'कठोर' है। ये कठोर इसलिये थे कि परीषह, इन्द्रिय एवं कषाय इन जाजवल्यमान हतुं. तपस्यानी आराधना तेओ विधिपूर्वक बहु सावधानीथी करता हता. तेओ महातपस्वी हता. बीजा मुनिजने जे तपेने करवानुं बहु कठण मानता हता तेवा तपोने आ करता हता. तेओ उदार तेमज घोर अर्थात् भयानक हता. ___-ङृता अने भयानता से मन्ने प 52252 विरोधी छे; केमके जे उदार होय छे ते भयानक हता नथी अने जे भयानक होय छे ते उदार होता नथी, ते पछी आ बने वातेनो अहीं मेळ केवी रीते थई शके ? उत्तर-A अति कठण तपस्या करता हता तेथी अल्पशक्तिवाळाओने तेओ जोवामां भयानक जेवा देखाता हता, अर्थात् अल्पशक्तिवाळाओने तेमने डर लागतो हतो. आ अपेक्षाथी तेमने भयानक कहेला छे. कई कई एम पण कहे छे के "उदार" शब्दनो अर्थ "प्रधान छे, तेमज "घर' शब्दनो अर्थ "कठोर छे. तेओ कठोर ए माटे हता के परिषह, Page #558 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 1 गौतमस्वामि वर्णनम् 497 उच्छूढसरीरे संखित्त - विउल - तेयलेस्से समणस्स भगवओ घोरगुणः-घोरा=अन्यैर्दुरुद्वहाः गुणाः = मूलगुणादयो यस्य स तथा । ' घोरतवस्सी ' घोरतपस्वी=दुष्करतपश्चरणशीलः, पारणादौ नानाविधाभिग्रहधारकत्वात्, 'घोर - बंभचेर - वासी' घोर-ब्रह्मचर्य--वासी-घोरं--दारुणमल्पसत्त्वैर्दुर्वहत्वाद् यद् ब्रह्मचर्यं तत्र वसति तच्छीलः । 'उच्छूढसरीरे ' उच्छूढशरीरः- उच्छूढम् = उज्झितमिव संस्कार परित्यागात् शरीरं येन स उच्छूढशरीरः - शरीरसंस्कारं प्रति निःस्पृहत्वात् त्यक्तशरीरसंस्कारः । ' संखित्तविउल-तेयलेस्से ' संक्षिप्त - विपुल - तेजोलेश्य :- संक्षिप्ता - निजशरीराऽन्तर्निहिता, विपुला = रिपुओं के विनाश करने में निरत थे । कठोर बने विना शत्रुओं का निवारण करना bar3A ही मुश्किल होता है । कोई 2 ऐसा भी कहते हैं कि तपस्याओं के तपने में ये अपनी निज आत्मा की परवाह ही नहीं करते थे, अतः घोर थे । 'घोरगुणवाले' ye isaliye the ki inake द्वारा धृत मूलगुण आदि अन्यजनों के लिये दुर्धारणीय थे, 'घोरतपस्वी' ये इसलिये थे कि जिस दिन पारणा का अवसर होता था उस दिन ये अनेक प्रकार के अभिग्रहों को धारण करते थे । 'घोर - ब्रह्मचर्य - वासी' ये इसलिये ये कि ये अल्पशक्ति वाले प्राणियों: द्वारा दुर्वह होने से कठिनतर ऐसे ब्रह्मचर्य की आराधना में पूर्णनिष्ठ हो चुके थे । 'उच्छूढशरीर' इन्हें इसलिये कहा है कि इन्हों ने अपने शरीर का संस्कार करना ही छोर्3a दिया : था । अतः उनका शरीर ऐसा ज्ञात होता था कि मानो इन्होंने इसका परित्याग जैसा कर - रखा है। 'संक्षिप्त - विपुल - तेजोलेश्य' ये इसलिये थे कि यद्यपि विशिष्ट तपस्या की ईन्द्रिय तेमज कषाय ए रिपुओना विनाश करवामां निरत हता. कठोर अन्या विना शत्रुओनु निवारण करवुं बहुज मुश्केल थाय छे. काई काई एम पण कहे छे के तपस्या तपवामां तेओ खुद पेआताना आत्मानी परवाह पशु डरता नहोता. भावी शेते घोर हता. 'धोरगुणुवाजा' तेथेओ मे 52णथी हता के तेमना द्वारा ग्रहण करायेला मूलगुण आदि गुणा खीजाजने माटे दुर्धारणीय (ग्रहण न करी शकाय एवा ) हुता. 'घोरतपस्वी' तेथे मे माटे हता के जे दिवसे पारणाना अवसर आवता ते दिवसे तेओ अनेक प्रकारना अभिग्रहाने धारण करता हुता. 'धोर-ग्रह्मथर्य - वासी' तेथे भे माटे हता के तेए अल्पशक्तिवाळा प्राणिए द्वारा दुह ( सहन न थाय. एवा ) हावाथी बहु कठणु एवी ब्रह्मचर्यनी आराधनामां पूर्ण निष्ठ थई चुकया हता. 'उज्जूढशरीर' एमने ए माटे कहेता के तेमणे पोताना शरीरना संस्कारो ज छोडी दीधा हता. आथी तेमनुं शरीर एवु जणातुं. हतु' के जाणे तेओए तेना परित्याग ज करी नाख्या हाय सक्षिप्त Page #559 -------------------------------------------------------------------------- ________________ 498 औपपातिकसूत्र महावीरस्स अदूरसामंते उड्ढजाणू अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरै ॥ सू. 1 ॥ अनेकयोजनप्रमाणक्षेत्राऽन्तर्वर्तिवस्तुदहनसमर्थत्वाद् विशाला तेजोलेश्याः-विशिष्टतपःसम्भूतलब्धिविशेषोद्भवा तेजोज्वाला यस्य स तथाभूतः सन् 'समणम्स भगवओ महावीरस्स अदूरसामंते ' श्रमणस्य भगवतो महावीरस्याऽदूरसमीपे-अदूरसमीपे-नातिदूरे नातिसमीपे उचितदेशे, 'उडढजाणू' उर्ध्वजानुः-ऊर्चे जानुनी यस्य स ऊर्ध्वजानु:उत्कुटुकाऽऽसनवान् , 'अहोसिरे' अधःशिराः अधोमुखो, नावं न तिर्यग् वा क्षिप्तदृष्टिः, 'झाण-कोट्ठो-वगए' ध्यान-कोष्ठो-पगतः-ध्यानं कोष्ट इव ध्यानकोष्ठस्तमुपगतः, यथा कोष्ठगतं धान्यं विकीर्णं न भवति तथैव ध्यानगता इन्द्रियान्तःकरणवृत्तयो बहिर्न यान्तीति आराधना से इन्हें तेजोलेश्या प्राप्त हो चुकी थी, जिसकी इतनी सामर्थ्य होती है कि अनेकयोजनप्रमाण क्षेत्र के भीतर रही हुई वस्तुओं को वह क्षणमात्र में दग्ध कर डालती है, परन्तु ऐसी विपुल तेजोलेश्या को भी इन्होंने अपने शरीर के भीतर ही अन्तर्हित कर रखी थी, उसका उपयोग नहीं करते थे, और ये (समणस्स भगवओ महावीरस्स अदूरसामंते) श्रमण भगवान् महावीर के न अतिदूर और न अतिनिकट, किन्तु पास ही कुछ दूरी पर (उजाणू) घुटनों को U~cAkara (अहोसिरे) शिर को नीचे कर के (झाण-कोट्ठोवगए) ध्यानरूपी कोठे में विराजमान थे, अर्थात् ध्यान में बैठे थे। ध्यान को जो कोष्ठ की उपमा दी है उसका हेतु यह है कि जिस प्रकार कोठे में रहा हुआ धान्यादिक इतस्ततः (इधर-उधर) नहीं बिखरता है उसी प्रकार ध्यानगत इन्द्रिय एवं अन्तःकरण की वृत्तियां विपुलतेजलेश्य ए आथी हता के तेमने जे के विशिष्ट तपस्यानी आराघनाथी तेलेश्या प्राप्त थई चूकी हती, जेनुं एटलुं सामर्थ्य होय छे के अनेक एजनना प्रमाण क्षेत्रनी अंदर रहेली वस्तुओने तेओ क्षण मात्रमां बाळीने भस्म करी नाखे छे, परंतु एवी विपुल तेजलेश्याने पण तेओए पोताना शरीरनी अंदर ज अन्तहित करी राखी हती, तेने उपयोग करता नहात. (समणस्स भगवओ महावीरस्स अदूरसामंते) त्स्। श्रभा मावान भ्द्दीवीरनी बहु दूर नहि तेम बहु पासे नहि पण तेमनी पासे ज छेडे ज दूर 52 (उड्ढजाणू) धुन्ने। 6 ॥ 4शन (अहोसिरे) शिरने नभावाने (झाण-कोदोवगए) यान3पी मा विमान ता-मर्थात् ध्यानमा मे ता. प्यानने जे कोठानी उपमा आपी छे तेने हेतु ए छे के जेम कठामां भरेलां धान्य आदिक आमतेम विखराई जतां नथी तेम ध्यानमां चाटेली इंद्रिए Page #560 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स्र. 2 गौतमस्वामिनो भगवत्समीपे गमनम् " 499 मूलम् -- तप णं से भगवं गोयमे जायसड्ढे जायसंसए " भावः, नियन्त्रितचित्तवृत्तिमानित्यर्थः, ' संजमेण तवसा अप्पाणं भावेमाणे विहरै संयमेन तपसाऽऽत्मानं भावयन् = वासयन् विहरति ॥ sU0 1 ॥ टीका- 'तए णं से' इत्यादि । 'तए णं से भगवं गोयमे ' ततः खलु स भगवान् गौतमः ' जायसड्ढे ' जातश्रद्ध: - जाता = प्राग्भूता संप्रति सामान्येन प्रवृत्ता श्रद्धा-तत्त्वनिर्णयविषयिका वाञ्छा यस्य स जातश्रद्ध:, वक्ष्यमाणतत्त्वपरिज्ञानेच्छावानित्यर्थः, 'जायसंसए ' जातसंशयः - जातः प्रवृत्तः संशयो यस्य स तथोक्तः, संशयोत्पत्तिप्रकारस्त्वित्थम्-औपपातिकसूत्रं हि - अचाराङ्गस्योपाङ्गम्, तेनाचाराङ्गप्रथमश्रुतस्कन्धस्य प्रथमाध्ययने प्रथमोद्देशके य आत्मन उपपात उक्तः, तस्मिन् विषये वक्ष्यमाणसंशयोत्पत्त्या जातबाहर इधर-उधर नहीं हो सकती हैं। मानसिक प्रत्येक वृत्तियां इस अवस्था में नियंत्रित हो जाती हैं। ऐसे ये गौतम नामसे प्रसिद्ध इन्द्रभूति गणधर (संजमेणं तवसा अप्पाणं भावेमाणे विहर) संयम एवं तप से सदा अपनी आत्मा को भावित करते हुए विचरते थे ॥ सू. 1 ॥ " 'तर णं से' इत्यादि । (तए णं) परिषत् चले जाने के बाद (से भगवं गोयमे) वे भगवान् गौतम (जायसड् ढे ) कि जिनके चित्तमें तत्त्व को निर्णय करने के लिये वाञ्छा हुई, कारण कि इन्हें (जासं) इस प्रकार का संशय उद्भूत हुआ था कि यह औपपातिक सूत्र, आचारांग सूत्र का उपांग है, आचारांग सूत्र के प्रथम अध्ययन के प्रथम उद्देशक में जो आत्मा का उपपात कहा है सो किस प्रकार से कहा है ? (जायको ऊहल्ले) अतः भगवान् मेरे संशयित तेमज अंतःकरणनी वृत्तिए बहार आमतेम जई शकती नथी. मानसिक प्रत्येक वृत्तिए आ अवस्थामां नियंत्रित थई जाय छे. एवा आ गातम नाभे प्रसिद्ध द्रभूति गणधर (संजमेणं तवसा अप्पाणं भावेमाणे संयम तेम ज तपथी सदा पेआतानी आत्माने भावित करता करता हता. (सू. 1) विहरै ) विचरता C तए ऽषेउल्ले. (तए णं) परिषः यासी गया पछी (से भगवं गोयमे) ते लगवान गौतम ( जायसड्ढे ) ना चित्तमां तत्त्वनो निर्णय अखानी वांछा था, अर तेभने (जायसंसए) मा प्रहारनो संशय उत्पन्न थयेओ हतो या औस्स्धातिक सूत्र, आचारांग सूत्रनु उपांग छे. आचारांग सूत्रना प्रथम अध्ययनना प्रथम उद्देशकमां जे आत्माना उपपात vagaiA che te केवा प्रकारथी कह्यो छे ? (जायको ऊहल्ले) डुवे भगवान भारा भी संशयना प्रश्ननो उत्तर न लागे Page #561 -------------------------------------------------------------------------- ________________ औपपातिक सूत्रे जायको ऊहले, उप्पण्णसड्ढे उप्पण्णसंसए उपण्णको ऊहले, संजायसड्ढे संजायसंसए संजायकोऊहल्ले, समुप्पण्णसड्ढे समु 500 संशय इति भावः । ' जायकोऊहल्ले ' जातकुतूहल: - जातं कुतूहलम् - औत्सुक्यं यस्य स जातकुतूहल:, मत्कृतप्रश्नस्य कीदृशमुत्तरं भगवान् वक्ष्यति तच्छ्रोतुमौत्सुक्यवानित्यर्थः, ' उप्पण्णसड् ढे ' उत्पन्नश्रद्धः - उत्पन्ना - विशेषेण जाता श्रद्धा यस्य स तथा यद्वाश्रद्धायाः स्वरूपस्य तिरोहितत्वे जातश्रद्धः, तस्याः स्वरूपस्य प्रादुर्भावे तु उत्पन्नश्रद्धः - इति भावः । ' उप्पण्णसंसए' उत्पन्नसंशयः, 'उप्पण्णकोऊहल्ले ' उत्पन्नकुतूहल:, ' संजायसड्ढे ' संजातश्रद्धः, प्रकर्षादिवाचकः शब्दः, ततश्च संजाता = विशेषतरेण उत्पन्ना श्रद्धा यस्य स संजातश्रद्ध:, ' संजाय संसए' संजातसंशयः, 'संजायको ऊहल्ले : संजातकुतूहल:, ' समुप्पण्णसड्ढे ' समुत्पन्न श्रद्धः - समुत्पन्ना - सर्वथा संजाता श्रद्धा यस्य स तथा, , प्रश्न का उत्तर न मालूम किस तरह का देंगे ? इस बात को जानने को उत्कण्ठा उनके चित्त में bar3ही क्यों कि ( उप्पण्णसड्ढे ) भगवान के ऊपर ही उनके चित्त में अतिशय श्रद्धा थी, अतः उनसे ही निर्णय करने के लिये श्रद्धा उत्पन्न हुई । ( उप्पण्णसंसए उप्पण्णकोऊहल्ले संजायसड् ढे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णको ऊहल्ले) उत्पन्न सय, उत्पन्नकौतुहल' - इत्यादि पदों द्वारा वाच्यार्थ में, अवग्रह, ईहा, अवाय, और धारणा ज्ञान की तरह उत्तरोत्तररूप से विशेषता द्योतन करने के लिए सूत्रकार 'जात, उत्पन्न, संजात, समुत्पन्न' इन पदों का प्रयोग किया है । भगवान् गौतम को जो चित्त में तत्त्व के निर्णय करने की इच्छा जागृत हुई वह पहिले सामान्यरूप में ही हुई, कारण कि उन्हें अंशय जो उत्पन्न हुआ था वह भी सामान्यरूप से ही हुआ था, इसी केवी रीते आपशे? ए वातने जाणवानी उत्कंठा तेमना चित्तमां वधी; केमके (उप्पण्णसड्ढे) भगवानना उपर तेमना वित्तमां अतिशय श्रद्धा हुती, हवे तेभनी पाथी निर्णय वा भाटे श्रद्धा उत्पन्न यह (उत्पण्णसंसए upaSNakoRRhalle संजायसड्ढे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्ढे समुण्णसंसए समुपणको हल्ले) ' उत्पन्नसंशय उत्पन्नाऔतुहल' इत्याहि हो द्वारा वाग्यामां, अवगडु, इहा, अवाय अने धारणा ज्ञाननी पेठे उत्तरात्तररूपथी विशेषताना प्राश साववाभाटे सूत्रारे 'जात उत्पन्न संजात समुत्पन्न' से होनो प्रयाग कर्या छे. भगवान गौतमने जे चित्तमां तत्त्वना नि य करवानी इच्छा जाग्रत थई ते पहेलां सामान्यरूपमां ज थै हती. कारण तेमने जे संशय Page #562 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 2 गौतमस्वामिनो भगवत्समीपे गमनम् 501 प्पण्णसंसए समुप्पण्णकोऊहल्ले उठाए उठेइ, उहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता 'समुप्पण्णसंसए' समुत्पन्नसंशयः, 'समुप्पण्णकोऊहल्ले' समुत्पन्नकुतूहलः, श्रद्धादयः शब्दा व्याख्याता एव । अत्रैवं श्रद्धादौ कार्यकारणभावः । प्रश्नवाञ्छारूपा श्रद्धा जाता, तस्याः कारणं-संशयः कुतूहलं चेति । 'उद्वाए उठेइ' उत्थया उत्थानशक्त्या स्वासनात् उत्तिष्ठति, उत्थाय, जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान् महावीरो विराजत इति शेषः, 'तेणेव उवागच्छइ' तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य, 'समणं भगवं महावीरं' श्रमणस्य भगवतो महावीरस्य, 'तिक्खुत्तो आयाहिणपयाहिणं करेइ ' त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, 'करित्ता' कृत्वा 'वंदै णमंसइ' तरह अपने प्रश्न के उत्तर को सुनने के लिये जो उनके चित्त में उत्कण्ठा जागृत हुई वह भी सामान्यरूप से ही। फिर बाद में 'उत्पन्नसड्ढे' आदि पदों द्वारा जो सूत्रकार ने श्रद्धा को उत्पन्न आदिरूप में प्रकट किया है उससे श्रद्धा आदि में उत्तरौत्तर विशेषता जाननी चाहिये । इस प्रकार के वे गौतमप्रभु (उवाए उठेइ) उत्थानशक्ति द्वारा अपने स्थान से उठे और (उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उबागच्छइ) उठकर जहां प्रभु श्रमण भगवान् महावीर विराजमान थे वहा~ pahu~ce, (उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेइ) pahu~cate ही उन्होंने श्रमण भगवान् महावीर प्रभु को तीन बार आदक्षिण-प्रदक्षिण किया, (करित्ता वंदै णमंसइ) फिर बाद में वंदना एवं उत्पन्न थये ते पण सामान्यरूपथी ज थयो हतो. आवी ज रीते पोताने प्रश्ननो उत्तर सांभळवाने माटे तेमना चित्तमां जे उत्कंठा जाग्रत थई ते पण सामान्य35nI4 ता. पण tyA2 5छी (उप्पण्णसड्ढे) मावि 5 62रा रे सूत्रकारे श्रद्धाने उत्पन्न आदि रूपथी प्रकट करी छे तेथी श्रद्धा आदिमां उत्तरोत्तर विशेषता नवी ने. 2 ॥ 54 ॥ 2 ते गौतम प्रभु (उढाए उद्वेइ) 'उत्थानशति द्वारा पोताना स्थानथी 42, मने ( उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ) ने न्यै प्रभु श्रम भगवान महावीर mi214मान ता त्यां पांच्या. (उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं karei) payatai on तभणे श्रम मवान महावीर prabhune ey Page #563 -------------------------------------------------------------------------- ________________ 502 औपपातिक वंदै णमंसई, वंदिता णमंसित्ता नच्चासपणे नाइदूरे सुस्सूसमा - णे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं वयासी ॥ sU02 ॥ मूलम् -- जीवे णं भंते ! असंजए अविरए a-पडि वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा, 'नच्चासण्णे नाइदूरे ' नात्यासन्ने नातिदूरे ऽसुस्म्रुसमाणे णमंसमाणे ' शुश्रूषमाणो नमस्यन् 'अभिमुहे विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी' अभिमुखे विनयेन प्राञ्जलिपुटः पर्युपासीन एवमवादीत् । प्राग् व्याख्यातम् ॥ sU02 ॥ टीका - अथात्मन उपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धविषये पृच्छति - ' जीवे णं भंते!' इत्यादि । ' जीवे णं भंते ! ' जीवः खलु भदन्त ! - भगवन् ! ' असंजए ' असंयतः=असंयमवान्-सर्व सावद्यानुष्ठानयुक्तः, 'अविरए ' अविरतः = प्राणातिपातादिविर नमस्कार किया, (वंदित्ता णमंसित्ता नच्चासण्णे नाइदूरे सुरसमाणे णमंसमाणे अभिमुहे विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी) वंदना नमस्कार करने के बाद फिर वे प्रभु के निकट सामने ही, न उनसे अति दूर न उनके अतिनिकट ही, किन्तु उचित स्थान पर विनयावनत होकर दोनों हाथों को jor3अकर बैठ गये, पश्चात् इस प्रकार बोले ॥सू.2॥ 6 'जीवे णं भंते ! ' इत्यादि । गौतम भगवान् से क्या पूछा ? इस बात को इस सूत्र द्वारा सूत्रकार प्रदर्शित करते हैं- ( भंते ) हे भदंत ! जो ( जीवे) जीव ( असंजए ) असंयमी है --सर्व सावध वार आदक्षिणप्रदक्षिण , ( करिता वंदै णमंसइ) पछी वंदना नभरार अर्था. (वंदित्ता णमंसित्ता नच्चासणे नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमु विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी) वहना नमस्र य पछी तेथे प्रभुनी पासे सामे ज, न बहु क्रूर के न बहु पासे पणु-उचित स्थाने, विनयथी नम्र बनीने अन्ने हाथ जोडीने बेसी गया. पछी आ प्रकारे ओल्या (सू.2) 'जीवे णं भंते' इत्याहि. गौतमे भगवानने शु पूछ्युं ?-e वातने आ सूत्रद्वारा सूत्रकार pradashit 42 छे.- (भंते ) हे लहन्त ! ? (जीवे) व (असंजए) असंयमी che Page #564 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका मु. 3 पापकर्मबन्धे गौतमप्रभः 503 हय-पञ्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाइ 1, हंता ! अण्हाइ ॥suu03॥ तिरहितः, तथा-'अ-प्पडिहय-पच्चक वाय-पावकम्मे' a-प्रतिहत-प्रत्याख्यात-पापकर्मा-प्रति हतानि अतीतकालकृतानि निन्दाद्वारेग, प्रत्याख्यातानि भविष्यत्कालभावीनि निवृत्तिद्वारेण, पापकर्माणि प्रागातिपातादिरूपाणि येन स प्रतिहत-प्रत्याख्यात-पापकर्मा, भूतभाविपापनिषेधाभावेन' यस्तथा न भवति सः-a-प्रतिहत-प्रत्याख्यात-पापकर्मा, अतएव-'सकिरिए' सक्रियः कायिक्यादिक्रियायुक्तः, 'असंवुडे' असंवृतः अनिरुद्धेन्द्रियः, 'एगंतदंडे' एकान्तदण्डः-एकान्तेनैव= सर्वथैव दण्ड- यत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतवाले' एकान्तबाल:-सर्वथा मिथ्यादृष्टिः, अतएव-'एगंतसुत्ते' एकान्तसुप्तः सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः, 'पावकम्म' पापकर्म-प्राणातिपातादिकर्म 'अण्हाइ' आस्रवति बध्नाति किम् ?, bhagavAnAha'haMtA अण्हाई' हन्ताऽऽस्रवति-हन्त इति स्वीकारे, आस्रवतिबध्नाति-इदमुत्तरवाक्यम् ॥suu03॥ अनुष्ठान करने में लगा हुआ है, (अविरए) प्राणातिपातादिक से जिसने विरति धारण नहीं की है, तथा (a-प्पडिहय-पच्चक्खाय-पावकम्मे ) लगे हुए पापकर्मों का निंदा द्वारा तथा भविष्यत् काल में बंधनेवाले पापकर्मों का प्रत्याख्यान-निवृत्ति द्वारा जिसने परित्याग नहीं किया है, (सकिरिए ) कायिकी आदि क्रियाओं से जो युक्त है, इसीलिये (असंवुडे) असंवृत-अनिरुद्धेन्द्रिय बना हुआ है, ( एगंतदंडे) अपने को अथवा परको जो पापमय प्रवृत्ति से दंडित-दुःखित करता रहता है, जो (एगंतबाले) एकान्तमिथ्यादृष्टि है और (एगंतसुत्ते ) सर्वथा मिथ्यात्व की निद्रा में गाढ सुप्त बना हुआ है, वह (पावकम्म) पापकर्म-प्राणातिपातादिक कर्मों का ( अण्हाइ) बन्ध करता है क्या ? तब भगवान् ने कहा, (हंता) हां गौतम ! ( अण्हाइ) बन्ध करता है। सर्व सावध मनुष्ठान 42वामा tat52 2 छ, (अविरए) प्रातिपात माहि4थी रेणु विरति dhA21 42री नथी, तथा (a-पडिहय-पच्चक्खाय-पावकम्मे) लागी रहेलां पापकर्मोनो निंदा द्वारा, तथा भविष्य काळमां बंधानारां पापभ्नि। अत्याध्यान-निवृत्ति-द्वारा, गण परित्या ज्या नथा; (सकिरिए) यित्री माह जियामाथी र युत छ, तेथी (असंवुडे) मस वृत-मनिरुद्ध धादियोवा मन्या छ, (एगंतदंडे) पाताने अथवा 52ने रे पापमय प्रवृत्तिथा डित-दु:मित 4aa 42 छ सेवा ते (एगंतबाले) इद् मिथ्याष्टि (एगंतसुत्ते) सर्वथा भिथ्यात्पनी घोर निद्रामा सुतो छ, ते (पावकम्म) पाप भ-. प्रातिपात माहि भेना (अण्हाइ) म 42 छ OM शु? त्यारे लगवाने 4ह्यु-(हंता) है। गौतम ! (अण्हाइ) म छ.. Page #565 -------------------------------------------------------------------------- ________________ 504 औपपातिकसूत्र मूलम्-जीवे णं भंते ! असंजए जाव एगंतसुत्ते मोहणिज्जं पावकम्म अण्हाइ ? हंता ! अण्हाइ ॥ suu04॥ टीका-'जीवे णं भंते !' इत्यादि । 'जीवेणं भंते !' जीवः खलु भदन्त ! 'असंजए जाव एगंतसुत्ते' असंयतो यावदेकान्तसुप्तः 'मोहणिज्जं पावकम्मं ' मोहनीथं पापकर्म 'अण्हाइ' आस्रवति-बध्नाति किम् ?-इति प्रश्न, उत्तरमाह--'हंता ! अण्हाई' हन्त ! आस्रवति बन्नातीत्यर्थः । sU0 4 ॥ भावार्थ-जो जीव असंयमी है, सावद्य अनुष्ठानों से निवृत्त नहीं हुआ है, पूर्वकृत पापकर्मों की जिसने निंदा नहीं की, तथा भविष्यत् काल में मैं ऐसे पापकर्म नहीं karU~gA-इस प्रकार अकरणभाव से जिसने उनका परित्याग नहीं किया, कायिकी आदि क्रियाओं में जो मग्न है, स्वयं दुःखित होता है और दूसरों को भी अपनी कुत्सित प्रवृत्ति से दुःखित करता रहता है ऐसा मिथ्यात्व की गाढ अंधेरी में रहा हुआ मिथ्यादृष्टि जीव पापकर्मों का बंधक होता है या नहीं ?-इस प्रकार गौतम के प्रश्न को सुनकर प्रभु ने कहा-हां ! होता है। sU0 3 ॥ 'जीवे णं भंते !' इत्यादि। (जीवे णं भंते ! असंजए जाव एगंतसुत्ते) हे भदंत ! वही पूर्वोक्त असंयम आदि अवस्था से लेकर सर्वथा मिथ्यात्वरूपी गाढनिद्रा में प्रसुप्त अलंयमी मिथ्यादृष्टि जीव (मोहणिज्ज) मोहनीय कर्म का (अण्हाइ) बंध करता है क्या ? (हंता) हां गौतम ! (अण्हाइ) बन्ध करता है । सू. 4 ॥ भावार्थ-जे जीव असंयमी छे, सावद्य अनुष्ठानेथी निवृत्त थतो नथी, पूर्वे करेलां पाप कर्मोनी जेणे निंदा करी नथी, तथा भविष्य कालमां एवां पाप कर्म हुं नहिं करुं ए प्रकारना अकरणभावथी जेणे तेने परित्याग कर्यो नथी, कायिकी आदि क्रियाओमां जे मग्न छे, पोते दुःखित थाय छे अने बीजाने पण पोतानी कुत्सित प्रवृत्तिथी दुःखित करे छे एवा मिथ्यात्वना गाढ अंधारामां रहेलो एवो मिथ्यादष्टि जीव पापकर्मोने बंधक थाय छे या नहि ? आ प्रकारना गौतमने प्रश्नने सांभळीने प्रभुए कह्युं-हा ! थाय छे. (सू. 3) 'जीवे णं भंते' प्रत्याहि (जीवे गं भंते ! असंजए जाव एगंतसुत्ते) हे महन्त! 52 4स असंयम आदि अवस्थाथी लईने सर्वथा मिथ्यात्वरूपी गाढ निद्रामां सुतेला मसयभी-मिथ्याष्टि1 (मोहणिज्ज) भडनीय भनी (अण्हाइ) मध 42 छ शु? (हंता) / गौतम ! ( अण्हाइ) छ. (सू. 4) Page #566 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी- टीका . 5 भोहनीय कर्मबन्धविषये प्रश्न: 505 मूलम् -- जीवे णं भंते! मोहणिजं कम्मं वेदेमाणे किं मोहणिज्जं कम्मं बंधै ?, वेयणिज्जं कम्मं बंधै ? गोयमा ! मोहणिज्जं पि कम्मं बंधै, वेयणिज्जं पि कम्मं बंधै, पण्णत्थ चरिम टीका- जीवे णं भंते !' इत्यादि । ' जीवे णं भंते !' जीवः खलु भदन्त ! ' मोहणिज्जं कम्मं वेदेमाणे ' मोहनीयं कर्म वेदयन् = अनुभवन् 'किं मोहणिज्जं कम्मं बंध' किं मोहनीय कर्म बध्नाति ?, अथवा - ' वेयणिज्जं कम्मं बंधै ? ' वेदनीयं कर्मबध्नाति किम् ? इति प्रश्ने सत्युत्तरमाह - ' गोयमा ! मोहणिज्जं पि कम्मं बंधै वेयणिज्जं पि कम्मं बंधै ' गौतम ! मोहनीयमपि कर्म बध्नाति वेदनीयमपि कर्मबध्नाति, 'गणत्थ चरिममोहणिज्जं कम्मं वेदेमाणे ' केवलं चरममोहनीयं कर्म वेदयन्, 'णण्णस्थ ' इति नवरं - केवलमित्यर्थः, सूक्ष्मसम्परायदशमगुणस्थानके लोभमोहनीयसूक्ष्मकि , , 6 'जीवे णं भंते' इत्यादि । (भंते) हे भदंत ! (मोहणिज्जं कम्मं) मोहनीय कर्म का (वेदेमाणे) अनुभव करने वाला (जीवे णं) जीव (किं) क्या (मोहणिज्जं कम्मं ) मोहनीय कर्म का (बंधै) बंध करता है ? (वेयणिज्जं कम्मं बंधै) अथवा वेदनीय कर्म का बंध करता है ? इन दो प्रश्नों का उत्तर प्रभु इस प्रकार देते हैं- ( गोयमा) हे गौतम ! (मोहणिज्जं पि कम्मं बंध वेयणिज्जं पि कम्मं बंध) मोहनीय कर्म का अनुभव करनेवाला जीव मोहनीय कर्म का भी बंध करता है और वेदनीय कर्म का भी बंध करता है, (णण्णस्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेयणिज्जं कम्मं बंधै) केवल सूक्ष्मसंपराय नामके 10 वें गुणस्थान में चरम-मोहनीय - सूक्ष्मलोभ - को वेदन करने वाला जीव वेदनीय कर्म का बंध करता है, क्यों कि अयोगी ' जीवे णं भंते ' त्याहि. (भंते ) हे लढत ! ( मोहणिज्जं कम्मं ) भोडुनीय उना ( वेदेमाणे ) अनुभव 42वावाजा (जीवे) व ( किं) शुं ( मोहणिज्जं कम्मं ) भोडुनीय भने (बंधै ) अंधरे छे ? ( वेयणिज्जं कम्मं बंधै ) अथवा वेहनीय उन अंध उरे छे ? या मे प्रश्नोना उत्तर प्रभु मा प्रहारे भाये छे - (गोयमा) हे गौतम ! ( मोहणिज्जं पि कम्मं बंधै वेयणिज्जं पि कम्मं बंधै) भोडनीय उनो अनुभव 42नारा जीव मेआहनीय कर्मना पण अंध करे छे अने वेदनीय कना पण बंध करे छे. (रोणत्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेयणिज्जं कम्मं बंधै) डेवल सूक्ष्म संपराय नामना 10 दशमा गुणुस्थानमां चरम मेआहनीय-sUmaleAbhanu vedana Page #567 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मोहणिजं कम्मं वेदेमाणे वेयणिजं कम्मं बंधै, णो मोहणिज्ज कम्मं बंधै ॥ suu05॥ टिकारूपं चरममोहनीयमित्युच्यते, तद्वेदयन् जीवः, 'वेयणिज्जं कम्मं बंधै ' वेदनीयं कर्म बध्नाति, यतो हि अयोगिन एव वेदनीयकर्मणो बन्धाभावः, 'णो मोहणिज्ज कम्म बंधै' नो मोहनीयं कर्म बध्नाति-सूक्ष्मसंपरायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वादिति ॥ sU0 5 ॥ नामक चौदहवें गुणस्थान में ही वेदनीय कर्म के बन्ध का अभाव है; (णो मोहणिज्जं कम्म बंधै) इसलिये सूक्ष्मसंपराय वाला जीव मोहनीय एवं आयुकर्म को छोर्3अकर शेष ज्ञानावरणीयादि छ प्रकृतियों का बन्धक होता है । भावार्थ-प्रश्न इस प्रकार है कि मोहनीय कर्म का वेदन करने वाला जीव मोहनीय कर्म का बंध करता है कि वेदनीय कर्म का बन्ध करता है ? उत्तर-वेदनीय कर्म का भी बंध करता है और मोहनीय कर्म का भी बंध करता है, परन्तु अन्तिम मोहनीय-सूक्ष्मलोभ का क्षय करते समय (बारहवें गुणस्थान में) वेदनीय कर्म का तो बंध करता है परन्तु मोहनीय कर्म का बंध नहीं करता । कारण कि मोहनीय कर्म का क्षय 10 वें गुणस्थान में ही हो जाता है, आगे सिर्फ 11 वेदनीय कर्म का बंध होता है सो यह भी केवल तेरहवें गुणस्थान तक ही जानना चाहिये; क्यों कि 14 वे गुणस्थान में वेदनीय कर्म के बंध का अभाव है । मू.5॥ करनारा जीव वेदनीय कर्मने बंध करे छे. केमके अगी नामना चौदमां शुशुस्थानमा वेहनीय भनामधनी मला छे. (णो मोहणिज्जं कम्म बंधै) मा माटे सूक्ष्म 52|या 0 मोहनीय तमा मायुभने छेडीने बाकीनी ज्ञानावरणीय आदि छ प्रकृतिओना बंधक थाय छे. भावार्थ-प्रश्न एवा प्रकारने छे के मेहनीयकर्मनुं वेदन करवावाळा जीव मेहनीय कमने बंध करे छे के वेदनीय कमने बंध करे छे? उत्तर-वेदनीय कर्मने य बंध करे छे अने मेहनीय कमने पण बंध करे छे. परंतु अंतिम मोहनीय सूक्ष्मलाभने क्षय करती वखते (बारमा गुणस्थानमां) वेदनीय कर्मने ते बंध करे ज छे, परंतु मोहनीय कर्मने बंध करता नथी, कारण के मोहनीय कर्मनो क्षय 10 मां गुणस्थानमां ज थई जाय छे. आगळ मात्र 1 वेदनीय कर्मने ज बंध थाय छे, अने ते पण केवळ तेरमां गुणस्थान सुधी ज जाणवो जोईए, केमके 14 मां गुण स्थानमां वेदनीय कर्मना बंधने अभाव che. (sU. 5) Page #568 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 6 त्रसघातिनां नरकोपपातविषये प्रश्नः 507 __ मूलम्-जीवे णं भंते ! असंजए जाव एगंतसुत्ते उस्सण्ण-तस-पाण-घाई कालं किच्चा रइएसु उववज्जइ ?, हंता ! उववजइ ॥ sU0 6 ॥ मूलम्--जीवेणं भंते! असंजए अविरए a-प्पडिहय-प टीका-अथोपपातं पृच्छति-'जीवे णं भंते ! ' इत्यादि । 'जीवे णं भंते !? जीवः खलु हे भदन्त ! 'असंजए जाव एगंतमुत्ते' असंयतो यावदेकान्तसुप्तः-प्राग्व्याख्यातः, 'उस्सण्ण-तस-पाण-घाई' प्रायस्त्रस-प्राण-घाती-'उस्सण्ण' इतिप्राःय== बाहुल्येन त्रसप्राणान्=त्रसप्राणिनो हन्ति तच्छीलः, 'कालमासे' मरणसमये, 'कालं किच्चा' कालं कृत्वा-मरणं विधाय, 'णेरइएसु उववज्जइ' नैरयिकेषूत्पद्यते किम् ? इति प्रश्ने, उत्तरमाह भगवान्-'हंता ! उववज्जइ' हन्त ! उत्पद्यते नारकेषु जायते ॥ sU06 ॥ टीका-'जीवे णं भंते' इत्यादि । 'जीवे णं भंते !' जीवः खलु हे ऽजीवे णं भंते !' इत्यादि ! गौतम उपपात के विषय में पूछते हैं-(जीवे णं भंते ! असंजए जाव एगंतमुत्ते उस्सण्ण-तसपाण-घाई) हे भदंत ! वही पूर्वोक्त असंयम आदि अवस्था से लेकर सर्वथा मिथ्यात्वरूपी गाढनिद्रा में प्रसुप्त मिथ्यादृष्टि जीव जो बहुलता से त्रसजीवों की हिंसा करने में लवलीन रहा करता है वह (कालमासे) मृत्यु के समय में (कालं किच्चा) मर कर (णेरइएस) नारकियों में (उववजइ) उत्पन्न होता है क्या ? उत्तर-(हंता) हां गौतम ! (उववज्जइ) उत्पन्न होता है । सू. 6 ॥ 'जीवे णं भंते त्याहि. गौतम यातना विषयमा पूछे छ-(जीवेणं भंते ! असंजए जाव एगंतसुत्ते उस्सण्ण-तस-पाण-घाई) 3 ःद् ! 52 478 मसयम मावि PA4स्थाथी लईने सर्वथा मिथ्यात्व रूपी गाढनिद्रामां सुतेल मिथ्यादष्टि जीव जे धणे भ्रे। स वानी डिसा 42पामा भ्न्थे। 29 छ, ते (कालमासे) भृत्युसमये (कालं किच्चा) भरीने (ओरइएस) nA24ईमामा (उववज्जइ) उत्पन्न थाय छ ? उत्तर-(हंता) / गौतम ! (उववज्जइ) उत्पन्न थाय che. (sU. 6) Page #569 -------------------------------------------------------------------------- ________________ औपपातिसूत्रे चक्रखाय - पावकम्मे इओ चुए पेच्च देवे सिया ?, गोयमा ! अत्थेगैया देवे सिया, अत्थेगैया णो देवे सिया ॥ sU07 ॥ मूलम् - से केणट्टेणं भंते ! एवं वुच्चै - अत्थेगैया 508 भदन्त ! ' असंरे अविरए a-पहिय - पच्चक्रखाय - पावकम्मे ' असंयतः अविरतः a-प्रतिहत-प्रत्याख्यात--पापकर्मा - व्याख्यातपूर्वः, 'इओ चुए ' इतः = मर्त्यलोकात्, च्युतः= मृतः, ' पेच्च देवे सिया' प्रेत्य देवः स्यात् - प्रेत्य = जन्मान्तरे देवः - देवगतिसमापन्नः स्यात् किम् ? इति प्रश्न भगवानुत्तरं कथयति - ' गोयमा ! अत्थेगैया देवे सिया ' गौतम ? अस्त्येकको देवः स्यात्-कश्विदेवः स्यात्, ' अत्थेगैया णो देवे सिया' अस्त्येकको नो देवः स्यात् - कश्विदेवगतिसमापन्नो न भवेत् ॥ sU0 7 ॥ टीका 'सेकेणणं भंते !' इत्यादि । ' से केणट्टेणं भंते! 'एवं वुच्चैअथेगैया देवे सिया अत्थेगैया णो देवे सिया ? ' तत्केनार्थेन भदन्त ! एवमुच्यते ऽस्त्ये ऽजीवे णं भंते!' इत्यादि । (भंते ) हे भदंत ! (असंजए अविरए अ - पडिहय - पञ्च क्खाय - पावकम्मे जीवे) जो जीव असंयमी है, अविरतिसंपन्न है, पापकर्मों का जिसने निंदाद्वारा एवं विनिवृत्तिद्वारा प्रत्याख्यान नहीं किया है ऐसा वह जीव, (इओ चुए) इस मर्त्यलोक से मर कर (पेच्च) परलोक में-जन्मान्तर में (देवे सिया) क्या देवलोक में उत्पन्न हो सकता है ? उत्तर(गोयमा) हे गौतम! ( अत्थेगैया देवे सिया अत्थेगैया णो देवे सिया ) कितनेक जीव देवलोक में उत्पन्न होते हैं और कितनेक जीव देवलोक में उत्पन्न नहीं भी होते हैं ॥ सू. 7 ॥ 'जीवे णं भंते' इत्याहि. (भंते ) हे लढत ! ( असंजए अविरए अ - पडिहय-पच्चक्खाय - पावकम्मे जीवे) जे जीव असयमी छे, अविरतिसंपन्न छे, पापकर्मोनु जेणे निदा द्वारा तेभन विनिवृत्ति द्वारा प्रत्याभ्यान यु नथी सेवा ते लव (इओ चुए) मा भर्त्यखेओऽभांथी भरीने (पेच्च) परखेओभां - भांतरभां ( देवे सिया ) शुद्वेवबोङभां उत्पन्न थह शडे छे ? (गोयमा) उत्तर - हे गौतम! (अत्थेगैया देवे सिया अत्थेगैया णो देवे सिया) डेंटला व देवबेऔभां उत्पन्न थाय छे अने केटलाक जीव देवलाकमां उत्पन्न नथी पण थता. ( सू. छ ) Page #570 -------------------------------------------------------------------------- ________________ पोषवर्षिणी- टीका. सू. 8 असंयतानां देवत्वेनोपपाते हेतुप्रदर्शनम्. 509 देवे सिया, अत्थेगैया णो देवे सिया ? गोयमा ! जे इमे जीवा गामा - गर-णयर-निगम - रायहाणि - खेड - कब्बड - मडंब - दोणमुह-पट्टणा-सम-संवाह सण्णिवेसेसु अकामतण्हाए अकामकको देवः स्यात्, अस्त्येकको न देवः स्यात् :- एवं यदुच्यते यदेको देवो भवति एको न भवतीति किंनिमित्तकोऽयं भेद: : इति प्रश्न, भगवानुत्तरमाह - ' गोयमा ! जे इमे जीवा गामा - गर-यर - णिगम - रायहाणि - खेड - कब्बड - मडंब - दोणमुह - पट्टणा-समसंवाह - सण्णिवेसेसु' गौतम ! य इमे जीवा ग्रामा - स्स्कर - नगर-निगम - राजधानी - खेट - कर्बट-मडम्ब-द्रोणमुख-पट्टनाऽऽश्रम - संबाध - सन्निवेशेषु - प्राग्व्याख्यातरूपेषु 'अकामतण्हाए ' अकामतृग्गया-अकामानां = निर्जराद्यनभिलाषिणां सतां तृष्णा-तृट् - अकामतृष्णा ता अ ? 'सेकेणणं भंते! ' इत्यादि । प्रश्न- (भंते!) हे भदंत ! ( से केणद्वेणं एवं बुच्चै अत्थेगैया देवे सिया अत्थे - गैया देवे णो सिया) आप ऐसा किस कारण कहते हैं कि कितनेक जीव देवलोक में उत्पन्न हो सकते हैं और कितनेक नहीं हो सकते हैं, ? उत्तर - (गोयमा) गौतम ! सुनो; (जे इमे जीवा गामा- गर गयर - निगम - रायहाणि - खेड - कब्बड - मडंब - दोणमुहपट्टणा - सम-संवाह - सण्णिवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचरेवासेणं अक्कामं अण्हाणग-सीया-यव- दंस-मसग - सेय- जल्ल- मल्ल - पंक - परितावेणं अप्पतरो वा भुज्जतरो कालं अप्पाणं परिकिलेसंति, परिकिलेसित्ता वी कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उत्तारो भवति) जो जीव प्रकोट्ट सहित ग्राम में, सुवर्णादिक की खानों में, कर 'से केणट्टणं भंते!' इत्याहि ! प्रश्न - (भंते ) हे महंत ! ( से केणटुणं एवं वुच्चै अत्थेगैया देवे सिया अत्थेगैया देवे णो सिया) साथ सेभ शुं अरथी हो ch। हे उटलाई भव हेवट्यामां उत्पन्न यह शडे छे भने डेंटला नथी यहा शडता ? उत्तर - (गोयमा) गौतम ! सांलणे (जे इमे जीवा गामा- गर - णयर-निगम - रायहाणि - खेड कब्बड - मडंब - दोणमुह - पट्टणा - सम-संबाह-सण्णिवे सेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकाम - अण्हाणग-सीया-यव दंस-मसग - सेय- जल्ल-मल्ल-पंक- परितावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति, परिकिलेसित्ता कालमा कालं किच्चा अण्ण वाणमंतरेसु देवलो देवत्ताए उववत्तारो भवंति ) जे जीव काट खाधेला गाममां, सुवर्णनी खाणेआमां, कर वगरना नगरमां, व्यापारीओनी वस्तीवाळा निगममां, राजा Page #571 -------------------------------------------------------------------------- ________________ 510 औपपातिकसूत्रे छुहाए अकाम-बंभचेर-वासेणं अकाम-अण्हाणग-सीया-यवदंस-मसग-सेय-जल्ल-मल्ल-पंक - परितावेणं अप्पतरो वा कामछुहाए' अकामक्षुधया-अकामानां निर्जराद्यनभिलाषिणां सतां क्षुधा-अकामक्षुधा तया, 'अकाम-बंभचेर-वासेणं' अकाम-ब्रह्मचर्य-वासेन-अकामानां निर्जराद्यनपेक्षाणां-ब्रह्मचर्ये वासः तेन, 'अकाम-अण्हाणग-सीया-यर-दंस-मसग-सेय-जल्ल-मल्ल-पंचपरितावेणं ' अकामा-'स्नानक-शीता-'ऽतप-दंश-मशक-स्वेद-जल्ल-मल्ल-पत्र-परितापेन-अकामानां निर्जराद्यनपेक्षमाणानां यानि स्नानाऽभावादीनि पकान्तानि तेषां परितापेन= सन्तापेन, 'अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति' अल्पतरं वा रहित नगर में, व्यापारियों की बस्तीवाले निगम में, राजा की राजधानी में, धूल के कोट से युक्त खेडे में, कुत्सित जन की बस्तीवाले कर्बट में, नजदीक 2 ग्रामवाले मडंब में, जल और स्थल इन दोनों प्रकार के मार्ग वाले द्रोणमुख (बंदर) में, सर्ववस्तु जहां मिलती हों ऐसे पाटण में, तापसों के आश्रमों में, पर्वत के नजदीक बाले संबाध में, एवं गोपालों की प्रधान बस्तीवाले सन्निवेश में, अकामनिर्जरासे-मनविना परवश हो कर खाने पीने की वस्तु न मिल सकन के कारण क्षुधा-तृषा सहन करने से, अकामब्रह्मचर्य से-इच्छा होने पर भी स्त्री आदि की अप्राप्ति से ब्रह्मचर्य पालन करने से, अकामस्नान से-इच्छा होने पर भी पानी न मिल कने के कारण स्नान नहीं करने से, वस्त्रादिक न मिल सकने के कारण शीत-आतप जन्य दुःख सहने से, दंशमशक के द्वारा काटे जाने का कष्ट सहन करने से, स्वेद, जल्ल, मल्ल एवं पंक आदि को शरीर से दूर नहीं करने से, अर्थात् इन के द्वारा उत्पन्न परिताप के सहन करने. युक्त राजधानीमां, धूळना केटवाळा गामडामां, कुत्सित जनेना निवासरूप कर्बटमां, पासे पासे गामवाळा मडंबमां, जल अने स्थल ए बन्ने प्रकारना मार्गवाळां द्रोणमुख (बंदर)मां, सर्व वस्तु ज्यां मळती होय एवा पाटणमां, तपस्वीओना आश्रममां, पर्वतनी पासेना संबधमां, तेमज गोवाळनी मुख्य वस्तीवाळा सन्निवेशमां, अकामनिर्जराथी-मनविना परवश थईने-खावापीवानी वस्तु मळी न शकवाथी भूखतरस सहन करीने, अकामब्रह्मचर्यथी-ईच्छा होवा छतां स्त्री आदिनी अप्राप्तिथी ब्रह्मचर्य पालन करीने, अकामस्नानथी-ईच्छा होवा छतां पाणी न मळी शकवाना कारणे स्नान नहि करीने, वस्त्रादिक न मळी शकवाना कारणे ठंडी-गरमीथी थतां दुःख सहन करीने, देशमशकथी करडाई जवानुं कष्ट सहन करीने, वेद, जल, मल तेमज पंक आदिने शरीरथी दूर नहि करीने एटले, आथी उत्पन्न थता Page #572 -------------------------------------------------------------------------- ________________ पोयूषषिणी-टीका स. 8 असंयतानां देवत्वेनोपपाते हेतुप्रदर्शनम् 515 भुजतरो वा कालं अप्पाणं परिकिलेसंति, परिकिलेसित्ता कालमासे कालं किच्चा अपगयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तर्हि तेसिं गई, तर्हि तेसिं ठिई, तेहिं तेसिं उववाए पण्णत्ते । तेसिं णं भंते देवाणं केवैयं कालं ठिई पण्णत्ता ?, गोयमा ! दसवाससहस्साइं ठिई भूयस्तरं वा कालमात्मानं परिक्लेशयन्ति-'अप्पतरो भुज्जतरो' इत्युभयत्र द्वितीयार्थे प्रथमा, 'परिकिलेसित्ता' परिक्लेश्य 'कालमासे' कालमासे कालावसरे 'कालं किच्चा' कालं कृत्वा 'अण्णयरेसु वाणमंतरेसु देवलोएम देवत्ताए उववत्तारो भवंति अन्यसमेषु व्यन्तरेषु देवलोकेषु देवत्वेनोपपत्तारो भवन्ति-अन्यतमेषु-बहूनां मध्ये एकतरेषु देवलोकेषु उपपातं प्राप्नुवन्ति, 'तहि तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उवका पण्णत्ते' तत्र=देवलोके तेषां गतिः, तत्र तेषां स्थितिः, तत्र तेषामुपपातः प्रज्ञप्तः । 'तेसिणं भंते! देवाणं केवैयं कालं ठिई पण्णत्ता' तेषां खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, 'गोयमा ! दसवाससहस्साई ठिई पण्णत्ता' हे गौतम ! दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता-वर्षाणां दशसहस्राणि से ये सब कष्ट जीव अल्पकाल तक सहे या बहुतकाल तक सहे, परन्तु इन कष्टों से जो अपना खात्मा को क्लेशित करते हैं वे मरणकाल प्राप्त होने पर मर कर किसी एक व्यन्तरदक्षों के देवलोक में देवरूप से उत्पन्न होते हैं, (तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उसकाए पण्णत्ते ) इसलिये वहीं पर उनकी गति, वहीं पर उनकी स्थिति और वहीं पर उक्का उपपात होता है । (तेसिं णं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता) हे भदंत ! वहां पर उन देवों की कितने काल तक की स्थिति होती है ? (गोयमा! दसवाससहस्साइं ठिई पण्णत्ता) गौतम ! सुनो, वहां पर उनकी स्थिति दसहजार वर्ष की होती परितापने सहन करीने-चाहे ते बधां कष्ट जीव थोडो वखत सहन करे अथवा लांबा काळ सुधी सहन करे परंतु आ कष्टोथी जे पिताना आत्माने कलेशित करे छे ते मरणकाल प्राप्त थतां मरीने कोई एक व्यन्तर देवना हेवाभा हेव3थे उत्पन्न थाय छ, (तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते) माथी त्यां तेभनी गति, त्यां तभनी स्थिति, मन त्यां4 तेभ्ने। 55त थाय छ. (तेसिं णं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता ? ) 3 मत ! त्यो त हेवोनी 47 स्थिति डाय छे ? (गोयमा ! दसवास Page #573 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पण्णत्ता । अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कार-परक्कमेइ वा ?, हंता! अत्थुइ । ते णं भंते ? देवा परलोगस्स आराहगा ?, णो इण, समझें ॥ suu08॥ यावत् तत्र तेषां स्थिति प्रज्ञप्ता । 'अत्थि गं भंते ! तेसिं देवाणां इड्ढीइ वा जुईइवा जसेइ वा-बलेड वा वीरिएइ वा पुरिसकारपरकमेइ वा ?' अस्ति खलु हे भदन्त ! तेषां देवानामृद्धिरिशि वा, युधिरिति वा, यश इति वा, बलमिति वा, वीर्यमिति वा, पुरुषकारपराक्रम इति वा , ते देवानामृयादयो विद्यन्ते नवेति प्रश्नः, उत्तरमाह-'हंता ! अत्थि' हन्त ! अस्ति-तेषामृद्ध्यायगे वर्तन्ते इति भावः । पुनः-पृच्छति-' तेणं भंते ! देवा परलोगस्स आराहगा?' ते खलु हो भदन्त ! देवाः परलोकस्याऽऽराधकाः परलोकसा. धकाः सन्ति किम् ?, उत्तरमाह-'णी इणद्वे सम8' नाऽयमर्थः समर्थः संगतःइत्युत्तरम् , अयमभिप्रायः-ये हि जीवाः सम्यग्दर्शनज्ञानपूर्वकानुष्ठानेन देवा भवन्ति, त एव नियमतयाऽऽन्तर्येण पारम्पर्येण वा निर्वागाकूल भवान्तरं प्राप्नुवन्ति तदन्ये तु भाज्याः ॥ sU0 8 ॥ है। (अत्थि णं भंते ! तेसिं . देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेड वा वीरिएइ वा पुरिसकारपरकमेइ वा ) प्रभो ! वहां उन देवों में परिवार आदि ऋद्धियों, शारीरिक कांति, यश, बल, वीर्य और पुरुषकार-पराक्रम ये सब बाते हैं या नहीं, (हंता ! अत्थि) उत्तर-हां हैं। (ते णं भंते ! देवा परलोगस्स आराहगा) है भदंत ! वे देव परलोक के आराधक होते हैं क्या ? उत्तर-(णो इणद्वे समटे ) यह: अर्थ समर्थित नहीं हैं, क्योंकि जो जीव सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्र-पूर्वक अनुष्ठान सहस्साई ठिई पण्णत्ता) गौतम ! समो, त्यो तमनी स्थिति इस पर 1पनी राय छे. (अस्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा) असो ! त्यो त हेवामा परिवार माहि ऋद्धिओ, शारीरिक कांति, यश, बळ, वीर्य अने पुरुषकार-पराक्रम आ बधुं डाय नडि ? (हंता अत्थि) हा छ. (ते णं भंते ! देवा परलोगस्स आराहगा) हे महत! ते हे। 52खना 2 / 2 / 54 डोय छे ? (णो इणद्वे समटे) A! मथ समर्थित नथी; भरे 71 सय 4शन सभ्य ज्ञान Page #574 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टोका सू. 9 अण्डुबद्धकादीनामुपपातविषये गौतमप्रश्न 513 मलम-से जे इमे गामा-गर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-सपिणवेसेसुमणुया भवंति,तंजहा-अंडुबद्धगा णियलबद्धगा हडिब टीका-' से जे इमे' इत्यादि । 'से जे इमे' अथ य इमे ऽगामा-गरणयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह - सण्णिवेसेसु मणुया भवंति' ग्रामा-'ऽकर-नगर-निगम-राजधानी-खेड-कर्बट-मडम्ब-- द्रोणमुख-पट्टणा''-श्रम-संबाध-सन्निवेशेषु मनुजा भवन्ति-ग्रामादयः प्राग व्याख्याताः, तेषु य इमे मनुष्या भवन्ति, 'तंजहा' तद्यथा- 'अंडुबद्धगा' अण्डुबद्धकाः-अण्डूनि अन्दुसे देव होते हैं वे ही जीव आराधक होकर नियम से, आगामी एक ही मनुष्य भव से अथवा परम्परा से सात आठ भव से मुक्ति का लाभ करनेवाले होते हैं, अन्य न्हीं। परन्तु जो अकामनिर्जरा करके देवता होते हैं वे सभी निर्वागानुकूल भवान्तर प्राप्त करें ही यह नियम नहीं है । sU0 8 ॥ से जे इमे गामागर' इत्यादि । ( से जे इमे ) जो ये जीव (गामा-गर-णयर-णिगम-रायहाणि-खेडकब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-सण्णिवेसेसु मणुया भवंति ) ग्राम में, आकर में, नगर में, निगम में, राजधानी में, खेडे में, कर्बट में, मडम्ब में, द्रोणमुख में, पट्टण में, आश्रम में, संबाध में, एवं सन्निवेश में मानव की पर्याय से उत्पन्न होते हैं और वे किसी अपराधवश (अंडुबद्धया) लोह एवं काष्ठ के बंधनों से हाथ पैरों को बांधकर तेमज सम्यारित्रपूर्वक अनुष्ठानथी देव थाय छे. तेज जीव आराधक थईने नियमथी आगामी एक ज मनुष्यना भवथी अथवा परंपराथी सातआठ भवोथी मुक्तिने लाभ मेळवनार थाय छे. परंतु जे अकामनिर्भर करीने देवता थाय छे ते निर्वाण-अनुकूल भवांतर प्राप्त करे ज ए नियम नथी. (सू. 8) 'से जे इमे गामागर-' त्याहि. (से जे इमे) 2 24 ॥ 71 (गामा-गर-णयर-णिगम-रायहाणि-खेड-कब्बडमडंब-दोणमुह-पट्टणा-सम-संबाह-सण्णिवेसेसु मणुया भवंति) आभमां, mA42मां, नगरमां, निगममां, राजधानीमां, खेडामां, कर्बटमां, मडंबमां, द्रोणमुखमां, पाटणमां, आश्रममां, संबधमां, तेमज सन्निवेशमां मानवनी पर्यायमां उत्पन्न Page #575 -------------------------------------------------------------------------- ________________ औपपातिकमत्र द्धगाचारगबद्धगाहत्थच्छिण्णगा पायच्छिण्णगा कण्णच्छिण्णगा नकच्छिण्णगा ओच्छिण्णगा जिब्भच्छिण्णगा सीसच्छिण्णगा मुहच्छिण्णगामज्झच्छिण्णगावइकच्छच्छिण्णगाहियउप्पाडियगा कानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः, तेषु बद्धकाः बद्धा एव बद्धकाः, स्वार्थे कः; 'णिअलबद्धगा' निगडबद्धकाः-निगडाः लौहमया पादयोर्बन्धविशेषाः 'बेडी' इति प्रसिद्धाः तेषु बद्धकाः-निगडबद्धा इत्यर्थः, 'हडिबद्धगा' हडिबद्धकाः-हडिःखोटकः, तत्र बद्धकाः, 'चारगबद्धगा' चारकबद्धकाः-चारकाः कारागाराणि, तत्र बद्धकाः; 'हत्थच्छिण्णगा' हस्तच्छिन्नकाः-हस्तौ छिन्नौ येषां ते तथा, 'पायच्छि णगा' पादच्छिन्नकाः 'कण्णच्छिण्णगा' कर्णच्छिन्नकाः, 'नक्कच्छिण्णगा' नासिकाछिनकाः, 'ओढच्छिण्णगा' ओष्ठच्छिन्नकाः, 'जिब्भच्छिण्णगा' जिह्वाच्छिन्नकाः, 'सीसच्छिण्णगा' शीर्षच्छिन्नकाः, 'मुहच्छिण्णगा' मुखच्छिन्नकाः, 'मज्झच्छिण्णगा' मध्यच्छिन्नकाः, मध्यः उदरदेशः; 'वैकच्छच्छिण्णगा' वैकक्षच्छिन्नकाः-उत्तरासङ्गाऽऽकारेण विएक स्थान पर रोककर रख दिये जाते हैं, (णिअलबद्धगा ) ber3I से जकर्3a दिये जाते हैं, ( हडिबद्धगा) काष्ठ के खोर्3e में पैर डलबाकर रोक दिये जाते हैं, (चारगबद्धगा) जेलखाने में बंद कर दिये जाते हैं, ( हत्थच्छिण्णगा) तथा उनके दोनों हाथ काट दिये जाते हैं, (पायच्छिण्णगा) दोनों पैर छिन्नभिन्न कर दिये जाते हैं, ( कण्णच्छिण्णगा) कान छेद दिये जाते हैं, ( नक्कच्छिण्णगा) नाक छेद दी जाती है, (ओडच्छिण्णगा) ओष्ठ छेद दिये जाते हैं, (जिब्भच्छिण्णगा) जिह्वा छेद दी जाती है, (सीसच्छिण्णगा) शिर छेद दिया जाता है, (मुहच्छिण्णगा) मुख छेद दिया जाता है, (मज्झच्छिण्णगा) थाय छ भने तसा अपराध (अंडुबद्धगा) सोढाना तम04 14आना मधनाथी डाय-5गने मांधान में स्थान 52 2 / 4ई 24आय छ, (णिअलबद्धगा) माथी 14ई हेवाय छ, (हडिबद्धगा) 14आना सोडा (54)मा 5 ॥ नापीने शठी 2माय छे. (चारगबद्धगा) समानामा परी हेवामां आवे छ, (हत्थच्छिण्णगा) तथा तमना मन्ने हाथ पी नैनाम मा छ, (पायच्छिण्णगा) भन्ने 5 ॥ छिन्न भिन्न 42 नमामा आवे छे, (कण्णच्छिण्णगा) 4आन छही नामपामा आवे छे. (नक्कच्छिण्णगा) न छही नसाय छ, (ओदृच्छिण्णगा) 88 छही नपाय छे. (जिब्भच्छिण्णगा) से छही नपाय छे. (सीसच्छिण्णगा) zi2 छही नमाय छ. (मुहच्छिण्णगा) भुभ छी नसाय . (मज्झच्छिण्णगा) Page #576 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी- टीका सू. 9 अण्डुबद्ध कादोनामुपपातविषये गौतमप्रश्न. 515 णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगागेवच्छिण्णगा तंडुलच्छिण्णगा कागणिमंसक्खावियगा ओलंबियगा लंबियगा दारिताः, 'हियउप्पाडियगा' हृदयोत्पाटितकाः-उत्पाटितहृदया इत्यर्थः, 'णयणुप्पाडियगा' नयनोत्पाटितकाः-उत्पाटितनयनाः पृथक्कृतनेत्राः, 'दसणुप्पाडियगा' दशनोत्पाटितकाः-उत्पाटितदशनाः पृथक् कृतदन्ताः, 'वसणुप्पाडियगा' वृषणोत्पाटितकाः-पृथक्कृताण्डकाशाः, 'गेवच्छिण्णगा' ग्रीवाच्छिन्नकाः छिन्नग्रीवाप्रदेशाः, 'तंडुलच्छिण्णगा' तण्डुलच्छिन्नकाः-तण्डुलवत् कणशश्छिन्नाः, 'कागणिमंसक्खावियगा' काकणीमांसखादितकाः-काकणीमांसानि देहोत्कृत्तमांसखण्डानि खादितानि येषां ते तथा, 'ओलंबियगा' अवलम्बितकाः रज्ज्वा बद्ध्वा कूपादौ पातिताः, 'लंबियगा' लम्बितकाः तरुशाखादौ बद्ध्वा लम्बिताः, 'घंसियगा' घर्षितकाः चन्दनवत् पाषाणादौ घृष्टाः, 'घोलिमध्यभाग-पेट का भाग छेद दिया जाता है, (वैकच्छच्छिण्णगा) बायें कन्धे से लेकर दाहिने kA~kha के नीचे के भाग सहित मस्तक छेद दिया जाता है, (हियउप्पाडियगा) हृदय फार्3a दिया जाता है, (णयणुप्पाडियगा) दोनों आंखें फोर्3a दी जाती हैं, (दसणुपाडियगा) अंडकोष निकाल लिये जाते हैं, (गेवच्छिण्णगा) गर्दन tor3a-मरोर्3a दी जाती है, (तंडुलच्छिण्णगा) तन्दुल की तरह कण2 करके उनके शरीर के खंड 2 कर दिये जाते हैं, (कागणि-मंस-क्खावियगा) उनकी देह से मांस काट 2 कर कौओं को खिला दिया जाता है, (ओलंबियगा ) रस्सी से बांधकर कुए में डाल दिये जाते हैं, (लंबियगा) वृक्ष की शाखा आदि पर बांधकर लटका दिये जाते हैं, (घंसियगा) चंदन की तरह पत्थर आदि पर घिसे जाते हैं, (घोलियगा) भाण्ड में स्थित दही की भध्यमा-पटने मारा छही नसाय छे. (वैकच्छच्छिण्णगा) मी 4इउथी सधने सभी पासना नीय्न्। म सडित भरत छेदी नसाय छे. (हियउप्पाडियगा) हय नपाय छ. (णयणुप्पाडियगा) मन्ने मांडी वाय छे. (दसणुप्पाडियगा) हात पाडी नपाय छे. (वसणुप्पाडियगा) मष 4ढी नमाय छे. (गेवच्छिण्णगा) नाडी-bha2 नमाय छ. (तंडुलच्छिण्णगा) त्न्दुलनी पेठे कणकण करीने तेना शरीरना कटके-कटका करी नाखवामां आवे छे. (कागणि-मंस-खावियगा) तेना समांथी भांस पी पीने 4आमने bhaqzapAya छे. (ओलंबियगा) ho2इथी मांधान पाम नाभी वाय छे. (लंबियगा) उनी जीमे मांधान aanwi यावे छे. (घंसियगा) यहननी पेठ Page #577 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र घंसियगा घोलियगा फालियगा पीलियगा सूलाइयगा सूलभिण्णगा खारवत्तिया वज्झवत्तिया सीहपुच्छियगा दवग्गिदड्ढगा पंकोसण्णगा पंके खुत्तगा वलयमयगा वसट्टमयगा णियाणमयगा' घोलितकाः भाण्डस्थितदधिवदूर्ध्वाऽधःक्रमेणाऽऽघूर्णिताः, 'फालियगा' स्फाटिताःशुष्ककाष्ठवत्कुठारेण द्विधा कृताः, 'पीलियगा' पीडितकाः-यन्त्रक्षिप्तेक्षुयष्टिवत् पीडिताः, 'मूलाइयगा' शूलाचितकाः शूले समारोपिताः, 'सूलभिण्णगा' शूलभिन्नकाः शूलेन विदारिताः, 'खारवत्तिया' क्षारवर्तिताः क्षारे क्षिप्ताः, * वज्झवत्तिया' वध्यवर्तिताः= वध्यस्थाने पातिताः, 'सीहपुच्छियगा' सिंहपुच्छितकाः-छिन्नजननेन्द्रियकाः, यद्वा-सिंहपुच्छे बद्ध्वा समाकृष्टाः 'दवग्गिदड्ढगा' दावाग्निदग्धकाः-दावाग्निना-वनाग्निना दग्धाः, 'पंकोसण्णगा' पङ्काऽवसन्नकाः सर्वथा पङ्के निमग्नाः, 'पंके खुत्तगा' पङ्के निमग्नाः= उत्तरीतुमसमर्थाः, 'वलयमयगा' वलन्मृतकाः-संयमयोगाद् भ्रष्टानां परीषहाद्यसहनतया तरह U~ce नीचे करके मथ दिये जाते हैं, अथवा घुमाये जाते हैं, (फालियगा) शुष्ककाष्ठ की तरह दो टुकडों के रूप में कर दिये जाते हैं, (पीलियगा) कोल्हू में क्षिप्त इक्षु की तरह पोल दिये हैं, (मूलाइयगा) शूली पर चढा दिये जाते हैं, (मूलाभिण्णगा) शूल से विदारित कर दिये जाते हैं, (खारवत्तिया) क्षार में पटक दिये जाते हैं, ( वज्झवत्तिया ) वध्यस्थान में रख दिये जाते हैं, (सीहपुच्छियगा) उनका लिङ्ग काट दिया जाता है, अथवा वे सिंह की pU~cha में bA~dhakara घसीटे जाते हैं, (दवग्गिदड्ढगा) दावाग्नि द्वारा दग्ध कर दिये जाते हैं, (पंकोसण्णगा) कीचर्3a में बिलकुल धसा दिये जाते हैं, (पंके खुत्तगा) कीचर्3a में इस प्रकार खर्3e कर दिये जाते हैं कि जिससे फिर पत्थ2 52 घसी नासामा मावे छे. (घोलियगा) वासभा रामेसा हीनी पेठे उंच-नीचे करी मथन करवामां आवे छे, अथवा घुमाववामां आवे छे. (फालियगा) सुदै aixsinI पेठे ये 94आना 35मा 4 नापामा सावे छे. (पीलियगा) सूमां नामामा माती ze2डीनी पेठे पानी नपाय छे. (सूलाइयगा) शमी 52 यावी हेवाय छे. (सूलाभिण्णगा) शूरथी DI नामपामा मावे छे. (खारवत्तिया) क्षारमा नामी वाय छे. (वज्झवत्तिया) 15. स्थानमा 2माय छे. (सीहपुच्छ्यिगा) लिपी नसाय छ, अथवा-सिनी पुछडीमा मांधाने घसे डाय छे. (दवग्गिदडगा) दावाग्नि द्वारा माजी नमाय छ. (पंकोसण्णगा) 461मां नमी वाय छ तेथी त्यां भरी जय छ, (पंके खुत्तगा) Page #578 -------------------------------------------------------------------------- ________________ पोयूवषिणो-टोका स. 9 अण्डुबद्ध कादीनामुपपातविषये गौतमप्रश्नः 517 यगा अंतोसल्लमयगा गिरिपडियगा तरुपडियगा गिरिपक्खंदोमरणं-वलन्मरणं तद्वन्तो वलन्मृतकाः, यद्वा-बुभुक्षादिना आर्ता भूत्वा मृतास्ते वलन्मृतकाः, 'वसद्वमयगा' वशार्तमृतकाः-इन्द्रियविषयवशगता आर्ताः सन्तः शब्दादिवशवर्तिमृगादिवन्मृता इत्यर्थः, 'णियाणमयगा' निदानमृतकाः-ऋद्धिभोगादिप्रार्थना निदानं, तत्पूर्वकं मरणं निदानमरणम् , तद्वन्त इत्यर्थः, 'अंतोसल्लमयगा' अन्तःशल्यमृतकाः-अन्तःशल्याः अनुद्भुतभावशल्या अन्तःस्थितभल्लादिशल्या वा मृताः, 'गिरिपडियगा' गिरिपतितकाः-गिरेः पर्वतात्पतिताः, 'तरुपडियगा' तरुपतितकाः-वृक्षात्पतिताः, 'मरुपडियगा' मरुपतितकाः-मरौ=निर्जले देशे पतिताः, 'गिरिपक्वंदोलगा' गिरिपक्षान्दोलकाः-गिरिपक्षे पर्वतपार्श्वे आत्मानमान्दोलयन्ति ये ते तथा, गिरिपरिसरान्मरणायैव दत्तझम्पा वे वहां से पार नहीं आ सकें, ( वलयमयगा) परीषह आदि को सहन करने में असमर्थ होने की वजह से गृहीत संयम से जो भ्रष्ट होना इसका नाम वलन्मरण है, अथवा दुःखित होकर जो मरना है उसका नाम भी वलन्मरण है, इस मरण से जो युक्त हों वे वलन्मृतक हैं, ऐसे जो वलन्मृतक हैं, ( वसट्ठमयगा) शब्दादिक के वशवर्ती मृग की तरह जो इन्द्रियों के विषयों में pha~sakara दुरवस्था से प्राणों का त्याग करते हैं, (णियाणमयगा) जो इन्द्रियभोगादिकों की चाहनारूप निदान से मरण करते हैं, (अंतोसल्लमयगा) हृदय में शल्य धारण कर जो मरण करते हैं, अथवा भल्लादिक शस्त्रों से विदारित होकर जो मरण करते हैं, (गिरिपडियगा) पहार्3a से गिरकर जो मरण करते हैं, (तरुपडियगा) per3a से गिरकर जो मरण करते हैं, (मरुपडियगा) जो मरुस्थल में par3a कर मर जाते हैं, (गिरिपक्खंदोलगा) पर्वत से जो झंपापात कर के मर जाते हैं, (तरुपक्खंदोलगा) वृक्षों से गारामां एवी रीते उभा करी देवाय छे के जेथी पाछा ते त्यांथी नीकळी शके नहि. (वलयमयगा) परिषड माहिना सहन 42वामा असमर्थ पाथी दीघेता संयमथी भ्रष्ट थवुं तेनुं नाम स्मरण छे. आ मरणथी जे युक्त होय अथवा दुःखी थईने जे मरण थाय तेवा मरणथी जे युक्त होय ते वल--t4 छ, (वसट्टमयगा) 204 महिने 11 27 भृगनी पेठे 2 द्रियाना विषयमा इसाई 46 प्राणन त्या 42 छ, (णियाणमयगा) 2 दिया। माहिनी याहुना 35 निहानथी भरण पामे छ, (अंतोसल्लमयगा) इयमां शल्य धारण करीने ( छरी मारीने ) जे मरण पामे छे, अथवा माखै विशेरे शस्त्रोथी 2 bha295 पामे छ, (गिरिपडियगा) 56 752था 5डीने 2 bha295 पामे छ, (तरुपडियगा) 3थी 5DI रे bha25 पामे छे, (मरुप डियगा) हे मरुस्थलमा 5डीने भरी जय छ, (गिरिपक्खंदोलगा) पर्वत 52थी Page #579 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे लगा तरुपक्खंदोलगा मरुपाखंदोलगा जलपवेसी (जलणपवे. सिगा) विसभक्खियगा सत्थोवाडियगा वेहाणसिया गेद्धपट्ठगा कतारमयगा दुब्भिक्खमयगा असंकिलिट्ठपरिणामा ते कालमासे मृताश्च तथाभिधीयन्ते; 'तरुपक्वंदोलगा' तरुपक्षान्दोलकाः=तरुपक्षाज्झम्पादानेन मृताः. 'मरुपक्खंदोलगा' मरुपक्षान्दोलकाः-मरुपक्षे-मरुभूमौ आत्मानमान्दोलयन्ति ये ते तथा, मरुभूमौ मृता इत्यर्थः, 'जलपवेसी' जलप्रवेशिनः-जले निमज्ज्य मृता इत्यर्थः. 'जलणपवेसिगा' ज्वलनप्रवेशिकाः-अग्नौ मृता इत्यर्थः, 'विसभक्खियगा' विषभक्षितकाःविषभक्षणेन मृता इत्यर्थः, 'सत्थोवाडियगा' शस्त्रोत्पाटितकाः-शस्त्रेण क्षुरिकादिना विदारिताः सन्तो मृताः, 'वेहाणसिया' वैहायसिकाः-वृक्षशाखादावुद्धत्वाद् विहायसि= आकाशे यन्मरणं भवति तद्वेहायसं, तदस्ति येषां ते वैहायसिकाः, 'गेद्धपट्ठगा' गृध्रस्पृष्टकाः-गृधैः पक्षिविशेषैः स्पृष्टस्य=विदारितस्य करिकरभरासभादिमृतकलेवरस्याभ्यन्तरे गत्वा ये मृतास्ते गृध्रस्पृष्टकाः, 'कतारमयगा' कान्तारमृतकाः अरण्ये मृताः, 'दुभिक्खमयगा' दुर्भिक्षमृतकाः-दुर्भिक्षे मृता इत्यर्थः, 'असंकिलिट्ठपरिणामा' असंक्लिष्टपरिणामाः, झंपापात कर के मर जाते हैं, ( मरुपक्खंदोलगा ) मरुस्थल में मार्ग भूलकर जो उसी में मर जाते हैं, (जलपवेसी ) जल में डूब कर जो मर जाते हैं, ( जलणपवेसिगा) अग्नि से जलकर जो मर जाते हैं, (विसभक्वियगा) विष खाकर जो मर जाते हैं, ( सत्थोवाडियगा) शस्त्रों से आहत होकर जो मर जाते हैं, (वेहाणसिया) वृक्षों पर लटक कर जो मर जाते हैं, (गेद्धपढगा) गृद्धों द्वारा विदारित ऐसे करि-हाथी एवं करभ-U~Ta आदि के कलेवर में प्रविष्ट होकर जो मरते हैं, (कंतारमयगा) जो जंगल में ही मर जाते हैं, (दुभिक्खमयगा) दुर्भिक्ष से पीडित होकर जो मौत के घाट उतर जाते हैं, ( असं पापात 4शने (टीन) bha255 पामे छ, (तरुपक्खंदोलगा) वृक्ष 52थी पायात 4शन रे bha29 पामे छ, (मरुपक्खंदोलगा) भस्थसभा 2स्तो भूतीने तभी से भरी तय छे, (जलपवेसी) समां मीने 2 bha295 पामे छे, (जलणपवे. सिगा) मनिथी जीने 2 भरी जय छ, (विसभक्खियगा) 2 पाईने 2 bha2 पामे छे, (सत्थोवाडियगा) शस्त्रोना धातथी 2 भरी तय छ, (वेहाणसिया) वृक्स्स्। 52 टीन re bha27 pAme che, (geddhapaDhagA) gIghoA / विद्यारित हाथी तेमज करभ-उंट आदिना शरीरमां प्रविष्ट थईने जे मरण पामे छे, (कंतारमयगा) 2 सभा । भरण पामे छे, (दुभिक्खमयगा) निक्षथी pAIne Page #580 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका. स. 9 अण्डुबद्धकादीनामुपपातविषये गौतमप्रश्नः 519 कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तहिं तेसिं ठिई, तहिं तेर्सि उववाए प्न्न्न्न्त्ते। तेसिंणंभंते ! देवाणं केवैयंकालं ठिई पण्णत्ता? गोयमा! संक्लिष्टपरिणामा महातरौद्रध्यानाऽऽवेशेन देवत्वं न लभन्ते, अतः असंक्लिष्टपरिणामा इति विशिष्य प्रदर्शिताः, ते कालमासे कालं कृत्वा, 'अण्णयरेसु वाणमंतरेसु देवलोएम देवताए उववत्तारो भवंति' अन्यतमेषु व्यन्तरेषु देवलोकेषु देवत्वेनोपपत्तारो भवन्ति, 'तर्हि तेसिं गी। तत्र तेषां गतिः, 'तहि तेसिं ठिई' तत्र तेषां स्थितिः, 'तहिं तेसिं उववाए पण्णत्ते' तत्र तेषामुपपातः प्रज्ञप्तः । ' तेसिं णं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता ?' तेषां खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, ' गोयमा ! बारकिलिटुपरिणामा) और जिनके परिणाम संक्लिष्ट नहीं होते हैं, ऐसे जीव (अण्णयरेसु वाणमंतरेसु देवलोएमु देवत्ताए उववत्तारो भवंति ) किसी एक व्यन्तर देव की पर्याय से उत्पन्न होते हैं । (तहिं तेसिं गई, तहिं तेसिं ठिई, तहिं तेर्सि उववाए पण्णत्ते) वहीं पर उनकी गति, वहीं पर उनकी स्थिति एवं वहीं पर उनका उपपात कहा गया है, ( तेसिं णं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता ) हे भदंत ! वहां उन जीवों की (1) संक्लिष्टपरिणामों के सद्भाव में जीवों को देवगति का बंध नहीं होता है। महा आर्तरौद्रध्यान के परिणाम संक्लिष्ट परिणाम हैं, असंक्लिष्ट परिणाम ही देवगति की प्राप्ति में कारण है, इस बात को प्रदर्शित करने के लिये "असंकिलिट्ठपरिणाम" इस पद का प्रयोग किया है। 2 भीतने छ, '(असंकिलिट्ठपरिणामा) मने रेनु परियाभ-मत सोट न थाय । 01 (अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति) ! से व्यत2 पक्षोभ व्यत2-3वनी पर्यायथी उत्पन्न थाय छे. (तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते) त्यांतभनी गति, त्यां तभनी स्थिति, तेमा त्यो तमना Sund वामां आव्यो छे. (तेसिं गं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता) 9 मत ! त्यांते 7वानी स्थिति साजन तापी (1) संकिलष्ट परिणामना सदभावमां जीवोने देवगतिने बंध थसे नथी. महा-आरौद्रध्याननां परिणाम संकिलष्ट परिणाम छे. असंकिलष्ट परिणाम पण देवगतिनी प्राप्तिमां कारणभूत छे. ए वात प्रदर्शित करवा "असंकिलिट्ठपरिणाम" से पहनो प्रयास 4यो छ. Page #581 -------------------------------------------------------------------------- ________________ 520 औपपातिकसूत्रे बारसवाससहस्साइं ठिई पण्णत्ता । अस्थि णं भंते ! तेर्सि देवाणं इड्ढीइ वा, जुईइ वा, जसेइ वा, बलेइ वा, वीरिएइ वा, पुरिसकारपरकमेइ वा ?, हंता ! अत्थि। ते णं भंते ! देवा परलोगस्स आराहगा ?, णो इणढे समहे ॥ suu09॥ सवाससहस्साई ठिई पण्णत्ता' गौतम ! द्वादशवर्षसहस्राणि स्थितिः प्रज्ञप्ताः । 'अस्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वाजसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ?' अस्ति खलु भदन्त ! तेषां देवानामृद्धिरिति वा तिरिति वा यश इति वा बलमिति वा वीर्यमिति वा पुरुषकारपराक्रम इति वा ? इति प्रश्ने भगवानुत्तरं vakti"haMtA ! अत्थि' हन्त ! अस्ति, ' ते णं भंते ! देवा परलोगस्स आराहगा ?' ते खलु भदन्त ! देवाः परलोकस्याऽऽराधकाः भवन्ति किम् ? ' णो इणढे समढे' नाऽयमर्थः समर्थः ॥ sU0 9 ॥ स्थिति कितने काल की बतलाई गई है ?, (गोयमा ! बारसवाससहम्साइं ठिई पण्णत्ता) गौतम ! उन जीवों की वहां स्थिति बारह हजार वर्ष की बतलाई गई है। (अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ) हे भदंत ! वहां उन देवों में ऋद्धि, द्युति, कीर्ति, बल, वीर्य एवं पुरुषकारपराक्रम है या नहीं ? (हंता अत्थि) हां है। (ते णं भंते देवा ! परलोगस्स आराहगा) हे भदंत ! वे देव परलोक के आराधक होते हैं क्या ? (णो इणटे समढे) हे गौतम ! वे आराधक नहीं होते हैं। भावार्थ-जो जीव ग्राम आदि में उत्पन्न होकर पूर्वोक्तरूप से प्रदर्शित विषमछ ? (गोयमा ! बारसबाससहस्साई ठिई पण्णत्ता) गौतम !ते वानी त्यो स्थिति मार na2 12सनी मावी छे. (अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कार-परक्कमेइ वा) हे महत! त्यो ते देवोमां ऋद्धि, घुति, कीति, बळ, वीर्य, तेमज पुरुषकार-पराक्रम छे के नडि ? (हंता अत्थि) / छे. (ते णं भंते ! देवा परलोगस्स आराहगा) हे महत! मा व परसाना माराध डाय छे शुं ? ( णो इणढे समढे) हे गौतम ! आराधक नथी होता. भावार्थ-जे जीव गाम आदिमां उत्पन्न थईने पूर्वोक्त रूपे बतावेली Page #582 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सु. 10 प्रकृतिभद्रकादीनामुपपातविषये गौतमप्रश्नः 521 मूलम्-से जे इमे गामागर जाव संनिवेसेसु मणुया भवंति, तं जहा- पगइभद्दगा पगइउवसंता पगइ-पतणु-कोह-माण टीका--'से जे इमे' इत्यादि । 'से जे इमे' अथ य इमे वक्ष्यमाणा 'गामागर जाव संनिवेसेसु मणुया भवंति' ग्रामाकर यावत्संनिवेशेषु मनुजा भवन्ति-प्रामे आकरे नगरे निगमे यावत् सन्निवेशे मनुष्या भवन्ति, तान् वर्णयति-'तं जहा' तद्यथा 'पगइभदगा' प्रकृतिभद्रकाः-प्रकृत्या स्वभावेन भद्रकाः परोपकारपरायणाः, 'पगइउवसंता' प्रकृत्युपशान्ताः क्रोधोदयाऽभावादुपशान्तिमुपगताः, 'पगइ-पतणु-कोह-माण-माया-लोहा' प्रकृति-प्रतनु-क्रोध-मान-माया-लोभाः-सत्यपि कषायोदये प्रकृत्या प्रतनुक्रोधादिभावाः, 'मिउ-मद्दव-संपण्णा' मृदु-मार्दव-सम्पन्नाः-मृदु यन्मार्दवं तत् सम्पन्नाः प्राप्ताः, अत्य स्थिति को अकामनिर्जरा के बल से भोगते हैं वे जीव मरकर व्यन्तर पर्याय से उत्पन्न होते हैं । वहां पर उनकी स्थिति 12 हजार वर्ष की होती है, द्युति ऋद्धि आदि समस्त देवोचित गुणों से ये संपन्न रहते हैं। वे परलोक के आराधक नहीं होते हैं । सू. 9 ॥ ___ 'से जे इमे गामागर जाव' इत्यादि । (से जे इमे) जो जीव (गामागर जाव संनिवेसेसु) पूर्वोक्त ग्राम, आकर से लेकर सन्निवेश आदि स्थानों में (मणुया भवंति) मनुष्य होते हैं और उनमें जो (पगइभदगा पगइउवसंता पगइ-पतणु-कोह-माण-माया-लोहा ) प्रकृति से भद्रक होते हैं, क्रोधादिक कषायों के उदय के अभाव से जिनके परिणाम शांतियुक्त बने रहते हैं, स्वभाव से ही जिनकी क्रोध, मान, माया एवं लोभ ये चार कषायें पतली रहा करती हैं, विषम स्थितिने अकामनिर्जराना बलथी भोगवे छे ते जीव मरी जईने व्यंतर-पर्यायथी उत्पन्न थाय छे. त्यां तेमनी स्थिति 12 बार हजार वर्षनी होय छे. दुति, ऋद्धि आदि समस्त देवोचित गुणेथी तेओ संपन्न रहे छ. तेथे 524ना सारा DA नथी. (सू. ) "से जे इमे गामागर जाव" 'त्याहि. (से जे इमे) 2 1 (गामागर-जाव-संनिवेसेसु) पूर्व 43 ॥m, mA42थी ने सन्निवेश माहि स्थानमा (मणुया भवंति) मनुष्य थाय छे. सन तभा 2 (पगइभहगा पगइउवसंता पगइ-पतणु-कोह-माण-माया-लोहा) प्रकृतिथी भद्रक होय छे, क्रोध आदिक कषायोना उदयना अभावथी जेना फलरूपे शांतियुक्त रह्या करे छे, स्वभावथी ज जेना क्रोध, मान, माया Page #583 -------------------------------------------------------------------------- ________________ 522 औपपातिकसूत्रे माया-लोहा मिउ-मदव-संपण्णा अल्लीणा विणीया अम्मापिउ-सुस्मृसगा अम्मापिईणं अणैक्कमणिजवयणा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा अप्पेणं आरंभेणं अप्पेणं समारंभेणं थमहंकारजयशीला इत्यर्थः; 'अल्लीणा' आलीनाः गुरुमाश्रित्य वर्तनशोलाः, "विणीया' विनीताः विनयवन्तः, 'अम्मा-पिउ-मुस्सूसगा' अम्बा-पितृ-शुश्रूषकाः मातापित्रोः सेवकाः, 'अम्मापिईणं अणैक्कमणिज्जवयणा' अम्बापित्रोरनतिक्रमणीयवचनाः मातापित्रोनीतिवचनपरायणाः, 'अप्पिच्छा' अल्पेच्छाः=अल्पाभिलाषवन्तः, 'अप्पारंभा' अल्पारम्भाःअल्पः स्वल्पः, आरम्भः पृथिव्याधुपमर्दनरूपो येषां नेऽल्पारम्भाः, 'अप्पपरिग्गहा' अल्पपारग्रहाः-अल्पः परिग्रहो धनधान्यादिरूपो येषां ते तथा; एतदेव वाक्यान्तरेणाऽऽह-'अप्पेणं आरंभेण अप्पेणं समारंभेण' अल्पनारम्भेण अल्पेन समारम्भेण-इहाऽरम्भः=प्रागिनामुपघातः, (मिउ-मद्दव-संपण्णा) मृदुमार्दव से जिनकी आत्मा अत्यंत वासित होती है, अहंकार का सर्वथा जिनमें अभाव रहा करता है, (अल्लीणा) गुरु की आज्ञानुसार जो अपनी प्रकृति को सुचारु बनाये रहा करते हैं, (विणीया) जो प्रकृति से ही अत्यंत विनीत होते हैं, (अम्मा-पिउ-सुस्सूसगा) मातापिता के जो सेवा करते हैं, (अम्मा-पिईणं अगैक्कमणिजवयणा) मातापिता के वचनों के अनुसार जो चलते हैं, (अप्पिच्छा) जिनकी इच्छाए~-आवश्यकताए~ बहुत थोर्3I होती हैं, (अप्पारंभा) आरंभ जिनका अल्प होता है, (अप्पपरिग्गहा) धनधान्यादिरूप परिग्रह जिनका अल्प होता है, (अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा) एवं जो अल्प आरंभ से, अल्प समारम्भ से और अल्प आरंभ-समारंभ से आजीविका चलाया करते तभी साल से यार 4षाय नम 2 / 42 छ. (मिउ-मद्दव-संपण्णा) भृदुमार्दवथी जेमने आत्मा अत्यंत वासित (प्रफुल) होय छे, अहंकारने समनामा सर्वथा समाव 2 ॥ 42 छ. (अल्लीणा) गुरुनी माज्ञा-मनुसार 2 पोतानी प्रकृतिने सुंदर मनाच्या 42 छ, (विणीया) 2 प्रकृतिथी । सत्यत विनीत य छ, (अम्मा-पिउ-सुस्सूसगा) माता-पितानी सेवा 42 छ, (अम्मापिईणं अणैक्कमणिज्जवयणा) मातापितानै kyne। अनुसार रे या छ (पते छे), (अप्पिच्छा) नी छायो-यावश्यतामा म 4 थोडी डाय छ, (अप्पारंभा) मा ना 2065 सय छ, (अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा) तभ04 2 2085 22 मथी, Page #584 -------------------------------------------------------------------------- ________________ पौयूषवर्षिणी- टीका स. 10 प्रकृतिभत्रकादीनामुपपातविषय गौतमप्रश्नः 523 अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालेति, पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु, तंचेव सव्वं, णवरं ठिई चउद्दसवाससहस्साइं ॥ sU0 10 ॥ समारम्भस्तु तेषां परितापकरणम् ' अप्पेणं आरंभसमारंभेणं' अल्पेन आरम्भसमारम्भेणआरम्भश्च समारम्भश्चेति-आरम्भसमारम्भं तेन, अल्पेनारम्भेण अल्पेन समारम्भेण चेत्यर्थः, 'वित्तिं कप्पेमाणा' वृत्ति कल्पयन्तः जीविका कुर्वाणाः, 'बहूई वासाई आउयं पालेति' बहूनि वर्षाणि आयूंषि जीवितानि पालयन्ति, 'पालित्ता' पालयित्वा, 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'अण्णयरेसु वाणमंतरेसु' अन्यतरेषु व्यन्तरेषु, अतोऽग्रे ऽतं चेव सव्वं तदेव-पूर्ववदेव सर्वं वर्णनं ज्ञेयम् । 'णवरं' नवरं-विशेषस्तु-ठिई चउद्दस-वास-सहस्साई' स्थितिश्चतुर्दशवर्षसहस्राणि-चतुर्दशवर्षसहस्राणि यावत् स्थितिः प्रज्ञप्ता ॥ sU0 10 ॥ हैं, ऐसे जीव (बहूई वासाइं आउयं पालेंति) बहुत वर्षांतक जीवित रहा करते हैं, (पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएम देवत्ताए उववत्तारो भवंति ) पश्चात् काल अवसर काल करके किसी एक व्यन्तरों के देवलोक में देवतारूप से उत्पन्न होते हैं। (तं चेव सव्वं) यहां पूर्ववणित प्रकार के अनुसार स्थिति आदि सब कुछ समझ लेना चाहिये। (णवरं) विशेषता सिर्फ इतनी ही है कि वहां पर उनकी स्थिति 12 हजार वर्ष की प्रतिपादित की गई है, और यहां पर उनकी (ठिई चउद्दसवाससहस्साई) 14 हजार वर्ष की स्थिति जाननी चाहिये ॥ sU0 10 ॥ a5 समारंभथी अने अल्प आरंभ-समारंभथी पितानी आजीविका चलाव्या अरे छ. मेवा 01 (बहूहं वासाइं आउयं पालेंति) धरा परसो सुधी पता 2 ॥ 42 छे. (पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति) 5छी त मसरे 44 4रीने व्यतरोना भै देवता3ये उत्पन्न थाय छे. (तं चेव सव्वं) सही अगाउ वर्णन करेला प्रकार अनुसार स्थिति आदि बधुं समजी लेवुं नये. (णवरं) विशेषता मात्र मेटली 4 छ , त्यो तमनी स्थिति 12 mA2 12 12सनी प्रतिपाहित 42सी छ, मन मी तमनी (चउद्दस-वाससहस्साई) 14 यो 12 12सनी स्थिति सभापी नये, (sU0 10) Page #585 -------------------------------------------------------------------------- ________________ 524 ओपपातिकसूत्र मूलम्--से जाओ इमाओ गामागर जाव संनिवेसेसु इत्थियाओ भवंति, तं जहा-अंतो अंतेउरियाओ गयपइयाओ मयपइयाओ बालविहवाओ छड्डियल्लियाओ माइरक्खियाओ ____टीका-'से जाओ इमाओ' इत्यादि । 'से जाओ इमाओ' अथ या इमाः ईटश्यः 'गामागर जाव संनिवेसेसु इत्थियाओ भवंति' ग्रामाऽऽकर यावत् संनिवेशेषु स्त्रियो भवन्ति, 'तं जहा' तद्यथा-'अंतो अंतेउरियाओ' अन्तरन्तःपुरिकाः अन्तःपुरान्तर्वतिन्यः, 'गयपइयाओ' गतपतिकाः-गताः क्वापि प्रोषिताः पतयो यासां तास्तथा, 'मयपइयाओ' मृतपतिकाः-मृताः पतयो यासां तास्तथा, विधवा इत्यर्थः, 'बालविहवाओ' बालविधवाःबालाश्चामू: विधवाः-बाल्ये वैधव्यं गताः, 'छड्डियल्लियाओं' छर्दिताः पत्यादिभिः परित्यक्ताः, 'माइरक्खियाओ' मातृरक्षिताः अपररक्षकाभावाज्जनन्या रक्षिताः, मातृकृतरक्षया शीलरक्षणकारिका इत्यर्थः, एवमग्रेऽपि बोध्यम् ; 'पियरक्खियाओ' पितृरक्षिताः, 'भायरक्खियाओ' 'से जाओ इमाओ' इत्यादि । (से जाओ इमाओ) जो ये जीव (गामागर जाव संनिवेसेसु) ग्राम आकर आदि से लेकर संनिवेशतक के स्थानों में स्त्रीपर्याय से उत्पन्न होते हैं, जैसे कि उनमें कितनीक स्त्रियां तो (अंतो अंतेउरियाओ) राजा के अंतःपुर की रानियां होती हैं, कितनीक (गयपइयाओ) प्रोषितभर्तृका होती हैं, जिनके पति प्रवासी अर्थात् परदेश गये हों उनको प्रोषितभर्तृका कहते हैं, कितनीक (मयपइयाओ) विधवा होती हैं, (बालविहवाओ) बालविधवा होती हैं, (छड्डियल्लियाओ) कितनीक पतिद्वारा परित्यक्त होती हैं, कितनीक (माइरक्खियाओ) मातृरक्षिता होती हैं, (पियरक्खियाओ) कितनीक पिता से सुरक्षित होती ' से जाओ इमाओ' त्याह. ( से जाओ इमाओ) मा 1 (गामागर जाव संनिवेसेसु) म आकर आदिथी लईने संनिवेश सुधीना स्थानोमां स्त्रीपर्यायथी उत्पन्न थाय छ; भतेसामा 2ई सीमा त (अंतो अंतेउरियाओ) सना मत:52नी 25 डाय छ, टमी (गयपइयाओ) praassitmt। DAya che, (जेना पति प्रवासी अर्थात् परदेश गया होय तेमने प्रोषितभर्तृका कहे छे), 32ई (मयपइयाओ) विधा डाय छे, TI4 (वालविहवाओ) मास-विधवा य छ, (छड्डियल्लियाओ) एएल्स् प्तिता। प्रित्य्4॥ य छ, दक्षी (माइरक्खियाओ) भातृशक्षिता राय छ, (पियरक्खियाओ) हैट Page #586 -------------------------------------------------------------------------- ________________ पोयूषयषिणी-टीका सू. 11 अन्तःपुरिकादीनामुपपातविषये गौतमप्रश्न: 525 पियरक्खियाओ भायरक्खियाओ पैरक्खियाओ कुलघररक्वियाओ ससुरकुलरक्खियाओ परूढ-णह-केस-कक्खरोमाओ ववगय-धूव-पुप्फ-गंध-मल्ला-लंकाराओ अण्हाणग-सेय-जल्ल-मल्लभ्रातृरक्षिताः, 'पैरक्खियाओ' पतिरक्षिताः, 'कुलघररक्खियाओ' कुलगृहरक्षिताः-कुलगृहे=पितृगृहे रक्षिताः-पितृवंशोद्भवैःपालिता इत्यर्थः, 'ससुरकुलरक्खियाओ' श्वशुरकुलरक्षिताः, 'परूढ-णह-केस-कक्खरोमाओ' प्ररूढ-नख-केश-कक्षरोमाणः-प्ररूढानि= संजातानि नखकेशकक्षरोमाणि यासांतास्तथा, 'ववगय-धृव-पुप्फ-गंध-मल्ला-लंकाराओ' व्यपगत-धूप-पुष्प-गन्ध - माल्यास् - लङ्काराः-व्यपगताः त्यक्ताः धूपपुष्पगन्धमाल्यानामलकारा याभिस्तास्तथा, 'अण्हाणग-सेय-जल्ल-मल्ल-पंक-परितावियाओ' अस्नानकहुई अपने शील की रक्षा करती रहती हैं, (भायरक्खियाओ) कितनीक अपने भाइयों से सुरक्षित रहा करती हैं, (पैरक्खियाओ) कितनीक अपने 2 पतिद्वारा सुरक्षित रहा करती हैं, (कुलघररक्खियाओ) कितनीक कुलगृह में पिता के वंशजों द्वारा पाली-पोषी जाकर सुरक्षित रहा करती हैं, (ससुर-कुल-रक्खियाओ) कितनीक ससुरपक्ष के लोगों द्वारा सुरक्षित की जाती हैं, (परूढ-णह-केस-कक्खरोमाओ) कितनीक ऐसी होती हैं कि जिनके केश, कांखरी के बाल एवं नख बढे रहा करते हैं, (ववगय-धृव-पुप्फ-गंध-मल्लालंकाराओ) कितनीक ऐसी होती हैं जो धूप-खूशबूदार तैल आदि के लेने से तथा पुष्पों एवं सुगंधित पुष्पों को मालारूप अलंकारों से सदा परित्यक्त रहा करती हैं, (अण्हाणगसेय-जल्ल-मल्ल-पंक-परितावियाओ) कितनीक ऐसी होती हैं जो स्नान नहीं करने से सी पिताथी सुरक्षित 2हेतै पोताना शासनी 2क्षा 42ती डाय छ, (भायरक्खियाओ) टसी पोताना सामाथी सुरक्षित 26 ॥ 42 छ, (पैरक्खियाओ) टमी पातपाताना पति द्वारा सुरक्षित 2 ॥ 42 छ, (कुलघररक्खियाओ) दीउसडमा पिताना पशले 2 ॥ पालन-पोषण व सुरक्षित 2 ॥ 42 छे, ( ससुरकुलरक्खियाओ) mI4 सास पक्षन all द्वारा सुरक्षित 42राय छ, (परूढ-णह-केस-कक्खरोमाओ) TI वी डाय छ , ना नम, श, तभ04 4इमरी (1)ना , qyatA ता य छ, (ववगय-धूव-पुप्फ-गंध-मल्ला-लंकाराओ) 2ई सेवी डाय छ 255सुगंधित तेल आदिना लेपथी तथा पुष्प तेमज सुगंधित पुष्पनी मालारूप साथी सहा परित्यात 26 ॥ 42 छे, (अण्हाणग-सेय-जल्ल-मल्ल-पंक Page #587 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे पंक-परितावियाओ ववगय-खीर-दहि-णवणीय-सप्पि-तेल्लगुल-लोण-महु-मज-मंस-परिचत्त-कया-हाराओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं समास्वेद-जल्ल-मल्ल-पङ्क-परितापिताः-अस्नानकेन स्नानाऽभावेन हेतुना स्वेदजल्लमल्लपङ्कः-स्वेदः= प्रस्वेदः, जल्लः शुष्कः प्रस्वेदः, मल्लः=रजोमात्रं कठिनीभूतम् , पङ्कः आर्दीभूतं रजः, तैः परितापिताः=क्लेशिताः-संभृता इत्यर्थः, 'ववगय-खीर-दहि-णवणीय-सप्पि-तेल्ल-गुललोण-महु-मज-मस-परिचत्त-कया-हाराओ' व्यापगत-क्षीर-दधि-नवनीत-सर्पिस्तैल-गुड-लवण-मधु-मद्य-मांस-परित्यक्त-कृताऽऽहाराः-व्यपगतानि क्षीरदधिनवनीतसपौषि यस्मात् स व्यपगतक्षीरदधिनवनीतसर्पिः, तैलगुडलवणमधुमद्यमांसैः परित्यक्तः, ततः पदद्वयस्य कर्मधारयः, क्षीरादिमांसपर्यन्तरहित इत्यर्थः, तादृशः कृतः सेवितः आहारो याभिस्तास्तथा, 'अप्पिच्छाओ' अल्पेच्छाः, 'अप्पारंभाओ' अल्पारम्भाः-अल्पः आरम्भः पृथिव्याधुपमर्दनव्यापारो यासां तास्तथा, 'अप्पपरिग्गहाओ' अल्पपरिग्रहाः-अल्पधनधान्यसंग्रहाः, 'अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं' अल्पेनाऽऽरम्भेण अल्पेन पसीना से लथपथ रहा करती हैं, एवं पशीना के शुष्क हो जाने से उस पर बैठी हुई धूलि, काले कठिन मैल के रूप में परिणमित होकर उनके शरीर को मलिन बनाये रहती हैं। (ववगय-वीर-दहि-णवणीय-सप्पि-तेल्ल-गुल-लोण-महु-मज्ज-मस-परिचत्तकया-हाराओ) कितनीक ऐसी होती हैं कि जो दूध, दही, मक्खन, सर्पि-घृत, तैल, gur3a, नमक, मधु, मद्य, एवं मांस से वर्जित आहार किया करती हैं, (अप्पिच्छाओ) और जिनकी इच्छाए~ स्वभावतः अल्प हुआ करती हैं, (अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ) वे अल्पआरंभ से, परितावियाओ) सी वी डाय 2 2 स्नान न 42वाथी पसीनाथी लथपथ रह्या करे छे, तेमज पसीने सुकाई जवाथी तेना पर उडीने पडेली धूळ काळा अने कठण मेलना रूपे परिणाम पामीने तेमना शरीरने मलिन मनाव्या 42 छ. (ववगय-खीर-दहि-णवणीय-सप्पि-तेल्ल-गुल-लोण-महुमज्ज-मंस-परिचत्त-कया-हाराओ) की सेवा हाय छ 2 दूध, दही, मामा, सपि-धी, तेस, गोण, भाई, मध, भय, तभी मांसथी पति माडा2 4aa 42 छ, (अप्पिच्छाओ) अने भनी छाया स्वमायी ॥ ma85 26 ॥ 32 छे. (अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं Page #588 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टोका. स. 11 अन्तःपुरिकादीनामुपपातविषये गौतमप्रश्नः 527 रंभेणं अप्पेणं आरंभसमारंभेणं वितिं कप्पेमाणीओ अकामबंभ चेरवासेणं तामेव पैसेजं न्नाइक्क्म्ण्ति। ताओणं इत्थियाओ एयारूवेणं विहारेणं विहरमाणीओ बहूई वासाइं, सेसं तं चेव, जाव चउसद्धिं वाससहस्साइं ठिई पण्णत्ता ॥suu0 11 ॥ समारम्भेण अल्पेन आरम्भसमारम्भेग, 'वित्तिं कप्पेमाणीओ' वृत्तिं कल्पयन्त्यः-वृत्ति जीविका कुर्वाणाः,अकामब्रह्मचर्यवासेन-अकामानां निर्जराद्यनपेक्षाणां ब्रह्मचर्ये वासस्तेन 'तामेव पैसेज्जं' तामेव पतिशय्यां-पत्या सह सेवितां शय्यां-पतिशय्यां 'णाइक्कंमति' नातिकामन्ति, परपुरुषपरिहारेण सर्वथा पतिव्रतधर्मपालिका इत्यर्थः, 'ताओ णं इत्थियाओ एयारूवेणं विहारेणं विहरमाणीओ' ताः खलु स्त्रिय एतद्रूपेण विहारेण विहरन्त्यः, 'बहूई वासाइं आउयं पालेंति' बहूनि वर्षाणि आयुष्यं पालयन्ति, पालयित्वा, शेषं तदेव यावत्-अत्र यावच्छब्देनेदं दृश्यम् कालमासे कालं कृत्वाऽन्यतमेषु व्यन्तरेषु देवलोकेषु देवत्वेनोपपातं प्राप्ता भवन्ति, तत्र-देवलोके तासां अल्प समारंभ से, और अल्प आरम्भ-समारंभसे अपनी आजीविका चलाती हैं, (अकाम-बंभचेर-वासेणं तामेव पैसेज्ज णाइक्कमंति) और परवशता से ब्रह्मचर्य का पालन करती हुई अपने पति की शय्या का उल्लंघन नहीं करती हैं-पातिव्रत्य धर्म के पालन में निरत रहा करती हैं, इस प्रकार जो स्त्रियां अपने जीवन को व्यतीत करती हैं, (ताओ णं इत्थियाओ एयारूवेणं विहारेणं विहरमाणीओ बहूई वासाइं आउयं पालेंति) वे स्त्रियां इस प्रकार की अपनी नैतिक प्रवृत्ति से युक्त बनी रह कर बहुत वर्षों की आयु पालती हैं, (सेसंतं चेव) एवं जब उनका मरने का अवसर आ जाता है तब वे उस अवसर में मर कर अन्यतम व्यसमारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ) ते॥ 285 मारलथी, a5 समारंभथी अने अल्प आरंभ-समारंभथी पोतानी आजीविका चलावे छ. (अकामबंभचेरवासेणं तामेव पैसेज्जं णाइक्कमंति) मने 521शताथी ब्रह्मचर्यनुं पालन करती थकी पिताना पतिनी शय्यानुं उल्लंघन करती नथीपातिव्रत्य धर्मना पाळनमां निरत रह्या करे छे. आ प्रकारे जे स्त्रीओ पिताना बनने व्यतीत 42 छे. (ताओ णं इत्थियाओ एयारूवेणं विहारेणं विहरमाणीओ बहूई वासाई आउयं पालेति) ते खायो । prA2नी पोतानी नैतिप्रवृत्ति 42ती 2हीने घगि परसोनी आयु लागवे छे. (सेसं तं चेव) तम न्यारे तेमना मरवाने अवसर आवे छे त्यारे ते अवसरमां मरीने बीजा व्यंतरना Page #589 -------------------------------------------------------------------------- ________________ 528 औपपातिकसूत्रे मूलम्--से जे इमे गामागर जाव सन्निवेसेसु मणुया भवंति, तं जहा-दगवीया दगतैया दगसत्तमा दगएक्कारसमा गतिस्तासां स्थितिस्तासामुपपातः प्रज्ञप्तः, तासां खलु हे भदन्त ! देवत्वं प्राप्तानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? इति प्रश्ने भगवानाह-'गोयमा ! ' हे गौतम ! इति । 'चउसढेइ वाससहस्साइं ठिई पण्णत्ता' चतुःषष्टिं वर्षसहस्राणि स्थितिः प्रज्ञप्ता ॥ sU0 11 ॥ टीका-'से जे इमे' इत्यादि । 'से जे इमे' अथ य इमे ईदृशाः, 'गामागरजाव सन्निवेसेसु मणुया भवंति' ग्रामाऽऽकर यावत् सन्निवेशेषु-प्रामाऽऽकर-नगर-निगमराजधानी-खेट-कर्वट-पट्टन-मडम्ब-द्रोणमुखा-'ऽश्रम-संबाध-सन्निवेशेषु प्राग्व्याख्यातस्वरूपेषु मनुजा भवन्ति, 'तं जहा' तद्यथा-'दगवीया' दकद्वितीयाः-ओदनापेक्षया दकम्= उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः, 'दगतैया' दकतृतीयाः-ओदनसूपरूपद्रव्यद्वयाऽपेक्षया दकम् उदकं तृतीयं येषां ते दकतृतीयाः, 'दगसत्तमा' दकसप्तमाः-ओदनादीनि न्तरों के देवलोक में देवता की पर्याय से उत्पन्न होती हैं । वहीं पर उनकी गति, वहीं पर उनकी स्थिति एवं वहीं पर उनका उपपात होता है। हे भदन्त ! वहा~ पर उनकी स्थिति कितनी है ? हे गौतम । (चउसढेइ वाससहस्साई ठिई पण्णत्ता) वहां उनकी स्थिति 64 हजार वर्ष की है ॥ sU0 11 ॥ 'से जे इमे गामागर जाव' इत्यादि। (से जे इमे गामागर जाव सनिवेसेसु मणुया भवंति) ये जो इन ग्राम आकर आदि पूर्वोक्त स्थानों में इस प्रकार के मनुष्य होते हैं; (तं जहा) जैसे कि (दगबीया) जिनके आहार में अन्न एवं द्वितीय पानी ये दो ही द्रव्य हों, (दगतैया) अन्न--चावल, दाल एवं तृतीय पानी ये तीन द्रव्य हों, (दगसत्तमा) छह द्रव्य अन्न-चावल-दाल आदि हों देवलोकमां देवतानी पर्यायथी उत्पन्न थाय छे. अहीं ज तेमनी गति, अहीं ज तेमनी स्थिति तेमज अहीं ज तेमने उपपात थाय छे. हे भदन्त! त्यां तभनी स्थिति दी जाय छ ? 8 गौतम! (चउसद्धिं वाससहस्साई ठिई पण्णत्ता) त्यां मनी स्थिति 64 योस na2 12सनी छे. (sU0 11) ___ 'से जे इमे गामगर जाव' त्याहि. (से जे इमे गामगर जाव सन्निवेसेसुमणुया भवंति) मेसे। m। ॥bh, mA42 माह 652 सा स्थानामा 2 अरे मनुष्य थाय छ, (तं जहा) भी (दगबीया) 2ना माडामा सन्न तभ04 मीनु पो मे द्रव्य-पाथ डाय, (दगतैया) मन्न-योगा , तभी त्री पानी त्राण द्रव्य डेय, Page #590 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 12 दकद्वितीयादि मनुष्योपपातविषये गौतमप्रश्नः 529 गोयमा गोव्वैया गिहिधम्मा धम्मचिंतगा अविरुद्ध-विरुद्ध-वुड्ढषड्द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, 'दगएकारसमा' दकैकादशाः-ओदनादीनि दश द्रव्याणि दकञ्चैकादशं पूरगाय मोजने येषां ते दकैकादशाः, 'गोयमा' गौतमाःवृषभं पुरस्कृत्य तत्क्रीडां दर्शयित्वा येऽनं याचन्ते, तेन च जीवन निर्वाहयन्ति त इत्यर्थः । 'गोव्वैया' गोवतिकाः-गोव्रतमस्ति येषां ते गोवतिकाः, ते हि गोषु प्रामानिर्गच्छन्तीषु निर्गच्छन्ति, चरन्तीषु चरन्ति, पिबन्तीषु पिबन्ति, आयान्तीषु आयान्ति, शयानासु च शेरते, उक्तश्च__. "गावीहिं समं निग्गमपवेससयणासणाइं प्क्रेण्ति। ... भुंजंति जहा गावी तिरिक्खवासं विहाविता ॥ 1 ॥ " तथा सातवां पानी हो, (दगएकारसमा) दस द्रव्य दाल भात आदि अन्य हो, एवं 11 वां पानी हो. (गोयमा) तथा जो बैल को आगे कर के जनता को उसकी क्रीडा दिखाकर उससे अन्न की याचना कर अपना जीवन निर्वाह करने वाले हों, (गोत्रतिका) 'ग्रोवती हों, (गिहि (1) गोवती पुरुष, जब गायें गांव से बाहर निकलती हैं तब अपने घर से बाहर निकलते हैं, जब वे चरती हैं तब वे भोजन करते हैं, जब वे पानी पीती हैं तब ही ये पानी पीते हैं । जब ये घर आती हैं तब येभी अपने घर आते हैं । और जब ये सोती हैं तब ये भी सो जाते हैं। _ "गावीहिं समं निग्गमपवेससयणासणाई पकरेंति । भुजति जहा गावी. तिरिक्खवासं विहाविता ॥ 1 ॥ (दगसत्तमा) छ द्रव्य (मन)-यामाहा माहि हाय तथा सातभु : डाय, (दगएक्कारसमा) 4श द्रव्य-हण भात माहि अन्न यतभ04 11 भु पा डाय, (गोयमा) तथा 2 महीने माणसावीन बालीनतनी भी देखाडीने तेमनी पासेथी अन्न मागी पितानुं जीवन निर्वाह करवावाळा य, (गोव्रतिका) गावती त्य, (गिहिधम्मा) 725 यमन 48yaa4|24 (1) गवती पुरुष, ज्यारे गाया गामथी बहार नीकळे छे त्यारे पिताना घेरथी बहार नीकळे छे. ज्यारे तेओ चरे छे त्यारे ते भेजन करे छे, ज्यारे तेओ पाणी पीए छे त्यारे ज ते पाणी पीए छे. ज्यारे तेओ" घेर आवे छे. त्यारे ते पण घेर आवे छे, अने ज्यारे तेओ सुवे छे त्यारे ते पण सुई जाय छे. " गावीहिं समं निग्गपवेससयणासणाई पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विहाविंता" ॥ 1 ॥ Page #591 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे सावग-प्पभितयो, तेसिं णं मणुयाणं णो कप्पंति इमाओ नव रसविगईओ आहारत्तए, तं जहा-खीरं दहि णवणीयं सपि तेल्लं छाया-गोभिः समं निर्गमप्रवेशशयनाऽऽशनादि प्रकुर्वन्ति । ___ भुञ्जते यथा गावस्तिर्यग्वाम विभावयन्तः ॥ 1 ॥ इति । 'गिहिधम्मा' गृहिधर्मागः-'गृहस्थधर्म एव श्रेयस्करः'- इति मत्वा दानादिधर्माराधकाः 'धम्मचिंतगा' धर्मचिन्तकाः धर्मशास्त्रपाठकाः, 'अविरुद्ध-विरुद्ध-वुड्ढसावग-प्पभितो' अविरुद्ध-विरुद्ध वृद्धश्रावक-प्रभृतयः, अविरुद्धा वैनयिकाः, उक्तञ्च "अविरुद्धो विणयकरो, देवाईणं पराए भ्त्तीए। जह वेसियायणसुओ, एवं अन्ने वि नायव्वा ॥ 1 ॥ " छाया-अविरुद्धो विनयकरो, देवादीनां परया भक्त्या । यथा वैश्यायनसुत, एवमन्येऽपि ज्ञातव्याः ॥ 1 ॥ इति । विरुद्धाः अक्रियावादिनः, आत्माद्यनभ्युपगमेन बाहयाभ्यन्तरविरुद्धत्वात् , वृद्धश्रावकाः ब्राह्मणाः, एते प्रभृतिरादिर्येषां ते तथा । 'तेसिं णं मणुयाणं णो कप्पति इमाओ नव रसविगईओ आहारेत्तए' तेषां खलु मनुजानां नो कल्पन्ते इमा नव रसविकृतीराहर्तुम् , धम्मा) गृहस्थ धर्म को श्रेयस्कर मानकर दानादिक धर्म के आराधक हों, (धम्मचिंतगा) धर्मशास्त्र के पाठक हों, (अविरुद्ध-विरुद्ध-बुड्ढसावग-प्पभितयो) 'अविरुद्ध-वैनयिक हो, विरुद्ध-अक्रियावादी हो-आत्मादिक पदार्थों के नहीं मानने से बाह्य एवं आभ्यन्तर क्रियाओं के विरोधी हो. वृद्श्रावक हां-ब्राह्मण हों-इत्यादि। (तेसिं णं मणुयाणं नो कप्पंति इमाओ नव रसविगईओ आहारेत्तए) इन समस्त जनों को ये नवरस विकृतियां (नौ वि (1) अविरुद्धो विणयकरो देवाईणे पराए भत्तीए । जह वेसियायणसुओ एवं अन्ने चि नायव्वा ॥ 1 ॥ मानाने हान-mAEi धर्मना maa2|द्दाय्, (धम्मचिंतगा) धर्मशासना pA8 42ना। डाय, (अविरुद्ध-विरुद्ध-वुड्ढसावग-पभितयो) अविन्-वैन्यिक हेय, विरुद्ध- अक्रियावादी होय-आत्मा-आदिक पदार्थोने न मानवाथी बाह्य तेमज अभ्यन्तर क्रियाओना विरोधी हय, वृद्धश्रावक होय-ब्राह्मण राय-त्याले. (तेसिं गं मणुयाणं णो कप्पंति इमाओ नव रसविगईओ आहारेतए) मा समस्त होने से na12सविकृतिया (नौ विजय) मावा योग्य (1) अविरुद्धो विणयकरो देवाईणं पराए भत्तीए । जह वेसियायणसुओ एवं अन्ने वि नायव्वा ॥ 1 ॥ Page #592 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सू. 12 एकद्वितीयादिमनुष्योपपातविषये गौतमप्रश्नः 531 फाणियं महु~ मजं मंसं, णो अण्णत्थ एक्काए सरिसवविगईए, ते ण मणुया अप्पिच्छा, तं चैव सव्वं, णवरं चौरासीइं वाससहस्साई ठिई पण्णत्ता ॥ sU0 12 ॥ ता इंमा नवरसविकृतयः प्रदर्श्यन्ते-'तं जहा' तद्यथा-'खीरं दहिं णवणीयं सप्पिं तेल्लं फाणियं महु~ मज्जं मांसं' क्षीरं दधि नवनीतं सर्पिः तैलं फाणितं मधु मद्यं मांसम्-तत्रनवनीतं 'मक्खन' इति प्रसिद्धं, फाणितं-गुडः, अन्यानि प्रसिद्धानि, आहर्तुं न कल्पन्ते इत्यन्वयः । 'णो अण्णत्थ एक्काए सरिसवविगईए' नो अन्यत्रैकस्याः सार्षपविकृतेःसार्षपतैलरूपामेकां विकृति वर्जयित्वा अन्या उक्ता विकृतयो न कल्पन्तेऽभ्यवहर्तुमिति शेषः । 'ते ण मणुया अप्पिच्छा' ते खलु मनुजा अल्पेच्छाः, 'सेसं तं चेव' शेषं तदेव= अवशिष्टं सर्वं पूर्ववदेव,बोध्यम् । 'णवरं' नवरं विशेषस्तु-'चौरासीइं वाससहस्साई ठिई पण्णत्ता' चतुरशीतिं वर्षसहस्राणि स्थितिः प्रज्ञप्ता-व्यन्तरेषु देवत्वेनोत्पन्नानां तेषां तत्रावस्थानं चतुरशीतिवर्षसहस्राणि यावत् ॥ sU0 12 ॥ गय) खाने योग्य नहीं हैं। वे विकृतियां ये हैं-(खीरं दहिं णवणीयं सप्पिं तेल्लं फाणिय महु~ मज्जं मांस) क्षीर, दधि, नवनीत, सर्पि, तैल, फाणित, मधु, मद्य, एवं मांस । gur3a का नाम फाणित है । नवनीत नाम मक्खन का है । (णो अण्णस्थ एकाए सरिसवविगईए) एक सरसों के तैलरूप विकृति का परिहार नहीं बतलाया गया है । नवरसंरूप विकृति का परिहार करने वाले व्यक्ति सरसों का तैल खा सकते हैं । (ते णं मणुया अप्पिच्छा, तं चेव सव्वं, णवरं चौरासीई वाससहस्साई ठिई पण्णत्ता) ये मनुष्य अल्पैच्छावाले होते हैं। अवशिष्ट समस्त पूर्व की तरह यहां जान लेना चाहिये । विशेषता नथी. ते विकृतियो । छ-(खीरं दहिं णवणीयं सप्पिं तेल्लं फाणियं महुं मज्जं मांस) क्षीर (ध), DI, नवनीत, सपि-(धृत), तेस, आणित, मध, मध, तेमज मांस. गोळनुं नाम फाणित छे. नवनीत एटले भासण. (णो अण्णत्य एक्काए सरिसवविगईए) मे सरसना तस35 वितिना परिवार नथी बताव्यो. नवरसरूप विकृतिने परिहार करवावाळा माणस सरसनु तेस मा शई छ. (ते णं मणुया अप्पिच्छा, तं चेव सव्वं, गवरं चौरासीई वाससहस्साई ठिई पण्णत्ता) ॥ मनुष्यो a65-2 डाय छे. बाकीनुं बधुं पूर्व कह्या प्रमाणे जाणी लेवुं जोईए. विशेषमां विशेषता Page #593 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम्--से जे इमे गंगाकूलगा वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया कोत्तिया जणई सड्ढई थालई huMbauTTA दंतुक्खलिया उम्मजगा संमज्जगा निमज्जगा संपक्खालगा ___टीका-से जे इमे' इत्यादि । 'से जे इमे' अथ ये इमे 'गंगाकूलगा' गङ्गाकूलकाः गङ्गातटाश्रिताः 'वाणपत्था' वानप्रस्थाः वानप्रस्थाश्रमवर्तिनः 'तावसा भवंति' तापसा भवन्ति 'तं जहा' तद्यथा-'होत्तिया' होत्रिकाः आग्निहोत्रिकाः, 'पोत्तिया 'पोत्रिकाः= वस्त्रधारकाः, 'कोत्तिया' कौत्रिकाः भूमिशायिनः, 'जण्णई' यज्ञकिनः यज्ञकारकाः, 'सड्ढई' श्राद्धकिनः श्राद्धकारकाः, 'थालई' स्थालकिनः भोजनपात्रधारकाः, huMbauTThA' कुण्डिकाधारिणाः,'hu~bauTThA' इति देशीयः शब्दः; 'दंतुक्खिलिया' दन्तोलूखलिकाः फलभोजिनः, 'उम्मज्जगा' उन्मज्जकाः-उन्मजनमात्रेण जलोपरि तरणमात्रेण ये स्नान्ति ते, 'सम्मजगा' संमजकाः-उन्मजनस्यैवाऽसकृत् करणेन ये स्नान्ति ते, 'निमज्जगा' निमजकोः-स्नानाथ निमग्ना सिर्फ यहां इतनी ही है कि ऐसे जीव जो व्यन्तर देवों में उत्पन्न होते हैं उनकी वहां स्थिति चौरासी हजार वर्ष की बतलाई गई है ॥ सू. 12 ॥ से जे इमे' इत्यादि (से जे इमे) जो ये (गंगाकूलगा वणपत्था तावसा भवंति) गंगा के तट पर रहनेवाले वानप्रस्थ तापस हैं; जैसे (होत्तिया) आग्निहोत्रिक, (पोत्तिया) पोत्रिक-वस्त्रधारक, (कोतिया) कौत्रिक-भूमिशायी भूमि पर सोने वाले, (जण्णई) यज्ञकारक, (सड्ढई) श्राद्धकारक, (थालई) भोजनपात्रधारक, (huMbauTThA) कुण्डिकाधारी, (दंतुक्खलिया) फलभोजी, (उम्मज्जगा) एक बार पानी में डुबकी लगाकर स्नान करने वाले, (सम्मज्जगा) बार बार मात्र अहीं एटलीज छे के जीव जे चन्तर देवमां उत्पन्न थाय छे तेनी त्यां स्थिति चोर्यासी हजार वरसनी बताववामां आवी छे. (sU12) ___ 'से जे इमे' त्याहि. __ (से जे इमे) 2 2 ॥ (गंगाकूलगा वाणपत्था तावसा भवंति) ना तट 52 स्ना। वानप्रस्थ तापस डाय छ, 21 :-(होत्तिया) 2मान्नित्रि, (पोत्तिया) पात्रि-वधा24, (कोत्तिया) त्रि-भूभिशायी-भूमि 52 सुवा1, (जण्णई) य्ज्ञ्य्4|24, (सड्ढई) shraaddh4|24, .(थालई) मानपात्रधा24, (huMbauTThA) 4इआधारी, (दंतुक्खलिया) 3साल, (उम्मज्जगा) सेवा2 पानीमा uma4I भारीने स्नान 42पापा, (सम्मज्जगा) पापा2 54ई भारीने Page #594 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टोका स. 13 वानप्रस्थादीनामुपपातविषये गौतमप्रश्नः 533 दक्खिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धगा हत्थितावसा उदंडगा दिसापोक्खिणो वकवासिणो बिलवासिणो एव ये क्षणं तिष्ठन्ति ते, 'संपखालगा' प्रक्षालकाः-ये मृत्तिकादिधर्षणपूर्वकमङ्गानि प्रक्षालयन्ति ते संप्रक्षालकाः, 'दक्षिणकूलगा' दक्षिणकूलकाः-ये गङ्गायाः पूर्वाभिमुखगमनशीलाया दक्षिणतट एव वसन्ति ते, 'उत्तरकूलगा' उत्तरकूलकाः-उत्तरतट एव ये वसन्ति ते, 'संखधमगा' शङ्खध्मायकाः शङ्खवादकाः-शङ्ख वादयित्वा ये भुञ्जते ते इत्यर्थः, 'कूलधमगा' कूलध्मायकाः-ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते ते, 'मियलुद्धगा' मृगलुब्धकाः-व्याधवन्मृगमांसजीविनः, 'हत्थितावसा' हस्तितापसाः-ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति ते, 'उदंडगा' उद्दण्डकाः-उत्-ऊर्ध्वं दण्डा येषां ते उद्दण्डकाः, दण्डमूर्ध्वं कृत्वा ये सञ्चरन्ति ते इत्यर्थः; 'दिसापोक्विणो' दिशाप्रोक्षिणः उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति ते, "वक्तवासिणो' वल्कवाससः-वल्कानि तरुत्वच एव वासांसि येषां ते तथा, 'बिलवासिणो' बिलवासिनः= डुबकी लगाकर स्नान करनेवाले, (निमज्जगा) पानी में कुछ देर तक डूबकर स्नान करने वाले, (संपक्वालगा) मिट्टी आदि से अंग को घर्षण कर स्नान करने वाले, (दक्षिणकूलगा) गंगा के दक्षिण तट पर वसने वाले, (उत्तरकूलगा) गंगा के उत्तर तट पर वसने वाले, (संखधमगा) शंखों को बजाकर भोजन करने वाले, (कुलधमगा) नदी के तट पर बैठ कर शब्द कर के भोजन करने वाले, (मियलुद्धगा) ब्याधोंकी तरह मृग के मांस को खाने वाले, (हत्थितावसा) हाथी को मारकर उसके मांस का भोजन करने वाले, (उदंडगा) दंडे को ऊंचा करके फिरने वाले, (दिसापोक्विणो) दिशाओं को जल से सिंचन करने वाले, (वकवासिगो) वृक्षों की छाल को पहिरने वाले, (बिलवासिणो) भूमिगृह में निवास स्नान 4217, (निमज्जगा) पाणीभा थोडीपा2 सुधा मीन स्नान 42वावा, (संपखालगा) माटी माहि 13 25 गने घसीने स्नान 42वा पाणा, (दक्खिणकूलगा) गाना दक्षिण तट 52 सपा, .. (उत्तरकूलगा) गाना उत्तर तट 52 सवा(संखधमगा) za5 वडीने मान 42वावा, (कूलधमगा) नदीना तट 752 मेसीन 6 42ता 42ऐ (आनदि मेति) मोन 4.पाव, (मियलुद्धगा) * शिरीनी पेठे . भानु मांस मावावा, (हत्थितावसा) हाथीने भारीने तेनां मांसनु mo04न 42117, (उदंडगा) ने उयो 42 ॥ 52वावा, (दिसापोक्खिणो) हिशोभा पाणी chaital al, (वक्कवासिणो) वृक्षनी. छार 5321 / आल्, . (बिलवासिणो) . भूभिडमा Page #595 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे जलवासिणो रुक्खमूलिया अंबुभक्खिणोवाउभक्खिणो सेवालभविखणोमूलाहाराकंदाहारा तयाहारा पत्ताहारा पुप्फाहाराबीयाहारा भूमिगृहवासिनः, 'जलवासिणो' जलवासिनः-ये जले प्रविष्टा एव निवसन्ति ते, 'रुक्खमूलिया' वृक्षमूलकाः-तरुतले ये निवसन्ति ते, 'अंबुभक्विणो' अम्बुभक्षिणः= जलाहारकारिणः, 'वाउभक्खिणो' वायुभक्षिणः पवनाहाराः, 'सेवालभक्खिणो' शैवालभक्षिणः-शैवालं जललतां भक्षन्ति तच्छीलाः-जलोपरिस्थितहरितवनस्पतिविशेषभोजिन इत्यर्थः, 'मूलाहारा' मूलाहाराः-मूलानि आहरन्ति तच्छीलाः, 'कंदाहारा' कन्दाऽऽहाराः= सूरणादिकन्दभक्षिणः, ' तयाहारा' त्वगाहाराः निम्बादित्वग्भक्षिणः, 'पत्ताहारा' पत्राऽऽहाराः बिल्वादिपत्रभक्षिणः, 'पुप्फाहारा' पुष्पाऽऽहाराः कुन्दशोभाञ्जनादिपुष्पभक्षिणः, 'बीयाहारा' बीजाऽऽहाराः कूष्माण्डादिबीजभोजिनः, 'परिसडिय-कंद-मूल-तयपत्त-पुप्फ-फला-हारा' परिशटित-कन्द-मूल-त्वक्-पत्र-पुष्प-फला-'हाराः-- परिशटितं केनचिदानीतं स्वयं पतितं च परिशटितम् , तादृशं कन्दमूलत्वपत्रपुष्पफलम् आहरन्ति तच्छीला:-केन चित् आनीतानि तरुभ्यः स्वयं पतितानि वा पत्रपुष्यफलान्येव करने वाले, (जलवासिणो) जल में खर्3e रहने वाले, (रुक्खमूलिया) वृक्ष के नीचे निवास करने वाले, (अंबुभक्खिणो) मात्र जल का आहार करने वाले, (वाउभक्विणो) मात्र वायु का ही आहार करने वाले, (सेवालभक्खिणो) मात्र शैवालका ही आहार करने वाले, (मूलाहारा) मात्र मूल का ही आहार करने वाले, (कंदाहारा) सूरणादिक कंदों का आहार करने वाले, (तयाहारा) त्वक् छालका आहार करने वाले, (पत्ताहारा) बिल्व आदि के पत्तों का आहार करने वाले, (पुप्फाहारा) पुष्पों का आहार करने वाले, (परिसडियकंद-मूल-तय-पत्त-पुप्फ-फला-हारा) tor3a कर या स्वयं लाये हुए नहीं, किन्तु स्वयं निवास 42वावा, (जलवासिणो) rawine SAL 29वावा, (रुक्खमूलिया) वृक्षनी नीय निवास 4211, (अंबुभक्खिणो) भात्र पाणीना माहार 42पापा, (वाउभक्खिणो) मात्र वायुना माहा2 42वावा, (सेवालभक्खिणो) मात्र शैवानी माडा2 4211, (मूलाहारा) मात्र भूगनी माहार 42वावा, (कंदाहारा) सूर माहिना माहा2 42वावा, (तयहारा) 15छास्न्। माडा2 42वावा, (पत्ताहारा) भीसी माहि पान्ने। माडार 421|पा, (पुप्फाहारा) पुण्यानो माहा2 42वावा, (बीयाहारा) भांड माहिना मीने माडा2 4211, (परिसडिय-कंद-मूल-तय-पत्त-पुप्फ-फलाहारा) तडीने अथवा पिते लावेल न होय परंतु पोतानी मेळे पडी गयेलां अथवा केईए Page #596 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 13 वानप्रस्थादीनामुपपातविषये गौतमप्रश्नः 535 परिसडिय-कंद-मूल-तय-पत्त-पुप्फ-फलाहारा जला-भिसेयकढिण-गायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिब अप्पाणं करेमाणा बहुइं वासाइं परियागं पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइभुञ्जते कन्दमूलत्वचामपि तथाविधानामेवोपयोगं कुर्वते ते, 'जलाभिसेय-कढिण-गायभूया' जलाभिषेक-कठिन-गात्र-भूताः-जलाभिषेकेण कठिनं यद् गात्रं तत् प्राप्ता ये ते तथा, 'आयावणाहिं' आतपनाभिः-प्रखररविकराऽऽसेवनाभिः, 'पंचग्गितावेहिं' पञ्चाग्नितापैः-चतसृषु दिक्षु प्रज्वालितैश्चतुर्भिरग्निभिः उपरिभागे सूर्यकिरणपञ्चमैर्ये तापास्तैः; 'इंगालसोल्लियं ' अङ्गारपक्वम्-प्राकृते-पच् ' धातोः स्थाने 'सोल्ल' आदेशो भवति । अङ्गारैर्निर्धूमज्वलदनलपिण्डैरिव पक्वम् , 'कंडुसोल्लियं' कन्दुपक्वम्-कन्दुः चणकादिभर्जनपात्रं, तत्र पक्वम् , ' अप्पाणं करेमाणा' आत्मानं शरीरं कुर्वाणाः, 'बहूई वासाइं परियागं पाउणंति' बहूनि वर्षाणि पर्याय वानप्रस्थपर्यायं पालयन्ति, पालयित्वा, गिरे हुए या किसी के द्वारा लाये गये कंद, मूल, त्वक्, पत्र, पुष्प एवं फलों का आहार करने वाले, (जलाभिसेय-कढिण-गाय भूया) जलाभिषेक करने से जिनका शरीर कठिन हो गया है ऐसे, (आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिव अप्पाणं करेमाणा) तथा आतापना-प्रखर सूर्य की किरणों के सेवन से, पंचाग्नि के बीच बैठकर तापों के सहन करने से अंगार में पक्व हुए जैसे एवं भाड में भूजे हुए जैसे अपने सरीर को करने वाले ये वानप्रस्थ तापस जन (बहूई वासाइं परियागं पाउणंति) बहुत वर्ष पर्यन्त वानप्रस्थ तापस की पर्याय का पालन करते हुए (कालमासे कालं किच्चा) सपी पेइ , भूदा, छातपत्र, पुष्प, तभ04 जना माहा2 42वावा, (जलाभिसेय-कढिण-गाय-भूया) सनी मलि4 42पाथीनां शरी2 4 4 अयां डाय मेवा, (आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिव अप्पाणं करेमाणा) तथा यातायन-अमर सूर्यन रिना सेवनथी, प्यानिना वच्चे बेसीने ताप सहन करवाथी, अंगारमां पकावेल होय तेवां तेमज हांडलामां भूजेल जेवां पोताना शरीरने करी नाखवावाळा ते वानप्र्स्थ् ॥5स्न् (5वी-सी) (बहूई वासाइं परियागं पाउणंति) बाट 12से। सुधा पानप्रस्थ ॥5स्नी पर्यायनु पालन 42i 42दि (कालमासे कालं किच्चा) Page #597 -------------------------------------------------------------------------- ________________ 536 औपपातिकसूत्रे सिएसु देवेसु देवत्ताए उववत्तारो भवंति । पलिओवम वाससहस्समब्भहियं त्थीइ। आराहगा ? णो इणहे स्म्झे। सेसं तं चेव ॥ sU0 13 ॥ ..... मूलम्--से जे इमे जाव सन्निवेसेसु पव्वैया समणा 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'उक्कोसेणं जोइसिएम देवेसु देवत्ताए उववत्तारो भवंति' उत्क्रोशेन ज्योतिषिकेषु देवेषु देवत्वेनोपपत्तारो भवन्ति; 'पलिओवमं वाससयसहस्समब्भहियं ठिई' पल्योपमं वर्षशतसहस्राभ्यधिकं स्थितिःवर्षशतसहस्राणि अभ्यधिकानि यत्र तत्-वर्षशतसहस्राभ्यधिकम् एकलक्षवर्षाधिकं पल्योपमं स्थितिः प्रज्ञप्तेति । शिष्यः पृच्छति-एते ज्यौतिषिका देवा 'आराहगा?' आराधकाः= परलोकस्याराधका भवन्ति किम् ?, उत्तरमाह-'णो इणडे समटे' नाऽयमर्थः समर्थः संगतः, परलोकस्याराधका न भ्व्न्ति। अस्यार्थस्तु-अत्रैवोत्तरार्दैऽष्टमे सूत्रे व्याख्यातः ॥ sU0 13 ॥ टीका-से जे इमे' इत्यादि । 'से जे इमे' अथ य इमे ऽजाव सन्निवेमरण के अवसर में मृत्यु के वशवर्ती हो, (उकोसेणं जोइसिएम देवेसु देवत्ताए उववत्तारो भवंति) उत्कृष्ट रूप से ज्योतिषी देवों में देवरूप से उत्पन्न हो जाते हैं। (पलि ओवमं बाससयसहस्समब्भहियं ठिई) वहां पर उनकी स्थिति 1 लाख वर्ष अधिक एक पल्यप्रमाण होती है। गौतम पूछते हैं-हे नाथ । (आराहगा) ये परलोक के आराधक होते है या नहीं ? उत्तर-(णो इणढे समढे) ये परलोक के आराधक नहीं होते हैं । / सू. 13 ॥ _' से जे इमे जाव' इत्यादि (से जे इमे) जो ये (जाव सनिवेसेसु) ग्राम नगर आदि स्थानों में (पव्वैया 48 अक्सरे 48 4शने (उक्कोसेणं जोइसिएसु देवेसु देवत्ताए उववत्तारो भवंति) उष्ट35थी ज्योतिषी वोमा 135 उत्पन्न थ य छे. (पलिओवमं वाससयसहस्समब्भहियं ठिई) त्या तेमनी स्थिति 1 सय 12स 52 4 58यप्रभाव होय छे. गौतम पूछे छे , हे नाथ! (आराहगा) तमा 52सना maa2|54 लोय छ OM नडि ? उत्तर-(णो इणद्वे सम?) तमा 52॥2॥2॥gh डोत नथी. (सू. 13) ___" से जे इमे जाव" त्याहि. (से जे इमे) 2 (जाव सन्निवेसेसु) आम nA2 याहि स्थानोमा (पव्वैया : Page #598 -------------------------------------------------------------------------- ________________ पीपवर्षिणी-टीका सू. 14 प्रव्रजित श्रमणोपपातविषये गौतमप्रश्नः 137 भवति, ते जहा-कंदप्पिया कुक्कुइया मोहरिया गीयरैपिया मवणसीला, ते णं एएणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियाय पाउणंति, पाउणित्ता तस्स ठाणस्स अणासेसु पब्वैया समणा भवंति ' यावत्सन्निवेशेषु प्रव्रजिताः श्रमणाः भवन्ति, 'तं जहा' तषथा-'कंदप्पिया' कान्दर्पिकाः-हास्यकारका भाण्डादयः, 'कुक्कुइया' कौकुचिकाःकुकुचेन-कुत्सितचेष्टया चरन्तीति कौकुचिकाः ये च भ्रूनयनवदनकरचरणाऽऽदिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्ति ते। 'मोहरिया' मौलरिकाः वाचालाः-नानाविधाऽसम्बद्धभाषिण इत्य्र्थ्ः। 'गीय-रै-प्पिया' गीतरति-प्रियाः-गीतेन या रतिः क्रीडा सा प्रिया येषां ते तथा, 'नचणसीला' नर्तनशीलाः 'ते गं एएणं विहारेणं विहरमाणा' ते खलु एतेन विहारेण विहरन्तः उक्तमाचरणमाचरन्तः, 'बहूई वासाइं सामण्णपरियाय पाउणंति' बहूनि वर्षाणि श्रामण्यपर्यायं= चारित्रपर्यायं पालयन्ति, 'पाउणित्ता' पालयित्वा 'तस्स ठाणस्स' तस्य स्थानस्य= समणा) प्रव्रजित श्रमण होते हैं, (तं जहा) जैसे--(कंदप्पिया कुकुइया मोहरिया गीयरैप्पिया) कांदर्पिक-हास्यकारक भांड आदि, कौकुचिक-भ्र, नयन, वदन, कर एवं चरण आदिकों से कुत्सित चेष्टाए~ करके भांडों की तरह स्वयं न ha~sakara दूसरों को ha~sAne वाले, गीतपूर्वक क्रीर्3A को अधिक पसंद करने वाले, (नच्चणसीला) नृत्य करने के स्वभाव वाले; ये सब (एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियायं पाउणंति) अपने 2 पद के अनुसार उक्त आचरण कोआचरण करते हुए बहुत वर्षोंतक श्रमणपर्याय को पालते हैं, (पाउणित्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं समणा) प्रशस्ति श्रम थाय छ, (तं जहा) 2पा (कंदप्पिया कुक्कुइया मोहरिया गीय-रै-प्पिया) 4-द्दास्य्|24 (माया) माहि, डीयिट-भ नयन, वन, कर तेमज पग आदि वडे कुत्सित चेष्टाओ करी भवैयानी पेठे स्वयं (पते) न हसतां बीजाने हसाववावाळा, मखरिक-अनेक प्रकारना असंम् प्रसा5 4211, गीतयुत जडाने पधारे 54 42वापा, (नच्चणसीला) नृत्य 42वाना स्वभावा, या मधा (एएणं विहारेणं विहरमाणा बहूई कासाई सामण्णपरियायं पाउणंति) पोत पोतानां 54 प्रमाणे त मायरभुने सायरतां मायरतै गि 12से। सुधी श्रम-पर्यायने पाणे छ. ( पाउणित्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं Page #599 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र लोइय-अपडिकंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति, तर्हि तेसिं गई, सेसं तं चेव, णवरं पलिओवमं वाससयसहस्समब्भहियं ठिई ॥ sU0 14 ॥ उक्तस्य पापस्थानस्य, 'अणालोइयापडिकंता' अनालोचिताऽप्रतिक्रान्ताः-अनालोचिताश्च ते अप्रतिक्रान्ताः-गुरूणां समीपे अकृताऽऽलोचनका अतएव दोषादनिवृत्ता इत्यर्थः । 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा, 'उक्कोसेणं सोहम्मे कप्पे कंदप्पिएम देवेसु देवत्ताए उववत्तारो भवंति' उत्कर्षेण सौधर्मे कल्पे कान्दर्पिकेषु= हास्यक्रीडाकारकेषु देवेषु देवत्वेनोपपत्तारो भवन्ति, 'तहिं तेसिं गई' तत्र तेषां गतिः 'सेसं तं चेव' शेषं तदेव पूर्वोक्तमेव बोध्यम् । 'पलिओवमं वाससयसहस्समब्भहियं ठिई' पल्योपमं वर्षशतसहस्राऽभ्यधिकं स्थितिः-लक्षवर्षाधिकं पल्योपमं स्थितिः ॥ nU0 14 ॥ किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति) पालन करते हुए अंत समय वे अपने उक्त पापस्थानों की गुरु के समीप आलोचना नहीं करके उनसे निवृत्त नहीं होते हैं, इसलिए जब वे काल-अवसर में काल करते हैं, तव अधिक से अधिक सौधर्मकल्प में जो हास्यक्रीडाकारक देव हैं उनमें देवरूप से उत्पन्न होते हैं। (तहिं तेसिं गई सेसं तं चेव) वहीं पर उनकी गति आदि बतलाई गई है। यहां पर और भी जो कुछ वक्तव्य है वह इसी आगमके उत्तरार्ध में आठवें सूत्र की तरह समझ लेना चाहिये। (पलिओवमं वाससयसहस्समब्भहियं ठिई) उस कल्प में उनकी स्थिति उस पर्याय में 1 लाख वर्ष अधिक 1 पल्य की जाननी चाहिये । / sU0 14 ॥ सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति) पासन 42i 42ऐ अंत समये तेओ पितानां उक्त पापस्थानोनी गुरुनी पासे आलोचना न करवाथी तेनाथी निवृत्त थता नथी. तेथी ज्यारे तेओ काल अवसरे काल करे छे त्यारे वधारेमां वधारे सौधर्म ka5मां जे हास्यक्रीडाकारक देव छे तभा 13 उत्पन्न थाय छे. (तहिं तेसिं गई सेसं तं चेव) त्यो भनी गति आदि बताववामां आवेल छे. अहीं बीजुं पण जे कांई वर्णन छे ते आ मागभना त्तरार्थना सभा सूत्रनी पेठे सम य . (पलिओवमं वाससयसहस्समब्भहियं ठिई) से 485म तेमनी स्थिति ते पर्यायभा 1 ॥ वरस षित 1 पदयनी पशुपी नेस. (सू. 14) Page #600 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका स. 15 सांख्यादय. परिव्राजकभेदाः ___ मूलम्-से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तं जहा-संखा जोगी काविला भिउव्वा हंसा परमहंसा टीका-' से जे इमे' इत्यादि । ' से जे इमे' अथ य इमे ईदृशाः 'जाव सन्निवेसेसु यावत् सन्निवेशेषु, 'परिवायगा भवंति' परिव्राजकाः संन्यासिनो भवन्ति, 'तं जहा' तद्यथा-'संखा जोगी काविला भिउव्वा हंसा परमहंसा बहूदगा कुडिव्वया कण्हपरिवायगा' सांख्याः योगिनः कापिलाः भार्गवाः हंसाः परमहंसा बहूदकाः कुटीव्रताः कृष्णपरिव्राजकाः, तत्र सांख्याः सांख्यमतानुयायिनः, योगिनः-योगश्चित्तवृत्तिनिरोधः सोऽस्त्येषां ते योगिनः, 'कापिलं शास्त्रं सांख्यं द्विविधम्-सेश्वरं निरीश्वरं c। तत्र सेश्वरं सांख्यं भगवदवतारः कपिलः प्रणीतवान् , निरीश्वरं सांख्यं तु अग्न्यवतारः कपिल इति सांख्यशास्त्रानुयायिनः' इति vaacsptyaabhidhaankoshH| निरीश्वरसांख्यमतानुयायिन इति भाव्ः। 'भिउन्चा' से जे इमे जाव' इत्यादि । (से जे इमे) जो ये (जाव सनिवेसेसु) ग्राम आकर आदिसे लेकर सन्निवेश तक के स्थानों में (परिव्वायगा) 'परिव्राजक रहते हैं; जैसे (संखा जोगी काविला भिउव्वा हंसा परमहंसा) सांख्य-सांख्यमतानुयायी साधु, योगी-चित्तवृत्तिनिरोधरूप योग को पालन करने वाले साधु, कापिल-निरीश्वर सांख्यमतानुयायी साधु, (1) सांख्य दो प्रकार के हैं-1 सेश्वरसांख्य, 2 niriishvrsaaNkhy| सेश्वरसांख्यईश्वर को मानता है । निरीश्वर सांख्य ईश्वर को नहीं मानता है । वाचस्पत्याभिधानकोष में ऐसा लिखा है कि भगवदवतारस्वरूप कपिलने ईश्वरवादी सांख्य को, एवं अग्न्यवतारविशिष्ट उसी कपिलने निरीश्वरवादी सांख्य को रचा है। " से जे इमे जाव" त्याहि. (से जे इमे) 2 ॥ (जाव सन्निवेसेसु) म 42 माहिया वन सन्निवेश सुधानां स्थानमा (परिव्वायगा) परिमा044 29 छे, रेवा (संखा जोगी काविला भिउव्वा हंसा परमहंसा) सांज्य-सांध्यमतन मनुयायी साधु, गी-चित्तवृत्तिनिरोधरूप भेगनुं पालन करवावाळा साधु, कापिल-nirIshv2 'सांज्यभत अनुयायी साधु, मासु बिना 4, (हंसा) इंस (1) सांभ्य में प्रधानां छे. 1 सेश्वरसाज्य- 2 निरीश्वरसाज्य. seshvrsAMkhya ईश्वरने माने छे. निरीश्वरसांख्य ईश्वरने मानता नथी. वाचस्पत्याभिधान कोषमां एम लख्युं छे के भगवानना अवतारस्वरूप कपिले ईश्वरवादी sAMone temaja agni-अवतार-विशिष्ट तेज कपिले निरीश्वरवादी सांख्य रच्युं che. Page #601 -------------------------------------------------------------------------- ________________ औपपातिकत्रे बहूदगा कुडिव्वया कण्हपरिव्वायगा । तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवति, तं जहा - 540 कण्णे य करकंडेय, अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते य नारए ॥ भार्गवाः-भृगुर्लोकप्रसिद्ध ऋषिस्तद्वंशजाः भार्गवाः । ' हंसा ' - हंसाः = पर्वत कुहरपथ्यास्स्श्रमास्स्रामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति । ' परमहंसा' परमहंसाः, एतेषु नदी - पुलिनसमागमप्रदेशेषु वसन्ति मरणसमये चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति । 'बहूदगा ' बहूदकाः, इमे तु ग्राम एकरात्रिका, नगरे पञ्चरात्रिकाः प्राप्तभोगांव भुञ्जते इति । ' कुडिव्या ' कुटीव्रताः = कुटीचराः, ते च कुट्यां वर्तमाना व्यपगत क्रोधलोभमोहा अहङ्कारं वर्जयन्ति । ' कण्हपरिव्वायगा ' कृष्णपरिव्राजकाः - परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्। 'तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति ' तत्र खलु स्त् ह्मणरिवाजका भवन्ति । तं जहा " , तद्यथा - ' कण्णेय करकंडेय अंबडे य भार्गव- - भृगु ऋषि के वंशज (शिष्य), हंस - पर्वतकी गुफा, आश्रम, देवमन्दिर तथा बगीचा आदि में निवास करने वाले साधु, जो सिर्फ भिक्षा के लिये ही ग्राम में आते हैं, (परमहंसा) नदी के तट पर नग्नरूप में रहने वाले साधु, जो मरण काल में चीर, कौपीन और कुशा को त्याग कर मरण करते हैं । (बहूदगा) एक रात ग्राम में पांच राततक नगर में रहें तथा जो मिले सो खावें ऐसे बहूदक साधु, ( कुडिव्या) कुटीत्रत - कुटीचर- क्रोध, लोभ एवं मोह तथा अहंकार से रहित होकर पर्णकुटी में रहने वाले, ( कण्हपरिव्वायगा ) नारयण के भक्त परिव्राजक--अथवा कृष्ण के भक्त परिव्राजक, (तत्थ) इनमें (अट्ठ) आठ (इमे) ये (माहण 4 पर्वतनी गुफा, आश्रम तथा बगीचा आदिमां निवास करवावाळा साधु, मात्र लिक्षी भाटे गामां आवे छे. (परमहंसा) नहीना तट उपर न्ग्न्रूपमां रहेनारा साधु, जे मरणकालमां चीर, कौपीन (लंगोटी) अने कुशाने त्याग 4री भराशु थामे छे. (बहूद्गा) खेड रात गाममां, पांच रात सुधी नगरमां रहे तथा ने भजे ते जाय सेवा मडूह साधु, ( कुडिब्बा) त्तीव्रत-कुटीचर-क्रोध, लेआभ तेमज मेआह तथा अहंकारथी रहित थईने पण - छुटीमा रहेवावाजा, ( कण्ह परिव्वायगा ) नारायगुना लम्त परिवा44 अथवा pR'SNunA लडत परिवा44, (तत्थ ) मेमां (अट्ठ) आठ (इमे) या (माहणपरि Page #602 -------------------------------------------------------------------------- ________________ पीयूषषिणी-टीका सू. 15 कर्णादीनां शीलध्यादीनां परिव्राजकानांवर्णनम् 541 तत्थ खलु इमे अखत्तियपरिव्वायया भ्व्ण्ति। तं जहासीलही ससिहारे नग्गई भग्गईति य ॥ विदेहे राया रामे बलेति य अहमे ॥suu0 15 ॥ मूलम् ते णं परिवाया रिउवेय्-य्जुव्वेय्-साम्वेय्प्रास्रे। कण्हे दीवायणे चेव देवगुत्ते य नारए ॥ कर्णश्च करकण्टश्च अम्बडश्च पराशरः । कृष्णो द्वैपायनश्चैव देवगुप्तश्च नारदः । एतेऽष्टौ ब्राह्मणपरिव्राजकाः । 'तत्थ खलु इमे अट्ठ खत्तियपरिचायगा भवंति' तत्र खल्विमेऽष्टौ क्षत्रियपरिव्राजका भवन्ति, 'तं जहा' तद्यथा-'सीलही ससिहारे नग्गई भग्गईति य । विदेहे राया रामेबलेति य अमे|' शीलधीः शशिधारो नग्नको भग्नक इति च । विदेहो राजा रामो बल इति च अष्टमः । एते षोडश परिवाजका लोकतो ज्ञेयाः । / sU0 15 ॥ टीका-' ते ण परिवाया' इत्यादि । 'ते णं परिवाया' ते खलु परिबायगा भवंति ) ब्राह्मण की जाति के परिव्राजक होते हैं-( तं जहा ) सो जैसे (कण्णे य करकंडे य अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते य नारए.) 1 कर्ण, 2 करकंड, 3 अंबड, 4 पारासर, 5 कृष्ण, 6 द्वैपायन, 7 देवगुप्त एवं नारद । (तत्थ खलु इमे अट्ठ खत्तियपरिव्वायगा) तथा ये आठ क्षत्रिय जाति के परिव्राजक होते हैं; (तं जहा) सो जैसे-(सीलही ससिहारे य नग्गई भग्गई ति y। विदेहे राया रामे बलेति य अट्ठमे) शीलधी, शशिधार, नग्नक, भग्नक, विदेह, राजा राम और बल ॥ सू. 15 ॥ 'तेणं परिव्वाया रिउवेय' इत्यादि । (ते ण परिवाया) ये 16 साधु-परिव्राजक-आठ ब्राह्मण जाति के आठ क्षत्रिय व्वायगा भवंति) प्राझनी मतिना परिवार थाय छे, (तं जहा) रेम (कण्णे य करकंडे य अंबडे य परासरे । कण्हे दीवायणे चेव, देवगुत्ते य नारए) 1 4, 2 4247, 3 2557, 4 पास2, 5 , 6 द्वैपायन, 7 हेवशुत, तभ04 8 nA26. (तत्थ खलु इमे अट्ठ खत्तियपरिव्वायगा भवंति) तथा ॥ मा क्षत्रियजतिना परिवा4ओय छे. (तं जहा) म (सीलही ससिहारे नग्गई भग्गईति य । विदेहे राया रामे बलेति य अट्ठमे) 1 2अधी, 2 शशिधार, 3 नन, 4 लान, 5 विद्वेड, 6 , 7 राम तथा 8 मस. (सू. 15) ' तेणं परिवाया रिउवेय' त्यादि. (ते णं परिव्वाया) मा 16 साधु-परिवा44 मा प्राय गति सने Page #603 -------------------------------------------------------------------------- ________________ औपपातिक अहव्वणवेय- इतिहासपंचमाणं निघंटुछट्टाणं संगोवंगाणं सरहस्साणं चउन्हं वेदाणं सारगा पारगा धारगा सडंगवी सहितंतविसारया, संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते jor3a 542 परिव्राजकाः -- प्राग्वर्णिता अष्टौ ब्राह्मणपरित्राजकाः, अष्टौ क्षत्रियपरित्राजकाः, ते कीदृशाः ? अत्रास्से - 'रिउवेय-यजुव्वेय - सामवेय- अहन्त्रणवेय - इतिहासपंचमाणं ' ऋग्वेदयजुर्वेद सामवेदाऽथर्ववेदेतिहासपञ्चमानाम् ऋग्वेदादयश्चत्वारो वेदाः, तथा इतिहास पञ्चमो - येषां ते इतिहासपञ्चमाः तेषाम् ' निघंटुछडाणं ' निघण्टुपष्टानाम् निघण्टुर्नाम कोशः षष्ठः = षट्संख्यापूरको येषां तेषां ' संगोवंगाणं ' साङ्गोपाङ्गानाम् - अङ्गैरुपाङ्गैः सहितानाम्, ' सरहस्साणं ' सरहस्यानां रहस्ययुक्तानाम्, 'चउन्हें ' चतुर्णाम्, 'वेदाणं' वेदानाम्, सारगा सारकाः = अध्यापनद्वारेण प्रवर्तकाः, अथवा स्मारकाः अन्येषां विस्मृतस्य स्मारणात्, 'पारगा ' पारगाः = संपूर्णवेदार्थज्ञानवन्तः, ' धारगा ' धारकाः = धारयितुं क्षमाः, 'सडंगवी' षडङ्गविदः, 'सट्टितंत विसारया' षष्ठितन्त्रविशारदाः- षष्ठितन्त्रं-कपिलसिद्वान्तःतत्र विशारदाः = पण्डिताः, 'संखाणे ' संख्याने गणितविषये. 'सिक्खाकप्पे ' शिक्षाकल्पे 6 , जाति के (रिउवेय-यजुव्वेय - सामवेय - अहव्वणवेय - इतिहासपंचमाणं निघंटुछद्वाणं संगोत्रं गाणं सरहस्साणं चउन्हं वेदाणं) ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद, इतिहास, निघंटु इन छह शास्त्रों के तथा इन शास्त्रों के और भी जितने अंग और उपांग हैं उनके एवं रहस्य सहित चार वेदों के ( सारगा) पाठन द्वारा प्रचारक होते हैं, या दूसरों के लिये विस्मृत हुए इन के स्मारक होते हैं. (पारगा) स्वयं भी इन सब शास्त्रों के ज्ञाता होते हैं, (धारगा) इन सबकी धारणा वाले होते हैं । इसलिये ये (सडंगवी) पडंगवेदवित् कहे जाते हैं । ये (सविसारया ) षष्टितंत्र - कपिलशास्त्र के भी वेत्ता होते हैं, (संखाणे सिक्खा मा क्षत्रिय लतिना (रिउवेय-यजुव्वेय - सामवेय- अहह्व्वणवेय- इतिहास - पंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउन्हं बेदाणं) ऋग्वेद, यजुर्वेद्द, सामवेद्द, अथववेद, इतिहास, निघंटु आ छ शास्त्रोनां, तथा आ शास्त्रानां बीजा पाशु भेटतां गंग अने उपांग छे तेमनां, रहस्यसहित चार वेद्दोनां (सारगा) पठनद्वारा प्रचारक होय छे, अथवा खीजाने विस्मरण थयेल होय ते तेमने याद 4शवनारा होय छे, (पारगा) पोते पशु ते शास्त्री लगुनारा होय छे, तेथी तेथे। (धारगा) या अघांनी धारणावासा होय छे, तेथी तेथे (सडंगवी) षडंगवेदवित् उवाय छे. तेथे (सद्वितंतविसारया ) षष्टितंत्र - पिशास्त्रमा पशु Page #604 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका स. 16 कर्णा.शीलध्या. च वेदादिसकलशास्त्राभिज्ञत्वम् 543 सामयणे अण्णेसु य बहसु बंभण्णएसु य सत्थेसु सुपरिणिडिया यावि होत्था ॥ sU016 ॥ . मूलम्-ते णं परिव्वायगा दाणधम्मं च सोयधम्म अक्षरस्वरूपनिरूपकं शास्त्रं शिक्षा, तथाविधसमाचारप्ररूपकं शास्त्रमेव कल्पस्तस्मिन् , 'वागरणे' व्याकरणे शब्दशास्त्रे, 'छंदे' छन्दसि=वृत्तबोधके शास्त्रे, 'निरुत्ते' निरुक्ते शब्दार्थबोधके, 'जोइसामयणे' ज्योतिषामयने ज्योतिश्शास्त्रे, 'अण्णेसु य बहुसु बंभण्णएमु य सत्थेसु' अन्येषु च बहुषु ब्राह्मण्येषु च शास्त्रेषु-ब्राह्मणेभ्यो हितानि ब्राह्मण्यानि-वेदव्याख्यारूपाणि ब्राह्मणादीनि शास्त्राणि तेषु च बहुषु शास्त्रेषु, 'सुपरिणिद्विया यावि होत्था' सुपरिनिष्ठिताः परिपक्वज्ञानाश्चापि भवन्ति ॥ sU0 16 ॥ टीका- ते णं परिवाया' इत्यादि। "ते णं परिव्याया' ते खलु परिव्राजकाः, 'दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च ' दानधर्मं च शौचधर्म च कप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभण्णएमु य सत्थेसु सुपरिणिट्ठिया यावि होत्था) तथा गणित के विषय में, शिक्षा-अक्षर के स्वरूप को निरूपण करने वाले शास्त्र में, कल्प में, व्याकरण शास्त्र में, छंद शास्त्र में, निरुक्त-शब्दार्थबोधक शास्त्र में, एवं ज्योतिष शास्त्र में और भी अनेक बहुत से ब्राह्मणशास्त्रों में ये परिपक्व ज्ञानशाली होते हैं । सू. 16 ॥ 'तेणं परिव्यायगा' इत्यादि (ते णं परिव्वायगा) ये समस्त परिव्राजक (दाणधम्मं च सोयधम्मं च) दानधर्म की, शौचधर्म की, (तित्थाभिसेयं च) तीर्थाभिषेक की (आघवेमाणा) जनता में न्गुना। हाय छे. (संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभण्णएसु य सत्थेसु सुपरिणिद्विया यावि होत्था) तथा गणितना विस्स्यमां, शिक्षा-अक्षरना स्वरूपने निरूपण करवावाळा शास्त्रमां, कल्पमां, व्याकरण शास्त्रमां, छंद शास्त्रमां, निरुक्त-शब्दार्थ बेधक शास्त्रमां, तेमज ज्योतिष शास्त्रमां अने बीजा पण अनेक ब्राह्मण शास्त्रोमां तेओ ज्ञानशाली होय छे. (सू. 16) 'तेणं परिव्वायगा' त्याहि. (ते णं परिव्वायगा) मा समस्त परिमा (दाणधम्मं च सोयधम्मं च) नियमनी, शौयधमनी, (तित्थाभिसेयं च) तीर्थ मलिषेनी (आघवेमाणा) Page #605 -------------------------------------------------------------------------- ________________ औपातिकसूत्रे च तित्थाभिसेयं च आघवेमाणा पण्णवेमाणा परवेमाणा विहरंति । जं णं अम्हं किंचि असुई भवै त णं उदएण य मट्टियाए य पक्खालियं सुई भवै । एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं ग्मिस्सामो॥ sU0 17 ॥ तीर्थाभिषेकञ्च, 'आघवेमाणा' आख्यान्तः कथयन्तः, 'पण्णवेमाणा' प्रज्ञापयन्तः= बोधयन्तः, 'परूवेमाणा' प्ररूपयन्तः उपपत्तिभिः स्वसिद्धान्तं स्थापयन्तो विहरन्ति । 'जं णं अम्हं किंचि असुई भवै ' यत् खल्वस्माकं किञ्चिदशुचि भवति, 'तं णं उदएण य मट्टियाए य पक्खालियं सुई भवै ' तत्खलु उदकेन च मृत्तिकया च प्रक्षालितं शुचि भवति-पवित्रं भवति, 'एवं खलु अम्हे' एवं खलु वयं, 'चोक्खा ' चोक्षाः कृतप्रमार्जनाः-विमलदेहनेपथ्याः, 'चोक्खायारा' चोक्षाचाराः पवित्राचाराः, अतएव -' मुई' पुष्टि करते हुए (पण्णवेमाणा) जनता को ये सब बातें अच्छी तरह समझाते हुए (परूवेमाणा विहरंति) जनता में इनकी युक्तिपूर्वक प्ररूपणा करते हुए विचरते रहते हैं। (जं णं अम्हं किंचि असुई भवै त णं उदएण य मट्टियाए य पक्वालियं सुई भवै) वे कहते हैं कि जो कुछ भी हम लोगों की दृष्टि में अपवित्र ज्ञात होता है वह पानी से या मिट्टी से जब प्रक्षालित हो जाता है तब वह शुचि हो जाता है । (एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्वेणं सग्गं गमिस्सामो) इस प्रकार हम लोग चोखे हैं और हमारा आचारविचार भी चोखा-पवित्र है। नतामा पुष्टि (प्रया2) 42t। 24, (पण्णवेमाणा), निताने या मधी पाता सारी रीत सभा 24, (परूवेमाणा विहरंति) नतम तभनी युस्तिपूर्व 4 pr35| 42 ॥ 24 / वियरता 29 छे. (जं णं अम्हं किं चि असुई भवै तं णं उदएण य मट्टियाए य पक्खालियं सुई भवै) ते॥ 4 छ 2 xis पण आपणी दष्टिमां अपवित्र जणाय छे ते पाणीथी अथवा माटीथी जे घोपामा मावे ते शुस्थि- पवित्र 5 लय छे. (एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमयारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं गमिस्सामो) आ प्रकारे आपणे चेकखा छीए, अने आपणा आचारविचार पण चेकखा Page #606 -------------------------------------------------------------------------- ________________ पोषचर्षिणी टीका सु. 18 कर्णादि शीलध्यादि परिव्राजकानामा चारवर्णनम् 545. ___ मूलम्-तेसिं णं परिवायगाणं णो कप्पद, अगडं वा तलायं वा नई वा वाविं वा पुक्खरिणिं वा दीहियं वा गुंजालियं शुचयः शुद्धाः 'सुइसमायारा' शुचिसमाचाराः सर्वथा शुद्धाचाराः भवित्ता' भूत्वा 'अभिसेय-जल-पूय-प्पाणो' अभिषेक-जल-पूतास्-त्मानः-अभिमन्त्रितजलैः पूताः= पवित्रा आत्मानो येषां ते तथा, 'अविश्वेणं सग्गं गमिस्सामो' अविघ्नेन स्वर्ग गमिष्यामःअस्माकं स्वर्गगमनं निर्बाधमस्ति-इत्यर्थः ॥ sU0 17 ॥ टीका--'तेसिंण परिव्वायगाणं' इत्यादि । 'तेसिं गं परिवायगाणं' तेषां खलु परिव्राजकानाम् , 'णो कप्पइ अगडं वा तलायं वा नई वा वाविं वा पुक्खरिणिं वा दीहियं वा गुंजालियं वा सरं वा सागरं वा ओगाहित्तए' नो कल्पतेऽवटं वा तडागं वा नदी वा वापी वा पुष्करिणी वा दीर्घिकां वा गुञ्जालिका वा सरो हम शुचि हैं और हमारा आचार-विचार भी शुचि हैं। इस तरह शुचि होकर, अभिमंत्रित जल से सर्वथा आत्मा को पवित्र कर हम लोग विना किसी विघ्न के स्वर्ग में जावेंगे-हम लोगों को स्वर्गप्राप्ति निर्बाध है ॥ सू. 17 ॥ 'तेसिं णं परिवायगाणं' इत्यादि । (तेसिं णं परिवायगाणं) इन परिव्राजकों को (णो कप्पइ) इतनी बातें कल्पित नहीं है-(अगडं वा तलायं वा नैं वा वाविं वा पुक्खरिणिं वा दीहियं वा गुंजालिय वा सरं वा सागरं वा ओगाहित्तए) कूए में प्रवेश करना, तालाब में प्रवेश करना, नदी में प्रवेश करना, बावर्3I में प्रवेश करना, पुष्करिणी में प्रवेश करना, दीर्घिका में प्रवेश करना, गुंजालिका में प्रवेश करना, सरोवर में प्रवेश करना, एवं समुद्र में प्रवेश करना । पवित्र छे. अमे शुचि छीए, अने अमारा आचारविचार पण शुचि छे. आवी रीते शचि थईने, अभिमंत्रित जलथी सर्वथा आत्माने पवित्र करीने अमे कई जातना विद्ध विना स्वर्गमां जशुं-अमने स्वर्गनी प्राप्ति निबंध छे. (सू. 17) 'तेसिं गं परिव्वायगाणं' त्याहि. (तेसिं गं परिव्वायगाणं) ॥ परिवानी (णो कप्पइ) मारी तो दियत नथी. (अगडं वा तलायं वा नई वा वाविं वा पुक्खरिणिं वा दीहियं वा गुंजालियं वा सरं वा सागरं वा ओगाहित्तए) एवामा प्रवेश 42वो, तभी . प्रवेश करे, नदीमां प्रवेश करे, वावमां प्रवेश करे, पुष्करिणीमां प्रवेश कर, दीईइकामां प्रवेश करे, गुंजालिकामां प्रवेश करे, सरेवरमां प्रवेश Page #607 -------------------------------------------------------------------------- ________________ औपपातिकमरे वा सरं वा सागरं वा ओगाहित्तए, णण्णत्थ अद्धान्न्ग्म्न्नेन्न्ण्। णोकप्पइ सगडं वा जाव संदमाणियं वा दुरूहित्ताणं ग्च्छित्ते। वा सागरं वाऽवगाहितुम्, तत्रावटः कूपः, बापी चतुष्कोणजलाशयविशेषः, पुष्करिणी= वर्तुलाकारजलाशयः, दीर्घिका आयताकारजलाशयः, गुलालिका वक्रजलाशयः, सरः= कृत्रिमपद्मयुक्तजलाशयः, तेषु प्रवेष्टुं संन्यासिनां न कल्पते, 'णण्णस्थ अदाणगमणेणं' नान्यत्राध्वगमनात्=न इति यो निषेधः सोऽध्वगमनादन्यत्र, मार्गे जलाशयप्रवेशो न निषिद्ध इत्यर्थः । 'णो कप्पइ सगडं वा जाव संदमाणियं वा दुरूहित्ता णं गच्छित्तए' नो कल्पते शकटं वा यावत् स्यन्दमानिकां वाऽधिरुह्य खलु गन्तुम्-शकटमधिरुह्य गन्तुं न कल्पते इत्यन्वयः, यावच्छब्दादिदं बोध्यम्-रथं वा यानं वा युग्यं वा गिल्लिं वा-पुरुषद्वयोत्क्षिप्तदोल्लिकां वा 'मोल्लिकां वा' यानविशेषं वा प्रवहणं वा शिबिकाम् वा इति, थिल्लिंवा =अश्वद्वयवाह्य यानविशेषं वा, तथा स्यन्दमानिकां शिबिकाविशेषं वा, आरुह्य गन्तुं तेषां परिचार कोने वाले जलाशय का नाम बावर्3I, गोल मुहवाले जलाशय का नाम पुष्करिणी, एवं विस्तृत आकारवाले जलाशय का नाम दीर्घिका है, जो जलाशय टेडा होता है उसका नाम गुंजालिका है । इन सब में प्रवेश करना संन्यासियों के लिये निषिद्ध है |हां (णण्णस्थ अद्धागमणेणं) मार्ग में चलते समय यदि कोई तालाब नदी आदि जलाशय बीच में पड जाय तो अगत्या उसमें होकर जाना निषिद्ध नहीं है । (णो कप्पइ सगडं वा जाव संदमाणियं वा दुरूहित्ता गच्छित्तए) इसी तरह शकट-बैलगाडी पर car3हकर भी जाना निषिद्ध है । यहां 'यावत्' शब्द से-"रथं वा यानं वा युग्यं वा गिल्लि वा" इत्यादि पाठ गृहीत हुआ है। इसका मतलब इस प्रकार है-रथ पर, यान पर, घोर्3e पर, दो पुरुष जिसे लेकर चलते हैं ऐसी करवो, तेमज समुद्रमां प्रवेश करे. चारे कोरेथी घेरायेलुं जलाशय हेय तेनुं नाम वाव, गेळ मुखवाळुं जलाशय होय ते पुष्करिणी, तेमज विस्तृत आकारवाळां जलाशयने दीधिंका कहे छे. जे जलाशय वांकाचुंकां होय छे तेनुं नाम गुंजालिका छे. आ बधामां प्रवेश करे ए संन्यासीओने माटे निषिद्ध ch.| (णण्णत्थ अद्धाणगमणेणं) भाभा यासती मते ने ता नही आदि जळाशय वचमां आवी जाय ते अगत्या तेमां थईने जवुं निषिद्ध नथी. (जो कप्पइ सगडं वा जाव संदमाणियं वा दुरूहित्ता गच्छित्तए) मापी रीत शकट-अळदनुं गाडुं पर चडीने पण जवुं निषिद्ध छे. अहीं यावत यी " रथं वा यानं वा युग्यं वा गिल्लिं वा" छत्यादि 8 अडले यो छे. एनो मतलब ए छे के रथ पर, यान पर, घोडा para, be mANaso jene Page #608 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका स. 17कर्णादि शीलध्यादि परिव्राजकानामाचारवर्णनम् 557 तेसिं णं परिव्वायगाणं णो कप्पइ आसं वा हत्थिं वा उट्टे वा गोणिं वा महिसं वा खरं वा दुरूहित्ता णं गमित्तए, णण्णत्थ ब्लामिओगेन्न्ण्। तेसिं णं परिवायगाणं णो कप्पइ नडपेच्छाइ वा जाव मागहपेच्छाइ वा पेच्छित्ते। तेसिं गं परिवायगाणंणो वाजकानां न कल्पते इत्यन्वयः, 'तेसिं णं परिव्वायगाणं नो कप्पइ आसं वा हत्यि वा उट्टे वा गोणि वा महिसं वा खरं वा दुरूहित्ताणं गमित्तए णण्णत्थ बलाभियोगेणं' तेषां खलु परिव्राजकानां न कल्पतेऽश्व वा हस्तिनं वोष्ट्र वा गां वा महिषं वा खरं वाऽधिरुह्य खलु गन्तुम्-नान्यत्र बलाऽभियोगात्-बलेन बलात्कारेण यः अभियोगः नियोजनं-बलबत्पारन्त्र्यनियोग इत्यर्थः, तस्मात् , अन्यत्र तेषां परिव्राजकानां गन्तुं न क्ल्प्ते। 'तेसिं गं परिव्वायगाणं णो कप्पइ नडपेच्छाइ वा जाव मागहपेच्छाइ वा पेच्छित्तए' तेषां खलु परिव्राजकानां नो कल्पते नटप्रेक्षणमिति वा यावन्मागधप्रेक्षणमिति वा प्रेक्षितुम्डोली पर, अथवा झोल्लिका-यानविशेष पर, प्रवहण-पालकी पर, बग्घी पर, एवं स्यन्दमानिका-तामजाम पर car3हकर भी जाना साधुओं के लिए वर्जित है। (तेसिंणं परिव्वायगाणं णोकप्पइ आसं वा हत्थिं वा उट्टे वा, गोणि वा, महिसं वा, खरं वा दुरूहित्ताणं गमित्तए) उन परिव्राजकों को घोडे पर, हाथी पर, U~Ta पर, बैल पर, भइंसा पर, एवं गधे पर car3ह कर भी चलना वर्जित है, (णण्णत्थ बलाभिओगेणं) बलाभियोग को छोड कर । यदि कोई हठ करके अर्थात् जबर्दस्ती से बैठाबे तो दोष नहीं है । (तेसिं णं परिवायगाणं णो कप्पइ नडपेच्छाइ वा जाव मागहपेच्छाइ वा पेच्छित्तए) उन परिव्राजकों को यह भी उचित नहीं है, अर्थात् उनके आचारके अनुसार यह भी उन्हें वर्जित है कि वे लईने उपाडीने चाले छे एवी डोली पर अथवा एल्लिका नामना यानविशेष पर, प्रवहण-पालखी पर, बग्गी पर तेमज स्वमानिका-तामजाम पर यदीने 59 साधुभाने माटे पनि त छ. (तेसिं णं परिव्वायगाणं णो कप्पर्3a आसं वा हत्यिं वा उटुं वा गोणिं वा महिसं वा खरं वा दुरूहित्ताणं गमित्तए) ते परिव्राजकने घोडा पर, हाथी पर, ऊंट पर, बळद पर, भेंसा पर, तेमज गधे 52 वढीने यासपति छे.(गण्णत्थ बलाभिओगेणं) महालियोछोडीन, ने 4रीने 15262तीथी साडी है तो दोष नथी. (तेसिं गं परिव्वायगाणं णो कप्पइ नडपेच्छाइ वा जाव मागहपेच्छाइ वा पेच्छित्तए) परिवाना Page #609 -------------------------------------------------------------------------- ________________ 548 औपपातिकमत्रे कप्पइ हरियाणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाडणया वा क्रित्ते। तेसिं परिव्वायगाणं णो कप्पइ इत्थिकहाइ वा भत्तकहाइ वा देसकहाइ वा रायकहाइ वा चोर नटादीनां गीतनृत्यादिकानि प्रेक्षितुं तेषां परिव्राजकानां न कल्पते । 'तेसिं परिव्वायगाणं णो कप्पइ हरियाणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाडणया वा करित्तए ' तेषां खलु परिव्राजकानां नो कल्पते हरितानां वनस्पतीनां श्लेषणता वा घट्टनता वा स्तम्भनता वा लूषणता वोत्पाटनता वा, श्लेषणतादौ सर्वत्र स्वार्थे तल, श्लेषणादिकमित्यर्थः । श्लेषण स्पर्शः, घट्टनता घट्टनं-संघर्षणम् , स्तम्भनता स्तम्भनं-हस्तादिनाऽवरोध , शाखापल्लवादीनां मोटनम् ऊर्वीकरणं च, लूषणता-ठूषणं हस्तादिना पनकादेः संमार्जनम्, 'तेसिं परिवायगाणं णो कप्पइ इत्थिकहाइ वा भत्तकहाइ वा देसकहाइ वा रायकहाइ वा चोरकहाइ वा जणवयकहाइ वा अणत्थदंड करित्तए' तेषां परिव्राजकानां नो कल्पते-'स्त्रीकथा' इति वा, 'भक्तकथा' इति वा 'देशकथा' इति वा, 'राजनटों का एवं मागध आदिकों का खेल-तमासा नहीं देखें और उनके गीत नृत्य आदि नहीं सुनें । (हरियाणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाडणया वा करित्तए) हरितवनस्पति का स्पर्श करना, संघर्षण करना, हस्तादिक द्वारा अवरोध करना, शाखा एवं उनके पत्ते आदिकों को U~cA करना अथवा उन्हें mor3अना, हस्त आदि के द्वारा पनक आदि का संमार्जन करना, ये सब बातें भी (तेसिं परिवायगाणं णो कप्पइ) उन परिव्राजकों के लिये कल्पित नहीं है (इत्थिकहाइ वा भत्तकहाइ वा देसकहाइ वा रायकहाइ वा) स्त्रीकथा, भक्तकथा, देशकथा, राजकथा ( चोरकहाइ वा जणवयकहाइ आचार अनुसार ए पण तेमने वर्जित छे, के तेओ नटोना तेमज मागध आदिकना खेल-तमाशा जुए नहीं, अने तेमनां गीत नृत्य आदि सांभळे नहीं. (हरियाणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाडणया वा करित्तए) लीली वनस्पतिने स्पर्श कर, संघर्षण करवुं, हाथेथी अवरोध करे, शाखा तेमज तेनां पांदडां आदिकेने उंचां करवां, अथवा मरडवां, हाथ आदिथी सीस-फूस साहिन सभाई- 42वु, मा मधी पात्। 55 (तेसिं परिव्वायगाणं णो कप्पइ) ते प्रिवा। माटे दियत नथी. (इत्थिकहाइ वा भत्तकहाइ वा देसकहाइ वा रायकहाइ वा) khI4था, मत था, zi4था, rA4था, (चोरकहाइ वा जणवयकहाइ वा) yo24था तभ04 544था (तेसिं णं परिनायगाणं Page #610 -------------------------------------------------------------------------- ________________ पोचूपवर्षिणी-टीका सू. 18 अम्बरपरिव्राजकाचार वर्णनम् कहाइ वा जणवयकहाइ वा अणत्थदंडं क्रित्ते। तेसि णं परिव्वायगाणं णो कप्पइ अयपायाणि वा तौयपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुक्ष्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारित्तए, कथा' इति वा, 'चोरकथा' इति वा, 'जनपदकथा' इति वाऽनर्थदण्डं कर्तुम्-रूयादीनां कथाः कत्तुं न कल्पन्ते, तथा अनर्थदण्डमपि कर्तुं न क्ल्प्ते। 'तेसिं णं परिव्वायगाणं णो कप्पइ अयपायाणि वा तौयपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारित्तए' तेषां खलु परिव्राजकानां नो कल्पन्ते-अयःपात्राणि वा त्रपुकपात्राणि वा ताम्रपात्राणि वा जयःदपात्राणि वा सीसकपात्राणि वा रूप्यपात्राणि वा सुवर्णपात्राणि वा अन्यतराणि वा बहुमूल्यानि धारयितुम्, तत्र-अयःपात्राणि लौहपात्राणि, त्रपुकपात्राणि-त्रप्वेव पुकं 'rA~gA' इति ख्यातं तस्य पात्राणि, अन्यत् सर्व सुगमम् । 'णण्णत्य अलाउपाएण वा वा) चोरकथा एवं जनपदकथा, (तेसिं णं परिव्वायगाणं णो कप्पइ) ये कथाए~ भी उन परिव्राजकों के लिये कल्पित नहीं है; कारण कि इन कथाओं के करने से (अणत्थदंडं करित्तए) अनर्थदंड का बंध होता है ये कथाए~ अनर्थदंड करानेवाली हैं। (अयपायाणि वा तौयपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारित्तए तेसिं परिवायगाणं णो कप्पइ) लोह के पात्र, त्रपु के पात्र, तांबे के पात्र, जसद के पात्र, सीसे के पात्र, चांदी के पात्र, सुवर्ण के पात्र, तथा और भी धातु के बहुमूल्य पात्र उन साधुओं को णो कप्पइ) 0 4थामा पषु त परिमाने भाटे 4ल्पित नथी, पर है से थामा 42पाथी (अणत्थदंडं करित्तए) अनर्थ उनी मय थाय छ-मा था। सन 7 421वाजी छे. (अयपायाणि वा तौयपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारित्तए तेसिं परिव्वायगाणं णो कप्पइ) बढानु पात्र 5 (sial), पात्र, तैमानुपात्र, सतनु पात्र, सीसांनुपात्र, यांदान पात्र, सुवर्णनुं पात्र, तथा बीजी धातुनां बहुमूल्य पात्र राखवां ए साधुमाने पोताना माहार विहार मोट हियत नथा. (णण्णत्थ भलाउपाएण वा Page #611 -------------------------------------------------------------------------- ________________ औपपातिकसत्रे णण्णत्थ अलाउपाएण वा दारुपाएण वा मट्टियापाएण वा। तेसिं णं परिव्वायगाणं णो कप्पइ अयबंधणाणि जाव बहुमुल्लाणि धारित्ते। तेसिं णं परिव्वायगाणं णो कप्पइ णाणाविहवण्णरागरत्ताइं वत्थाइंधारित्तए, णण्णत्थ एगाए धाउर्त्ताए। तेसिं णं परिदारुपाएण वा मट्टियापारण वा' नाऽन्यत्राऽलाबुपात्राद् वा दारुपात्राद्वा मृत्तिकापात्राद्वा, 'na'iti पूर्वोक्तो निषेधः-तुम्बीपात्रात् काष्ठनिर्मितपात्रात् , मृत्तिकापात्राद्वाऽन्यत्र । तुम्बी-काष्ठमृत्तिकापात्राणि तु संन्यासिनां कल्पन्ते इति भावः । 'तेसिं णं परिवायगाणं णो कप्पइ अयबंधणाणि वा जाव बहुमुल्लाणि धारित्तए ' तेषां खलु परिव्राजकानाम् अयोबन्धनानि लौहबन्धनयुक्तानि पात्राणि, यावच्छब्दात्-त्रपुताम्रादिबन्धनयुक्तानि पात्राणि, तथा बहुमूल्यानि अन्यान्यपि बन्धनानि धारयितुं तेषां संन्यासिनां न कल्पन्ते । ' तेसिं णं परिव्वायगाणं णो कप्पइ णाणाविह-वण्ण-राग-रत्ताई वत्थाई धारित्तए' तेषां खलु परिव्राजकानां अपने आहार-विहार आदि के लिये रखना कल्पित नहीं है। (णण्णत्थ अलाउपाएण वा मट्टियापारण वा) तूंबर्3I, काष्ठनिर्मित कमण्डलु, अथवा मिट्टीका पात्र, ये ही उन्हें रखना कल्पता है। ( अयबंधणाणि जाव बहुमुल्लाणि धारित्तए तेसिं णं परिव्वायगाणं णो कप्पइ) तथा-लौह के बंधन से युक्त पात्र, त्रपु के बंधन से युक्त पात्र, तांबे के बंधन से युक्त पात्र, जसद के बंधन से युक्त पात्र, सीसे के बंधन से युक्त पात्र, चांदी के बंधन से युक्त पात्र, सुवर्ण के बंधन से युक्त पात्र तथा और भी बहुमूल्य बंधन से युक्त पात्र इन साधुओं को कल्पित नहीं बतलाया गया है। (तेसिं णं परिव्वायगाणं णो कप्पइ णाणाविह-वण्ण-राग-रत्ताई वत्थाई धारित्तए णण्णत्थ एगाए धाउरत्ताए) अनेक प्रकार दारुपाएण वा मट्टियापारण वा) लएण्मडी, सानु मने bha31 म्य्। भाटीन पात्र मे तमामे रामस्थित छ. (अयबंधणाणि जाव बहुमुल्लाणि धारित्तए तेसिं गं परिव्वायगाणं णो कप्पइ) तथा बढाना धनथी युक्त पात्र, त्रपुना बंधनथी युक्त पात्र, तांबाना बंधनथी युक्त पात्र, जसतना बंधनथी युक्त पात्र, सीसाना बंधनथी युक्त पात्र, चांदीना बंधनथी युक्त पात्र, सुवर्णना बंधनथी युक्तपात्र तथा बीजी पण बहुमूल्य (कीमती) धातुनां बंधनथी शुत पात्र साधुमाने माटे नियत मताद नथी. (तेसिं णं परिवायगाणं णो कप्पइ णाणाविह-वण्णराग-रत्ताई वत्याइं धारित्तए, णण्णत्थ एगाए धाउरत्ताए) Page #612 -------------------------------------------------------------------------- ________________ पीयूषर्षिणी-टीका स. 18 अम्बडपरिव्राजककाचारवर्णनम् व्वापगाणं णो कप्पइ हारं वा अद्धहारं वा एगावलिं वा मुत्तावलि वा कणगावलिं रयणावलिं वा मुरविं वा कंठमुरवि वा पालंबं वा तिसरयं वा कडिसुत्तं वा दसमुदियाणंतगं वा कडयाणि वा नो कल्पन्ते नानाविध-वर्ण-राग-रक्तानि वस्त्राणि धारयितुम् , 'णण्णत्थ एगाए धाउरत्ताए' नान्यत्रैकस्माद्धातुरक्तात्-केवलं गैरिकादिधातुरक्तं कल्पते इत्यर्थः, / 'तेसिं णं परिवायगाणं णो कप्पइ हारं वा अद्धहारं वा एगावलि वा मुत्तावलि वा कणगावलिं वा रयणावलिं वा मुरविं वा कंठमुरविं वा पालंबं वा तिसरयं वा कडिसुत्तं वा दसमुद्दियाणंतगं वा कडयाणि वा तुडियाणि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मौडं वा चूलामणि वा पिणद्धित्तए' तेषां खलु परिव्राजकानां नो कल्पन्ते हारं वाऽर्द्धहारं वा, एकावलिं वा, मुक्तावली वा, कनकावली वा, रत्नावली वा, मुरवि-कर्णभूषणविशेषं वा, कण्ठमुरविं-कण्ठभूषणविशेषं वा, प्रालम्ब वा, त्रिसरकं वा, कटिसूत्रं वा, दशमुद्रिकानन्तकं वा, रूढोऽयं शब्दस्तेन-हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः; कटकानि वा, के रंगों से रंजित वस्त्र भी इन्हें धारण करना उचित नहीं बतलाया गया है। सिर्फ एक गैरिक रंग से रंगा हुआ वस्त्र ही इन्हें धारण करना बतलाया है। (तेसिं णं परिव्वायगाणं णो कप्पइ हारं वा अद्धहारं वा एगावलिं वा मुत्तावलिं वा कणगावलिं वा रयमावलिं वा मुरविं वा कंठमुरविं वा तिसरयं वा कडिसुत्तं वा दसमुद्दियाणंतगं वा कडयाणि वा तुडियाणि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मौडं वा चूडामणि वा पिणद्धित्तए, णण्णस्थ एगेणं तंबिएणं पवित्तएणं) हार, अर्द्धहार, एकावलि, मुक्तावलि, कनकावलि, रत्नावलि, मुरवी, कण्ठमुरवी. ( ये कंठ के आभनेक प्रकारना रंगथी रंगाएलां वम पण तेओए धारण करवां उचित नथी. मात्र एक गेरना रंगथी रंगायेल वस्त्र ज तेमणे धारण करवानुं मतायुं छे. (तेसिं णं परिव्वायगाणं णो कप्पइ हारं वा अद्धहारं वा एगावलिंबा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा मुरविं वा कंठमुरविं वा पालंबं वा लिसरयं वा कडिसुत्तं का दसमुद्दियाणंतगं वा कडयाणि वा तुडियाणि वा अंगयाणि वा केऊ- . राणि वा कुंडलाणि का मौडं वा चूडामणि वा पिणद्धित्तए, णण्णत्थः एगेणं तंबिएणं पवितएणं) खार, मार, पति, भुतावलि,. अनापति, रत्नापति, मुरवी, कंठमुरवी, (A बधा कंठना आभरणे छे) प्रालंब, त्रण सरने Page #613 -------------------------------------------------------------------------- ________________ 552 औपपातिकसूत्र तुडियाणि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मौडं वा चूलामणि वा पिणद्धित्तए,णण्णत्थ एगेणं तंबिएणं प्वित्तेन्न्ण्। तेसिं णं परिव्वायगाणं णो कप्पइ गंथिमवेढिमपूरिमसंघाइमे चउव्विहे मल्ले धारित्तए, णण्णत्थ एगेणं कण्णरेणं । तेसिं गं त्रुटिकानि वा, अङ्गदानि केयूरान् वा, कुण्डानि वा, मुकुटं वा, चूडामणिं वा पिनद्भुम् ; हारादीनि तेषां परिव्राजकानां न कल्पन्ते परिधातुमित्यर्थः । 'णण्णस्थ एगेणं तंबिएणं पवित्तएणं' नाऽन्यत्रैकस्मात्ताम्रमयात्पवित्रकात्-ताम्रमयमङ्गुलायकं पवित्रकनानकं तु तेषां परिधर्तुं कल्पत इति भावः । 'तेसिं गं परिवायगाणं णो कप्पइ गथिम-वेढिमपूरिम-संघाइमे चउबिहे मल्ले धारित्तए' तेषां खलु परिव्राजकानां नो कलान्ते प्रन्थिमवेष्टिम-पूरिम-सङ्घातिमानि चतुर्विधानि माल्यानि धारयितुम्-ग्रन्थेन ग्रन्थनेन नर्वृत्तं निर्मितं मालारूपं प्रन्थिमम् ; वेष्टेन वेष्टनेन निर्वृत्तं वेष्टिमम् , परिमं पूरणेन निर्वृत्तम् , संघातेन निर्वृत्त सङ्घातिमम् ; एतानि चतुर्विधानि माल्यानि धारयितुं न कल्पन्ते इत्यर्थः; 'णण्णत्थ एगेणं कण्णपूरेणं' नान्यत्रैकस्मात्कर्णपूरकात्-एकं पुष्पमयं कर्णपूरं तेषां न निषि इमिति भावः । / रण विशेष हैं), प्रालंब, तीन लरका हार, कटिसूत्र, दशमुद्रिकाए~, कटक, त्रुटिक-बाजूबंध, अंगद, केयूर, कुंडल, मुकुट, cUr3आमणि, इनका पहिरना भी इन साधुओं को कल्पता नहीं है। एक तांबे की अंगूठी ही इन्हें हाथ की अंगुली में धारण करना कल्पता है। (तेसिं णं परिवायगाणं णो कप्पइ गंथिम-वेढिम-पूरिम-संघाइमे चउबिहे मल्ले धारित्तए, णण्णत्थ एगेणं कण्णपूरेणं ) इन परिव्राजकों को गूंथ कर बनाई गई, वेष्टित कर बनाई गई, एवं परस्पर दो पूलों को संयुक्त करके बनाई गई, ऐसी चर प्रकार की मालाओं का पहिरना भी कल्पता नहीं है। एक पुष्पों का रचित कर्णफूल ही कान में 7 / 2, टिसूत्र, 42 मुद्रिआमा (1), 444, त्रुटि4- माध, 18 52, कुंडल, मुकुट, चूडामणि, ए पहेरवुं पण आ साधुओने कल्पतुं नथी. एक दिमानी सही 4 तेथे डायनी मांगनीमा धारण 42वी 48पे छ (तसिं गं परिव्वायगाणं णो कप्पइ-गंथिम-वेढिम-पूरिम-संघाइमे चउब्विहे मल्ले धारित्तए णण्णत्थ एगेणं कण्णपूरेणं) मा परिवाने सुथार मनासी, वल्टिशने म्नावेली, संचा उपर पूरीने बनावेली तेमज परस्पर बे पुळाने जे डीने बना वेली एवी चार प्रकारनी मालाए पहेरवी ka5ती नथी. सिफ पुपनुं एक 8 भने 465नीय छ. (तेसिं णं परिव्वायगाणं णो कप्पइ अगलुएण वा Page #614 -------------------------------------------------------------------------- ________________ पीयूषवषिणो-टोका स. 19 अम्बडपरिव्राजकाचारवर्णनम् परिव्वायगाणं णो कप्पइ अगलुएण वा चंदणेण वा कुंकुमेण वा गायं अणुलिंपित्तए, णण्णत्थ एकाए गंगामट्टियाए ॥ sU0 18 ॥ .. मूलम्-तेसिं णं परिव्वायगाणं कप्पइ मागहए पत्थए ऽतेसिं णं परियायगाणं णो कप्पइ-अगलुएण वा चंदणेण वा कुंकुमेण वा गायं अणुलिंपित्तए' तेषां खलु परिव्राजकानां नो कल्पतेऽगरुणा वा चन्दनेन वा कुङ्कुमेन वा गात्रमनुलेप्तुम्-सुगन्धितद्रव्येण गात्राऽनुलेपनं संन्यासिनां न कल्पते इत्यर्थः, 'णण्णत्थ एक्काए गंगामट्टियाए ऽनाऽन्यत्रैकस्या गङ्गामृत्तिकायाः-एकां गङ्गामृत्तिका वर्जयित्वाऽयं निषेध इत्यर्थः ॥ sU0 18 ॥ टीका-'तेसिं गं' इत्यादि । 'तेसिं णं' तेषां खलु 'परिवायगाणं कप्पइ मागहए पत्थए जलस्स पडिग्गाहित्तए' परिव्राजकानां कल्पते मागधं प्रस्थं जलस्य परिग्रहीतुम् , प्रस्थः परिमाणविशेषः, तथाहि-'दो असईओ पसई, दोहि पसईहिं उनके लिये पहिरना अवर्जित है। (तेसिं णं परिवायगाणं णो कप्पइ अगलुएण वा चंदणेण वा कुंकुमेण वा गायं अणुलिपित्तए णण्णस्थ एकाए गंगामट्टियाए) तथा उन परिव्राजकों के लिये अगुरु से, चंदन एवं कुंकुम से शरीर पर लेप करना भी निषिद्ध है। सिर्फ यदि वे लेप करना चाहें तो एक मात्र गंगा की मिट्टी का लेप कर सकते हैं । सू. 18 ॥ 'तेसिंणं' इत्यादि। (तेसिं णं परिवायगाणं ) उन प्रत्येक परिव्राजकों को अपने उपयोग में लाने के वास्ते (मागहए पत्थए जलस्स पडिग्गाहित्तए कप्पइ) केवल मगधदेश-प्रचलित प्रस्थप्रमाणमात्र जल लेना कल्पता है । प्रस्थ एक माप का नाम है। कहा भी है-दो चंदणेण वा कुंकुमेण वा गायं अणुलिंपित्तए णण्णत्थ एक्काए गंगामट्टियाए) तथा ते परिव्राजकने माटे अगुरुथी, चंदनथी तेमज कंकुथी शरीर पर लेप करवो पण निषिद्ध छे. जे ते लेप करवा चाहे ते एकमात्र गंगानी माटीने लेप 4री श छ. (सू. 18) " तेसिं णं" छत्याहि. (तेसिं णं परिव्वायगाणं) प्रत्ये परिमाये तान उपयोगमा सेवा माटे (मागहए पत्थए जलस्स पडिग्गाहित्तए कप्पइ) मगध देशमा प्र्य्लित प्रस्थप्रमाणमात्र जल लेवुं कपे छे. प्रस्थ" एक मापनुं नाम che. Page #615 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे जलस्स पडिग्गाहित्तए, से वि य वहमाणे णो चेव णं अवहमाणे, से वि य थिमिओदए णो चेव णं कदमोदए, से वि य बहुप्पसण्णे णो चेव णं अबहुप्पसण्णे, से वि य परिपूए णो सेइया होइ । चउसेइओ उ कुलओ चौकुलओ पत्थओ होइ ॥ 1 ॥ चौपत्थमाढयं तह चत्तारि य आढया भवे दोन्नो|' छाया-द्वे असती प्रसृतिः, द्वाभ्यां प्रसृतिभ्यां सेतिका भवति । चतुष्सेतिकस्तु कुलवश्चतुष्कुलवः प्रस्थो भवति ॥ 1 ॥ चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद् द्रोणः ॥ इति । मागधप्रस्थपरिमितं जलं संन्यासिनां परिग्रहीतुं कल्पते इत्यर्थः । ' से वि य वहमाणे णो चेव णं अवहमाणे' तदपि च जलं वहमानं= नद्यादिस्रोतोवर्ति व्याप्रियमाणं वा परिग्रहीतुं कल्पते, नो चैवाऽव्ह्मान्म्। 'से वि य थिमिओदए णो चेव णं कदमोदए' तदपि च स्तिमितोदकं नो चैव खलु कर्दमोदकम् , स्तिमितोदकं पङ्कसम्पर्करहितं कल्पते, यत्र तु कर्दमसम्पर्कोऽस्ति तज्जलं न कल्पते-इत्यर्थः, 'से वि य बहुप्पसण्णे णो चेव णं अबहुप्पसण्णे' तदपि च जलं बहुप्रसन्नम् अतिअसती की एक प्रसूति होती है। दो प्रसृति की एक सेतिका, चार सेतिकाओं का एक कुलव और चार कुलवों का एक प्रस्थ होता है । यह पहिले समय में काष्ठ का बनता था । चार प्रस्थों का एक आढक और चार आढकों का एक द्रोण होता है । इनके लिये प्रस्थप्रमाण जल उपयोग में लेने का विधान किया गया है (से वि य वहमाणे णो चेव णं अवहमाणे) वह भी बहती हुई नदी आदि का होना चाहिए, बिना बहता हुआ जल लेना उन्हें निषिद्ध है। ( से वि थिमिओदए णो चेव णं कद्दमोदए ) वह भी यदि स्वच्छ हो तब ही ग्रहण करने योग्य कहा गया है, कर्दम से मिश्रित न्हीं। (से वि य बहुप्पसण्णे णो चेव णं अबहुप्पसण्णे) स्वच्छ होने पर भी निर्मल हो तब ही ग्राह्य हो सकता कह्युं पण छे-e असतीनी एक प्रसूति थाय che. be प्रकृतिनी एक सेतिका, चार सेतिकाओनो एक कुलव अने चार कुलवने एक प्रश्य थाय छे. आ अगाउना समयमां लाकडांने बनते हतो. चार प्रस्थाने एक आढक अने चार आढकोने एक द्रोण थाय छे. प्रस्थप्रमाणु जलना उपगनुं विधान 2 42 छ (से वि य वहमाणे णो चेव णं अवहमाणे) ते ॥ 5 पता नही साहिन युइनेस, विना परतुं स तभने निषिद्ध छे. (से वि य थिमिओदए णो चेव णं कद्दमोदए) ते 5 ते 127 डाय तो अडाय 421 ॥ योग्य छ, 46 भथी मिश्रित नहि. (से वि य बहुप्पसण्णे णो चेव णं Page #616 -------------------------------------------------------------------------- ________________ पीयूष वर्षिणी-टोका स्रु. 19 अम्बडपरिव्राजका चारवर्णनम् चेवणं अपरिपूए, से वि य णं सेवि य पिबित्तए, णो चेव णं , " दिण्णे NA चेव णं अदिण्णे, हत्थ - पाय - चरु- चमस - पक्खालहाए सिणाइत्तए वा । तेसिं णं परिव्वायगाणं कप्पइ मागहए स्वच्छं कल्पते, नो चैव खलु अबहुप्रसन्नम्, ' से वि य परिपूए णो चेत्र णं अपरिपूए नदपि च जलं परिपूतं=वस्त्रेण गालितं कल्पते, नो चैव खल्वपरिपूतम्, से वि य णं दिणे णो चेवणं अदिण्णे ' तदपि च खलु दत्तं कल्पते, न चैव खल्वदत्तम्, 'सेवि य पिबित्त णो चेवणं हस्थ- पाय - चरु - चमस - पक्खालणट्टाए सिणाइत्तए वा' तदपि च पातुं कल्पते नो चैव खलु हस्तपादचरुचमसप्रक्षालनार्थम्, तत्र-हस्तौ पादौ च प्रसिद्धौ । चरुः= अन्नपात्रं, यस्मिन् भिक्षान्नं स्थाप्यते । चमसो - दर्विका - परिवेषणपात्रं 'चमचा' इति प्रसिद्धम्, है, अतिनिर्मल नहीं होने पर ग्राह्य नहीं हो सकता । ( से वि य परिपूए णो चेव षं अपरिपूर) अतिनिर्मल होने पर भी वस्त्र से छाना जाने पर ही कल्पित कहा गया है, अनछना पानी अपने उपयोग में लाने का निषेध है ( से वि य णं दिण्णे णो चेवणं अदिण्णे ) छना हुआ होने पर भी किसी दाता के द्वारा दिया गया ही ग्रहण करने के योग्य कहा है, विना दिया हुआ नहीं । ( से वि यः पिबित्तए णो चैव हत्थ -पाय-चरुचमस - पक्खालणट्ठाए ) दिया गया भी जल का उपयोग केवल पीने के लिये ही करने की आज्ञा है, हाथ-पैर, चरु - भोजन पात्र एवं चमचा धोने के लिये उसका उपयोग विहित नहीं है, अर्थात् हाथ पैर आदि धोने के काम में उसको नहीं ला सकते, (सिणाइत्तए वा ) / 555 अबहुप्पसण्णे) 2124 होवा छतां पशु अतिनिर्माण होय तो ग्राह्य थ श छे, अतिनिर्माण न होय तो ग्राह्य यह शस्तु नथी. (से वि य परिपू णो चेव णं अपरिपूर) अतिनिर्माण होवा छतां पशु वस्त्रधी गजामेसु हाय ता ज कल्पित कहेलु छे. वगर गळायेलुं पाणी पेआताना उपयागमां बानु निषिद्ध छे. (से वि य णं दिण्णे णो चेव णं अदिष्णे) गाणेसु होय छतां पणु काइ दाता द्वारा अपाएलुं ज ग्रहण करवा चेआग्य कहेवामां आव्युं छे, वगर हीधेसु नहि. ( से वि य पिबित्तए णो चेव हत्थ - पाय - चरु - चमस - पक्खा - लणट्टाए) आलु होय तेवा नसो उपयोग पशु ठेवण पीवा भाटे 4 12पानी खाज्ञा छे, हाथ-पत्र, tha3-लोभन पात्र, तेभन यभया घोवा भाटे तेना उपयेग करवा विहित नथी, अर्थात् हाथ पग आदि धावाना काममां तेन्। उपयोग इरी शाय नहि. (सिणाइत्तए वा) तेन तेना उपयोग स्नान Page #617 -------------------------------------------------------------------------- ________________ 556 औपपातिकसूत्रे आढए जलस्स पडिग्गाहित्तए, से वि य वहमाणे णो चेव णं अवहमाणे, जाव णं अदिण्णे, सेवि य हत्थपायचरुचमसपक्खालट्टयाए, णो चेवणं पिबित्तए सिणाइत्तए वा ॥ sU0 19 ॥ " एतेषां प्रक्षालनार्थं स्नातुं वा न कल्पते इति । 'तेसिंणं परिव्वायगाणं कप्पइ मागहए आढए जस्स पडिग्गाहित्तए ' तेषां खलु परिव्राजकानां कल्पते मागधमाढकं जलस्य परिग्रहीतुम्, ' से वि य वहमाणे णो चेव णं अवहमाणे जाव णं अदिण्णे ' तदपि च वहमानं नो चैव खल्ववहमानं यावत्खलु अदत्तम्, यावच्छब्दात्कर्दम रहितं स्वच्छं, वखगालितं च कल्पते, अवहमानादिकं तु न कल्पते इति बोध्यम् । ' से वि य हत्थ - पाय - चरु - चमस - पक्खालणट्टयाए ' तदपि च हस्त-पाद- चरु - चमस - प्रक्षालनार्थम्, 'णां चेत्र णं पिबत्तए सिणाइत्तए वा' नो चैव खलु पातुं स्नातुं वा ॥ sU0 19 ॥ और न उसका उपयोग स्नान करने में ही किया जाता है। इसी प्रकार ( तेसिं णं परिव्वायगाणं कप्पइ मागहए आढए जलस्स पडिग्गाहित्तए से वि य वहमाणे णो चेव णं अवहमाणे जाव णं अदिण्णे, से विय हत्थ - पाय - चरु- चमस - पकखालणगुरे, णो चेवणं पिबत्तए सिणाइत्तए वा ) इन साधुओं के लिये मगधदेशीय प्रस्थ प्रमाणमात्र जल ही हाथ, पैर, पात्र, चम्मच आदि धोने के लिये ग्राह्य बतलाया गया है। वह भी बहता हुआ ही होना चाहिये - स्थिर नहीं । उसमें भी वह अतिस्वच्छ एवं वस्त्र सेना हुआ तथा दाता के द्वारा दिया गया होना चाहिये, इससे भिन्न नहीं ऐसा जल हस्त पाद, चरु एवं चमचा के धोने के काम में आ सकता है; अन्यथा नहीं । अतः 1 वामां पशु 4री शाय नहि मे प्रारे (तेसिं णं परिव्वायगाणं कप्पइ मागहुए आढए जलरस पडिग्गाहित्तए से वि य वहमाणे णो चेव णं अवहमाणे जाव णं अदि से विय हत्थ - पाय - चरु - चमस - पक्खालणट्ट्याए णो चेव णं पिबित्तए सिणाइत्तए वा ) मा साधुयाने भाटे भगधद्देशीय प्रस्थप्रभाणु भात्र जय ज हाथ पग पात्र चमचा आदि धावाने माटे ग्राह्य बताववामां आव्युं छे. ते पण वहेतुं हेआय ते ज हावु' जोइए, न वहेतुं होय ते नहि. तेमां पणु ते अतिस्वच्छ तेमज वस्त्रथी गाळेलु तथा दाता द्वारा अपाएलुं हावु जोईए, तेनाथी बीजुं नहि. एवुं जलज हाथ, पग, चरू तेमज चमचाने धावाना काममां आवी शके छे, बीजी नहि. आम ए निमित्ते प्राप्त करा Page #618 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 20 अम्बडपरिव्राजकानां देवलोकस्थितिवर्णनम् 557 मूलम् ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं परियाय पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ताए उव्व्त्तारोभ्व्ति। . टीका-' ते णं परिव्वायगा' इत्यादि । ' ते णं परिव्वायगा' ते खलु परिव्राजकाः 'एयारूवेणं विहारेणं विहरमाणा' एतद्रूपेण-उक्तरूपेण विहारेण विहरन्तः, 'बहूई वासाइं परियाय पाउणंति' बहूनि वर्षाणि पर्यायं पालयन्ति, 'पाउणित्ता कालमासे कालं किच्चा' पालयित्वा कालमासे कालं कृत्वा 'उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति' उत्क्रोशेन ब्रह्मलोके कल्पे देवत्वेनोपपत्तारो भवन्ति, 'तहिं इस निमित्त प्राप्त किये गये जल को पीने अथवा स्नान के काम में लाने का निषेध है ॥ सू. 19 ॥ 'ते णं परिव्वायगा' इत्यादि । (ते णं परिव्वायगा) ये परिव्राजक (एयारवेणं विहारेणं विहरमाणा) इस प्रकार के विहार से विचरण करते हुए अर्थात् इस प्रकार की परिस्थिति में रहते हुए (बहूई वासाइं परियायं पाउणंति) अपने जीवन के बहुत वर्षों को इसी पर्याय का पालन करते 2 जब व्यतीत करते हैं, तब (कालमासे कालं किच्चा) कालमास के उपस्थित होने पर मर कर वे (उक्कोसेणं)ज्यादा से ज्यादा (बंभलोए कप्पे देवत्ताए उववत्तारो भवंति) ब्रह्मलोक नामक पंचमकल्प में देवता की पर्याय से उत्पन्न हो जाते हैं। (तहिं तेसिं गई तहिं तेसिं ठिई) वही पर उनको गति एवं वहीं पर उनकी स्थिति शास्त्रों में वर्णित की येल जलने पीवा अथवा नान करवाना काममां लेवानो निषेध छे. (सू. 19) - " ते णं परिव्वायगा" त्यादि. (ते णं परिव्वायगा) ये रिवा44 (एयारूवेणं विहारेणं विहरमाणा) / प्रकारना विहारथी विचरण करतां करतां, अर्थात् आ प्रकारनी परिस्थितिमां 2ता (बहूई वासाइं परियाय पाउणंति) पोताना न पा रसाने मे पर्यायना पासनमा व्यतीत 42 छ. त्यारे (कालमासे कालं किच्चा) ma1सरे 4 4शने तसा (उक्कोसेणं) पधारेभा पधारे (बंभलोए कप्पे देवत्ताए उववत्तारो भवंति) प्रक्ष नामना पांयमा 465मा हेक्तानी पर्यायथा उत्पन्न 27 नय छ, (तहिं तेसिं गई तहिं तेसिं ठिई) त्या तभनी गति तभ04 त्यां Page #619 -------------------------------------------------------------------------- ________________ 558 औपपातिकसूत्र तहिं तेसिं गई, तहिं तेसिं त्थीइ। दससागरोवमाइं ठिई प्न्न्न्न्त्ता। सेसं तं चेव ॥ sU0 20 ॥ मूलम् तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाइं गिम्हकालसमयंसि जेट्ठामूलमासंमि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ णयराओ तेसिं गई, तहिं तेसिं ठिई ' तत्र तेषां गतिः, तत्र तेषां स्थितिः । 'दस सागरोवमाई ठिई पण्णत्ता' दश सागरोपमानि स्थितिः प्रज्ञप्ता, 'सेसं तं चेव' शेषं तदेव ॥ sU0 20 ॥ टीका-तेणं कालेणं तेणं समएणं' इत्यादि । ' तेणं कालेणं समएणं' तस्मिन् काले तस्मिन् समये 'अम्मडस्स परिवायगस्स सत्त अंतेवासिसयाई' अम्बडस्य परिव्राजकस्य सप्तान्तेवासिशतानि सप्तशतसंख्यका अन्तेवासिनः-शिष्याः, 'गिम्हकालसमयसि जेद्वामूलमासंमि' ग्रीष्मकालसमये ज्येष्ठामूलमासे-ज्येष्ठानक्षत्रे मूलनक्षत्रे वा पूर्णिमा यस्मिन् तस्मिन् , ज्येष्ठमासे इत्यर्थः । 'गंगाए महाणईए उभओगई है। इस स्थिति का प्रमाण (दस सागरोवमाइं) वहां 10 दस सागर है, (सेसं तं चेव) यावत् ये भाराधक नहीं होते हैं । sU0 20 ॥ 'तेणं कालेणं तेणं समएणं' इत्यादि । (तेणं कालेणं समएणं) उस काल में एवं उस समय में (अम्मडस्स परियायगस्स) अम्बड नामक परिव्राजक (संन्यासी) के (सत्त अंतेवासिसयाई) सात सौ शिष्य (गिम्हकालसमयंसि) ग्रीष्म काल के समय (जेट्ठामूलमासंमि) ज्येष्ठ मास में (गंगाए तेमनी स्थिति शालोमा न 42सी छ. 2 ॥ स्थितिनु प्रभार (दस सागगेवमाइं) त्यै 10 स सानु छे. (सेसं तं चेव) यावत् t। maa2|55 डता नथी. (सू. 20) " तेणं कालेणं तेणं समएणं " त्यादि. (तेणं कालेणं तेणं समएणं) मा तभ0 ते समयमा (अम्मडस्स परिव्वायगस्स) 25257 नामना परिका (सन्यासी)ना (सत्त अंतेवासिससयाई) सातसो शिष्य (गिम्हकालसमयसि) श्रीभ जना समयमा (जेवामूलमासंमि) 24 महिनामा (गंगाए महाणईए उभओ कूलेणं) 10 नहाना मन्ने त Page #620 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 21 अम्बडपरिव्राजकशिव्यविहारः 559 पुरिमतालं जयरं संपट्टिया विहाराए ॥ sU0 21 ॥ _. "मूलम्-तए णं तेसिं परिठवायगाणं तीसे अगामियाए छिण्णोवायाए दीहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं कूलेणं ' गंगाया महानद्या उभयतः कूलेन उभयतटाभ्याम् , 'कंपिल्लपुराओ जयरामो पुरिमतालं जयरं संपद्विया विहाराए' काम्पिल्यपुरानगरात्पुरिमतालं नगरं संप्रस्थिता विहाराय-विहर्तुम् ॥ sU0 21 ॥ टीका-'तए णं' इत्यादि । 'तए णं' ततः खलु 'तेसिं परिवायगाणं' तेषां परिव्राजकानाम् , 'तीसे अगामियाए ' तस्या अग्रामिकायाः-ग्रामसम्बन्धरहितायाःग्रामाद्दूरवर्तिन्या इत्यर्थः; 'छिन्नोवायाए' छिन्नावपातायाः जनागमनिर्गमरहितायाःनिर्जनाया इत्यर्थः; 'दीहमद्धाए' दीर्घाऽध्वायाः दीर्घमार्गायाः-प्रान्तरावस्थिताया इत्यर्थः; 'अडवीए' अटव्याः वनस्य 'कंचि देसंतरमणुपत्ताणं' किञ्चिद्देशान्तरमनुप्राप्तानाम् = महाणईए उभो कूलेणं) गंगा नदी के दोनों तटों से होकर, (कंपिल्लपुराओ जयराओ पुरिमतालणयरं संपट्ठिया) कांपिल्यपुर नगर से पुरिमताल नगर की ओर विहार के लिये निकले ॥ sU0 21 ॥ 'तए णं' इत्यादि। (तए णं) इसके बाद (तेसिं परिव्वायगाणं) उन परिव्राजकों का (तीसे अगामियाए अडवीए) जब कि वे चलते 2 एक भयंकर अटवी में आ pahu~ce, जो ग्राम के सम्बंध से सर्वथा रहित थी-ग्राम से बहुत दूर थी, (छिन्नोवायाए) इसलिये यहां पर मनुष्यों का संचार बिलकुल ही नहीं था, अर्थात् वह अटवी निर्जन थी, (दीहमद्धाए) रास्ते इसके bar3e विकट थे, (कंचि देसंतरमणुप्पत्ताणं) इसका थोर्3A सा ही भाग इन्होंने तय कर पाया 52 धने (कंपिल्लपुराओ जयराओ पुरिमतालणयरं संपट्ठिया) 4इवेयपुर नारथी पुरिभतार नगरनी ta25 विडार भाटे nIxvil. (सू. 21) " तए गं" त्याहि. (तए णं ) tyA2 पछी (तेसिं परिव्वायगाणं) ते परिवार, (तीसे अगामियाए अडवीए) न्यारे यासदि यसतै से सय 42 सटवी (न)मा मापी पहोंच्या के जे वन गामना सबंधथी सर्वथा रहित हतुं-गामथी बहु दूर 6. (छिन्नोवायाए) तथा मही म्नुस्स्योन्। सयार मिस नहाता मेरो अ न निईन तु. (दीहमद्धाए) तेना 22ता महु vi48 ता. (कंचि Page #621 -------------------------------------------------------------------------- ________________ आपपातिकस्रो से पुव्वग्गहिए उदए अणुपुव्वेणं परिभुंजमाणे झीन्ने॥ sU0 22 ॥ मूलम्-तए णं ते परिव्वायगा झीणोदगा समाणा तण्हाए पारब्भमाणा 2 उदगदायारमपस्समाणा अण्णमण्णं सदावेंति, सदावित्ता एवं वयासी ॥ sU0 23 ॥ कंचित् प्रदेशमागतानां 'से' तत् 'पुव्वग्गहिए' पूर्वगृहीतम् 'उदए' उदकम् 'अणुव्पुवेणं' आनुपूर्येग 'परि जमाणे' परिभुज्यमानं 'झीणे. क्षीणं-क्षयं प्राप्तम् ॥ sU0 22 ॥ टीका--'तए णं ते परिवाया' इत्यादि । 'तए णं ते परिव्याया' ततः खलु ते परिव्राजकाः 'झीणोदगा समाणा' क्षीणोदकाः सन्तः, 'तण्हाए' तृष्णया पिपासया, 'पारब्भमाणा 2' प्रारभ्यमाणाः2=पीड्यमानाः2-व्याकुलीभवन्तः, व्याकुलीभावेहे तुगर्भविशेषणमाह-'उदगदायारमपस्समाणा' उदकदातारमपश्र न्तः, तेषामदत्ताग्राहित्वादिति भावः, 'अण्णमण्णं सदावेति' अन्योऽन्यं शब्दयन्ति-परस्परमाह्वयन्ति, शब्दयित्वा=आहूय 'एवं वयासी' एवमवादिषुः-एवं वक्ष्यमाणप्रकारेण वदन्ति स्म ॥ sU0 23 ॥ था कि इतने में (से पुव्वग्गहिए उदए अणुपुव्वेणं परिभुजमाणे झीणे) चलते समय अपने स्थान से लाया हुआ जल क्रमशः पीते 2 खतम हो गया ॥ sU0 22 ॥ 'तए णं से परिवाया' इत्यादि । (तए णं) इस के बाद (ते परिवाया झीणोदगा समाणा) वे परिव्राजक कि जिनका पानी बिलकुल समाप्त हो चुका है, (तण्हाए पारब्भमाणा 2) पुनः तृषा से अत्यंत पीडित-व्याकुल होते हुए (उदगदायारमपस्समाणा) उस समय किसी पानी दाता को देसंतरमणुपत्ताण) तेना था। मा तमो याच्या मेटमामा (से पुव्वग्गहिए उदए अणुपुव्वेणं परिभुजमाणे झीणे) यासती मते पोताना स्थानेथी सास are ve ujave पीतां पीतै 53 24 गयु. (सू. 22) _ " तए णं ते परिव्वाया " छत्यादि. (तए ण) tyA2 पछी (ते परिवाया झीणोदगा समाणा) ते प्रित्रा। मना पाणी मिअगे समास थ yU4यां छे, (तण्हाए पारब्भमाणा 2) तेस्। तरसथी गई 04 पीडित-व्या धने (उदगदायारमपस्समाणा) ते नभये । पाणीना हाताने न नेपाथी (अण्णमण्णं सदावेंति) 52252 र ने Page #622 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका सु. 24 अम्बडपरिव्राजक शिष्य विहारः 561 मूलम् -- एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए कंचि देसतरमणुपत्ताणं से उदए जाव झीणे, तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए 6 6 टीका--ते परिव्राजकाः परस्परं यदवादिषुस्तन्निर्दिशति - ' एवं खलु देवाणुपिया' इत्यादि । ' एवं खलु देवाणुप्पिया ! ' एवं खलु हे देवानुप्रियाः ! अहं सिरे अगामि आए जाव अडवीए ' अस्माकमरया अग्रामिकाया यावदटव्याः, कंचिदेसंतरमणुपत्ताणं से उदए जाव झीणे ' किञ्चिदेशान्तरमनुप्राप्तानां तत् उदकं यावत् क्षीणम्, 'तं सेयं खलु देवाणुप्पिया' तत् तस्मात् श्रेयः खलु हे देवानुप्रियाः ? ' अहं इमीसे अगामियाए जाव अडवीए ' अस्माकमस्यामग्रामिकायां यावदटव्याम्, नहीं देखकर, (अण्णमण्णं सदावेति) परस्पर में एक दूसरे का आह्वान करने लगे, (सद्दावित्ता एवं वयासी) और आह्वान करके इस प्रकार बोले ॥ sU0 23 ॥ एवं खलु देवाणुपिया ! ' इत्यादि । ( एवं खलु देवाणुप्पिया ! ) हे देवानुप्रियों ! यह बात बिलकुल ठीक है कि (अहं इमी अगामियाए जाव अडवीए कंचिदेसंतरमणुपत्ताणं से उदए जाव झीणे) हम लोगों का, इस अग्रामिक अटवी में कि अभी जिसे थोर्3I ही तय की है, वह अपने 2 स्थान से लाया हुआ जल अब समाप्त हो चुका है, (तं सेयं खलु देवाणुपिया ! अम्हं इमी अगामियाए जाव अडवीए उदगदायारस्स सव्वओ समंता वेसणं करिए) ऐसी हालत में हमारे तुम्हारे लिये यही एक कल्याणकारक मार्ग है कि हम इस अग्रामिक एवं निर्जन अटवी में सर्व प्रकार से चारों ओर किसी जलमोसावा साज्या, ( सद्दावित्ता एवं वयासी) भने मोसावी या प्रारे उडेवा साज्या ( sU0 23 ) " एवं खलु देवाणुप्पिया ! " इत्याहि. ( एवं खलु देवाणुप्पिया ! ) हे हेवानुप्रियो ! मे बात जिसस ही छे ( अहं इमी अगामियाए जाव अडवीए कंचि देसंतरमणुपत्ताणं से उदए जाव झीणे) आयो मा वनभां थोडी दूर यासीने माप्या छीमे, भने हुमां जराक ज शकाया छीए, त्यां ते पोताना स्थानेथी लावेलुं पाणी समास ग. ( तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उद्गदायारस्स सव्वओ समंता मग्गणगवेसणं करिश्तए) मेवी हासतभां भभारा Page #623 -------------------------------------------------------------------------- ________________ 562 औपपातिकसूत्रे जाव अडवीए उदगदायारस्स सव्वओ समंता मग्गणगवेसणं करित्तए-त्ति कटु अण्णमण्णस्स अंतिए एयमए पडिसुणेति, पडिसुणित्ता तीसे अगामियाए जाव अडवीए उदगदायारस्स 'सव्वओ समंता मग्गणगवेषणं करेंति, करित्ता udagadAyAra'udagadAyArassa सबओ समंता मग्गणगवसणं करित्तएत्ति कटु' उदकदातुः सर्वतः समन्तात् मार्गणगवेषणं कर्तुम् इति कृत्वा, 'अण्णमण्णस्स अंतिए एयमढे पडिसुणेति' अन्योऽन्यस्य अन्तिके एतमर्थ प्रतिशृण्वन्ति स्वीकुर्वन्ति, 'पडिसुणित्ता' प्रतिश्रुत्य 'तीसे अगामियाए जाव अडवीए उदगदायारस्स सबओ समंता मग्गणगवेसणं करेंति' तस्याम् अग्रामिकायां यावदटव्याम् उदकदातुः सर्वतः समन्ताद् मार्गणगवेषणं कुर्वन्ति, 'करित्ता' कृत्वा, 'उदगदायारमलभमाणा' उदकदातारम् अलभमानाः, - 'दोचंपि दाता की मार्गणा एवं गवेषणा करें, (त्ति कटु अण्णमण्णस्स अंतिए एयमए पडिसुणेति) इस प्रकारकी की गई सलाह सबने एकमत होकर मान lii। (पडिमुणित्ता तीसे अगामियाए जाव अडवीए उदगदायारस्स सव्वओ समंता मग्गणगवेसणं करेंति) पश्चात् उस सलाह के अनुसार वे सब उस अग्रामिक अटवी में सर्व प्रकार से चारों ओर पानी के देने वाले दाता की गवेषणा करने में संलग्न हो गये । (करित्ता उदगदायारमलभमाणा दोचपि अण्णमण्णं सदावेंति सदावित्ता एवं वयासी) गवेषणा करते 2 जब उन्हें कोई तमारा माटे ए ज एक कल्याणकारक मार्ग छे के आपणे आ अग्रामिक तेमज निर्जन वनमां सर्व प्रकारथी चारे कोरे कई जलना दातारनी मागणी तभ04 5 4श. (त्ति कट्ठ अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति) 2 prA2नी 42सी ससाड पधारी भत ने मानी.बीधी. 50ई (पडिसुणित्ता तीसे अगामियाए जाव अडवीए उदगदायारस्स सव्वओ समंता मग्गणगवेसणं करेंति) ते साडने मनुसरीने ते या ते मयाभि मटी (वन)मा सर्व प्रकारथी चारे कोर पाणी देवावाळा दातारनी शोध करवामां संलग्न 24 गया. (करित्ता उद्गदायारमलभमाणा दोच्चंपि अण्णमण्णं सद्दावेंति सद्दावित्ता एवं वयासी) शोध 42दि 42दि पर तमने न्यारे । 555 पाना Page #624 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. सू. 25 अम्बडपरिव्राजकशिष्यविहारः मलभमाणा दोचंपि अण्णमण्णं सदावेंति, सद्दावित्ता एवं वयासी ॥ sU0 24 ॥ मूलम्-इह णं देवाणुप्पिया ! उदगदातारो णत्थि, तं णो खलु कप्पइ अम्हं अदिण्णं गिण्हित्तए, अदिण्णं साइअण्णमण्णं सदावेति' द्वितीयमपि-द्वितीयवारमपि अन्योऽन्यं शब्दयन्ति, 'सदावित्ता' शब्दयित्वा 'एवं वयासी' एवमवादिषुः । / sU0 24 ॥ टीका--' इह णं देवाणुप्पिया!' इत्यादि । 'इह णं देवाणुप्पिया!' इह खलु हे देवानुप्रियाः ! -- उदगदातारो णत्थि' उदकदातारो न सन्ति । 'तं णो खलु कप्पइ अम्हं अदिण्णं गिहित्तए' तत्-तस्मात् नो खलु कल्पतेऽस्माकमदत्तम् उदकं ग्रहीतुम् , 'अदिण्णं साइजित्तए' अदत्तम् उदकं स्वादयितुं पातुम् , 'तं मा णं अम्हे इयाणिं' तन्मा खलु वयमिदानीम् , 'आवैकालंपि' आयतिकालमपि आगामिनि भी पानी का दाता नहीं मिला तब उन्होंने द्वितीयवार भी परस्पर में एक-दूसरे का आह्वान किया, और आह्वान करके इस प्रकार बोले ॥ sU0 24 ॥ 'इह णं देवाणुप्पिया' इत्यादि । (इह णं देवाणुप्पिया ! उदगदायारो णत्थि) हे देवानुप्रियो ! प्रथम तो इस अटवी में एक भी उदकदातार नहीं है, (तं णो खलु कप्पइ अम्हं अदिण्णं गिण्हित्तए) दूसरे-हम लोगों को अदत्त जल ग्रहण करना उचित नहीं है, (अदिण्णं साइज्जित्तए) कारण कि अदत्त जल का पान करना हम लोगों की मर्यादा से सर्वथा विरुद्ध है । (तं मा णं अम्हे इयाणिं आवैकालं पि अदिणं गिण्हामो अदिण्णं साइजामो मा णं दातार मळे नहि त्यारे तेओए बीजी वार पण परस्पर एकबीजाने मोसाव्या, मसापीने 2 ॥ 4आरे 4aa दायां (sU0 24) " इह णं देवाणुप्पिया" त्याहि. (इह णं देवाणुप्पिया) : हेवानुप्रिया! प्रथम तो 40 सटवीमा मेय पाणीना हाता2 नथी, (तं णो खलु कप्पइ अम्हं अदिणं गिण्हित्तए) मी माथुने महत्त 18 घड 42 लयित नथी. (अदिणं साइज्जित्तए) कारण के अदत्त जलने पीवुं ते आपणी मर्यादाथी सर्वथा विरुद्ध छे. (तं मा णं अम्हे इयाणिं आवैकालंपि अदिण्णं गिण्हामो अदिण्णं साइजामो मा Page #625 -------------------------------------------------------------------------- ________________ औपपातिक जित्तए, तं मा णं अम्हे इयाणि आवैकालं पि अदिष्णं गिण्हामो, अदिष्णं साइज्जामो, मा णं अम्हं तवलोवे भविस्सा । तं सेयं खलु अहं देवाणुप्पिया ! तिदंडं, कुंडियाओ य, कंच 564 6 समयेऽपि 'अदिष्णं गिण्हामो ' अदत्तं गृह्णीमः - अदत्तमुदकं न स्वीकुर्मः, 'अदिण्णं साइज्जामो ' अदत्तं स्वादयामः = अदत्तं जलं मा स्वादयाम इत्यन्वयः, माणं अम्हं तवलोवे भविस्स' मा खलु अस्माकं तपोलोपो भविष्यति, अदत्तस्याग्रहणेऽनास्वादने चास्माकं तपोलोपो न भविष्यतीत्यर्थः । ' तं सेयं खलु अम्हं देवाणुप्पिया ! ' तत् = तस्मात् श्रेयः खलु अस्माकं हे देवानुप्रियाः ! ' तिदंडयं ' त्रिदण्डकं ' कुंडियाओ य कुण्डिकाश्च=कमण्डलून्, 'कंचणियाओ य' काञ्चनिकाश्च = रुद्राक्षमालिकाः, ' करोडियाओ अहं तवलोवे भविस्सइ) तथा हम सब लोगों का यह भी दृढ निश्चय है कि आगामी काल में भी हम सब विना दिया हुआ जल न ग्रहण करें और न उसे पियें; क्योंकि इस प्रकार के आचरण से हमारी तपस्या का लोप हो जायगा; अतः वह भी सुरक्षित रहे इस अभिप्राय से हममें से किसी को भी अदत्त जल ग्रहण नहीं करना चाहिये और न उसे पीना ही चाहिये। (तं सेयं खलु अम्हं देवाणुप्पिया ! तिदंडं कुंडियाओ य, कंचणियाओ य, करोडियाओ य, भिसियाओ य, छष्णालए य, अंकुसए य, केसरियाओ य, पवि तय, गणेत्तियाओ य, छत्तए य, वाहणाओ य, पाउयाओ य, धाउरत्ताओ य, एगं एडित्ता गंगं महानई ओगाहित्ता) इसलिये हे देवानुप्रियो ! अब हम सब की भलाई इसी में है कि हम सब त्रिदण्डों को, कमण्डलुओं को, रुद्राक्ष की मालाओं को, करोटिकाओं - णं अहं तवलोवे भविस्सइ ) तथा मायणे दृढनिश्चयी छीलविषयाणमां पण दीधेलु न होय एवुं जल ग्रहण करवुं नहि अने पीवुं नहि, केमके ए प्रकारना आचरणथी आपणी तपस्याना लेप थई जशे, माटे ते सुरक्षित रहे एवा अभिप्रायथी आपणामांना कोई ए पण अदत्त जल श्रद्धालु न 12वु ले यो अने ते चीवु पशु न लेई मे. ( तं सेयं खलु अम्हं देवाणुप्पिया ! तिदंडं, कुंडियाओ य, कंचणियाओ य, करोडियाओ य, केसरियाओ य, पवित्तर य, गणेन्तियाओ य, छत्तए य, वाहणाओ य, पाउयाओ य धाउरत्ताओ य एते एडित्ता गंगं महानई ओगाहित्ता ) मे भाटे हे देवानुप्रियो ! हवे आपणी भलाइ एमां ज छे के आपणे त्रत्रुडाने, कम ह्युएने, रूद्राक्षनी Page #626 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स्र. 25 अम्बडपरिव्राजक शिष्याणां संस्तारकग्रहणम् 655 णियाओ य, करोडियाओ य, भिसियाओ य, छण्णालए य, अंकुस य, केसरियाओ य, पवित्तए य, गणेत्तियाओ य, छत्तए य, वाहणाओ य, पाउयाओ य, धाउरत्ताओ य एगंते एडित्ता, गंगं महाणई ओगाहिता, वालुयासंथारए संथरित्ता, संलेहणा 4 , , य' करोटिकाश्च= मृण्मयभाजन विशेषान्, 'भिसियाओ य' वृषिकाश्च-उपवेशनपट्टिकाः, 'छष्णालए य' षण्णालिकानि च = त्रिकाष्ठिकाः, ' अंकुसर य ' अङ्कुशकांश्च-आकर्षणिकाः-वृक्षपल्लवाद्याकर्षण साधनविशेषान् देवार्चने पत्रपुष्पफलानां संग्रहार्थमङ्कुशका उपयुज्यन्ते; 'केसरियाओ य ' केशरिकाश्च = प्रमार्जनार्थानि वस्त्रखण्डानि, ' पवित्तए य पवित्रकाणि= ताम्रमयमुद्रिकाः, 'गणेत्तियाओ य ' हस्तधार्या रुद्राक्षमालाः, ' गणेत्तिया इति हस्तधार्यरुद्राक्षमालार्थे देशीयशब्दः ; 'छत्तए य' छत्राणि च ' वाहणाओ य ' उपानहश्च, ' पाउयाओ य ' पादुकाश्च = काष्ठपादुकाः, ' धाउरत्ताओ य ' धातुरक्ताश्व = गैरिकोपरञ्जिताः, शाटिकाः = संन्यासिपरिधानीयवस्त्राणि, एतानि सर्वाणि ' एगंते एडिचा ' एकान्ते त्यक्त्वा, 'गंगं महाणई ओगाहित्ता' गङ्गामहानदीमवगाह्य गङ्गायां महानद्यामवतीर्थ- 'वालुया संथारए संथरित्ता' वालुकामंस्तारकान् संस्तीर्य, 'संलेहणाझूसियाणं' संलेखना मिट्टी के बने हुए पात्रविशेषों को, वृषिकाओं - बैठने के पाटियों को, तिपाइयों को, देवों की पूजा के लिये पत्र - पुष्पादिकों के गिराने के वास्ते सदा पास में रहनेवाली छोटी सी अंकुशिका को, केशरिका को प्रमार्जन करने के काम में आनेवाले वस्त्र के खंडों को, तामे की सुंदरियों को, सुमरिनियों को, छत्रों को, जूतों को, काष्ठ की पादुकाओं को एवं गैरकधातु से रक्त पहिरने की धोतियों को एकान्त में छोर्3अकर महानदी गंगा को पारकर ( वालुया संथारए संथरित्ता ) उसके तट पर बालुका का संथारा बिछावें और उस पर आदि माळाओने, करेआटिकाए-माटीनां बनेलां पात्र विशेषाने, वृषिकाओ--बेसवाना पाटसामने, त्रियार्धमाने (घाडीने), हेवाने पून निमित्त पत्र, पुण्य राखवा माटे सदा पासे रहेवावाळी नानी सरखी अंकुशिकाने, केशरिकाओनेप्रमार्जन करवाना काममां आववावाळा वज्रना कटकाओने, तांबानी भुहरियाने, सुभरिनियोने, छत्रोने, भेडाने, साउडानी पाहु असोने, तेमज गेरू रंगेलां पहेरवानां धातियांओने एक ठेकाणे राखी दई ने भहानही गंगाने उतरीने ( वालुयासंथारए संथरित्ता ) तेना तट पर रेतीना Page #627 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र झूसियाणं भत्तपाणपडियाइक्खियाणं पाओवगयाणं कालं अणवकैखमाणाणं विहरित्तएत्ति कटु अण्णमण्णस्स अंतिए एयम? पडिसुणेति, पडिसुणित्ता तिदंडए य जाव एगंते एडेंति, एडित्ता गंगं महाणइं ओगाहेति, ओगाहित्ता वालुआसंथारए संथरंति, जुष्टानाम्--तपसा शरीरस्य कृशीकरणं संलेखना तया जुष्टानां सेवितानां-युक्तानाम , 'भत्तपाण-पडियाइक्खियाणं' भक्तपान-प्रत्याख्यातानाम् ' 'पाओवगयाणं' पादपोपगतानाम् छिन्नवृक्षवन्निष्पन्दतयाऽवस्थितानाम् , 'कालं अणवक खमाणाणं विहरित्तए त्ति कट्ट' कालमानवकाङ्क्षतां-मरणमनिच्छतां विहर्तुमिति कृत्वा, 'अण्णमण्णस्स अंतिए एयमद्वं पडिसुअइति' अन्योऽन्यस्याऽन्तिके एतमर्थ प्रतिशृण्वन्ति स्वीकुर्वन्ति, 'पडिसुणित्ता' प्रतिश्रुत्य 'तिदंडए य जाव एगंते एडेंति' त्रिदण्डकांश्च यावत् सर्वोपकरणानि एकान्ते त्यजन्ति, 'गंगं महाणइं ओगाहेति गङ्गां * महानदीमवगाहन्ते=अवतरन्ति, 'ओगाहित्ता' अवगाह्य= (भत्तपाणपडियाइक्खियाणं) भक्तपान का प्रत्याख्यान कर (पाओवगयाणं) छिन्नवृक्ष की तरह निश्चेष्ट होते हुए (कालं अणवकंखमाणाणं) मरण की इच्छा से रहित होकर (संलेहणाझसियाणं विहरित्तए) संलेखनापूर्वक मरण को प्रेम के साथ सेवन क्रें। (त्तिकटु ) इस प्रकार विचारकर (अण्णमण्णस्स अंतिए एयमद्वं पडिमुणेति) उन लोगोंने इस निर्धारित बात को स्वीकार कर लिया, (पडिसुणित्ता) स्वीकार करने के बाद (तिदंडए य जाव एगते एडेंति ) फिर उन सबने अपने 2 त्रिदंड आदि उपकरणों को एकान्त में परित्यक्त कर दिया, (एडित्ता गंगं महाणइं ओगाहेंति) परित्यक्त कर चुकने पर फिर वे सब के सब उस महानदी गंगा में प्रविष्ट हुए, ( ओगा. स्ण्था। पिछवीमे, मने तेना 52 (भत्तपाण-पडियाइक्खियाणं) सतपानना प्रत्याध्यान रीने (पाओवगयाण) पाहपोमन स्ण्था। रीने (कालं अणवस्खमाणाण) भनी 427आथी 2डित ने (संलेहणाझूसियाणं विहरित्तए) सखे मनापूर्व bha2- प्रेमथा सेवन 42. (त्ति कट्ट) - 42नो विया2 41 (अण्णमण्णस्स अंतिए एयमढें पडिसुणेति) ते साये । निर्धा2 अरेसी पातना svI42 431 सीधे. (पडिसुणित्ता) svI42 4aa पछी (तिदंडए य जाव एगंते एडेंति) ते अधारी पातपाताना हि माहि 542णने सान्त स्थानमा परित्यत 41 घइ, (एडित्ता गंगं महनई ओगाहेंति) छोडी सीधा पछी ते Page #628 -------------------------------------------------------------------------- ________________ -पोयूषवषिणो-टीका सू. 25 अम्बडपरिव्राजकशिष्याणां संस्तारग्रहणम् 57 संथरित्ता वालुयासंथारयं दुरूहिति, दुरूहित्ता पुरत्थाभिमुहा संपलियंकनिसपणा करयल जाव कटु एवं वयासी ॥ sU0 25 ॥ मूलम् नमोत्थुणंअरहंताणं जाव संपत्ताणं, नमोत्थुणं अवतीर्य 'वालुयासंथारए' वालुकास्तारकान् 'संथरंति' संस्तृणन्ति, 'संथरित्ता' संस्तीर्य वालुयासंथारयं' वालुकालस्तारकं दुरूहिति' दूरोहन्ति आरोहन्ति, 'दुरूहित्ता' दूरुहट आरुहय. 'पुरथिमाभिमुहा' पौरस्त्याभिमुखाः पूर्वदिङ्मुखाः, 'संपलियंकनिसण्णा' सम्पर्यकनिषण्णाः-संपर्यः पद्मासनं तेन निषण्णाः-पद्मासनेनोपविष्टाः, 'करयल जाव बट्ट एवं वयासी करतल यावत्कृत्वा मस्तकेऽञ्जलिं कृत्वा एवमवदन् ॥ sU0 25 ॥ टीका-'नमोत्थु णं इत्यादि|'न्मोत्थुन्न्ण् अरहताणं जाव संपत्ताणं' नमोऽस्त्वहद्भ्यो यावत् सम्प्राप्तेभ्यः, यावच्छब्दात्-आदिकरेभ्यः, तीर्थङ्करेभ्यः स्वयं संबुद्धेभ्यः-इत्यादीनि विशेषणानि पूर्वार्धगतविंशतिसंख्यकसूत्राद् बोध्यानि। सिद्धगतिनामधेयं स्थानं सम्प्राप्तेभ्यः । हित्ता वालुआसंथारए संथरंति ) उसे पार कर उन लोगोंने बालंकाका संथारा बिछाया, (संथरित्ता वालुयासंथारयं दुरूहिति) बिछाकर उसपर वे फिर चढ गये, (दुरूहित्ता) car3हकर (पुरत्थाभिमुहा संपलियंकनिसण्णा करयल जाव कट्ट एवं क्यासी) पूर्व दिशा की ओर mu~ha कर पर्यङ्कासन से बैठ गये और दोनों हाथों को jor3अकर मस्तक पर लगा इस प्रकार कहने लगे । sU0 25 ॥ -... "णमोत्थु णं अरिहंताणं जाव संपत्ताणं' इत्यादि। ... (णमोत्थु णं अरिहंताणं जाव संपत्ताणं) यावत् मुक्ति प्राप्त हुए श्री अर्हतप्रभु को नमस्कार हो। (समणस्स भगवओ महावीरस्स जाव.संपाविउकामस्स नमोत्थु णं) याय 1 भडानही आगामी प्रविष्ट थया.. (ओगाहित्ता कालुआसंथारए संथरंति) तेने pA2 रीने तमासे मादुरा (2ती) न स्ण्था। पिछाव्या. (संथरित्ता वालुयासंथारयं दुरूहिति) (वीन तेन्। 52 ते 21. (दुरूहित्ता) मेसीने (पुरत्थाभिमुहा संपलियंकनिसण्णा करयल जावं कट्ट एवं वयासी) पूर्व दिशानी 26 मोढा राखी पर्यक-आसनथी बेसी गया अने बंने हाथने जोडीने मस्तक 652 शमीने 2 ॥ प्रारे वा साया. (सू. 25) .. 'मोत्थु णं अरिहंताणं जाव संपत्ताणं' त्याहि. . (णमोत्थु णं अरिहंताणं जाव संपत्ताणं) मुहितने प्रात थ्ये। श्री मत प्रभुने नभ2412 DI. (समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स नमो Page #629 -------------------------------------------------------------------------- ________________ 568 औपपातिकमरे समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, नमोत्थु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स dhmmovdesgss। puci णं अम्हेहिं अम्मडस्स परिव्वायगस्स अंतिए थूलगपाणाइवाए पञ्चक्खाए जावज्जीवाए, सव्वे मुसावाए अदिण्णादाणे पञ्चक्खाए जावजीवाए, सव्वे मेहुणे पञ्चक्खाए jAva'namotthu णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स' नमोऽस्तु खलु श्रमणाय भगवते महावीराय यावत् सम्प्राप्तुकामाय, 'नमोत्थु णं अम्मडस्स परिवायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स' नमोऽस्तु खल्वम्बडाय परिव्राजकाय अस्माकं धर्माचार्याय धर्मोपदेशकाय । धर्माचार्यत्वं प्रकटयति-'पुट्विं णं अम्हेहिं अम्मडस्स परिव्वायगस्स अंतिए थूलगपाणाइवाए पच्चक्रवाए जावज्जीवाए' पूर्वं खल्वस्माभिरम्बडस्य परिवाजकस्याऽन्तिके स्थूलप्राणातिपातः प्रत्याख्यातो यावज्जीवम्-जीवनपर्यन्तं स्थूल्प्रान्नातिपात्विर्म्ग्म्स्माभिर्न्ग्गीकृत्म्। 'मुसावाए अदिण्णादाणे पञ्चक्खाए जावज्जीवाए' श्रमण भगवान् महावीर को जो मुक्ति प्राप्त करने के कामो हैं नमस्कार हो। (धम्मोवदेसगस्स धम्मायरियस्स अम्हं परिवायगस्स अम्मडस्स नमोत्थु णं) धर्म के उपदेशक धर्माचार्य ऐसे हमारे गुरु अम्मड परिव्राजक को नमस्कार हो। (पुचि णं अम्हेहि अम्मडस्स परिवायगस्स अंतिए थूलगपाणाइवाए जावज्जीवाए पञ्चक्खाए) पहिले हम लोगों ने अम्बड परिव्राजक के समीप स्थूलप्राणातिपातका यावजीव प्रत्याख्यान किया है। (सव्वे मुसावाए अदिण्णादाणे पच्चक्खाए जावज्जीवाए सव्वे मेहुणे पञ्चक्वाए जावजीवाए थूलपरिग्गहे पचक्खाए जावज्जीवाए) इसी तरह त्थु ण) श्रभर मावान् भडावी2 रे मुद्रित प्रा 42वानी मनापा छ भने nbh24॥2 . (धम्मोवदेसगस्स धम्मायरियस्स अम्हं परिव्वायगस्स अम्मडस्स नमोत्थु ण) धर्मना पहेश धायार्य सेवा स्मा। गुरु अमर परिप्राशने nm24|2 . (पुल्वि णं अम्हेहिं अम्मडस्स परिव्वायगस्स अंतिए थूलगपाणाइवाए जावज्जीवाए पच्चक्खाए) पसां ममे से 44 परिवानी पासे स्थू। प्रायतिपातनु या प्रत्याभ्यान 4यु छ, (सव्वे मुसावाए अदिण्णादाणे पच्चक्खाए जावज्जीवाए, सव्वे मेहुणे पच्चक्खाए जावज्जीवाए, थूलपरिग्गहे Page #630 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 26 अम्बडपरिव्राजकशिष्याणां संस्तारग्रहणम् 569 जीवाए, थूलए परिग्गहे पच्चक्खाए जावजीवाए, इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामोजावज्जीवाए, एवं जाव सव्वं परिग्गहं पञ्चक्खामो जावजीवाए, सव्वं कोहं माणं मायं लोहं पेजं दोसं कलहं अब्भक्खाणं मृषावादोऽदत्ताऽऽदानं प्रत्याख्यातं यावजीवम् , ' सव्वे मेहुणे पच्चक्खाए जावज्जीवाए सर्वं मैथुनं प्रत्याख्यातं यावजीवम् , 'थूलए परिग्गहे पच्चक्खाए जावज्जीवाए' स्थूल: परिग्रहः प्रत्याख्यातो यावजीवम् । 'इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्यं पाणाइवायं पञ्चक्खामो जावज्जीवाए' इदानी वयं श्रमणस्य भगवतो महावीरस्याऽन्तिके सर्व प्राणातिपातं प्रत्याख्यामो यावजीवम् , "एवं जाव सव्वं परिग्गरं पञ्चक्खामो जावज्जीवाए' एवं यावत् सर्वं परिग्रहं प्रत्याख्यामो यावज्जीवम् , 'सव्वं कोहं माणं मायं लोहं पेज्जं दोसं कलहं अब्भक्खाणं पेसुण्णं परपरिवायं अरैरई मायामोसं समस्त मृषावाद का समस्त अदत्तादान का जीवनपर्यन्त परित्याग कर दिया है, समस्त मैथुन का यावज्जीवन परित्याग कर दिया है। स्थूल परिग्रहं का भी यावज्जीवन परित्याग कर दिया है। (इयाणि अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामो जावज्जीवाए ) अब इस समय हम सब लोग श्रमण भगवान् महावीर के समीप पुनः समस्त प्राणातिपात का जीवनपर्यन्त प्रत्याख्यान करते हैं, ( एवं जाव सव्वं परिग्गरं पञ्चक्खामो जावज्जीवाए) इसी तरह समस्त परिग्रह आदि का भी जीवनपर्यन्त प्रत्याख्यान करते हैं, ( सव्यं कोहं माणं मायं लोहं पेज दोसं कलह पच्चक्खाए जावज्जीवाए) मेवी शते समस्त भृस्सावाह्न्। सने समस्त म्ह्त्तादानने जीवनपर्यन्त परित्याग करी दीधो छे, समस्त मैथुनने जीवनपर्यन्त परित्याग करी दीधो छे. स्थूल परिग्रहने पण यावन्यजीवन परित्याग करी हीधे। छे. (इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए) डव 2मा समये अभे अपाय हो। श्रभर सगवान महावीरनी पासे वळी पाछा समस्त प्राणातिपातनुं जीवनपर्यन्त प्रत्याख्यान शय छाये. (एवं जाव सव्वं परिग्गहं पच्चक्खामो जावज्जीवाए) मेवी । रीते समस्त परिग्रह आदिनुं पण जीवनपर्यन्त प्रत्याख्यान करीए छीए. (सव्वं कोहं माणं मायं लोहं पेज्जं दोसं कलहं अब्भक्खाणं पेसुण्णं परपरिवायं अरै. Page #631 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे 6 पेपणं परपरिवार्य अरैरई मायामोस मिच्छादंसणस अकरणिज्जं जोगं पञ्चक्खामो जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चव्विपि आहारं पच्चक्खामो जावज्जीवाए, जं पि य इमं मिच्छादंसणस N अकरणिजं जोगं पच्चक्खामो जावज्जीवाए ' सर्वं क्रोधं मानं मायां लोभं प्रियं द्वेषं कलहम् अभ्याख्यानं पैशुन्यं परपरिवादम् अरतिरती मायामृषा मिथ्यादर्शनशल्यमकरणीयं योगं प्रत्याख्यामो यावज्जीवम् - अत्रत्यानि सर्वाणि पदानि प्राग् व्याख्यातानि । सर्व्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पच्चक्खामो जावज्जीवाए ' सर्वमशनं पानं खाद्यं स्वाद्यं चतुर्विधमपि आहारं प्रत्याख्यामो यावज्जीवम् । ' जंपि य इमं सरीरं इट्ठे कंतं पिय मणुण्णं मणामं पेज्जं थेज्जं वेसासियं समयं बहुमयं अणुमयं भंडकरंडगसमाणं, मा णं सीयं मा णं उन्हं माणं खुहा माणं पिवासा माणं वाला माणं अभक्खाणं पेसुणं परपरिवार्य अरैरई ) इसी तरह उन्हीं की साक्षीपूर्वक समस्त का, समस्त मान का, समस्त माया का, समस्त लोभ का, समस्त प्रिय का समस्त द्वेष का, कलह का, अभ्याख्यान का, पैशुन्य का, परपरिवाद का अरति - रति का ( मायामोसं) मायामृषा का, (मिच्छादंसणसलं) मिथ्यादर्शन शल्य का, ( अकरणिज्जं जोगं) एवं अकरणीय योग का ( पच्चक्खामो जावज्जीवाए ) यावज्जीव प्रत्याख्यान करते हैं । ( सव्र्व्वं असणं पाणं खाइमं साइमं चव्विपि आहारं पञ्चकखामो जावज्जीवाए ) समस्त, अशन, पान, खाद्य, स्वाद्य इन चार प्रकार के आहारों का यावज्जीव प्रत्याख्यान करते हैं । ( जंपि य इमं सरीरं इद्वं कंतं प्रियं मणुण्णं मणामं पेज्जं थेज्जं वेसासियं संमयं बहुमयं अणुमयं भंडकरेंडगसमाणं, मा णं सीयं माणं उन्हं मा णं खुहा माणं रई) मेवी रीते तेमनी 4 साक्षी पूर्व समस्त धनु, समस्त भाननु, समस्त मायानुं, समरत लेआभनु, समस्त प्रियन्तु, समस्त द्वेषनुं, कलहनुं अल्याच्याननुं (भाजनु ), पैशुन्यनु, घरपरिवाहनु, भरतिनु, रतिनु, (मायामोसं) भायाभृषानु', (मिच्छादंसणसल्लं) मिथ्यादर्शनशस्यनु, (अकरणिज्जं जोगं) तेभन मरणीय योगनु (पचक्खामो जावज्जीवाए) वनपर्यन्त प्रत्याख्यान उरी छीये. (सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पच्च क्खामो जावज्जीवाए) समस्त अशन, पान, मद्य, स्वाद्य वगेरे यार प्रहारना खाडाशेनुं यावन्लवन प्रत्याख्यान उरी छीथे. (अं पि यै सरीरं तं प्रियं मणामं मणुण्णं पेज्जं थेज्जं वेसासियं संमयं बहुमयं अणुमयं भंडकरंड - 570 Page #632 -------------------------------------------------------------------------- ________________ पीयूषषिणो टोका सृ. 26 अम्बड परिव्राजककशिष्याणां संस्तारग्रहणम् 571 सरोरं इझं कंतं पियं मणुण्णं मणाम पेज थेजं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं, माणं सीयं माणं उण्हं माणं चोरा मा ण दंसा मा णं मसगा मा णं वाइयपित्तियसिभियसंनिवाइय विविहा रोगायंका परिसहोवसग्गा फुसंतु' इदं पुरतो वर्तमानं शरीरम् इष्टं-वल्लभम् , कान्तं= कमनीयम् , प्रियं-सदा रोमाऽऽस्पदम् , मनोज्ञं-सुन्दरम् , मनोऽमं=मनसाऽम्यते प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमम् , प्रेयः सर्वपदार्थेष्वतिशयेन प्रियमिति प्रेयः, अथवा कालान्तरनयनात्प्रेर्यम् , स्थैर्य स्थैर्यवत्-स्थिरम् इत्यर्थः, वैश्वासिकम्-विश्वासः प्रयोजनम्-अस्येति वैश्वासिकम्-प्राणिनां परशरीरमेव प्राचुर्येणा 'विश्वासहेतुः,निजशरीरं तु प्रतीतिपात्रमेव भवति, संमततत्कृतकार्याणां सम्मतत्वात्, बहुमतं-बहुशोबहूनां वामध्ये मतम्-इष्टं यत्त हुमतम् , अनुमतं-वैगुपदर्शनेऽपि अनुप्रश्वात्मतम्-अनुमतम् , अतएव भाण्डकरण्डकसमानं-भाण्डानाम् भूषगानां करण्डकसमानं--भूषणमञ्जूषातुल्यमुपादेयमित्यर्थः, एतादृशं शरीरं मा शीतं शैत्यं स्पृशदु, मापिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइयपित्तियसिभियसंनिवाइय विविहा रोगायंका परीसहोवसग्गा फुसंतु) यहां पर सर्वत्र "मा" शब्द निषेध अर्थ में, एवं "णं" शब्द वाक्यालंकार में प्रयुक्त हुआ समझना चाहिये । इष्ट-वल्लभ; कान्त-कमनीय, प्रिय-सदा प्रेमास्पद, मनोज्ञ-सुन्दर, मनोम-समस्त की अपेक्षा अत्यंत प्रिय, स्थैर्य-स्थिरतायुक्त, वैश्वासिक-पर शरीर की अपेक्षा जीवों को अपना शरीर अतिशय प्रीति का स्थान होता है इस अपेक्षा अतिशय प्रीतिका पात्र, शारीरिक कार्यों के संमत होने से संमत, बहुत करके अथवा बहुतों के मध्य में इष्ट होने से बहुमत, अनुमत-विगुणता के दिखने पर भी प्रेम का स्थानभूत, जिस प्रकार भूषणों का करंडक प्रिय समाणं मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइयपित्तियसिंभियसंनिवाइय विविहा रोगायंका परीसहोवसग्गा फुसंतु) मडी सर्वत्र 'मा' 206 निषेधन पर्थमा तभी 'णं' शब्द वाकयालंकारमां वापरेले समजवुं जोईए. ईष्ट-वलभ, कान्त-कमनीय, प्रिय-सदा प्रेमास्पद, मने ज्ञ-सुंदर, मनम-समस्तनी अपेक्षा अत्यंत प्रिय, धैर्य-स्थिरतायुक्त, विश्वासिक-बीजानां शरीरनी अपेक्षाए जीवने पितानां शरीर अतिशय प्रीतिनुं स्थान होय छे-e दष्टिए अतिशय प्रीतिने. पात्र, शारीरिक कार्यो माटे संमत हेवाथी संमत, घणुं करीने अथवा घणाओनी वचमां ईष्ट तेथी बहुमत, अनुमत-विगुणता जवा छतां पण प्रेमना स्थानभूत, जे प्रकारे घरेणुने करंडीये प्रिय होय छे तेवी रीते प्रिय होवाने Page #633 -------------------------------------------------------------------------- ________________ 572 औपपातिकसूत्रे खुहा मा णं पिवासा माणं वाला माणं चोरा मा णं मसगा मा णं वाइयपित्तिर्यासभियसंनिवाइय विविहा रोगायंका परिसहोवसग्गा फुसंतु-त्ति कटु एयंपिणं चरमेहि ऊसासणीसासेहि वोसिशब्दा निषेधार्थः, 'ण' शब्दा वाक्यालङ्कारार्थः; शैत्यं कर्तृ शरीरकर्मकं स्पर्शनं न करोतु,एवमेवोष्णक्षुधा-पिपासा-व्याल-चौर-दंश-मशक-वातिक-पैत्तिक श्लैष्मिक-सान्निपातिकादया विविधा रोगातङ्काः परीषहा उपसर्गाश्चैतच्छशरीरं न spRshntu। अत्र व्यालाः सर्पाः, रोगाः महाव्याधयः, आतङ्काः सद्योधातिनो रोगा एव, परीषहाः क्षुधादयो द्वाविंशतिः, उपसर्गाः दिव्यादयः, अन्यत् सुगमम् । 'त्तिकट्ट ' इति कृत्वा 'एयं पिणं चरमेहिं ऊसासणीसासेहिं वोसिरामि त्तिकट्ट' एतदपि खलु चरमैरुच्छ्वासनिःश्वासैर्युत्सृजामि--एतदपि शरीरं त्यजामि इति कृत्वा= इत्थं विचार्य 'संलेहणाझूसणाझूसिया' संलेखना-जूषणा-जुष्टाः-संलेखनायां कषायहोता है उसी प्रकार से प्रिय होने कारण भाण्डकण्डक के तुल्य (इम) इस मेरे (सरीरं) शरीरको शीत स्पर्श न करे, उण स्पर्श न करे, क्षुधा स्पर्श न करे, पिपासा स्पर्श न करे, व्याल-सर्प स्पर्श न करे, चोर उपद्रव न करे, दंस-डांस स्पर्श न करे, मशक-मच्छर स्पर्श न करे, वातसंबंधी, पित्तसंबंधी, कफसंबंधी, सन्निपातसंबंधी आदि विविध रोग-महाव्याधियां, आतंक-सद्य:प्राणहर रोग, परीषह-क्षुधाआदि एवं उपसर्ग-देवादिक कृत उपद्रव, कोई भी इस शरीर को स्पर्श न करें; (:त्तक1) इस प्रकार की विचारधारा को (चरमेहिं ऊसासणीसासेहिं वोसिरामि) अब चरम उच्छासनिःश्वास तक छोर्3अते हैं। (त्तिकट्ट) इस तरह करके (संलेहणाझूसणाझसिया) संलेखना में-कषाय एवं शरीर के कृश करने में प्रीति से युक्त वे 42णे मांड4234ना तुक्ष्य (इम) मा भारा (सरीरं) शशश्न 1 25श न 4रे, गरमी 25श न 42, भूम 25श न 42, ta2स 25श न उरे, व्यास्सर्प स्पर्श न करे, चोर उपद्रव न करे, दंश-डांस स्पर्श न करे, मशकभ्202 25श न 42, पातमधी, पित्तसी , सी , स्न्निपात्संबंधी आदि विविध रंग-महाव्याधिओ, आतंक-तीव्रप्राणहर रोग, परीपह-सुधा आदि तेमज उपसर्ग-देवदिककृत उपद्रव, एवुं कांई पण आ शरीरने 25श न 42. (त्ति कट्ट) मा 42नी विचारधाराने (चरमेहिं ऊसासणीसासेहिं वोसिरामि) डवे यम वासनिःश्वास सुधी छोड्छु. (त्तिक1) भावी रीते 4शन (संलेहणाझूसणाझूसिया) सपनामां-उषाय तेभा शरीरने दृश 42वाभां प्रीतिथी युत, ते मधा (भत्तपाणपडियाइक्खिया) मत तेभर Page #634 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका स्व. 26 अम्बडपरिब्राजकशिष्याणां संस्तार ग्रहणम् 573 रामि-तिक संलेहणासणाझूसिया भत्तपाणपडियाइ क्खिया पाओवगया कालं अणवर्कखमाणा विहरंति ॥ sU0 26 ॥ मूलम् -- तणं ते परिव्वायगा बहूई भत्ताई अणसणाए छेदेंति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं शरीरकृशीकरणे या जोषणा - प्रीतिः तया जुष्टाः सेविताः, ' भत्तपाणपडियाइक्खिया ' प्रत्याख्यातभक्तपानाः, 'पाओवगया ' पादपोपगताः - वृक्षवन्निष्पन्दतया स्थिताः, 'कालं अणवकंखमाणा' कालमनवकाङ्क्षन्तः, केचिद् वेदनाविकला मरणमिच्छन्ति तेषां निषेधार्थ - तद्वाक्यम् एवम्भूता विहरन्ति - अम्बडपरिवाजकशिष्या इति ॥ sU0 26 ॥ टीका- 'तए णं ते परिव्वायगा ' इत्यादि । ' तए N ते परिव्वायगा ' ततः खलु ते परिव्राजकाः - अम्बडशिष्याः कृतकायोत्सर्गाः - ' बहूई भत्ताईं अणसणाए छेदेंति' बहूनि भक्तानि अनशनेन छिन्दन्ति, 'छेदित्ता ' छित्त्वा ' आलोइयपडिकंता ' आलोचितप्रतिक्रान्ताः=गुरुजनस्य समीपे कृतास्स्लोचनाः, प्रतिक्रान्ताः - पापस्थानात्पश्चा सब के सब (भत्तपाणपडियाइक्खिया ) भक्त एवं पान का प्रत्याख्यान करके ( पाओबगया) वृक्ष की तरह निश्रेष्ट होकर (कालं अणवखमाणा हिरंति ) मरने की इच्छा नहीं करते हुए स्थित हो गये ॥ sU0 26 ॥ 'तए णं ते परिव्वायगा इत्यादि । (तए णं) इसके बाद ( ते परिव्वायगा ) उन समस्त पारत्राजकोने ( बहूईं भत्ता) चारों प्रकार के आहार का ( अणसगाए ) अनशन द्वारा (छेदेति) छेद कर दिया, (छेदित्ता ) छेद करने के बाद ( आलोइयपडिक्कंता ) अपने अतिचारों की - या प्रत्याख्यान 4रीने (पाओवगया) वृक्षनी पेठे निश्चल थने (कालं अणवकंखमाणा विहरंति) भरवानी इच्छा नहीं रतां स्थित थ गया. (सू. 26) तए णं ते परिव्वायगा ' त्याहि. ( ( तए णं) त्यार पछी (ते परिव्वायगा ) ते मधा परित्राये ( बहूई भत्ताई ) न्याय प्रारना महारना (अणसणाए ) अनशन द्वारा ( छेदेंति ) छे उरी हीधेओ. (छेदित्ता) छेढ उरी हीघा पछी (आलोइयपडिक्कता) पोताना अतियारौनी आयोयना इरी, मुखी तेथे तेनाथी निवृत्त थया. ( समाहिपत्ता ) Page #635 -------------------------------------------------------------------------- ________________ 574 औपपातिकसूत्र किच्चा बंभलोए कप्पे देवत्ताए उववण्णा । तहिं तेसिं गी। दस सागरोवमाइं ठिई पण्णत्ता, परलोगस्स आराहगा, सेसं तं चेव ॥ sU0 27 ॥ मूलम्-बहुजणे णं भंते ! अण्णमण्णस्स एवमाइत्परावृत्ताः, 'समाहिपत्ता' समाधिप्राप्ताः-उपशान्तहृदयाः, 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा, 'बंभलोए कप्पे देवत्ताए उपवण्णा' ब्रह्मलोके कल्पे देवत्वेनोपपन्नाः, देशविरतिफलं त्वेषां परलोकाऽऽराधकत्वमेव । परित्राजकक्रियाफलं ब्रह्मलोकगमनम् । 'तहिं तेसिं गई' तत्र तेषां गतिः, 'दस सागरोषमाइं ठिई पत्ता ' दशसागरोपमागि स्थितिः प्रज्ञप्ता, 'परलोगस्स आराहगा' परलोकस्याऽऽराधकाः सन्तीत्यर्थः, 'सेसं तं चेव' शेषं तदेव ॥ sU0 27 ॥ ____टीका-'बहुजणे ण भंते !' इत्यादि । बहुजनः जनसमूहः खलु हे भदन्त ! आलोचना की, पश्चात् वे उनसे परावृत्त हुए। फिर (समाहिपत्ता) समाधि प्राप्त कर (कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उपवण्णा) काल-अवसर में काल करके ब्रह्मलोक कल्प में देव की पर्याय से उत्पन्न हुए। (तहिं तेसिं गई, दससागरोवमाई ठिई पण्मत्ता, परलोगस्स आराहगा, सेसं तं चेत्र) वहीं पर उनकी गति प्ररूपित करने में AI है। स्थिति इनकी 10 सागर प्रमाग है । ये परलोक के नियम से आराधक कहे गये हैं। शेष पहिले को तरह समझना चाहिये । / सू. 27 ॥ 'बहुजणे णं भंते' इत्यादि । पुनः गौतमस्वामी ने भक्तिपूर्वक प्रभु से पूछा कि (भंते) हे भगवन् ! (बहुभने समाधि प्रात 4ईने ( कालमासे कालं किच्चा बंभलोए कप्पे. देवत्ताए उववण्णा) sa-masare 41 rIne brhm|4 465 वनी पर्यायथी । उत्पन्न 24 . (तहिं तेसिं गई, दससागरोवमाइं ठिई पण्णत्ता, परलोगस्म आरा. हगा, सेसं तं चेय) यैर् तेमनी गति pra3पित 421मा मापी छ. तेमनी स्थिति 10 सागर प्रमाण छे. तेओने निश्चितरूपथी परलोकनां आधारक कहेवामां आव्या छे. बाकीनुं अगाउनी पेठे समजी लेवुं जोईए. (सू. ra7) 'बहुजणे णं भंते ऽत्यादि. 4जी गौतम स्वामी महितपूर्व प्रसुने पूछयु (भंते ! ) मावन् ! Page #636 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका सू. 28 अम्बडपरित जक विषये भगवदगौतमयो संवादः 575 क्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ । एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए आहारमाहारेइ, घरसए वसहि उवेइ । से कहमेवं भंते ! एवं ॥ sU0 28 ॥ - मूलम्-गोयमा ! ज णं से बहुजणे अण्णमण्णस्स 'अण्णमण्णरस एवमाइक्वै' अन्योन्यमेवमाख्याति हे भगवन् ! जनसमूहः परस्परमिस्थं वक्ति, ' एवं भासइ' एवं भाषते, 'एवं पनवेइ' एवं प्रज्ञापयति, 'एवं परूवेइ' एवं प्ररूपयति, 'एव खलु अम्मडे परिवायए कंपिल्लपुरेणयरे' एवं खल्वम्बडः परिव्राजकः काम्पिल्यपुरे नगरे, 'घरसए आहारमाहारेइ' गृहशतादाहारमाहरति=भिक्षा गृङ्गाति, 'घरसए वसहि उवेइ'. गृहशते वसतिमुपैति, ' से कहमेयं भंते एवं' तत् कथमेतद् भगवन् ! एवम्-इति भगवन्तं प्रति शिष्यप्रश्नः ॥ sU0. 28 ॥ टीका-भगवानाह-'गोयमा !' इत्यादि । 'जं णं से बहुजणे अण्णमण्णजणे णं) बहुत से लोग ( अण्णमण्णस्स) परस्पर जो ( एवमाइक्खइ) इस प्रकार कहते हैं, ( एवं भासइ) इस प्रकार भाषण करते हैं, ( एवं पन्नवेइ ) इस प्रकार अच्छी तरह ज्ञापित करते हैं, ( एवं परूवेइ ) इस प्रकार प्ररूपित करते हैं कि ( एवं खलु अम्मडे परियायए कंपिल्लपुरे णयरे घरसए आहारमाहारेइ) ये अम्बडपरिव्राजक कंपिल्लपुर नगर में सौ घरों में आहार करते हैं, एवं (घरसए वसहिं उवेइ) सौ घरों में निवास करते हैं; (से) सो (भंते!) हे भदंत ! (कहमेयं ) यह बात कैसे है ? ॥ sU0 28 ॥ 'गोयमा! ज णं से बहुजणे' इत्यादि। प्रभु गौतम के प्रश्न का उत्तर देते हुए कहते हैं कि (गोयमा !) हे गौतम ! (बहुजणे णं) घ अ (अण्णमण्णस्स) 52252 2. (एवमाइक्खइ) / मारे 4 छ, (एवं भासइ) 2 मारे भाषण 42 छ, (एवं पन्नवेइ) मा 42 सारी रीते. ज्ञापित 42 छ (44वे ), (एवं परूवेइ) 0 प्रारे 53पित 42 छ है ( एवं खलु अम्मर्3e परिव्वायए कंपिल्लपुरे णयरे घरसए आहारमाहारेइ) सम्म परिवान पिसपुर नगरमा सो घरमा माहा2 42 छ तभ04 (घरसए वसहिं उवेइ) सो घमा निवास 42 छ, (से) तो ( भंते !) महन्त ! (कहमेयं ) 2 पापी छ ? (सू. 28) 'गोयमा ! जं णं से बहुजणे' त्यादि. प्रभु गौतमना प्रश्न उत्तर मापतै 4 छ , ( गोयमा ! ) 3 Page #637 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे एवमाइक्खइ जाव एवं परूवेइ-एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे जाव घरसए वसहि उवेइ । सच्चे णं एसमझे, अहंपि णं गोयमा! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु अम्मडे परिव्वायए जाव वसहि उवेइ ॥ sU0 29 ॥ स्स एवमाइक्वई' हे गौतम ! यत्खलु स बहुजनोऽन्योऽन्यम् एवमाख्याति, यावदेवं प्ररूपयति, 'एवं खलु अम्मडे परिवायए कंपिल्लपुरे जाव घरसए वसहि उवेइ' एवं खन्वम्बडः परिव्राजकः काम्पिल्यपुरे यावद् गृहशते वसतिमुपैति-इति यत्वया पृच्छयते । 'सच्चे णं एसमढे ' सत्यः खल्वेषोऽर्थः । अहंपिणं गोयमा ! एवमाइक्वामि' अहमपि खलु गौतम ! एवमाख्यामि, 'जाव एवं परूवेमि' यावदेवं प्ररूपयामि प्ररूपणां करोम्,i 'एवं खलु अम्मडे परिवायए जाव वसहिं उवेइ एवं खलु अम्बडः परित्राजको यावद् वसतिमुपैतिगृहशताद् भिक्षां गृह्णाति, गृहशते वसतिं करोति, इति ॥ sU0 29 ॥ (ज) जो (से) वे (बहुजणे) बहुत से लोग (अण्णमण्णस्स) परस्पर दूसरे से ( एवमाइक्खइ जाव परूवेइ ) इस प्रकार कहते हैं यावत् इस प्रकार प्ररूपित करते हैं कि ( एवं खलु अम्मडे परिवायए कंपिल्लपुरे ) ये अम्बड परिव्राजक कंपिल्लपुर नगर में (जाव घरसए वसहिं उवेइ ) सौ घरों में भिक्षा लेते हैं और सौ घरों में निवास करते हैं; सो (सच्चे णं एसमद्वे) यह बात बिलकुल ठीक है। (अहं पिणंगोयमा ! एवमाइक्वामि) गौतम ! मैं भी इसी तरह कहता हूं (जाव एवं परूवेमि) यावत् इसी तरह प्ररूपित करता हूं कि ( एवं खलु अम्मडे परिव्यायए जाव वसहि उवेइ) ये अम्बड परिव्राजक सौ घरों में आहार करते हैं और सौ घरों में निवास करते हैं । sU0 : 9 ॥ गौतम ! (जं) 2 ( से ) तया ( बहुजणे ) घय् अ (अण्णमण्णस्स) 52252 मे मीनने ( एवमाइक्खइ जाव परूवेइ ) 20 मारे 49 छ यावत् या प्रारे pra3पित 42 छ ( एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे) ते मम परित्रा44 पिसपुर नगरभा (जाव घरसए वसहिं उवेइ ) / धराथी लिक्षा के छ भने सो धरोमा निवास 42 छ t। (सच्चे णं एसमडे, मावात मिस 4 छ. ( अहंपि णं गोयमा ! एवमाइक्खामि ) गौतम ! हु 55 से शत 49 छु. (जाव एव परूवेमि) यावत् मेवी ते pra3पित 43 छु ( एवं खलु अम्मडे परिवायए जाव वसहि उवेइ ) थे 257 7 प्रिव्राजक से घरोमां आहार करे छे अने ए घरोमां निवास kare che. sU. 28 Page #638 -------------------------------------------------------------------------- ________________ पीयूषषिणो-टोका स. 30 अम्बडपरिव्राजकविषये भगवद्गीतमयोः संवाद: 577 मूलम्-से केण?णं भंते ! एवं वुचै-अम्मडे परिव्वायए जाव वसहि उवेइ ॥ sU0 30 ॥ मूलम्-गोयमा ! अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए जाव विणीययाए छठंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं टीका--पुनर्गौतमः पृच्छति-'से केण?णं' इत्यादि। ' से केणटेणं भंते ! एवं वुच्चै' तत् केनार्थेन हे भदन्त ! एवमुच्यते-'अम्मडे परिव्वायए जाव वसहिं उवेइ' अम्बडः परिव्राजको यावद् वसतिमुपैति, गृहशताभिक्षां करोति, गृहशते वसतिं स्वीकरोति, इति ॥ sU0 30 ॥ टीका--भगवानाह-'गोयमा !' इत्यादि। हे गौतम ! 'अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए' अम्बडस्य खलु परिव्राजकस्य प्रकृतिभद्रतया-प्रकृतेः= स्वभावस्य भद्रतया सरलतया 'जाव विणीययाए ' यावद्विनीततया-यावच्छब्दादिदं दृश्यप्रकृत्युपशान्ततया प्रकृतितनुक्रोधमानमायालोभतया मृदुमार्दवसम्पन्नतयाऽऽलीनतया इति, 'से केणटेणं' इत्यादि। (भंते) हे भदन्त ! ( से केणट्रेणं एवं वुच्चै) आप यह किस आशय से कहते हैं कि-(अम्मडे परिवायए जाव वसहि उवेइ ) अम्बड परिव्राजक सौ घरों में आहार करते हैं और सौ घरों में निवास करते हैं । सू. 30 ॥ 'गोयमा ! अम्मडस्स णं' इत्यादि। (गोयमा) हे गौतम ! यह अम्बड परिव्राजक ( पगइभद्दयाए जाव विणीययाए) प्रकृति से भद्र है, अल्प क्रोध, मान, माया एवं लोभ-कषायवाला है, स्वभावतः 'से केणटेणं' त्याहि. (भंते ! ) 3 महन्त ! (से केणढणं एवं वुच्चै) 05 मे या हेतुथी 4 / ch। -( अम्मडे परिव्वायए जाव वसहिं उवेइ ) 255 परिवा44 से घरमां आहार करे छे अने से घरमां निवास करे छे? (सू. 30) 'गोयमा ! अम्मउस्स णं' त्याहि. (गोयमा ! ) गौतम ! / म परिवा44 (पगइभद्दयाए जाव विणीययाए ) अतिथी मद्र, 65 अध, भान, भाया, तम बोल कषायवाळा छे; स्वभावतः मृदु-मार्दव गुणथी युक्त छे; तथा अत्यंत विनीत . Page #639 -------------------------------------------------------------------------- ________________ 578 आपपातिकसूत्रे उडढं बाहाओ पगिज्झिय 2 सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं अन्नया कयाइं तदावरणिजाणं कम्माणं विनयशीलतया, 'छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं' षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणा-मुहुर्दिनद्वयाऽनशनरूपेण अविश्रान्तेन तपोरूपेग कर्मणा, 'उड्ढं बाहाओ पगिज्झियर' ऊर्ध्वं बाहू प्रगृहय2=बाहू ऊर्ध्वं कृत्वा 'मुराभिमुहस्स आयावणभूमीए आयावेमाणस्स' सूर्याभिमुखस्याऽऽतापनाभूमावातापयतः 'सुभेणं परिणामेणं' शुभेन परिणामेन शुभ-रूपयाऽऽत्मपरिणत्या, 'पसत्थेहिं अज्झवसाणेहिं' प्रशरतैरध्यवसानैःउत्तममनोविशेषैः, 'पसत्थाहिं लेसाहिं विमुज्झमाणीहिं' प्रशस्ताभिर्लेश्याभिविशुध्यमानाभिः 'अन्नया कयाइं' अन्यदा कदाचित् 'तदावरणिजाणं कम्माण मृदुमार्दव गुण से युक्त है, तथा अत्यंत विनीत भी है । (अनिक्खित्तेणं ) तथा लगातार (छठे छ?णं तवोकम्मेणं ) छठ छठ-बेला-की तपस्या करनेवाला है। एवं (उड्ढे बाहाओ पगिज्झिय2) बाहुओं को ऊपर उठा कर, (मराभिमुहस्स ) सूर्य के सन्मुख (आयावणभूमीए आयावेमाणस्स ) आतापना के योग्य प्रदेश में आतापना लेता है। अतः (अम्मडस्स परिव्यायगस्स ) इस अम्बड परिव्राजक को (सुभेणं परिणामेणं) शुभ परिणाम से-शुभरूप आत्मा की परिणति से, (पसत्थेहिं अज्झवसाणेहिं ) प्रशस्त अध्यवसानों से-उत्तम विचारधाराओं से, (पसत्थाहिं लेस्साहिं विसुज्झमाणीहिं) प्रशस्त लेश्याओं की विशुद्धि होने से, (अण्णया कयाई) किसी एक समय (तदावरणिज्जाणं कम्माणं) तदावरणीय कर्मों-वीर्य के, वैक्रियलब्धि के एवं अवधि ज्ञान के 5) छ. (अनिक्खित्तेणं) तथा साता2 (छटुंछटेणं तवोकम्मेणं) 74 74मेसा-nI tpsy॥ 4211 cha. tebha ( उड्ढ बाहाओ पगिझियः ) डायने या 4शने (सूराभिमुहस्स) सूर्यनी सन्भुज (आयावणभूमीर आयावेमाणस्स) मातापनाने योग्य प्रदेशमा मातापन छे माथी ( अम्मडस्स परिव्वायगस्स) से 25 परिवा44ने (सुभेणं परिणामेणं) शुभ 5.2 मिथी, शुभ35 यात्मानी परिणतिथी, (पसत्थेहिं अज्झवसाणेहिं) प्रशस्त मध्यवसानोथी-उत्तम विचारधारासाथी, (पसत्थाहिं लेस्साहिं विसुज्झमाणीहिं ) प्रशस्त बेश्यामानी विशुद्धि पाथी (अण्णया कयाई) 24 समय (तदावरणिजाणं कम्माणं) tA127य 4 -वीर्य, वैयिनि मने विज्ञानना Page #640 -------------------------------------------------------------------------- ________________ पोयूपवषिणी टीका सू. 31 अम्बडपरिव्राजकविषये भगवद्गीतमयोः संघादः 579 खओवसमेणं ईहावूहामग्गणगवेसणं करेमाणस्स वीरियलद्धी वेउब्वियलद्धी ओहिणाणलद्धी समुप्पण्णा |ते णं से अम्मडे परिव्वायगे तीए वीरियलद्धीए वेउब्धियलद्धीए ओहीणाणलद्धीए खओवसमेणं' तदावरणीयानां कर्मणां वीर्यवैक्रियलब्ध्यवधिज्ञानावरणीयानां क्षयोपशमेन, 'ईहा-वृहा-मग्गण-वेसणं करेमाणस्स' ईहा-व्यूह-मार्गण-गवेषणं कुर्वतः-तत्र-ईहा= मतिज्ञानभेदः-नामजात्यादिविशेषकल्पनारहितसामान्यज्ञानोत्तरं विशेषनिश्चयार्थ विचारणा इत्यर्थः, व्यूहः अपोहः-सामान्यज्ञानोत्तरकालं विशेषनिश्चयार्थ विचारणायां प्रवृत्तायां तदनु गुणदोषविचारणाजनितो nishcyH। मार्गणं-जीवादिपदार्थस्य यथावस्थितस्वरूपान्वेषणम् , गवेषणं मार्गणानन्तरमनुपलभ्यस्य जीवादिपदार्थस्य सर्वतः परिभावनम् , एषां समाहारस्तत् तथा, तत् कुर्वतः अम्बडस्य परिव्राजकस्येत्यन्वयः । 'वीरियलद्धी' वीर्यलब्धिः, 'वेउवियलद्धी' वैक्रियलब्धिः 'ओहिणाणलदी समुप्पण्णा' अवधिज्ञानलब्धिश्च स्मुत्प्न्ना। 'तए णं आवरण कर्मों के (खओवसमेणं) क्षयोपशम से (ईहा-वृहा-मग्गणगवेसणं करेमाणस्स) ईहा-नाम एवं जात्यादिरूप कल्पना से रहित सामान्य ज्ञान के बाद विशेषरूप से निश्चय करने की चेष्टा-विचारधारा, व्यूह-सामान्य ज्ञान के बाद विशेष निश्चय के लिये विचारणा करने पर गुणदोष के विचार से होनेवाला निश्चय-अवायरूप ज्ञान, मार्गण-यथावस्थित जीवादिक पदार्थ के स्वरूपका अन्वेषण, एवं गवेषण-मार्गण के बाद अनुपलभ्य जीवादिक पदार्थों के सभी प्रकार से निर्णय करने की तरफ तत्परतारूप गवेषण (करेमाणस्स) करने से (वीरियलद्धी वेउन्वियलद्धी ओहिणाणलद्धी समुप्पण्णा) वीर्यलब्धि, वैक्रियलब्धि, तथा अवधिज्ञानलब्धि उत्पन्न हो गई । (तए णं से mA125 र्भाना (खओवसमेणं) क्षयोपशमी (ईहा-हा-मग्गणगवसणं करेमाणस्स) घड-नाम तम4 जति माहिनी 45नाथी रहित सामान्य ज्ञान थया पछी विशेषरूपथी निश्चय करवानी चेष्टाविचारधारा, बृह-सामान्यज्ञान बाद विशेष निश्चय करवा माटे विचारणा कर्या पछी गुणदोषना विचारथी थवावाळा निश्चय-अवायरूप ज्ञान, मागणयथावस्थित जीव-आदिक पदार्थना स्वरूपनुं अन्वेषण, तेमज गषण-मार्ग पछी अनुपलभ्य जीव आदिक पदार्थोने सर्व प्रकारथी निर्णय करवानी तरफ तत्परता35 गवेषण (करेमाणस्स) 42वाथी (वीरियलद्धी वेउब्वियलद्धी ओहिणाणलद्धी समुप्पण्णा) वीर्य सब्धि, वैयिधि, तथा भवधिज्ञानसन Page #641 -------------------------------------------------------------------------- ________________ औपपातिकत्र सेमुप्पण्णाप जणविम्हावणहेउं कंपिलपुरे णयरे घरसए जाव वसहि उवेइ । से तेणद्वेण गोयमा ! एवं वुच्चै- अम्मडे परिव्वायए कंपिल्लपुरे यरे घरसए जाव वसहिं उवेइ ॥ sU0 31 ॥ 8.80 अम्म परिव्वाय' ततः खलु स अम्बडः परित्राजकः, 'तीए वीरियलद्वीए वेउव्जियलद्धीए ओहिणाणलदीए समुप्पण्णाए ' तया वीर्यलब्ध्या वैक्रियलब्ध्याऽवधिज्ञानलब्ध्याच समुत्पन्नया ' जणविम्हावण हेउं ' जनविस्मापनहेतोः, 'कंपिल्लपुरे णयरे घरसए जाव सहि उवे ' काम्पिल्यपुरे नगरे गृहशते यावद्वसतिमुपैति, ' से तेणद्वेणं गोयमा ! एवं बुच्चै' तत् तेनार्थेन गौतम ! एवमुच्यते-' अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए जाव वसहि उवेइ ' अम्बडः परिव्राजकः काम्पिल्यपुरे नगरे गृहशते यावद्वसति - मुपैति ॥ sU0 31 ॥ अम्मडे परिव्वाय ती वीरियलद्धीए वेउव्वियलद्धीए ओहिणाणलद्धीए समुपण e) इसके बाद उत्पन्न हुई उन वीर्यलब्धि, वैक्रियलब्धि एवं अवधिज्ञानलब्धि द्वारा यह . ( जणविम्हावण हेउं ) मनुष्यों को आश्चर्यचकित करने के लिये ( कंपिल्लपुरे णयरे घरसए जाव सहि उवेइ ) कंपिल्ल नगर में सौ घरों से भिक्षा करता है, एवं उन्हीं में विश्राम करता है। ( से तेणट्टेणं गोयमा ! एवं बुच्चै ) इस आशय से, हे गौतम! मैं ऐसा कहता हूं ( अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए जाव सहि उवेइ ) कि अम्बड परिव्राजक कंपिल्लपुर नगर में सौ घरों में आहार करता है और सौ घरों में निवास करता है । sU0 31 ॥ उत्पन्न थ. ( तए णं से अम्मडे परिव्वायगे तीए वीरियलद्धीए वेडव्वियलद्धीए ओहिणाणलद्धीए समुप्पणाए ) त्यार पछी उत्पन्न थयेसी ते वीर्यसन्धि, वैक्रियिकलब्धि तेमज अवधिज्ञानलब्धि द्वारा थे ( जणविम्हावणहेउं ) मनुष्याने आश्चर्ययति वा भाटे ( कंपिल्लपुरे णयरे घरसए जाव वसहि उवेइ ) 4 पिल्सपुरनगरमा सो धरौथी लिक्षा उरे छे तेन तेमां विश्राम 42 छे, ( से तेणट्टेणं गोयमा ! एवं वुच्चै ) मा आआशयथी हे गौतम! हुं शुभ उहुं छु N (अम्मडे परिव्वायए कंपिल्लपुरे घरसए जाव वसहि उवेश ) के अम्बड परित्राजक कपिल्लपुर नगरमां सेआ घरोमां आहार करे छे अने सेआ घरोमां निवास kare che. (sU0 31) Page #642 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका. स. 32 अम्बडपरिव्राजकविषये भगवदगौतमयोःसंवादः 581 मूलम्-पह णं भंते ! अम्मडे परिव्वायए देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए ॥ sU0 32 ॥ मूलम्-णो इणढे समझे गोयमा ! अम्मडे णं परि गौतमः पृच्छति-'पहू णं भंते' इत्यादि । 'भंते !' हे भदन्त ! 'अम्मडे परिवायए देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए' अम्बडः परिवाजको देवानुप्रियाणामन्तिके मुण्डः लुञ्चितकेशो भूत्वाऽगारादनगारितां साधुत्वं प्रवजितुं प्राप्तुं 'प्रभू णं' प्रभुः समर्थः किम् ? 'णं' इति वाक्यालङ्कारे । sU0 32 ॥ टीका--भगवानाह-'णो इणद्वे समढे गोयमा ?' इत्यादि । 'णो इणद्वे समद्वे गोयमा!' नाऽयमर्थः समर्थो गौतम ! 'अम्मडे णं परिव्वायए समणोवासए' अम्बडः खलु 'पहू णं भंते ! अम्मडे परिव्वायए' इत्यादि। (भंते) हे भदन्त ! ( अम्मडे परिव्यायए ) यह अम्बड परिव्राजक ( देवाणुप्पियाणं अंतिए) आप के पास (मुंडे भवित्ता) मुंडित होकर (अगाराओ) आगार अवस्था से (अणगारियं) अनगार अवस्था को (पव्वैत्तए) धारण करने के लिये (पहू णं) समर्थ है क्या ? ॥ sU0 32 ॥ 'णो इणद्वे समढे' इत्यादि। प्रभु ने कहा-(गोयमा ) हे गौतम ! (णो इणद्रे समद्रे) यह अर्थ समर्थ नहीं है। क्यों कि (अम्मडे णं परिवायए) यह अम्बड परिव्राजक (समणोवासए) श्रमणोपासक 'पहू णं भंते! अम्मडे परिव्वायए' त्याहि. (भते) हे महन्त ! (अम्मडे परिव्यायए) / अन्य परिवा44 (देवाणुप्पियाणं अंतिए) 2॥प्नी पासे (मुंडे भवित्ता) भुजित थने (अगाराओ) s॥2 अवस्थाथी (अणगारियं), मनगा2 2मस्थाने (पव्वैत्तए) घार 42वाने माटे (पहू णं) समर्थ छ भ? (sU0 32) "णो इणटे समढे " त्याहि. प्रभुणे 4यु (गोयमा) हे गौतम! (णो इणद्वे सम) मा अर्थ समथ नथी. भ (अम्मर्3e णं परिव्वायए) 21 ॥ सभ्य परिका (समणो Page #643 -------------------------------------------------------------------------- ________________ 582 औपपातिकसूत्रे व्वायए समणोवासए अभिगयजीवाऽजीवे जाव अप्पाणं भावेमाणे विहरै, णवरं ऊसियफलिहे अवंगुदुवारे चियत्तंतेउरघरदारपवेसी एयं णं वुच्चै ॥ sU0 33 ॥ परिव्राजकः श्रमणोपासकः, 'अभिगयजीवाऽजीवे' अभिगतजीवाऽजीवः=जीवा जीवतत्त्वज्ञः, 'जाव' यावत्-अत्र यावच्छब्दादिदं दृश्यम्-उपलब्धपुण्यपापः, आस्रव वरनिर्जराक्रियाऽधिकरणबन्धमोक्षकुशलः इति, 'अप्पाणं भावेमाणे' आत्मानं भावयन् विहरतिविचरति । 'णवरं'-अयमत्र विशेषः-'ऊसियफलिहे ' उच्छ्रितस्फटिकः स्फटिकराशिरिव निर्मलः, 'अवंगुदुवारे' अपावृतद्वार:-'अवंगु' इतिदेशीयः शब्दः; उद्घाटितकपाट द्वारः-अतिधार्मिकतयाऽस्य प्रवेशकाले जनैः कपाट उद्घाटयते इति भावः । 'चियत्तंतेउरघरदारपवेसी' त्यक्ताऽन्तःपुरगृहद्वारप्रवेश:-त्यक्तः प्रीत्या जनैर्दत्त: अन्तःपुरगृहद्वारषु प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्र प्रवेशेऽनाशङ्कनीय इति भावः । 'एयं णं वुच्चै' एवं खलूच्यते एतादृशः सोऽम्बड उच्यते ॥ sU0 33 ॥ होकर ( अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरै) जीव, अजीव, पुण्य, पाप, आस्रव, संवर, निर्जरा, बंध एवं मोक्ष इनका ज्ञाता होता हुआ अपनी आत्मा को भावित करता हुआ विचर रहा है। (णवरं) परन्तु ( एवं णं वुच्चै) इतना मैं अवश्य कहता हूं कि यह अम्बड परिव्राजक (ऊसियफलिहे ) स्फटिकमणि की राशि के समान निर्मल, (अवंगुदुवारे) जिसके लिये सभी के घरों का दरवाजा हर बख्त खुला रहता है, ऐसा है, और (चियत्तंतेउरघरदारपवेसी) यह विश्वस्त होने के कारण राजाक अन्तःपुर में भी बे-रोकटोक आता जाता है । sU0 33 ॥ वासए) श्रमणेपास4 थने (अभिगयजीवाजीचे जाव अप्पाणं भावेमाणे विहरै) 1, 2071, पुष्य, पाप, सासव, sa2, नितभा 5 मोक्ष सेना ज्ञाता छने पोताना मात्भाने भावित 42दि वियरे छे. (णवरं ) 52न्तु (एवं णं बुच्चै) मेटता ma1श्य । म पनि (ऊसियफलिहे ) 22टिमणिनी राशि (ढसानी)) पे निर्भस (अवंगुद्वारे) जेना माटे बधाना घरना दरवाजा हर वखत खुलला रहे छे एवा छे. अने (चियत्तंतेउरघरदारपवेसी) से विश्वासु वान्। 4 / 21 2नो मत पुरमा पण कई जातनी कटेक विना आवे जाय che. (sU0 33) Page #644 -------------------------------------------------------------------------- ________________ पीयूषषिणो-टीका सु. 35 अम्बडपरिव्राजकविषये भगवद्गोतमयोः संवाद: 583 मूलम्-अम्मडस्स णं परिव्वायगस्स थूलए पाणाइवाए पञ्चक्खाए जावज्जीवाए जाव परिग्गहे, णवरं सव्वे मेहुणे पञ्चक्खाए जावजीवाए ॥ sU0 34 ॥ मूलम्-अम्मडस्स णं परिव्वायगस्स णो कप्पर्3a टीका-'अम्मडस्स णं परिवायगस्स' इत्यादि। 'अम्मडस्स णं परिवायगस्स' अम्बडस्य खल्लु परिव्राजकस्य 'थूलए पाणाइवाए पञ्चक्रवाए जावज्जीवाए जावपरिग्गहे ' स्थूलः प्राणातिपातः प्रत्याख्यातो यावज्जीवम् , यावत्पदेन मृषावादः, अदतादानं च गृह्येते; परिग्रहश्च प्रत्याख्यातः, 'णवरं' नवरं 'सव्वे' सर्व सर्वविधं 'मेहुणे' भैथुनमपि 'पञ्चक्खाए जावज्जीवाए' प्रत्याख्यातं यावजीवम् ॥ sU0 34 ॥ टीका-'अम्मडस्स णं परिवायगस्स' इत्यादि । 'अम्मडस्स णं परि. 'अम्मडस्स णं परिवायगस्स' इत्यादि । ( अम्मडस्स णं परिवायगस्स) इस अम्बड परिव्राजक ने (थूलपाणाइवाए पच्चकवाए जावज्जीवाए ) स्थूल प्राणातिपात का यावजोव परित्याग किया है, (जाव परिग्गहे ) इसी तरह स्थूल मृषावाद का, स्थूल ar3हत्तादान का, स्थूल परिग्रह का भी याव जीव परित्याग किया है । (णवरं) परंतु (सव्वे मेहुणे पञ्चक्खाए जावज्जीवाए) स्थूलरूप से ही मैथुन का परित्याग नहीं किया है; किन्तु इसका तो उसने समस्त प्रकार से जीवनपर्यन्त परित्याग किया है । / सू. 34 ॥ 'अम्मडस्स णं परिवायगस्स' इत्यादि । (अम्मडस्स णं परिवायगस्स) इस अम्बड परिव्राजक के लिये विहार करते 'अम्मडस्स णं परिव्वायगस्स' 'त्याहि. (अम्मडस्स णं परिव्वायगस्स) 2 ॥ सम्म परिवार (थूलपाणाइवाए पच्चक्खाए जावज्जीवाए) स्थूस प्रातियातन 404 परित्याग 4यो छे. (जाव परिग्गहे) तवी 4 ते 28 भृषावाहनो, स्थूत महत्तहाननी, स्थूल परियडनी 5 या परित्यायो छ. (णवरं) परंतु (सव्वे मेहुणे पच्चक्खाए जावज्जीवाए) 2थूस35थी 4 भैथुननी परित्या नथी 4यो 52न्तु तेने ते तेमणे समस्त प्रकारथी जीवनपर्यन्त परित्याग कर्यो छे. (sU0 34) " अम्भडस्स णं परिव्वायगस्स" त्याहि. (अम्मडस्स णं परिव्वायगस्स) 2 ॥ समय परिवा44 ने भाट विहार Page #645 -------------------------------------------------------------------------- ________________ औपपातिक सू 6 अक्खसोयप्यमाणमेत्तंपि जलं सयराहं उत्तरित्तए, णण्णत्थ अद्धाणगमणेणं । अम्मडस्स णं णो कप्पइ सगडं वा एवं तं चैव भाणियव्यं णण्णत्थ एगाए गंगामहियाए । अम्मडस्स णं परिव्वायगस्स व्यायगस्स अम्बडस्य खलु परिव्राजकस्य, 'णो कप्पर्3a अक वसोयप्पमाणमेत्तंपि जलं सयराहं उत्तरित्त ' अक्षस्रोतः प्रमाणमात्रमपि - अक्षस्रोतः = चक्रधूः प्रवेशर तदेव प्रमाणं तेन प्रमाणेन मात्रा - परिमाणम् अवगाहनतो यस्य तत्तथा तत्, चक्रस्य छिद्रपर्यन्तं जलमपि 'सयराहं ' शीघ्रं 'सयराहं ' इतिदेशीयशब्दः, ' उत्तरित्तए ' उत्तरीतुं नो कल्पते - तत्र प्रवेष्टुं न कल्पते, तस्मान्न्यूनपरिमाणं जलमुत्तरीतुं कल्पत इति भावः । णण्णत्थ अद्धाणगमणेणं' नाऽन्यत्राऽध्वगमनात् - अध्वगमनादन्यत्राऽयं निषेधः - अवगमने जलमुत्तरीतुं कल्पते, 'अम्मडस्स णं णो कप्पइ सगडं वा एवं तं चैव भाणियव्वं जाव' अम्बस्य खौ नो कल्पते शकटं वा एवं तदेव भणितत्र्यं यावत्, यावच्छब्देन ' संदमा - णियं वा दुरूहित्ताणं गच्छत्तए' इत्यारभ्य 'कुंकुमेण वा गायं अणुलिंपित्तए ' इति पर्यन्तः पाठोऽस्यैवोत्तरार्धगताष्टादशसूत्रगतोऽनुसन्धेय इति । 'गण्णत्थ एगाए गंगामट्टियाए ' समय मार्ग में (सयराह) अकस्मात् (अक्खसोयप्पमाणमेत्तंपि ) gAr3I की बुरा प्रमाण जल आ जाय तो भी उसमें ( उत्तरित्तए णो कप्पर) उतरना नहीं कल्पता है I ( णष्णस्थ अद्धागगमणेणं) परंतु विहार करते हुए अन्य रास्ता नहीं हो तो बात अलग ! ( अम्मडस्स णं णो कप्पइ सगडं वा एवं तं चैव भाणियव्वं जाव ) इसी तरह इस अम्बड परित्राजक को शकट आदि पर चढना भी कल्पता नहीं है। यहां 'यात्रत् ' शब्द से ऽसंदमाणियं वा दुरूहित्ता णं गमित्त ' यहां से लेकर ' कुंकुमेण वा गावं अणुलिंपित्त' यहां तक का पाठ इसी आगम के उत्तरार्ध के अठारहवें सूत्र से समझ लेना , 42ती वमते भार्गभा ( सयराहं ) अस्मात् ( अक्खसोयप्पमाणमेत्तंपि ) गाडीना घोंसराना प्रमाण भेटसु स भावी लय तो पशु तेभां ( उत्तरित्तए णे कप्पइ ) तर यतुं नथी. ( णण्णत्थ अद्धाणगमणेणं ) परंतु विहार उरता रतां खीजा रस्ता न हेआय तेआ वात जुदी. अम्मडस्स णं णो कम्पइ सगडं वा एवं तं चेव भाणियव्वं जाव ) सेवी रीते ते सभ्य परिवाहने शट (गार्ड) आदि 2 न्यढवुं पशु उदयतुं नथी. मड्डी ( यावत् ) शब्दथी ' संद्माणियं दुरूहित्ता णं गच्छत्त' अडीं थी सहने 'कुंकुमेण वा गायं अणुलिंपित्तए' अड्डी सुधीनो थाई या आगमना उत्तरार्धना अढारमा सूत्रधी लगी होवो लेये. (पणण्णत्थ Page #646 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका मृ. 35 अम्बरपरिव्राजकरिषये भगन्दगौतमयोः संवादः 585 णो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इ वा अज्झोयरए इ वा पूइकम्मे इ वा कीयगडे इ वा पामिच्चे इ वा अणिसिनान्यत्रैकस्या गङ्गामृत्तिकायाः-एका गङ्गामृत्तिका कल्पते ग्रहीतुमित्यर्थः । 'अम्मडस्स णं परिवायगस्स णो कप्पइ आहाकम्मिए वा' अम्बडस्य खलु परिव्राजकस्य नो कल्पतेआधाकर्मिकं षट्कायोपमर्दनपूर्वकं साध्वर्थकृतमशनादिकं वा. 'उद्देसिए वा' औदेशिकं= साधुमुद्दिश्य यत् कृतं तद् वा न कल्पते, 'मीसजाए इ वा' मिश्रजातं-मिश्रेण-गृहस्थसाध्वादिप्रणिधानलक्षणभावेन निष्पन्नं पाकादिभावमुपगतं मिश्रजातमन्नाद्येव, तदपि न कल्पते, 'इवा' इति सर्वत्र वाक्यालङ्कारे; 'अज्झोयरए इ वा' अध्यवरतम्-साध्वर्थमधिकप्रक्षेपणेन निष्पादितम् , एतदप्यकल्पनीयम् , 'पूइकम्मे इ वा' पूतिकर्म-आधाकर्माद्यविशुद्धलेशसंपृक्तभक्तादि, तदपि न कल्पते, 'कीयगडे इवा' क्रीतकृतम्-क्रोतं-क्रयणं-साचाहिये । (णण्णत्थ एगाए गंगामट्टियाए ) इसे सिर्फ एक गंगा की मिट्टी ही कल्पित है। (अम्मडस्स णं परिव्वायगस्स) इस अम्बड परिव्राजक के लिये (णो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इ वा अज्झोयरए इ वा पूइकम्मे इ वा कीयगडे इ वा पामिच्चे इ वा अणिसिटे इ वा अभिहडे इ वा) षट्कायोपमर्दनपूर्वक साधु के निमित्त निष्पादित आधाकर्मिक एवं औद्देशिक साधु के उद्देश्य करके बनाया गया अशनादिक ग्रहण करना परिवर्जित है। तथा मिश्रजात-साधु एवं गृहस्थ के उद्देश्य से तैयार किया गया अन्नादिक का भी ग्रहण करना निषिद्ध है। इन पदों में "i" . "वा" ये दोनों वर्ण वाक्यालंकार में प्रयुक्त हुए हैं। इसी तरह अध्यवरत-साधु के लिये अधिक मात्रा में बनाया गया आहार, पूतिकर्म-आधाकर्मिक आहार के अंश से मिश्रित एगाए गंगामट्टियाए) तेने माटे मात्र मे ॥नी माटी स्थित मतावा छ. (अम्मडस्स गं परिव्वायगस्स) / म परिवाने माटे (णो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इ वा अज्झोयरए इ वा पूइकम्मे इ वा कीयगडेइ वा पामिच्चे इ वा अणिसिटे इ वा अभिहडे इ वा) 58 (7) या उपमनपूर्व साधुने निमित्त निष्पादित आधाकर्मिक तेमज औदेशिक-साधुने उद्देश्य करीने बनावेलुं अशन आदिक ग्रहण करवुं परिवर्जित छे. तथा मिश्रजात-साधु तेमज गृहस्थना उद्देश्यथी तैयार करेलां अन्न-आदिकनुं ग्रहण करवुं पण निषिद्ध छे. आ पदोमां "शुं अने वा' ए बन्ने वर्ण वाक्यालंकारमां वपरायेला छे. तेवी ज रीते अध्यवरत-साधुने माटे अधिक मात्रामां बनावेला आहार, पूर्ति कर्म-आधाकर्मिक आहारना अंशथी मिश्रित आहार, कतकृत Page #647 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे हे इ वा अभिहडे इ वा ठइत्तए वा रैत्तए वा, कंतारभत्त इ वा दुभिक्खभत्ते इ वा गिलाणभत्ते इ वा वदलियामत्ते इ वा पाहुणध्वादिनिमित्तं तेन कृतं निष्पादितम् , तदपि न कल्प्यम् । 'पामिच्चे इ वा ' प्रामित्यम्= यदन्नवस्त्रादिकं साध्वर्थमुच्छिद्यानीयते तत् प्रामित्यम् । 'अणिसिटे इ वा ' अनिसृष्टम्सर्वैः स्वामिभिः साधवे दातुं न निसृष्टं नानुज्ञातं यत् तदनिसृष्टम् , यदा द्वित्राणां पुरुषाणां साधारणे आहारे एकोऽन्याननापृच्छ्य साधवे ददाति, तदा तदन्नमनिसृष्ट, तदपि न कल्पते । 'अभिहडे इ वा' अभ्याहृतम्-साधु मुखमानीतं न क्ल्प्ते। 'ठइत्तए वा' स्थापितं-स्वनिमित्तं स्थापितं न कल्पते । 'रैत्तए वा' रचितम्-औदेशिकभेदः, तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं, तदपि न कल्प्यम् । ' कंतारभत्ते इ वा ' कान्तारभक्तम्कान्तारम् अरण्यम्-तत्समुल्लङ्घनार्थं नीयमानं भक्तम् । यद्वा अरण्ये भिक्षुकाणां निर्वाहाय यत् संस्क्रियते तत् कान्तारभक्तम्-तदप्यकल्पनीयम् । 'दुभिक्खभत्ते इ वा' दुर्भिक्षभक्तमिति वा-दुर्भिक्षे भिक्षुकाणां कृते यत् संस्क्रियते तदप्यकल्पनीयम् । 'गिलाणभत्ते इ वा ' ग्लानआहार, क्रीतकृत-मोल लाकर दिया गया आहार, प्रामित्य-उधार लेकर अथवा किसी दूसरे से झपट कर दिया हुआ आहार, अनिसृष्ट-जिस आहार के ऊपर अनेक का स्वामित्व है उन सभी को पूछे विना सिर्फ एक के द्वारा दिया गया आहार, अभ्याहृत-साधु के संमुख लाकर दिया गया आहार, स्थापित-साधु के निमित्त रखा हुआ आहार, रचित-मोदकचूर्ण आदि को फोडकर पुनः मोदकरूप में बनाया गया आहार, कान्तारभक्त-अटवी को उल्लंघन करने के लिये घर से लाया हुआ पाथेयस्वरूप आहार, अथवा जंगल में भिक्षुकों के निर्वाह के लिये तैयार करवाया गया आहार, दुर्भिक्षभक्त-दुर्भिक्ष के समय भिक्षुकों को देने के लिये बनवाया गया आहार, ग्लानभक्त-रोगी के लिये बनाया गया आहार, वार्द्लिकावेचाते लईने दीधेलो आहार, झामित्य-उधार लईने अथवा कोई बीजा पासेथी झुंटवी लईने दीधेल आहार, अनिसृष्ट-जे आहारना उपर अनेकनुं स्वामित्व होय एवा बधाने पूछ्या विना मात्र एकना द्वारा अपायेल आहार, अभ्याहत-साधुनी सामे लई आवीने आपेलो आहार, स्थापित- साधुना निमित्ते राखी मुकेले आहार, रचित लाडुने तेडीने भूका करी पछी ते भूकामांथी लाडु-रूपमां बनावेल आहार, कान्तारभक्त--अटवीने उल्लंघन करवा माटे घरथी लावी राखेल पाथेयस्वरूप आहार, अथवा जंगलमां भिक्षुकोना निर्वाह माटे तैयार करावेलो आहार, दुर्भिशभक्त-दुकाळ समयमां भिक्षुकोने देवा माटे बनावेलो आहार, प्लानभक्त-रोगीने माटे बनावेल Page #648 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 37 अम्मडपरिव्राजकविषये भगवदगौतमयो संवादः 58 गभत्ते इ वा भोत्तए वा पाइत्तए वा। अम्मडस्स णं परिवायगस्स णो कप्पइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा ॥ sU0 35 ॥ भक्तम्-ग्लानः सन् निजाऽऽरोग्याय यत्प्रदीयते तद्-ग्लानभक्तम् , 'बद्दलियाभत्ते इ वा' वार्दलिकाभक्तम्-वृष्टौ यद्दातुं क्रियते एतदप्यकल्प्यम् । 'पाहुणगभत्ते इ वा' प्राघुणकभक्तम्-प्राघुणकः कोऽपि कस्य चिद् गृहे समागतः तस्य कृते यत् क्रियते तत् प्राघुणकभक्तम् , एतदप्यकल्पनीयम् । एतत्पूर्वोक्तम्-' भोत्तए वा पाइत्तए वा' भोक्तुं वा पातुं वा न क ल्पते इत्युक्तमेव । 'अम्मडस्स णं परिवायगम्स णो कप्पइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा' अम्बडस्य खलु परिव्राजकस्य न कल्पते मूलभोजनं वा यावद् बीजभोजनं वा भोक्तुं वा पातुं वा-मूलानि कमलादीनां, यावच्छब्दात्कन्दभोजन फलभोजनं हरितभोजनमेतानि त्रीणि पदानि गृह्यन्ते, तत्र-कन्दाः-सूरणादयः, फलानि आम्रफलादीनि, हरितानि मधुरतृणादीनि, बीजानि=शाल्यादीनि, एतानि भोक्तुं न कल्पन्ते, तथाआधाकर्मादिपानकानि पातुं न कल्पन्ते इति ॥ सू. 35 ॥ भक्त-वृष्टि में देने के लिये बनाया गया आहार, प्राघुणकभक्त-पाहुनों के लिये रांधा गया आहार, उस अम्बड परिव्राजक के लिये नहीं कल्पता है, और इसी प्रकार का पेय भी उसे नहीं कल्पता है । (अम्मडस्स णं परिव्वायगस्स णो कप्पइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा) इसी प्रकार इस अम्बड परिव्राजक के लिये कमलादिकों के मूल, सूरणादिक कन्द, आम्र आदि फल का भोजन एवं अपक्क शाल्यादिक एवं मधुर तृण आदि हरित सचित्त वस्तु का भोजन भी अकल्पित है । / सू. 35 ॥ आहार, वार्दशिकाभक्त-वृष्टिमां देवा माटे बनावेल आहार, प्राळुणकभक्तपणुओने माटे रंधाववामां आवेलो आहार ते आड परिव्राजकने माटे नथी 485ती, अने maaq। 42नु पेय 55 तेने नथी 465तु. ( अम्मदस्स गं परिव्वायगस्स णो कप्पइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा) आ प्रकारे ए अम्बड परिव्राजकने माटे कमळ आदिकनां मूळ, सूरण आदिक कंद, आग्र आदिक फळनुं भेजन तेमज अपकव शालि आदिक तेमज मधुर तृण आदि लीली सचित्त वस्तुनुं भेजन पण अकल्पित छे. (स. 35) Page #649 -------------------------------------------------------------------------- ________________ 88 औपातिकसूत्रे मूलम्-अम्मडस्स णं परिवायगस्स चउविहे अणहादंडे पच्चक्खाए जावज्जीवाए; तं जहा-अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे ॥ sU0 36 ॥ टीका... 'अम्मडस्स णं' इत्यादि। 'अम्मडस्स णं परिवायगस्स ' अम्बडस्य खलु परिव्राजकन्य 'चउविहे अणट्ठादंडे पञ्चक्खाए जावजीवाए' चतुर्विधः अनर्थदण्डः-अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनधान्यं शरीरपरिपालनादिविषयं तदर्थ आरम्भो-भूतोपमदाऽर्थदण्डः । दण्डो निग्रहो यातना विनाश इति पर्यायाः । अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवंभूत उपमर्दनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः प्रत्याख्यातो यावज्जीवम् । अयमनर्थदण्डः किंस्वरूपः ? इति बोधयितुमाह-'तं जहा' तद्यथा-'अवज्झाणायरिए ' अपध्यानाऽऽचरितः--अपध्यानम् आर्तरौद्ररूपं, तेनाचरितः= आसेवितो योऽनर्थदण्डः स तथा । 'पमायायरिए' प्रमादाऽऽचरितः-प्रमादेन- मद्यविषय 'अम्मडस्स णं परिव्वायगस्स' इत्यादि। __ (अम्मडस्स णं परिव्वायगस्स) इस अम्बड परिव्राजक के (चउविहे) चारों प्रकार के (अणद्वादंडे ) अनर्थ दंडों को (जावज्जीवाए पञ्चक्खाए ) जीवनपर्यन्त परित्याग है । वे चार अनर्थदंड इस प्रकार हैं-( अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे ) अपध्यानाचरित, प्रमादाचरित, हिंसाप्रदान, एवं पापकर्मोपदेश । विना प्रयोजन जीवों का उपमर्दन जिन कार्यों के करने से होता है उसका नाम अनर्थदंड है। आर्तरौद्ररूप ध्यान का नाम अपध्यान है। इस ब्यानसे उद्भूत अथवा क्रियमाण दंड का नाम अपध्यानाचरित अनर्थ दंड है। मद्य, विषय, कषाय, निद्रा एवं विकथारूप प्रमाद से " अम्मउम्स गं परिव्वायगस्स" त्यादि. ( अम्मडस्स णं परिव्वायगरस ) मा 2557 परिवाने (चरव्विहे) यारेय prA2ना (अणदादंडे ) अनर्थ हुन्। ( जावज्जीवाए पच्चक्खाए) पनपर्यन्त परित्याग छ. से यार मन 4 मा 42ना छ. (अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे ) 255च्या नायरित, प्रभाहायरित, डिसा प्रदान-हिसाकारक शर कोईने देवुं, तेनेज पापकर्मने उपदेश. विना प्रजन जीनुं उपमन जे कार्यो करवाथी थाय तेनुं नाम अनर्थदंड छे. आ रौद्ररूप ध्याननुं नाम अपध्यान छे. आ ध्यानथी उदभवेला अथवा थनारा दंडनुं नाम अपप्पानाचरित-अनर्थदंड छे. मघ, विषय, कषाय, निंद्रा तेमज Page #650 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 37 अम्बडपरिव्राजकविषये भगवदगौतमयो संवादः 589 मूलम्-अम्मडस्स णं परिव्वायगस्स कप्पइ मागहए अद्धाढए जलस्स परिग्गाहित्तए, से वि य वहमाणए णो चेव कषायनिद्राविकथालक्षणेन आचरितः 'हिंसप्पयाणे' हिंसाप्रदानम्-हिंसाहेतुत्वादग्निविषशस्त्रादिकं हिंसोच्यते, कारणे कार्योपचारात् , तत्प्रदानमन्यस्मै क्रोधाभिभूताय अनभिभूताय वा। यद्वा-हिंस्रप्रदानमितिच्छाया-हिंस्रं हिंसाकारि शस्त्रादि, तत्प्रदानं परेषां समर्पणम् , अयं तृतीयोऽनर्थदण्डः, 'पावकम्मोवएसे' पापकर्मोपदेशः-पातयति नरकादाविति पापम् , तत्प्रधानं कर्म पापकर्म, तस्योपदेशः, कृष्यादिसावद्यव्यापारे प्रवर्तनम् , अयं चतुर्थः ॥ sU0 36 ॥ टीका-'अम्मडस्स' इत्यादि । ___'अम्मडस्स णं परिवायगस्स कप्पइ' अम्मडस्य खलु परिव्राजकस्य कल्पते 'मागहए अद्धाढए जलस्स परिग्गाहित्तए' मागधमर्धाढकं जलस्य परिग्रहीतुम् , 'से वि य किये गये कार्य का नाम प्रमादाचरित अनर्थदंड है। हिंसा के हेतु होने से अग्नि, विष एवं शस्त्र आदि, कारण में कार्य के उपचार से हिंसास्वरूप कहे गये हैं। इन हिंसा के कारणों को किसो क्रोधयुक्त व्यक्ति के लिये अथवा क्रोधरहित व्यक्ति के लिये देना सो हिंसाप्रदान नाम का अनर्थदंड है। आत्मा को जो नरक में डाले उसका नाम पाप है, इस पापप्रधान कर्म करने का उपदेश देना अथवा स्वयं भी कृष्यादि सावद्यरूप व्यापार में प्रवृत्ति करना सो पापोपदेश नामका अनर्थदंड है ॥ सू. 36 ॥ 'अम्मडस्स णं परिव्वायगस्स' इत्यादि । ( अम्मडस्स णं परिवायगस्स) इस अम्बड परिव्राजक को (मागहए अद्धाढए) मगधदेश प्रसिद्ध अर्ध-आढक-प्रमाण ( जलस्स परिग्गाहित्तए कप्पइ) जल विकथारूप प्रमादथी आचरेलां-करेलां कार्यनुं नाम प्रमादा चरित-अनर्थदंठ छे. हिंसाना हेतु थाय तेवां अग्नि, विष तेमज शस्त्र आदि, कारणमां कार्यो उपचार थवाथी हिंसास्वरूप कहेवाय छे. आ हिंसानां कारणेने कई क्रोधायमान व्यक्तिने के विना क्रोधवाळा व्यक्तिने माटे आपवां ते हिंसाप्रदान नामने अनर्थदंड छे. आत्माने जे नरकमां नाखे तेनुं नाम पाप छे. आ पापप्रधान कर्म करवाने उपदेश दे अथवा पिते पण कृषि आदि सावद्यरूप व्यापारमा प्रवृत्ति 42वी ते पापोश नाभनो मन छ. (सू. 36) 'अम्मडस्स णं परिव्वायगस्स' 'त्यादि. ( अम्मडस्स णं परिव्वायगस्स) / मम परिका (मागहए अद्धाढए) भगवशप्रसिद्ध मया प्रमाण (जलस्स परिग्गाहित्तए कप्पइ) Page #651 -------------------------------------------------------------------------- ________________ आपणतिकमत्रे णं अवहमाणए, एवं थिमिए पसन्ने जाव से वि य परिपूए णो चेव णं अपरिपूए, से वि य सावजे त्ति काउं णो चेव णं अणवज्जे, से वि य जीवत्ति काउं णो चेव णं अजीवे, से वि वहमाणए णो चेव णं अवहमाणए' तदपि च वहमानं नो चैव खलु अवहमानम् , 'एवं थिमिए पसन्ने जाव' एवं स्तिमितं प्रसन्नं यावत् ' से वि य परिपूर णो चेव णं अपरिपूए' तदपि च परिपूतं नो चैव खलु अपरिपूतम् , कस्मात् कारणात् परिपूतं गृहणातीत्यत आह-से वि य सावजे त्ति काउं' तदपि च सावधमिति कृत्वा- इति। इदं जलं सावद्यमस्तीति ज्ञात्वा वस्त्रगालितं कृत्वा गृहणातीति भावः । 'णो चेव णं अणवजे' न चैव खलु अनवद्यम्-न तु निरवद्यमिति कृत्वा परिपूतं करोति । सावद्यमित्यपि कथं ज्ञातम् ? इत्यत आह-' से वि य जोवत्ति काउं' तदपि च जीवा इति कृत्वा, इह पुतरकादिजीवाः सन्तीति कृत्वेति भावः; 'णो चेव णं अजीवे त्ति काउं' नो चैव खलु अजीव-जीवरहितम् इति कृत्वा, 'से वि य दिण्णे णो चेव णं अदिण्णे' तदपि च दत्तं नो चैव खल्वदत्तम् , ग्रहण करना कल्पता है । ( से वि य वहमाणए णो चेव णं अवहमाण र ) जितना अर्ध-आढक-प्रमाण जल लेना इसे कल्पता है सो भी बहता हुआ ही कल्पसा है, अबहता हुआ नहीं । ( एवं थिमिए पसन्ने जाव से वि य परिपूए णो चेव णं अपरिपूए) वह भी कर्दम से रहित, स्वच्छ, प्रसन्न-निमल यावत् परिपूत-छाना हुआ ही कल्पता है, इससे विपरीत नहीं । ( से वि य सावज्जत्ति काउं णो चेव णं अणबजे ) सोभी सावद्य समझ कर छाना हुआ ही कल्पता है, निरवद्य समझ कर नहीं । ( से वि य जीवत्ति काउं णो चेव णं अजीवे) सावध भी उसे वह जीवसहित समझ कर ही मानता है, अजीव समझकर नहीं ! (से वि य दिण्णे णो चेव णं अदिण्णे) 48 ग्रहण 42j 48पे छ. ( से वि य वहमाणए णो चेव णं अवहमाणए) जेटलुं अर्ध आहक प्रमाण जल लेवुं तेने कपे छे ते पण वहेतुं होय ते 4 48 छ, न पडेतुं डाय ते नहि. (एवं थिमिए पसन्ने जाव से वि य परिपूए णो चेव णं अपरिपूए) ते 55 ईभ ()थी हित, 120, प्रसन्न-निर्मळ यावत् परिपूत-गाळेलुं ज कपे छे, ते विनानुं नहि (तेनाथी बटुनथा 465तु). (से वि य सावज्जेत्ति काउं जो चेव णं अणवज्जे) ते 555 सावध समलने आणे 48 छ, निरवध सभने नडि. (से वि य जीवत्ति काउं णो चेव णं अजीवे ) सावध 55 तेने ते सहित सभने 4 भाने छ, म सभने नहि. (से वि य दिण्णे णो चेव णं अदिण्णे) ते 55 7 मापे डाय ते 48पे छे. वीथा परनु नहि. ( से वि Page #652 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. स. 38 अम्घडपरिव्राजक विषये भगवदगीतमयोः संघाम:591 य दिण्णे णो चेव णं अदिण्णे, से वि य हत्थ-पाय-चरुचमस-पक्खालणट्टयाए पिबित्तए वा, णो चेव ण सिन्नाइत्ते। अम्मडस्स णं परिव्वायगस्स कप्पइ मागहए य आढए जलस्स पडिग्गाहित्तए, से वि य वहमाणए जाव णो चेव णं अदिण्णे, "से वि य हत्थ-पाय-चरु-चमस-पक्खालणट्टयाए पिबित्तए वा' तदपि च हस्तपाद-चरु-चमस-प्रक्षालनार्थाय पातुं वा, चरुः पात्रविशेष; 'णो चेव णं सिणाइत्तए' नो चैव खलु स्नातुम्। 'अम्मडस्स णं परिव्वायगस्स कप्पइ' अम्बडस्य खलु परिव्राजकस्य कल्पते 'मागहए य आढए जलस्स पडिग्गाहित्तए' मागधं चाढकं जलस्य प्रतिग्रहीतुम् , 'से वि य वहमाणए जाव णो चेव णं अदिण्णे' तदपि वहमानं यावत् नो चैव खल्वदत्तम् , "से वि य सिणाइत्तए' तदपि च स्नातुम् , 'णो चेव णं हत्थ-पाय-चरु-चमसवह भी दिया हुआ ही कल्पता है, विना दिया हुआ नहीं । ( से वि य हत्थ-पाय-चरुचमस-पायालणट्ठयाए पिबित्तए वा) दिया हुआ भी वह जल हस्त, पाद, चरु (पात्र विशेष) एवं चमस के प्रक्षालन के लिये अथवा पीने के लिये ही कल्पता है, (णो सिणा इत्तए स्नान के लिये नहीं । ( अम्मडस्स णं परिव्वायगस्स कप्पइ मागहए य आढए जलास पडिग्गाहित्तए ) इस अम्बड परिव्राजक को मगधदेशसंबंधी आढकप्रमाण जल ग्रहण करना कल्पता है, ( से वि य वहमाणए जाव णो चेव णं अदिण्णे) वह भी बहता हुआ थावत् दिया हुआ ही कल्पता है, विना दिया हुआ नहीं ! (से वि य सिणाइत्तए णो चेव णं हत्थ-पाय-चरु-चमस-पक्रवालणट्ठयाए) वह भी स्नान के लिये य हत्थ-पाय-चर-चमस-पक्खालणट्टयाए पिबित्तए वा ) सीधेदुहायत 56 पाणी, हाथ पग, च, तेमज चमसने धोवा माटे अथवा पीवा माटे ज कपे छे. (चरु, यभस से पात्रविशेषना नाभा छे.) (णो सिणाइत्तए) स्नान भाट नलि. (अम्मडस्स णं परिव्वायगस्स कप्पइ मागहए य आढए जलस्स पडिग्गाहित्तए) मा म परिजाने भगबहेश-समाधी माप्रमाणुस अड) 42j 48 छ. (से वि य वहमाणए जाव णो चेव णं अदिण्णे) ते 555 य ते 46पे छे, (यावत्) सापडं हाय ते 485 छे. मापे न डाय तेनडि. ( से वि य सिणाइत्तए NA चेव णं हत्थ-पाय-चरु-चमस-पक्खालणट्टयाए) पर स्नान bhATe 4 48 che. Page #653 -------------------------------------------------------------------------- ________________ 592 seviya सिणाइत्तए, णो चेव णं क्खालणट्टयाए पिबित्तए वा ॥ sU0 37 ॥ मूलम् -- अम्मडस्स णो कप्पइ - अण्णउत्थिया वा अपणउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहियाणि वा चेइयाइं पखालणट्टयाए पबित्तए वा ' नो चैव खलु हस्त-पाद- चरु - चमस - प्रक्षालनाऽर्थं पातुं वा, शेषपदव्याख्याऽस्यैवागमस्योत्तरार्धे एकोनविंशतितमे सूत्रे प्रदर्शिता, अत्र सूत्रे जलस्य परिमाणं प्रदर्शितमस्ति । / सू. 37 ॥ टीका- 'अम्मडस्स णो कप्पर ' इत्यादि । * अम्मडस्स णो कप्पइ ' अम्बदस्य न कल्पते, अस्य 'वन्दितुम्' इत्यत्रान्वयः । कान् वन्दितुं न कल्पते : अत्राऽऽह - ' अण्णउत्थिया वा' अन्ययूथिकान् वा अन्यत् = तीर्थकरसंघापेक्षया भिन्नं यद् यूथं - संघस्तदन्ययूथं तदस्त्येषामित्यन्ययूथिका: शाक्यादिभिक्षवः तानू, 'अण्णउस्थिवदेयाणिवा' अन्ययूथिकदैवतानि वा अन्ययूथिकानां दैवतान अन्ययूथिकदैवतानि - अर्हद्भिन्नान् देवान वा, ' अण्णउत्थियपरिग्गहियाणि वा चेहयाई ' ही कल्पता है, हाथ, पैर, चरु एवं चमचा को धोने के लिये नहीं, और न पान के लिये ही। 'आढक' आदि का अर्थ इसी आगम के उत्तरार्ध में उन्नीसवें सूत्र की व्याख्या में प्रदर्शित किया गया है । सू. 37 ॥ औपपातिक हत्थ - पाय - चरु - चमस - प 6 , 'अम्मडस्स णो कप्पर्3a' इत्यादि । ( अम्मडस्स ) इस अम्बड को ( अण्णउत्थिया) अन्ययूथिक - तीर्थंकर की अपेक्षा शाक्यादिक भिक्षुओं का संघ, एवं ( अण्णउत्थिय देवयाणि वा ) अन्यसंघ द्वारा उपास्यरूप से संमत अर्हत - प्रभु सिवाय दूसरे देवता, ( अन्न्न्नुत्थिय्प्रिग्घियाहाथ, पग, चरु तेमज चमचा धावा माटे नहि अने पीवा माटे पण नहि. ' आढक ' माहिती अर्थ मेन मागभना उत्तरार्धमा भोगणुवीशमां सूत्रनी व्याभ्यामां 42वामां मान्यो छे. ( सू. 37 ) 'अम्मडस्स णो कप्पइ' इत्यादि. ( अम्मङस्स ) थे सभ्यौने (अण्णउत्थिया) जीन्न यूथगजा - तीर्थ 42स धनी अपेक्षा zA4य लिक्षुखोना संघ, तेमन ( अण्णउत्थियदेवयाणि वा ) जीन्न संघ द्वारा उपास्यरूपथी संमत अर्हत प्रभु सिवाय मील हेव, ( अण्णउत्थियपरिग्गहियाणि वा चेइयाइं ) तथा मील यूथमां लजी गयेला जैन साधु Page #654 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सु. 38 अम्बडपरिव्राजकविषये भगवद्गीतमयोः संवादः593 वंदित्तए वा णमंसित्तए वा जाव पज्जुवासित्तए वा, णण्णत्थ अरिहंते वा अरिहंतचेइयाइं वा ॥ sU0 38 ॥ मूलम्--अम्मडे णं भंते ! परिव्वायए कालमासे कालं अन्ययूथिकपरिगृहीतान् वा चैत्यान् , आर्षत्वात् क्लीबनिर्देशः; चितिः=ज्ञानं, तत्र साधवः= कुशलाः चित्याः अर्हत्साधवः, त एव चैत्याः, प्रज्ञादित्वात् स्वार्थेऽण् ; तान् , अयमत्र पिण्डितोऽर्थः, तैर्थिकान्तरसाधून् वा तैर्थिकान्तरदेवान् वा, यथाकथंचित्तैर्थिकान्तरसंमिलितान् जिनसाधून् वा वंदित्तए वा' वन्दितु स्तोतुं वा, 'णमंसित्तए वा' नमस्यितुं नमस्कर्तुं वा 'जाव पज्जुवासित्तए वा' यावत् पर्युपासितुम् आराधयितुं वा, 'णण्णत्थ अरिहंते वा अरिहंतचेइयाइं वा' नाऽन्यत्र अर्हतो वा अर्हच्चैत्यान् वा । अयं निषेधोऽईद्विषये, अर्हत्साधुविषये वा न घटते, किन्तु ततोऽन्यत्राऽयं निषेध इति भाव्ः। 'चैत्य' शब्दस्य विस्तृतोऽर्थ 'उपासकदशाङ्ग'-सूत्रस्यागारधर्मसंजीवनीटीकायां मया प्रदर्शितः स ततोऽवसेयः ॥ सू. 38 ॥ टीका-गौतमः पृच्छति-'अम्मडे णं भंते ! परिव्वायए' इत्यादि। 'भंते' हे भदन्त ! 'अम्मडे णं परिव्वायए' अम्बडः खलु परिव्राजकः णि वा चेइयाइं) तथा अन्य यूथ में सम्मिलित जैन साधु भी (वंदित्तए वा णमंसित्तए वा जाव पज्जुवासित्सए वा) वंदना करने, नमस्कार करने एवं पर्युपासना करने के लिये (णो कप्पइ) कल्पते नहीं हैं। (णण्णत्थ अरिहंते वा अरिहंतचेइयाइं वा) परंतु यदि नमस्कार आदि के लिये उसे कोई कल्पते हैं तो वे एकमात्र अरिहंत एवं अरिहंत के साधुजन ही कल्पते हैं । 'चैत्य' शब्द का विस्तृत अर्थ, जिज्ञासुओं को 'उपासकदशांग' की अगारधर्मसंजीवनी टीका में देखना चाहिये ॥ सू. 38 ॥ 'अम्मडे णं भंते' इत्यादि। (भंते) हे भदंत ! (अम्मडे णं परिवायए) यह अम्बड परिव्राजक (कालमासे 5) (वंदित्तए वा णमंसित्तए वा जाव पज्जुवासित्तए वा) ना 4211, नभ2412 421 ॥ तेभ04 पर्युपासना 42वा माटे (णो कप्पइ) नथी 485ता. (णण्णत्थ अरिहंते वा अरिहंतचेइयाइं वा) परंतु नभ412 माहि योग्यले केई एने माटे होय ते ते एकमात्र अरिहंत तेमज अरिहंतना साधुजन 4 छ. 'चैत्य' शहना विस्तृत अर्थ विज्ञासुमागे ऽउपासकदशांगनी अगारधर्म संजीवनी टीकामां जे जोईए (सू. 38). "अम्मडे णं भंते !" ईत्यादि. (भंते) महन्त ! (अम्मडे णं परिव्वायए) सम्म परिवा14 (काल Page #655 -------------------------------------------------------------------------- ________________ औपपातिकम किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! अम्मडे णं परिव्वायए उच्चावएहिं सील-व्वय-गुण-वेरमणपञ्चक्खाण-पोसहो-ववासेहि अप्पाणं भावेमाणे बहूई वासाइं 'कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ?' कालमासे कालं कृत्वा कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ? भगवानाह-'गोयमा! अम्मडे णं परिवायए' हे गौतम ! अम्बडः खलु परिव्राजकः 'उच्चावएहि उच्चावचैः नानाविधैः, 'सील-उवयगुण-वेरमण-पञ्चक्खाण-पोसहोववासेहि' शील-व्रत-गुण-विरमग-प्रत्याख्यानपोषधोपवासैः, शीलानि--"शील समाधौ" अस्माद् घञ्, नपुंसकत्वं लोकात् , शीलति-आत्मचिन्तनरूपं समाधि प्राप्नोति एभिस्तानि शीलानि । तानि चत्वारि-सामायिक-देशावकाशिकपोषधा-तिथिसंविभागाख्यानि, व्रतानि-पञ्चाणुव्रतानि, गुणाः-त्रीणि गुणव्रतानि, विरमणं-मिथ्यात्वान्निवर्तनम् , प्रत्याख्यानं-पर्वदिनेषु त्याज्यानां परित्यागः, पोषधोपवासः-पोषं-पुष्टिं धर्मस्य वृद्धिमिति यावद् धत्ते इति पोषधः, पोषधशब्दो रूढया पर्वसु वर्तते, पर्वाणि चाष्टमी-चतुर्दशी-पौर्णमास्यमावास्यातिथयः, पूरणात् पर्वेत्युच्यते, पूरणत्वं धर्मवृद्धिकारकत्वात् ; पोषधे उपकालं किच्चा) काल अवसर में काल करके (कहिं गच्छहिति) कहां जायगा ? (कहिं उववजिहिति) कहां उत्पन्न होगा ? प्रभु ने कहा-(गोयमा) हे गौतम !(अम्मडे णं परिवायए उच्चावएहिं सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि) यह अम्बड परिव्राजक अनेक प्रकार के शीलवत-जिनके द्वारा आत्मा के चिन्तन रूप समाधि जीव प्राप्त करता है उनका नाम शीलवत है, गुणवत, मिथ्यात्वविरमण, प्रत्याख्यान-पर्वदिनों में त्याग करने योग्य वस्तुओं का त्याग करना, पोषधोपवास-अष्टमी, चतुर्दशी, पौर्णमासी एवं अमावास्या ये तिथिया~ धर्म का पोषण करती हैं इसलिये ये पौषध हैं, इनमें चतुर्विध आहार का मासे कालं किच्चा) 4 अक्सरे पास 4शन (कहिं गच्छिहिति) 4यां ? (कहिं उववन्जिहिति) 4यां उत्पन्न थशे ? प्रभुमे उत्तरमा 4यु-(गोयमा) गौतम ! (अम्मडे णं परिव्वायए उच्चावएहिं सील-व्वय-गुण-वेरमण-पच्चक्खाणपासहोववासेहिं) से मम परिवा4, मने प्रारनां शीसवत (ना द्वारा आत्मानां चिन्तनरूप समाधि जीव प्राप्त करे छे तेनुं नाम शीलव्रत छे), गुणव्रत, वेरमण-मिथ्यात्वविरमण, प्रत्याख्यान-पर्वना दिवसोमां त्याग करवा ग्य वस्तुओनो त्याग करवो, पोषपवास-अष्टमी, चतुर्दशी, पणुंमासी तेमज अमावास्या ए तिथिओ धर्मनुं पोषण kare che te mATe Page #656 -------------------------------------------------------------------------- ________________ पीयूषवषिणी-टीका सू. 39 अम्बडपरिव्राजकविषये भगवद्गौतमयोः संवादः 595 समणोवासगपरियायं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता, सहि भत्ताइं अणसणाए छेदित्ता, वासः=नियमविशेषः पोषधोपवासः, स चतुर्विधः-आहारशरीरसत्कारत्यागब्रह्मचर्यसावद्यव्यापारपरित्यागभेदात् । एषां शीलादिपोषधोपवासान्तानामितरेतरयोगद्वन्द्वस्तैस्तथोक्तैः 'अप्पाणं भावेमाणे बहूई वासाइं समणोवासयपरियाय पाउणिहिति' आत्मानं भावयन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, 'पाउणित्ता' पालयित्वा 'मासियाए संलेहणाए अप्पाणं झूसित्ता' मासिक्या संलेखनयाऽऽत्मानं जुषित्वा सेवित्वा, 'सर्द्वि भत्ताइं अणसणाए छेदित्ता' षष्टिं भक्तानि अनशनेन छित्त्वा, 'आलोइयपडिकंते' त्याग करना । इन सबका भेद इस प्रकार है, शीलवत का भेद-सामायिक, देशावकाशिक, पौषध और अतिथि विभाग इस प्रकार से 4 हैं। गुणवत तीन हैं। पौषधोपवास भी 4 प्रकार का है-आहार का त्याग, शारीरिक सत्कार का त्याग, ब्रह्मचर्य का पालन एवं सावध व्यापार नहीं करना । इन सब नियमों-व्रतों से ( अप्पाणं भावेमाणे) अपनी आत्मा को भावित करता हुआ (बहूई वासाई समणोवासगपरियाय पाउणिहिति) अनेक वर्षों तक श्रमणोपासक - श्रावक की पर्याय का पालन क्रेगा। (पाउणित्ता मासियाए संलेहणाए अप्पाणं झसित्ता) इस प्रकार श्रावक की पर्याय को पालन करके फिर वह 1 मास की संलेखना से अपनी आत्मा को युक्त कर-अर्थात् एक मास की संलेखना धारण कर (सर्टि भत्ताई अणसणाए छेदित्ता) साठ भक्त का अनशन से छेदकर (आलोइयपडिकते) पापकर्मों की आलोचना-प्रतिक्रमण करके (समाहिपत्ते) समाधि ए पिषध छे. तेमां उपवास एटले वसवुं ए पिषधेपवास कहेवाय छे. ए बधाने भेद आ प्रकारे छे, शीलवतना भेद-सामायिक, देशावकाशिक, पिषध, अने अतिथिसंविभाग, आ चार प्रकारनां छे. गुणव्रत त्रण प्रकारनां छे. पिषधोपवास चार 4 प्रकरना छे-आहारने त्याग, शारीरिक सत्कारने त्याग, ब्रह्मचर्यनुं पालन तेमज सावध व्यापार न करे. आ बधा नियमी-प्रताथी (अप्पाणं भावेमाणे) पोताना मात्माने सावित 42t। 24 (बहूई वासाई समणोवासगपरियाय पाउणिहिति) ane12सो सुधी भे। पास4-श्रावनी पर्यायतुं पान 42शे. (पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता) 0 पारे zrA1नी पर्यायनु पान 4शने पछी ते से भासनी सपना धारण 4रीने (सर्द्धि भत्ताई अणसणाए छेदित्ता) sa18 सतनुं मनशनथी छेहन शने (आलोइयपडिक्कते) pA5 4ईनी Page #657 -------------------------------------------------------------------------- ________________ औपपातिकमुत्रे आलोइयपडिकंते समाहिपत्ते कालमासे कालं किन्ना बंभलोए कप्पे देवत्ताए उव्व्जिहिति। तत्थ णं अत्थेगैयाणं देवाणं दस सागरोवमाइं ठिई प्न्न्न्न्त्ता। तत्थ णं अम्मडस्स वि देवस्स दस सागरोवमाइं ठिई ॥ sU0 39 ॥ मूलम् --से णं भंते ! अम्मडे देवे ताओ देवलोगाओ आलोचितप्रतिक्रान्तः प्रतिनिवृत्तः, 'समाहिपत्ते' समाधिप्राप्तः, 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'बंभलोए कप्पे देवत्ताए उवजिहिति' ब्रह्मलोके का देवत्वेनोत्पस्यते, 'तत्थ णं अत्थेगैयाणं देवाणं दस सागरोवमाई ठिई पण्णत्ता ' तत्र खलु अस्ति एकेषां केषांचिद् देवानां दश सागरोपमानि स्थितिः प्रज्ञप्ता । 'तत्थ णं अम्मडस्स वि देवस्स दस सागरोवमाई ठिई ' तत्र खलु अम्मडस्याऽपि देवस्य दश सागरोपमानि स्थितिः ॥ sU0 39 ॥ टीका-गौतमः पृच्छति-'से णं भंते ?' इत्यादि। 'से णं भंते ! अम्मडे देवे' स खलु भदन्त ! अम्बडो देवः, 'ताओ देवको प्राप्त क्रेगा। पश्चात् (कालमासे कालं किच्चा) काल अवसर में कल कर के (बंभलोए कप्पे देवत्ताए उववन्जिहिति) ब्रह्मलोक नामक पांचवें देवलोक में उत्पन्न होगा। (तत्थ णं अत्थेगैयाणं देवाणं दससागरोवमाइं ठिई पण्णत्ता ) वहां कितनेक देवों की स्थिति 10 सागर की है। (तत्थ णं) वहां पर ( अम्मडस्स वि देवस्स दस सागरोवमाइं ठिई ) इस अम्बड देव की भी दश सागर प्रमाण स्थिति होगी॥r. 39 ॥ 'से णं भंते अम्मडे देवे' इत्यादि । गौतम पूछते हैं-(भंते) हे भदंत ! ( से अम्मडे देवे ) वह अम्बड देव (ताओ मासायना तथा pratibhaY 4शन (समाहिपत्ते ) समाधिने प्रात 42शे पछी (कालमासे कालं किच्चा) स-अवसरे 4शने (बंभलोए कप्पे इवत्ताए उववजिहिति) प्रहाता नामना पांयमा वाम उत्पन्न थशे. (तत्थ ण अत्थेगैयाणं देवाणं दससागरोवमाइं ठिई पण्णत्ता) त्यांना हेवोनी स्थिति दृश 10 सागरनी छ, (तत्थ णं) त्यां (अम्मडस्स वि देवस्स दससागगेवमाई ठिई) 241 21वनी 5 इस सागर प्रभार स्थिति यरी. (sU0 36) 'से गं भंते ! अम्मडे देवे' त्याहि. गौतम पूछे छ-(भंते) महत! (से णं ammaDe deve) te maya he Page #658 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 40 अम्घडपरिव्राजकविषये भगवदगौतमयो संघादः 597 आउक्खएणं भवक्खएणं ठीक्खएणं अणंतरं चयं चैत्ता कहिं गच्छिही, कहिं उववजिही 1 ॥ sU0 40 ॥ ___ मूलम्-गोयमा ! महाविदेहे वासे जाइं कुलाई लोगाओ' तस्माद्देवलोकात् 'आउक्खएणं' आयुःक्षयेण=देवसम्बन्ध्यायुःकर्मदलिकनिर्जरणेन, 'भवखएणं' भवक्षयेण=देवभवहेतुगत्यादिकर्मनिर्जरणेन, 'ठीक्खएणं' स्थितिक्षयेण ब्रह्मलोके दशसागरोपमस्थितिक्षयेण 'अणंतरं' अनन्तरं चयं शरीरं 'चैत्ता' त्यक्त्वा, 'कहिं गच्छिही' कुत्र गमिष्यति, 'कहिं उववजही' कुत्रोत्पत्स्यते ? ॥ सू. 40 ॥ टीका-गौतमेन पृष्टः सन् भगवानाह-'गोयमा !' इत्यादि। 'गोयमा !' हे गौतम ! ' महाविदेहे वासे जाइं कुलाइं भवंति' महाविदेहे वर्षे यानि कुलानि भवन्ति सन्ति, कानि तानि ? इत्याह-'अड्ढाई' आढयानि=समृद्धानि, देवलोगाओ) उस देवलोक से (आउक्खएणं भवक्खएणं ठीक्खएणं) आयु के क्षय-देवसंबंधी आयुकर्म के दलिकों की निर्जरा से, भव के क्षय-देवभव के हेतु गत्यादिक कर्म की निर्जरा से तथा स्थिति के क्षय-ब्रह्मलोक संबंधी 10 सागर की स्थिति के समाप्त होने से (चयं चैत्ता) देवपर्याय से च्यवकर (अणंतरं) इसके बाद (कहिं गच्छिही कहिं उववजिही) कहां जायगा ? कहां उत्पन्न होगा ? ॥ सू. 40 ॥ 'गोयमा! महाविदेहे वासे' इत्यादि । गौतमस्वामीने पूर्वोक्त प्रकार से जब प्रभु से पूछा तब उन्होंने कहा-(गोयमा) हे गौतम ! ( महाविदेहे वासे ) महाविदेह क्षेत्र मे (जाइं) जितने ( अड्ढाई दित्ताई वित्ताई) आढ्य-समृद्ध दीप्त-उज्ज्वल तथा प्रशंसित, एवं वित्त-प्रसिद्ध, (कुलाइं भवंति) (ताओ देवलोगाओ) ते पोथी (आउक्खएणं भवक्खएणं ठीक्खएणं) आयुने क्षय--देवसंबंधी आयुकर्मलिकनी निर्जराथी, भवनो क्षय-देवभवना हेतु गति आदिक कर्मनी निर्जराथी तथा स्थितिने क्षय-ब्रह्मलोक सधा श sA2नी स्थिति समास पाथी (चयं चैत्ता) पर्यायथी 2युत थने (अणंतरं) tyA2 पछी (कहिं गच्छिही कहिं उववजिही ?) 4यां शे? जयां उत्पन्न थशे? (sU0 40) " गोयमा ! महाविदेहे वासे" त्यादि. गौतम 52 4aa मारे न्यारे प्रभुने पूछ्युं त्यारे तमामे -(गोयमा) 3 गौतम ! (महाविदेहे वासे) भविड क्षेत्रमा (जाई) 28 ॥ (अड्ढाई दित्ताई वित्ताई) माढय-समृद्ध, द्वीः-Sarvq तथा प्रशसित, तेभ वित्तप्रसिद्ध, (कुलाइं भवंति) पुणो छ. (वित्थिण्ण-विउल-भवण-सयणा-सण-जाण Page #659 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्र भवंति अड्ढाइं दित्ताइं वित्ताइं वित्थिण्ण-विउल-भवण-सयणा-सण-जाण-वाहणाइं बहुधण-जायरूव-रययाइं आओग-पओग-संपउत्ताई विच्छड्डिय-पौर-भत्तपाणाइं बहु-dAsI'dittAI' दीप्तानि=उज्ज्वलानि-प्रशंसितानि, 'वित्ताई' वित्तानि प्रसिद्धानि 'वित्थिण्णविउल-भवण-सयणा-सण-जाण-वाहणाई' विस्तीर्ण-विपुल-भवन-शयना-'ऽसनयान-वाहनानि-विस्तीर्णानि-विस्तृतानि विपुलानि-विशालानि भवनानि शयनादीनि च येषु कुलेषु तानि तथा, 'बहुधण-जायरूव-रययाई बहुधन-जातरूप-रजतानि-बहूनि धनानि जातरूपाणि-सुवर्णानि रजतानि च येषु तानि तथा, 'बहु-दासी-दास-गो-महिसगवेलग-प्पभूयाइं बहु-दासी-दास-गो-महिष-गवेलक-प्रभूतानि-बढ्यो दास्यः बहवो दासाः, गावः वृषभा धेनवश्च, महिषाः महिषाः महिष्यश्च, गवेलकाः मेषाः तै प्रभूतानि= सहितानि, 'आओग-पओग-संपउत्ताई' आयोग-प्रयोग-सम्प्रयुक्तानि-विविधदानास्स्कुल हैं। जो कि (वित्थिण्ण-विउल-भवण-सयणा-सण-जाण-वाहणाई) विस्तृत एवं विपुल भवनों के अधिपति हैं । जिनके पास अनेक प्रकार के शयन, आसन एवं यानवाहनादिक हैं। (बहुधनजायरूवरययाइं) जो बहुत अधिक धन के स्वामी haiN। sone एवं चांदीकी जिनके पास कमी नहीं है। (आओग-पओग-संपउत्ताई) आदान-प्रदान अर्थात् लाभ के लिये लेन-देन का काम करते हैं, (विच्छड्डिय-पौर-भत्त-पागाइं ) याचक आदि जनों के लिये जो प्रचुरमात्रा में भक्तपान आदि देते हैं, ( बहु-दासी-दास-गोमहिस-गवेलग-प्पभूयाइं) जिनकी सेबामें रातदिन अनेक दासी एवं दास उपस्थित रहा करते हैं, जिनकी गोशालाए~ अनेक बैलोंसे, गायों से, महषियों से, महिषों से, एवं मेषों से, सदा भरपूर रहा करती हैं, (बहजणस्स अपरिभ्रयाई) और जो किसी के द्वारा भी पराभव वाहणाई) 2 विअन् तभ0 विपुण सपनाना मधिपति छ, भनी पासे मने prA2न शयन, शासन, तभ04 यान-पान माहिर छ, (बहु-धनजायरूव-रययाइं) 54 घनना स्वाभी छ, सुपण तभा यांही भनी पासे मछी नथी, (आओग-पओग-संपउत्ताइं) माहान-महान अर्थात् सामने भाटे से नु म 42 छ, (विच्छड्डिय-पौर-भत्त-पाणाई) याय: माहि बनाने माटो प्रयु2 मात्रामा मत--पान मा मापे छ, (बहु-दासीदास-गो-महिस-गवेलग-प्पभूयाइं) रेनी सेवामा रातहिवस भने वासी दास उपस्थित रह्या करे छे. जेमनी गौशाळाओ अनेक बेलेथी, गायोथी लेसोथी, पामोथी, तभ04 धेटतथा सहा ma252 2 42 छ, (बहुजणस्स Page #660 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 41 अम्बडपरिव्राजक विषये भगवद्गीतमयोःसंवाद:599 दास-गो-महिस-गवेलगप्पभूयाइं बहुजणस्स अपरिभूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पञ्चायाही ॥ सू. 41 ॥ मूलम्--तए णं तस्स दारगस्स गब्भत्थस्स समाणस्स अम्मापिईणं धम्मे दढा पइण्णा भ्विस्सि॥ सू. 42 ॥ दान-कर्मोपयुक्तानि, 'विच्छड्डिय-पौर-भत्तपाणाई' विच्छर्दित-प्रचुर-भक्तपानानिविच्छर्दितानि दत्तानि प्रचुराणि भक्तानि पानानि-पेयानि यैः कुलैस्तानि तथा, 'बहुजणस्स अपरिभूयाइं ' बहुजनस्याऽपरिभूतानि, कैरप्यपराजितानीत्यर्थः । 'तहप्पगारेसु' तथाप्रकारेषु-तादृशेषु कुलेषु, 'पुमत्ताए' पुंस्तया-पुरुषतया, 'पञ्चायाही' प्रत्यायास्यति उत्पत्स्यत इत्यर्थः । / सू. 41 ॥ टीका-'तए णं' इत्यादि |'ते णं' ततः खलु-तत्पश्चात् 'तस्स दारगस्स' तस्य दारकस्य बालस्य 'गब्भत्थस्स चेव' गर्भस्थस्यैव-गर्भाऽऽगतस्यैव सतः पुण्यशालितया तत्प्रभावात् 'अम्मापिईणं धम्मे' मातापित्रोधर्मे 'दढा पइण्णा' दृढा प्रतिज्ञा 'भविस्सइ' भविष्यति-धर्माराधनाय दृढनिश्चयो भविष्यतीत्यर्थः । सू. 42 ॥ नहीं पा सकते हैं, (तहप्पगारेसु कुलेसु पुमत्ताए पञ्चायाही) ऐसे विशिष्ट कुलों में से किसी एक कुल में यह अम्बड परिव्राजक पुरुषरूप से उत्पन्न होगा ॥ sU0 41 ॥ 'तए णं तस्स दारगस्स' इत्यादि । (तए णं) इसके पश्चात् (तस्स दारगस्स) उस lar3अके के (गब्भत्थस्स समाणस्स) गर्भ में आते ही पुण्य के प्रभाव से (अम्मापिईणं) मातापिता को (धम्मे दढा पइण्णा भविस्सइ) धर्म में दृढ आस्था उत्पन्न होगी ॥ sU0 42 ॥ अपरिभूयाइं) मने 2 4थी 54 52राम पामता नथी. (तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाही) इ विशिष्ट मामाथी अ से सुषमा से सभ्य परिवा44 पुरुष35थी उत्पन्न थशे. (सू. 41) 'तए णं तस्स दारगस्स' त्याहि. (तए णं) tyA2 पछी (तस्स दारगस्स) ते ch|42राना (गन्भत्थस्स समाणस्स) गममा मातै पुश्यना प्रभाव 43 (अम्मापिईणं) माता-पितानी (धम्मे दढा पइण्णा भविस्सइ) धर्ममा 18 मास्था उत्पन्न थशे. (सू. 42) Page #661 -------------------------------------------------------------------------- ________________ 600 औपपातिकसूत्रे मूलम्--से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदियाणं वीइकंताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिए ॥ सू. 43 ॥ ___ मूलम्--तए णं तस्स दारगस्स अम्मापियरो पढमे टीका-'से णं तत्थ' इत्यादि । 'से णं तत्थ' स खलु तत्र 'णवण्हं मासाणं' नवसु मासेषु, अत्र सप्तम्यर्थे षष्टी, एवमग्रेऽपि; 'बहुपडिपुण्णाणं' बहुप्रतिपूणेषु सर्वथा व्यतीतेषु, 'अद्धट्ठमाणं' अर्धाष्टमेषु-सार्धसप्तसु 'राइन्दियाणं' त्रिन्दिवेषु 'वीइक्ताणं' व्यतिक्रान्तेषु व्यतीतेषु 'जाव ससिसोमाकारे' यावत् शशिसौम्याकारः= चन्द्रवत्सुन्दरः, 'कंते' कान्तः कमनीयः, 'पियदंसणे' प्रियदर्शनः, 'सुरूवे' सुरूपः, 'दारए' दारकः पुत्रः 'पयाहिए' प्रजनिष्यते उत्पत्स्यते । / सू. 43 ॥ टीका-'तए णं' इत्यादि। 'तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे' ततः खलु तस्य दारकस्य अम्बापितरौ प्रथमे दिवसे 'ठीवडियं' स्थितिपतितं कुलमर्यादाप्राप्तं-पुत्रजन्मोत्सव 'से णं तत्थ णवण्हं मासाणं' इत्यादि । (तत्थ) गर्भ में (णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइकंताणं) नौ महीने साढे सात दिनरात बीतने पर (सुकुमालपाणिपाए जाव ससिसोमा. कारे कंते पियदंसणे सुरूवे दारए पयाही) यह सुकुमार पाणिपादवाला यावत् चंद्रमा के समान सौम्य आकारवाला, कांत, प्रियदर्शन एवं सुन्दररूप से विशिष्ट ऐसा पुत्र उत्पन्न होगा । / सू. 43 ॥ 'तए णं तस्स दारगस्स' इत्यादि । (तए णं) इसके बाद (तस्स दारगस्स) इस बालक के (अम्मापियरो) माताऽसे णं तत्थ णवण्हं मासासं' इत्यादि. (तत्थ) सभा (णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राईदियाणं वीइक्वंताणं) नव भ्द्दिन्। मने सारा सात हिनरात पीत्या पछी (सुकुमाल-पाणि-पाए जाव ससिसोमाकारे कंते पियदसणे सुरूवे दारए पयाही) ए सुकुमार हाथपगवाळो, यवत् चंद्रमा जे सौम्य आकारवाळे, कांत, प्रियशन, तभ04 सुह2 35था विशिष्ट अवे। पुत्र उत्पन्न थशे. (सू. 43) 'तए णं तस्स दारगरस' ईत्यादि. (तए ण) tyA2 5छी (तस्स दारगस्स) मा माउने। (अम्माप्पियरो) भात- . Page #662 -------------------------------------------------------------------------- ________________ पीयूषधषिणी-टोकाम.44 अम्बडपरिव्राजकरिषये भगन्दगौतमयोः संवादः 601 दिवसे ठीवडियं काहिति, बीयदिवसे चंदसूरदंसणियं काहिति, छठे दिवसे जागरियं काहिति, एक्कारसमे दिवसे वीइकते णिव्वत्त असुइ-जाय-कम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणणिप्फण्णं णामधेजं kAhiti'kAhiti' करिष्यतः, 'बीयदिवसे' द्वितीयदिवसे 'चंदसूरदंसणिय' चन्द्रसूर्यदर्शनिकानामकं पुत्रजन्मोत्सवविशेष करिष्यतः, 'छठे दिवसे' षष्ठे दिवसे 'जागरियं' जागरिकां रात्रिजागरिकां-सुतजन्मोत्सवरूपां करिष्यतः, 'एक्कारसमे दिवसे' एकादशे दिवसे 'वीइकंते' व्यतिक्रान्ते व्यतीते. 'णिब्बते' निवृत्ते व्यतीते 'असुइजायकम्मकरणे' अशुचिजातकर्मकरणे-अशुचीनाम् अशौचवतां जातकर्मणो जातकर्मसंस्कारस्य यत् करणं= विधानं तस्मिन् , निवृत्ते सतीति पूर्वेणान्वयः, 'संपत्ते बारसाहे दिवसे' सम्प्राप्ते द्वादशाहे दिवसे-द्वादशाहरूपे दिने समागते इत्यर्थः, 'अम्मापियरो इमं एयारुवं गोणं गुणणिप्फब्णं नामवेज्जं काहिति' अम्बापितरौ इदं वक्ष्यमाणम् एतद्रूपं वक्ष्यमाणस्वरूपं गौण= पिता (पढमे दिवसे) प्रथम दिवस में (ठीवडियं) अपनी स्थिति के अनुसार पुत्र-जन्म के उत्सव को काहिति) म्नावेण्गे। (बीयदिवसे चंदमरदंसणियं काहिति) द्वितीय दिवसमें पुत्रजन्म के उत्सव के अवसर पर मनाये जाने वाले 'चंद्रसूर्यदर्शनिका' नाम के उत्सव को क्रेण्गे। (छट्टे दिवसे जागरियं काहिति) छठवें दिन जागरण करेंगे, (एकारसमे दिवसे वीइक्कंते णिवत्ते असुइजायकम्मकरणे संपत्ते वारसाहे दिवसे) ग्यारहवें दिवस जननाशौच समाप्त होने पर फिर बारहवें दिवस के लगने पर (अम्मापियरो) इसके मातापिता (इमं एयारूवं गोणं गुणणिप्फण्णं णामधे काहिति) इसका गुणसंबंधयुक्त एवं सार्थक पिता (पढमे दिवसे) पडसा हिवसे (ठीवडिय) पोतानी स्थिति अनुसार पुत्र मनो. उत्सव (काहिति) मनावशे, (बीयदिवमे चंदसूरदंसणियं काहिति) बीजे दिवसे पुत्रजन्मना उत्सव अवसरे मनाववामां आवते "caMdrasUryashni|' ये नामनी उत्सव 420, (छट्टे दिवसे जागरियं काहिति) 74 हिवसे 21 42. (एकारसमे दिवसे वीइकंते णिवत्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे) 250ईयार पिसे म-मशीय (सूत) समास- 45 गया पछी पार्भ्। हिवस थतै (अम्मापियरो) तेना मातापिता (इमं एयारूवं गोणं गुणणिफणं णामबेज्ज काहिति) तेना शुस गधने अनुमान तमा Page #663 -------------------------------------------------------------------------- ________________ औपणातकसूत्रे जम्हा अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढपइण्णा, तं हौ णं अम्हं दारए दढपइण्णे गामेणं । तए णं तस्स दारगस्स अम्मापियरो णामधेजं करेहितिदढपइण्णत्ति ॥ सू. 44 ॥ मूलम्--तं दढपइण्णं दारगं अम्मापियरो साइरेगहगुणसम्बन्धयुक्तं, गुणनिष्पन्नं-गुणैः धर्मविषयकदाढादिगुणैर्निष्पन्नं सिद्धं नामधेयं करिष्यतः । 'जम्हा णं अम्हं इमंसि दारंगसि गब्भत्थंसि चेव समाणंसि' यस्मात्खल्यावयोरस्मिन् दारके गर्भस्थ एव सति 'धम्मे' धर्मे धर्माराधने 'दढपडण्णा' दृढप्रतिज्ञा दृढनिश्चयो जातः, 'तं हौ णं अम्हं दारए दढपइण्णे णामेणं' तद् भवतु खल्वावयोर्दारका दृढप्रतिज्ञो नाम्ना-तस्मादस्य बालकस्य 'दृढप्रतिज्ञ' इति नामास्तु-इत्यर्थः । 'तए णं नस्स दार गस्स अम्मापियरो णामधेज करेहिति दढपइण्णेत्ति' ततः खलु अम्बा पतरौ तस्य दारकस्य नामधेयं करिष्यतो दृढप्रतिज्ञ इति । / सू. 44 / / टीका-'तं दढपइण्णं' इत्यादि । 'तं दढपइण्णं' तं दृढप्रतिज्ञं-दृहप्रतिनामकं नामकरणसंस्कार करेंगे । वह इस बात को विचार कर इसका नाम रखेंगे कि जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढइण्णा, तं हौ णं अम्हं दारए दढपइण्णे नामेणं ) हमारा यह बालक जब गर्भ में आया था तब से ही हम लोगों की प्रतिज्ञा-आस्था धर्म में dRr3ह हुई, अतः हमारे इस बालक का नाम दृढ प्रतिज्ञ हो। (तए णं तस्स दारगस्स अम्मापियरो णामधेजं करेहिति दढपइण्णत्ति ) उस समय उस बालक के मातापिता उसका नाम दृढप्रतिज्ञ रखेंगे । सू. 44 / / सार्थके नामकरण संस्कार करशे. तेओ ए वातनो विचार करीने तेनुं नाम शमशे (जम्हा णं अम्हं इमंसि दारगंसि गब्भन्धीस चेव समाणंसि हम्मे ढपइण्णा तं हौ णं अम्हं दारए दढपइण्णे नामेणं) अमारे। 2 ॥ मा न्यारे गर्भमां आव्यो हतो त्यारथीज अमारा लोकेनी प्रतिज्ञा-आस्था धर्ममां दढ थ, तथा स्भा2| 2 / मानु नाम प्रतिज्ञ 2. (तए णं तस्स दारगस्स अम्मापियरो णामधेज करेहिंति दढपइण्णत्ति) ते समये ते मान. मातापिता तेनु नाम प्रतिज्ञ रामशे. (सू. 44) Page #664 -------------------------------------------------------------------------- ________________ पीयूषवषिणी टीका सू. 45 अम्बडपरिव्राजकविषये भगवद्गौतमयोः संवादः 103 वासजागं जाणित्ता सोभणंसि तिहिकरणदिवसणखसमुहत्तंसि कलायस्थिस्स उवेहिति ॥ सू. 45 ॥ मूलम्-तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ 'दारयं' दारकं=कुमारम् , 'अम्मापियरो' अम्बापितरौ 'साइरेगट्ठवासजायगं' सातिरेकाष्टवर्षजातकं किंचिदधिकाष्टवर्षाणि जातानि यस्य स तथा तं, किंचिदधिकाष्टवर्षवयस्कमित्यर्थः; 'जाणित्ता' ज्ञात्वा 'सोभणंसि' शोभने-शुभकारके 'तिहिकरणदिवसनक्खत्तमुहुरासि' तिथिकरणदिवसनक्षत्रमुहूर्ते 'कलायरिस्स' कलाचार्यस्य 'उवणेहिंति' उपनेष्यतः--द्वासप्तति कलाज्ञानप्राप्तये कलाशिक्षकस्य समीपं नेष्यत इत्यर्थः ॥ sU0 45 ॥ टीका--'तए णं' इत्यादि । 'तए णं से कलायरिए' ततः खलु स कलाचार्यः 'तं दढपइण्णं' तं दृढप्रतिज्ञं दृढप्रतिज्ञनामकं 'दारगं' दारकं 'लेहाइयाओ' लेखादिकाः, 'तं दढपइण्णं दारगं' इत्यादि । (तं दढपइण्णं दारगं) पश्चात् उस दृढप्रतिज्ञ नामक बालक को (अम्मा पियरो) उसके माता-पिता (साइरेगढवासजायगं जाणित्ता ) जब आठ वर्ष से कुछ अधिक वय का जानेंगे तब वे उसे (सोभणंसि तिहि-करण-दिवस-णक्रवत्त-मुहुतंसि कलायरियस्स उवणेहिति) शुभ तिथि, शुभ करण, शुभ नक्षत्र एवं शुभ मुहूर्त में कलाचार्य के पास 72 कलाओं का ज्ञान प्राप्त कराने के निमित्त ले जावेंगे ॥ सू. 45 ॥ 'तए णं से कलायरिए' इत्यादि। (तए णं) इसके बाद ( से कलायरिए) वह कलाचार्य (तं दढपइण्णं 'तं दढपइण्णं दारगं' त्याहि. (तं दढपइण्णं दारगं) tyA2 पछी त प्रतिज्ञ नामना माने (अम्मापियरो) तेन भाता-पिता (साइरेग-वास-जायगं जाणित्ता) न्यारे 218 12सथी 64 पधारे उभ्र्ने। तरी त्यारे तसा तेन (सोभणंसि तिहि-करणदिवस-णक्खत्त-मुहुत्तंसि कलायरियस्स उवणेहिति) शुमतिथि, शुन 424, शुन दिवस, शुभ नक्षत्र, तेमज शुभ मुहूर्तमां कलाचार्यनी पासे 72 कळाओनुं ज्ञान प्राप्त कराववा निमित्ते लई जशे. (सू. 45) 'तए णं से कलायरिए' प्रत्याहि. (तए णं) tyA2 5छी (से कलायरिए) ते 4सायाय (तं दढपइण्णं दारगं) Page #665 -------------------------------------------------------------------------- ________________ औपातिकसत्रे गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिकलाओ सुत्तओ य अत्थओ य करणओ य सेहाविहिति सिक्खाविहिति, तं जहा-लेहं 1, गणियं 2, रूवं 3, पढें 4, गीयं 5, वाइयं 6, sara'gaNiyappahANAo' गणितप्रधानाः, 'सउणरुयपजवसाणाओ' शकुनरुतपर्यवसानाः, 'बावतरिकलाओ' द्वासप्ततिकलाः, 'मुत्तओ य' सूत्रतः सूत्रस्थपदपाठनात् , 'अत्यओ य' अर्थतः पदार्थबोधनात् , 'करणओ य' करणतः प्रयोगतः-कलाव्यापारप्रदर्शनात् , 'सेहाविहिति' साधयिषयति प्रापयिष्यति, 'सिक्खावहिति' शिक्षयिष्यति अभ्यासं कारयिष्यति । ___ ताः कला नामतः प्रदर्शयति- 'तं जहा' तद्यथा-'लेहं' लेखे-लेखनं लेख:अक्षरविन्यासस्तद्विषयकलाविज्ञानं लेख एवोच्यते तम् , 'गणियं' गणितं संख्यानं संकलिताद्यनेकभेदम् 2, 'रूवं रूपं लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषु रूपनिर्माणम् 3, 'णह' नाटयंसाभिनयनिरभिनयपूर्वकं नर्तनम् 4, 'गीय' गीतं गान्धर्वकलाज्ञानविज्ञानम् 5, 'वाइयं' वाद्य वीणापटहादिवादनकलाज्ञानम् 6, 'सरगयं' स्वरगतं-गीतमूलभूतानां षड्जऋषभादिदारगं) उस दृढप्रतिज्ञ कुमार को ( लेहाइयाओ गणियप्पहाणाओ ) लिखने आदि की, गणित की, तथा पक्षी के शब्द आदि जानने की (बावत्तरिकलाओ) 72 कलाओं में (सुत्तओ य) सूत्ररूप से (अत्थओ य) एवं अर्थरूप से तथा (करणो य) प्रयोगरूप से (सेहाविहिति) प्राप्त करायेगा, (सिक्वाविहिति) अभ्यास क्रायेगा। (तं जहा) बहत्तर कलाओं के नाम ये हैं- (1 लेहं ) लेख लिग्वने की, (2 गणियं ) गणित की, (3 रूवं ) रूप की-अर्थात् लेप्य, शिला, सुवर्ण, मणि. वस्त्र एवं चित्र इत्यादिकों में रूपनिर्माण करने की, (4 णटुं) नृत्य की -साभिनय एवं निरभिनयपूर्वक नाचने की, (5 गीयं) गाने की, (6 वाइयं ) वीणा एवं पटह-ढोल आदि बाजे बजाने की, (7 सरगयं) ते प्रतिज्ञ हुभारने (लेहाइयाओ गणियापहाणाओ) अमन माहिती, नितनी तथा पक्षीना शह पाहि पानी (बावत्तरिकलाओ) 72 मे। (सुत्तओ य) सूत्र35थी (अत्थओ य) तभ04 25 35थी, तथा (करणओ य) प्रयोग 35थी (सेहाविहिति) प्रात 4211शे, (सिक्खा विहिति) सल्यास 4211शे. (तं जहा 52 4आमान नाम 2 ॥ प्रमाणे -1 (लेहं) a5 समपानी, 2 (गणियं) गणितनी, . (रूवं) 35नी अर्थात् प्य, शिक्षा, सुवा, मणि, 12 मा चित्र इत्यादिमां rU5 निर्माण करवानी, 4 (ट्ट) नृत्यनी-साभिनय तेमज निरभिनय-पू' नावानी, 5 (गीय) पानी, 6 (वाइयं) वा तभी 58 दाद मा पनि वानी, 7 (सरगय) स्वनी-जीतना भूलभूत Page #666 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका सु. 46 अम्बडपरिवाजकविषये भगवद्गौतमयोःसंवादः 605 गयं 7, पुक्खरगयं 8, समतालं 9, जूयं 10, जणवायं 11, पासगं 12, अट्ठावयं 13, पोरेकव्वं 14, दगमट्टियं 15, अण्णविहिं 13, पाणविहिं 17, आभरणविहिं 18, सयणविहिं 19, अजं 20, स्वराणां परिज्ञानम् 7, 'पोक्खरगयं' पुष्करगतं मृदङ्गविषयकं विज्ञानम् , वाद्यान्तर्गतत्वेऽपि मृदङ्गादेः पृथक्कथनं परमसंगीताङ्गत्वबोधनार्थम् 8, 'समतालं' समतालं-गीतादिमानकालस्ताल: स समः न्यूनाधिकमात्रारहितो ज्ञायते यस्मात् तत् समतालविज्ञानम् 9, 'जूयं' द्यूतं--'जुगार' इति भाषायाम् 10, 'जणवायं' जनवाद-जनेषु वादप्रतिवादकरणरूपम् 11, 'पासयं' पाशकं-धूतोपकरणविशेषं, 'पाशा' इति भाषायाम् 12, 'अट्ठावयं' अष्टापदं-छूतविशेषखेलनम् 13, 'पोरेकन्वं' पुरःकाव्यं पुरतः पुरतः काव्य-काव्यरूपवाणीनिःसारणं =शीघ्रकवित्वमित्यर्थः 14, 'दगमट्टियं' दकमृत्तिकाम्-उदकयुक्तमृत्तिकाप्रयोगविधिः दकमृत्तिका-कुम्भकारविद्येत्यर्थः, ताम् 15, 'अन्नविहि' अन्नविधिम् अन्ननिष्पादनविज्ञानम् । 'अन्नविहिं' इत्यत्र समवायाङ्गोक्तस्य 'मधुखित्थं' इत्यस्य समावेशः 16, पाणविहिं' पानविषयविज्ञानम् 17, 'आभरणविहि' आभरणविधिम् भूषगनिर्माणधारणविज्ञानम् । स्वरो की-गीत के मूलभूत षड्ज-ऋषभ आदि स्वरों की, (8 पुक्खरगय) मृदंग बजाने की (9 समतालं) समताल की-तान के अनुसार ताल बजाने की, (10 जूयं) जुआ खेलने की, (11 जणवायं) लोकों के साथ प्रतिवाद करने की, (12 पासगं) पासा फेंकने की, (13 अट्ठावयं) अष्टापद-चौपर्3a खेलने की, (14 पोरेकव्वं) आशुकवि होने की, (15 दगमदियं) मिट्टी से अनेक प्रकार के वर्तन बनाने की, (16 अण्णविहिं) धान्य आदि को बो कर अन्नादिक उत्पन्न करने की-भोजन बनाने की, समवायाङ्ग में उक्त 'madhusitthaM'madhusiktha का इसामें समावेश किया गया है; (17 पाणविहिं) पेयपदार्थ की विधि जानने पडी-ऋषम माहि स्परेशनी, 8 (पुक्खरगय) भृ॥वानी, 8 (समतालं) समतासनी-तानने अनुसार पानी, 10 (जूयं) ॥ 2 2भवानी, 11 (जणवायं) बानी साथे प्रतिवाद 42पानी, 12 (पासगं) पासा पानी, 13 (अष्टावयं) मष्टाप-योपाट 2भवानी, 14 (पोरेकव्वं). माशुविथपानी, 15 (दगमट्टिय) भाटीमाथी मने प्रारन म मनापानी, 16 (अण्णविहिं) धान्य माहिने पावाने अन्न आहिने उत्पन्न 42वाना- मना पानी, सभपायांगमा त 'मधुसित्थं' मधुसिथनी समावेश 2मडी ॥ 42पामा माव्य्। छ; 17 (पाणविहिं) पीवाना पहानी विधि नवानी, 18 Page #667 -------------------------------------------------------------------------- ________________ 606 औपपातिकसूत्रे इत्यत्र प्रहेलियं 29, मागहियं 22, गाहं 23, गीइयं 24, सिलोयं 25, 'आभरण चिहिं' समवायाङ्ग - ज्ञाता - राजप्रश्नीय - जम्बूद्वीपप्रप्तिवर्णितस्य 'वत्थवि' इत्यस्य, तथा ज्ञाता - राजप्रश्नीय- जम्बूद्वीपप्रज्ञप्तिकयितस्य 'विलेवणविहिं' इत्यस्य च समावेशः 18, 'सयणत्रिहिं' शयनविधि - शय्यापर्यङ्कादिविधिज्ञानम् 19, 'अज्जं ' आर्यां=मात्राछन्दोरूपां मात्रामंमेलनेन छन्दोनिर्माणविज्ञानम् 20, ' पहेलियं ' प्रहेलिकां = गूढाशय गद्यपद्यमयी रचनाम् 21, ' मागहिये मागधिकां= मगधदेशीयभाषा कवित्वम् 22, 'गाई' गाथां = संस्कृतेतरभाषानिबद्धामार्यामेव, कलिङ्गादिदेशभाषानिबद्ध कवित्वविज्ञानं वा 23, 'गीइयं' गीतिकां = पूर्वार्धसदृशोत्तरार्धलक्षणरूपाम् 24, 'सिलोयं' श्लोकम्=अनुष्टुबादिलक्षणम् 25, 'हिरण्णजुति' हिरण्ययुक्ति= रजतनिर्मा की, (18 आभरणविहिं) आभरण आदि को बनाने एवं उन्हें यथास्थान धारण करने की, समवायाङ्ग, ज्ञाता, राजप्रश्नीय और जम्बूद्वीपप्रज्ञप्ति में उक्त 'वत्थविहिं' वस्त्रविधि का, ज्ञाता, राजप्रश्नीय तथा जम्बूद्वीप में उक्त 'विलेवण विहिं' विलेपनविधि का समावेश यहीं पर हो जाता है; (19 सयणविहिं ) शय्या आदि बनाने की, (20 अज्जं ) आर्याछन्द-मात्रिक छंदों को रचने की, ( 21 पहेलियं) प्रहेलिका की, अर्थात् gUr3ह आशयवाली गद्यपद्यमयी रचना करने की. (22 मा गहियं) मागधिकाकी अर्थात् मगध देशकी भाषा में कविता रचने की, (23 गाहं) संस्कृत से भिन्न भाषा में मात्रिक छन्दो में कविता रचने की, अथवा कलिंग आदि देशों की भाषा में निबद्ध कविता के विज्ञान की, ( 24 गीइयं) पूर्वार्ध के सदृश उत्तरार्ध लक्षणरूप गीतिका छन्द में काव्य रचने की, (25 सिलोयं) अनुष्टुप् आदि छन्दों में श्लोकों को रचने की, ( 26 हिरण्णजुत्ति) cA~dI बनाने की विधि की (27 सुत्र(आभरणविहिं) समरशु आदि मनाववानी, समवायांग, ज्ञाता, राप्रश्नीय रमने मंजूदीय प्रज्ञप्तिमा उत ' वत्थविहिं ' वस्त्रविधिनो, भने ज्ञाता, raa4प्रश्नीय अने समवायांगमां उक्त 'विलेवणविहिं' विद्वेध्न्विधिन्। समावेश अही ज करवामां आव्येआ छे. 18 ( सयणविहिं ) म्या आफ्रि मनाववानी, 20 ( अज्जं ) आर्या 66- मात्रि4-छ हो रयवानी, 21 (पहेलियं) अहेसानी अर्थात् गूढ आशयवाळी गद्यपद्यमयी रचना रवानी, 22 (मागहियं) भागधी अर्थात् भगध देशनी लाषाभां विता 2न्यवानी, 23 (गाहं) संस्कृतथी छुट्टी भाषाभां भात्रि छ होमां उविता र्थ्वानी, अथवा कलिंग आदि देशनी भाषामां रचित कविताना विज्ञाननी, 24 (गीइयं) पूर्वार्धना प्रेम उत्तरार्धं सक्षण 35 गीतिमा छद्धभां अन्य 2न्यवानी, 25 (सिलोयं) अनुष्टुप मा छ होमा हो रथवानी, 26 (हिर , Page #668 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू 46 अम्बडपरिव्राजक विषये भगवद्गीतमयोः संवादः 607 हिरण्णजुत्ति 26, सुवण्णजुत्ति 27, गंधजुत्ति 28, चुण्णजुत्तिं 29, तरुणीपडिकम्मं 30, इथिलक्खणं 31, पुरिसलक्खणं 32, हयलक्खणं 33, गयलक्खणं 34, गोणलक्खणं 35, कुक्डलक्षण विधिम् 26, 'सुवन्नजुर्ति सुवर्णयुक्ति सुवर्णनिर्माणोपायम् 27, 'गंधजुतिं' गन्धयुक्ति गन्धद्रव्यनिर्माणा प्रधिम् 28, 'चुनजुत्ति' चूर्णयुक्तिं वशीकरणान्तर्धानार्थ तत्तदुचितद्रव्याण्येकत्रीकृत्य तत्पिष्टीकरणविधिम् 29, 'तरुणीपडिकम्म' तरुणीपरिकर्म-युवतीरूपशोभापरिवर्धनविधिम् 30, 'इत्थिलकखणं' स्त्रीलक्षणम्पमिनीहस्तिन्यादियुवतीनां लक्षणम् 31. 'पुरिसलक्खणं' पुरुषलक्षणम्-उत्तममध्यमादिपुरुषाणां लक्षणविज्ञानम् 32, ' हयलकावणं' हयलक्षणं-दीर्धग्रोवाक्षिकूटादिलक्षणविज्ञानम्, 'हयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'आससिक्वं' इत्यस्य समावेशः 33, 'गयलक्खणं' गजलक्षण= हस्तिशुभाऽशुभलक्षणविज्ञानम् , 'गयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'हत्थिसिक्वं'' इत्यस्य समावेशः 34, 'गोणलक्खणं' गोलक्षणं-सास्नाविकला अतिरूक्षा मूषिकनयनाश्व न शुभदा गावः' इत्यादिविज्ञानम् 35, 'कुकुडलक्रवणं' कुक्कुटलक्षणम् , 'कुक्कुडलवरवण नजुर्ति) सुवर्णनिर्माण करने की विधि की, (28 गंधजुर्ति) गंधद्रव्य को बनाने की विधि की, (29 चुनजुति) वशीकरण आदि चूर्ण को बनाने वाली औषधियों को एकत्रित कर उनकी पिष्टी करने की विधि की, (30 तरुणीपडिकम्म) युवती के रूप की शोभा bar3हाने की विधि की, (31 इत्थिलक्खणं) पानी, हस्तिनी आदि युवतियों को जानने के लक्षणों की, 32 पुरिसलकवणं) पुरुषों को पहिचानने के लक्षणों की, (33 हयलकवण) अश्वों के लक्षणों को जानने की तथा उनको चलाने की (34 गयलक्खणे) हाथी के लक्षणों को जानने की, यहा~ पर समवायांग में उक्त 'हत्थिसिक्वं' हस्तिशिक्षा कला का समावेशी हुआ है, (35 गोणलक्खणं) गाय के लक्षणों को जानने की, (36 कुक्कुडलक्षणं) कुक्कुटण्णजुत्ति) याही मनापानी विधिनी, 27 (सुवन्नजुत्ति) सुप निभा 42वामी विधिनी, 28 (गंधजुत्ति) अपद्रव्य समाधानी विधिनी, 28 (चुन्नजुत्ति) वशीकरण आदि चूर्ण बनाववानी औषधीओने एकठी करी तेने पीसवां (4TI' नाम)नी विधिनी, 30 (तरुणीपंडिकम्म) युक्तांना 3पनी शाला धारपानी विधिनी, 31 (इत्थिलक्खणं) पमिनी, स्तिनी साहि युवतीमा ने पानै सक्षपानी, 32 (पुरिसलक्खण) पुरुषोने ओन्पामा संक्षणांनी, 33 (हयलक्खण) घोडानै आअप्ल् ओनानी तथा भने yasaiqAnI, 34 (गयलक्खणं) डाथीनां skssnne। oneypAnI, saDI sabhapAyAMmA 'hatthi Page #669 -------------------------------------------------------------------------- ________________ औपणतिकसूत्र 36, पक्कलक्खणं 37, छत्तलक्खणं 38, चम्मलक्खणं 39, दंडलक्खणं 40, असिलक्खणं 41, मणिलक्खणं 42, कागणिलक्खणं 43, वत्थुविजं 44, खंधारमाणं 45, नगरमाणं 46, चार इत्यत्र समवायाङ्गोक्तस्य ' मिढयलक्खणं' इत्यस्य समावेशः, उपस्करादौ संचारेण सादृश्यात् 36, 'चक्कलक्खणं' चक्रलक्षणं चक्ररत्नगुणदोषविज्ञानम् 37, 'छत्तलक्खणं' छत्रलक्षण छत्रस्य शुभाशुभविज्ञानम् 38, 'चम्मलक्खण' चर्मलक्षणं, चर्म-ढाल इति प्रसिद्ध तस्य शुभाशुभलक्षणज्ञानम् 39, 'दंडलक्षणं' दण्डलक्ष गम्=दण्डस्य शुभाशुभलक्षणविज्ञानम् 40, 'असिलक्षणं' असिलक्षणम्='अङ्गुलीशतार्थ उत्तमः खड्ग' इत्यादिविज्ञानम् 41, 'मणिलक्खणं' मणिलक्षणं-रत्नपरीक्षाविज्ञानम् 42, 'कागणिलक्खणं' काकणीलक्षणम्-चक्रवर्तिनो रत्नविशेषः काकणी, तस्या विषापहरणमानोन्मानादियोगप्रवर्तकत्वादिज्ञानम् 43, 'वत्थुविज ' वास्तुविद्याम्-वसति अस्मिन्निति वास्तु-गृहादिकं तस्य विद्या वास्तुशास्त्रप्रसिद्धं गृहभूमिगतदोषगुणविज्ञानम्, 'वत्थुविज' इत्यत्र समवायाङ्गोक्तयोः 'वत्थुमाणं' 'वत्थुनिवास' इत्यनयोः समावेशः 44, 'खंधारमाणं' मुर्गे के लक्षणों को जानने की, समवायाङ्ग में उक्त 'मिंढयलक्खणं' (मेंढेका लक्षण) का समावेश यहीं हो जाता है। (37 चक्कलक्खणं) नक्ररत्न के गुणदोष जानने की, (38 छत्तलक्षणं) छत्र के शुभाशुभ जानने की, (चम्मलक्खणं) ढाल के खोटे खरे लक्षणों को जानने की, (40 दंडलक्खण) दंड के अच्छे-बुरे लक्षणों को जानने की, (41 असिलक्षणं) तलवार के लक्षणों की, (42 मणिलक्खणं) मणिलक्षण जानने की-रत्नकी परीक्षा करने की, (43 कागणीलक्रवणं) चक्रवर्ती के काकणी रत्न को जानने की, (44 वत्थुविज्जं) वास्तु (घर) शास्त्र की, समवायाङ्ग में उक्त 'वत्थुमाणं' वास्तुमान और 'वत्थुनिवेश' वास्तुनिवेश इन दोनों का यही समावेश होता है, (45 खंधारमाणं) शत्रु को सिक्खं' स्तिशिक्षा 4आनी समावेश थ्ये। छे. 35 (गोणलक्खणं) यनै सक्षणेंय्पानी, 31 (कुक्कुडलक्खणं) 44-4इति स्क्स्स्न्ने। शुवानी, samAyAMgawi sxa 'मिंढयलक्खणं' (टातुं सक्षपन समावेश मी थाय छे. 37 (चकलक्खणं) 52त्नना शुषोष ओत्यानी, 38 (छत्तलक्खणं) छत्रना शुभ मशुम पानी, 36 (चम्मलक्खणं) ढासन मोटै म स्क्स्स्न्ने। जपानी, 40 (दंडलक्खण) नां सारा-2sA skss। पानी, 41 (असिलक्खणं) तपारनै सक्षणेनी, 42 (मणिलक्खणं) मणिनै आअजो अन्य्. पानी, 43 (कागणीलक्खण) यतीना sixel 2लने पानी, 44 (वत्थुविजं) Page #670 -------------------------------------------------------------------------- ________________ इत्यत्र पीयूषवर्षिणी-टीका सु. 46 अम्बडपरिव्राजकविषये भगवद्गौतमयोः संवादः 609 47, पडिचारं 48, वूहं 49, पडिवूहं 50, चकवूहं 51, गरुलवूहं स्कन्धावारमानं-शत्रुं विजेतुं कदा कियत्परिमितं सैन्यं निवेशनीयमिति प्रमाणविज्ञानम् । ' खंधारमाणं ' इत्यत्र समवायाङ्गोक्तस्य 'खंधावारणिवेसं' इत्यस्य समावेशः ' नगरमाणं ' नगरमानम्-अस्मिन् प्रदेशे कीदृशमायामदैर्थ्योपलक्षितं नगरं निर्मापणीयं, येन विजयशाली भवेयम्, कस्य वर्णस्य कस्मिन् स्थाने निवेशः श्रेष्ठ इति विज्ञानम्, 'नगरमाणं' इत्यत्र समवायाद्गोक्तस्य 'नगरणिवेसं' इत्यस्य समावेशः 46, 'चारं ' चार्ण्=jyotishcaarvijnyaanm| 'चारं ' इत्यत्र समवायाङ्गोक्तानां 'चंदलक्खणं' सूरचरियं, राहुचरियं, गहचरियं' इत्येतेषां चतुर्णां समावेशः 47, 'पडिचारं ' प्रतिचारं प्रतिवर्त्तितचारम्-इष्टानिष्टफलजनकशान्तिकर्मादिक्रियाविशेषविज्ञानम्, 'पडिचारं ' 'सोभागकरं, दोभागकरं, विज्जागयं, अंतगयं, रहस्सगयं, सभासंचारं ' इत्येतेषां समवायाङ्गोक्तानां षण्णां समावेशः 48, 'वह' व्यूहं - शकटथाकृतिसैन्यरचनम् 49, ' - जीतने के लिये कितनी सेना होनी चाहिये इस प्रकार सेना के परिमाण को जानने की, यहा~ पर समवायाङ्ग में उक्त ' खंधावारणिवेस ' स्कन्धावारनिवेश का समावेश होता है। (46 नगरमाणं) इस प्रदेश में कितना लंबा कितना चौर्3A नगर बसाना चाहिये जिससे मैं विजयशाली हो सकूं तथा किस वर्ण को किस स्थान में बसाना श्रेष्ठ होगा इन सब बातों के विज्ञान की, समवायाङ्ग में उक्त ' नगरनिवेसं नगरनिवेश का अन्तर्भाव यहीं पर हो जाता है । (47 चारं ) ज्योतिश्चक्र की, समवायाङ्ग में कथित (चंदलक्खणं) चंद्रमा के लक्षण, (सूरचरियं राहुचरियं गहचरियं) सूर्य की चाल, राहु की चाल एवं ग्रहों की चाल, इन सबों का समावेश 'चार' में समझना चाहिए । ( 49 पडिचारं ) इष्टानिष्टफलजनक शान्तिकर्म आदि क्रियाविशेषों के विज्ञान की, यहा~ समवायांग कथित "सोभागकरं दोभागकरं विज्जागयं मंतवास्तु (घर) शास्त्रनी, समवायांगमां उत "वत्थुमाणं वत्थुनिवेसं" वास्तुमान तेभन vaastuniveshne। सभावेश अहीं थाय छे. 45 (खंध (रमाणं) शत्रुने जीतवा माटे केटली सेना है!वी जोई e, ए रीते सेनाना परिमाणने (गणतरी) जाणवानी, समवायांगमां उक्त ' खंधावारनिवेसं' 24 dhaavaarniveshne| सड्डीं 52 सभावेश थाय छे; 49 (नगरमाणं) या प्रदेशमां देवड्डु सां ne DeTa paheALuM nagara वसाववुं जोइए के जेथी हुं विजयशाळी थई शकुं तथा क्या वणुं (जात) ने कया स्थानमां वसाववुं श्रेष्ठ थशे ए बधी वाताना विज्ञाननी, समवायांगमां उक्त ' नगरनिवेस ' नगरनिवेशान सभावेश सहीं थयो छे. 47 (चारं) ल्योतिश्चनी, समवायांगभां कहेल Page #671 -------------------------------------------------------------------------- ________________ 610 औपपातिकसूत्रे 52,सगडवूहं 53, जुद्धं 54, निजुद्धं 55, जुद्धाइजुद्धं 56, मुट्ठिवृह' प्रतिव्यूहम् व्यूहप्रतिपक्षिभूतं व्यूह-सैन्यरचनाविशेषम् 50, 'चकवूह' चक्रव्यूहम् = सैन्यस्य चक्राकाररचनाविशेषम् 51, 'गरुलवूह' गरुडव्यूहं गरुडाकृति सेनानिवेशपरिज्ञानम् 52, 'सगडवूह' शकटव्यूह-शकटाकृतिसैन्यरचनम् 53, 'जुद्धं ' युद्धं संग्रामम् , 'जुद्धं' इत्यत्र ज्ञाता-समवायाङ्गोक्तस्य 'अद्विजुद्धं' इत्यस्य, तथा-समवायाङ्गोक्तस्य 'दंडजुद्धं' इत्यस्य, तथा जम्बूद्वीपप्रज्ञप्तिकथितस्य 'दिद्विजुद्धं' इत्यस्य, तथा-राजप्रश्नीयसूत्रोक्तस्य 'असिजुद्धं' इत्यस्य च समावेश: 54, 'निजुद्धं' नियुद्धं मल्लयुद्धम् 55, 'जुद्धाइजुद्धं ' युद्धातियुद्धम् खड्गादिप्रक्षेपपूर्वकं महायुद्धम् 56, 'मुट्ठिजुद्धं' मुष्टियुद्धम् , योधयोः परस्परं मुष्ट्या हननम् 57, 'बाहुजुद्धं ' बाहुयुद्धम् 58, 'लयाजद्धं' लतायुद्धगयं रहस्सगयं सभासंचारं " इस पाठ का समावेश हुआ है । (49 वूह, शकट आदि के आकार में सैन्य स्थापित करने की, (50 पडिवहं) व्यूह के प्रतिपक्षी व्यूह की रचना करने की, (51 चकवूह) चक्रव्यूह की सैन्य को चक्राकर रचने की, (52 गरुलव्वूह) गरुङव्यूह की-गरुर्3a की आकृति के समान सैन्य को रचने की, (53 सगडहं) शकट की आकृति के समान सैन्य को रचने की, (54जुद्धं) संग्राम करने की, यहा~ पर ज्ञाता, समवायाङ्ग में कथित (अद्विजुद्धं) अस्थियुद्ध का, (दंडजुद्धं) दंडयुद्ध का, त्था जंबूद्वीपप्रज्ञप्ति में प्रतिपादित (दिद्विजुद्धं ) दृष्टियुद्ध का और राजप्रश्नीय सूत्र में बताया गया (असिजुद्धं) तलवार से युद्ध करने का समावेश हुआ है, (55 निजुद्धं) मल्लयुद्ध की, (56 जुद्धाइजुद्धं) खङ्गादिप्रक्षेपपूर्वक महायुद्ध करने की, (57 मुट्ठिजुद्धं) मुष्टियुद्ध करने की, (58 बाहुजुद्धं) बाहु से युद्ध करने की, (59 लयाजुद्धं) लतायुद्ध की, जिन प्रकार लता 'चंदलक्खण' यंद्रभाना सक्षय् 'सूरचरियं राहुचरियं गहचरिय' सूर्यनी यास, रानी यास तेमन अडानी यास से यांनी समावेश 'चार' मां सम4वा न . 48 (पडिचार) ऊष्ट-मनिष्ट न खइतिम यहि जियाविशेषना विज्ञाननी, मही समवाय मम स "सोभागकरं, दोभागकरं, विजागय, मंतगयं, रहस्सगयं, सभासंघारं" 2 ॥ 54नी समावेश थयो छे, 48 (वूह) za48 [] माहिना mA2मा सैन्य स्थापित 42वानी, 50 (पडिवूह) न्यूडना प्रतिपक्षी न्यूडनी स्यना 42वानी, 51 (चक्वूह) य.. व्यूडनी-सैन्यने 2 / 4 / 2 2यवानी, 52 (गरुलवूह) 1270यूडन:-रुनी मातिनावी सैन्यस्यना 42वानी, 53 (सगडबृहं) शनी 2॥ति ना समान सैन्य स्यवानी, 54 (जुद्ध) संग्राम 42वानी, मडी 'ज्ञाता बने समवायांग' मा 498 (अद्विजुद्धं) मस्थियुद्धनी, (दंडजुद्धं) युद्धन तथा जंबुद्वीप Page #672 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका. सू. 46 अम्बडपरिव्राजकविषये भगवद्गीतमयोःसंवादः 611 जुद्धं 57, बाहुजुद्धं 58, लयाजुद्धं 59, ईसत्थं 60,छरुप्पवायं61, धणुव्वेयं 62, हिरणपागं 63, सुवण्णपागं 64, सुत्तखेडं 65, यथा लता वृक्षमारोहन्ती आमूलमांशिरो वृक्षमावेष्टयति, तथा यत्र योधः प्रतियोधशरीरं गाढं निपीड्य भूमौ पातयति तल्लतायुद्धम् 59, 'ईसत्थं' इषुशास्त्रं नागवाणादिदिव्यास्त्रसूचकं शास्त्रम् , 'ईसत्थं' इति प्राकृतशैल्या इषुशास्त्रम् 60, 'छुरप्पवायं' क्षुरप्रपातम्, क्षुरः='क्षुरा' इति प्रसिद्धः छेदनशस्त्रविशेषः, तस्य प्रपातः पातनम् 61, 'धणुव्वेयं' धनुर्वेदं धनुशास्त्रम् 62, 'हिरण्णपागं' हिरण्यपाक-रजतसिद्धिं 63, 'सुवण्णपागं' सुवर्णपाकं-कनकसिद्धिम्, 'सुवण्णपागं' इत्यत्र समवायाङ्गराजप्रश्नीयसूत्रोक्तयोः 'मणिपागंधातुपागं' इत्यनयोः समावेशः 64, 'मुत्तखेड' सूत्रखेलं सूत्रक्रीडाम् 65, 'वट्टखेडं' वृत्तखेलम् 66, एतत्कलाद्वयं लोकतो बोध्य्म्। 'वट्टखेडं इत्यत्र 'चम्मखेडं' चर्मखेलम्-इत्यस्य समवायाङ्गोक्तस्य smaaveshH। वृक्ष पर चढ कर नीचे से ऊपर तक वृक्ष को लपेट लेती है उसी प्रकार योधा जिस युद्ध में प्रतियोधा के शरीर को अत्यन्त pIr3इत कर जमीन पर पटक देते हैं और उसके ऊपर car3ह बैठते हैं वह लतायुद्ध है उसकी, (60 ईसत्थं) इषुशास्त्र की, 'ईसत्थं ' यहां पर प्राकृतशैली से इषुशास्त्र समझना चाहिये । नागबाण आदि दिव्य अस्त्र आदि का सूचक जो शास्त्र है उसका नाम इषुशास्त्र है उस की, (61 छुरप्पवायं) छुरा से युद्ध करने की, (62 धणुव्वेयं) धनुर्वेद की, (63 हिरण्णपागं) रजतसिद्धि की, (64 सुवण्णपागं ) सुवर्णसिद्धि की, राजप्रश्नीय एवं समवायांग में कथित मणिपाक और धातुपाक का समावेश यहीं करना चाहिये । (65 सुत्तखेडं) सूत्र-डोरा से खेलने की, (66वट्टखेडं) वर्त्त-रस्सी पर खेलने की, यहा~ पर समवायाङ्गोक्त-(चम्मखेडं) चमर्3A से खेलना-इसका भी समावेश प्रज्ञप्ति + अहिपाहन 428 (दिद्विजुद्धं) दृष्टियुद्धनी मने 'राजप्रश्नीय' सूत्रमा मतावस (असिजुद्धं) तसारथी युद्ध 42वाने समावेश थ्ये। छ. 55 (निजुद्धं) भयुद्धनी, 56 (जुद्धाइजुद्धं) 11 माहि प्रक्षेपपूर्व 4 [ / भारीने] महायुद्ध 42वानी, 57 (मुद्विजुद्धं) मुष्टियुद्ध 42वानी, 58 (बाहुजुद्धं) माथी युद्ध 42वानी, 58 (लयाजुद्धं) सतायुद्धनी, तेरी सता[स] वृक्ष 52 यडीने नायथी a52 सुधा वृक्षने लपेटी ले छे तेवी ज रीते चोधा जे युद्धमां सामेना योधाना शरीरने गाढरूपथी पीडा करी जमीन उपर पाडी दे छे अने तेना उपर चडी बेसे छे ते लतायुद्ध छ, तेनी; 60 (ईसत्थं) षुशासनी, 'ईसत्थं' 41 प्राकृत शवीथी धुशार सभा लेवुं जोईए. नागबाण आदि दिव्य अस्त्र आदिनुं सूचक जे शास्त्र छे तेनुं नाम 45शा छ.तेनी, 11 (छुरप्पवाय) 72राथी युद्ध 421|नी, 62 (ध गुब्वेय) धनुनी , 13 (हिरण्णपागं) 204सिद्धिनी, 64 (सुवण्णपागं) सुवर्ण सिद्धिनी, 'राजप्रश्नीय' Page #673 -------------------------------------------------------------------------- ________________ 612 औपपातिकसूत्र खेडं 66, णालियाखेडं 67, पत्तच्छेजं 68, कडच्छेनं 69, सजीवं 70, निज्जीवं 71, सउणरुय 72 - मिति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता अम्मापिणं उवणेहिति ॥ sU0 46 ॥ - 'नालिया खेडं' नालिका खेलम् = द्यूतविशेषम् - माभूदिष्टदायाद् विपरीतपाशकनिपतनमिति नालिकायां यत्र पाशकः पात्यते । यद्यपि ते एवास्य समावेशो भवितुमर्हति तथापि नालिकाखेलप्राधान्यज्ञापनार्थं भेदेन ग्रहणम् 67, 'पत्तच्छेज' पत्रच्छेद्यम् = अष्टोत्तरशतपत्राणां मध्ये विवक्षित संख्याकपत्रच्छेदने हस्तलाघवम् 60, 'कडच्छेज' कडच्छेयम् - कट (चटाई ) - वत् क्रमाच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा तत् 69, 'सज्जीवं' सजीवं = सजीवकरणं--मृतधात्वादीनां सहस्वरूपापादनम् 70, 'निज्जीवं' निर्जीवं निर्जीवकरणम् - हेमादिधातुमारणं पारदमारणं वा 71, 'सउणरुयं' शकुनरुतम् अत्र शकुनपदं रुतपदं चोपलक्षणम् तेन सर्वशकुनसंग्रहः, गतिचेष्टादिगवलोकनादिपरिग्रहश्र 72. ' इति वाक्त्तरिकलाओ' इति द्वासप्ततिकलाः=द्वासप्ततिपुरुषकला H 'सेहावित्ता सिक्खावेत्ता' सेधयित्वा शिक्षयित्वा च 'अम्मापिणं उवणेहिति' मातापित्रोरुपनेष्यति = समर्पयिष्यति ॥ सु. 46 ॥ हुआ है । ( 67 नालियाखेडं ) द्यूतविशेष खेलने की - नालिका में पाशे डालकर जुआ खेलने की, (68 पत्तच्छेज) पत्र छेदन करने की, 108 पत्रों में से विवक्षित पत्र को छेदन करने में हाथ की कुशलता की, (69 कडच्छेज्जं ) कट की अर्थात् चटाई की तरह क्रम 2 से छेदन करने की, (70 सज्जीवं) मारी हुईं धातुओं को पुनः प्रकृतिस्थ करने की, ( 71 निज्जीवं) निर्जीव करने की - हेमादिक धातुओं को मारने की, अथवा पारे को मारने की, ( 72 सऊणरुयं ) पक्षियों के शब्द पहिचानने की उनकी गति, चेष्टा एवं अवलोकन आदि जानने की कला, (इति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता अम्मापिणं ते ' समवायांग 'भां उस मशिया न्यने धातुयाउन सभावेश मड्डी 42व ले. 15 (सुत्तखेडं) सूत्र - होराथी रभवानी, 66 ( वट्टखेडं) वर्त - होरडी पर रभवानी, भर्3IM सभवायांगमां उडे (चम्मखेडं) 'यामडांथी जेववु' सेना पशु सभावेश यो छे. 67 (नालियाखेड) घृतविशेष भवानी - नासिकामां पासा नाणीने लुगार रभवानी, 68 ( पत्तच्छेज्जं ) पत्र अपवानी, 108 पत्रा भांथी विवक्षित पत्रो अथवामां हाथनी हुशणता नी, 68 (कडच्छेज) उटनी - अर्थात् यटार्धनी पेठे ङभञ्ज्भथी छेहन 42वानी, 70 (सज्जीवं) भारेसी धातुभाने इरीने अधृतिस्थ रवानी, 71 (निज्जीवं) नव 42वानी- हेम आदि धातुमने भारवानी, अथवा पाराने भारवानी 72 (सउणरुयं) पक्षियोना शब्द समभवानी, तेभनी गति, श्रेष्टा tebha avaseouna याहि भगुवानी झा ( इति बावनरिकलाओ सेहावित्ता~ सिक्खावित्ता Page #674 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 47 अम्बडपरिव्राजकविषये भगवद्गौतमयोः संवादः 613 मूलम्-तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असण-पाण-खाइम-साइमेणं वत्थ-गंध-मल्ला-लंकारेण य सकारेहिंति सम्माणेहिंति, सक्का टोका-'तए ण' इत्यादि। 'तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं ' ततः खलु तस्य दृढप्रतिज्ञस्य दारकस्य अम्बापितरौ तं कलाचार्य 'विउलेणं असण-पाण-खाइम-साइमेणं' विपुलेनाऽशनपानखाद्यस्वाद्येन 'वत्थ-गंध-मल्ला-लंकारेण य सकारेहिंति सम्माणेहिति' वस्त्रगन्धमाल्यालङ्कारेण च सत्कारयिष्यतः सम्मानयिष्यतः-सुगमानि पदानि वाक्यानि च । 'सकारिता सम्माणित्ता' सत्कृत्य संमान्य 'विउलं जीवियारिहं पीइदाणं दलैस्संति' विपुलं जीविउवणेहिति) ये 72 कलायें पुरुषकी हैं, इन कलाओं की शिक्षा कलाचार्य उसे देगा, पश्चात् वह उसे उसके मातापिता के पास लाकर सौंप देगा । / सू. 46 ॥ 'तए णं तस्स' इत्यादि। (तएणं) इसके बाद (तस्स दढपइण्णस्स दारगस्स) उस dRr3ह प्रतिज्ञकुमार के (अम्मापियरो) मातापिता (तं कलायरियं) उस कलाचार्य का (विउलेणं असण-पाण-खाइम-साइमेणं वत्थ-गंध-मल्ला-लंकारेण य सकारेहिति) विपुल, अशन, पान, खादिम, स्वादिम, वस्त्र, गंध, एवं माला तथा अलंकारों के प्रदान से खूब सत्कार क्रेण्गे। (सम्माणेहिति) खूब सन्मान क्रेण्गे। (सकारिता सम्माणित्ता) सत्कार एवं सन्मान करके पश्चात् वे उसे (विउलं जीवियारिहं पीइदाणं दलैस्संति) अम्मापिईणं उवणेहिति) ॥ 72 4आस पुरुषनी छ. मे 4आमानी साया तेने शिक्षा मापशे. 5छी ते तेन तेना मातापितानी पासे सावीने सोपी शे.(sU049) 'तए णं तस्स' त्याहि. (तए णं) tyA2 5छी (तस्स दढपइण्णस्स दारगस्स) ते प्रतिज्ञ मारना (अम्मापियरो) मातापिता (तं कलायरिय) ते सायाय ने (विउलेणं असण-पाणखाइम-साइमेणं वत्थ-गंध-मल्ला-लंकारेण य सक्कारेहिति) विधुत मशन, पान, खादिम, स्वादिम, वस्त्र, गंध तेमज माला तथा अलंकारो आपीने खूब sA2 42शे, (सम्माणेहिति) भूम सन्मान 42शे. (सक्कारिता सम्माणित्ता) sA2 मा सन्मान 4शने पछी तो तेने (विउलं जीवियारिहं पीइदाणं Page #675 -------------------------------------------------------------------------- ________________ 614 औपपातिकसूत्रे रित्ता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलैस्संति, दलैत्ता पडिविसजेहिंति ॥ sU0 47 ॥ मूलम्--तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्टारसदेसभासाविसारए गीयरई काऽऽहं प्रीतिदानं दास्यतः, 'दलैत्ता' दत्वा 'पडिविसजेहिति' प्रतिविसर्जयिष्यतः ॥ sU0 47 ॥ टीका--'तए णं' इत्यादि । 'तए णं से दढपइण्णे दारए ततः खलु स दृढप्रतिज्ञो दारकः 'बावत्तरिकलापंडिए' द्वासप्ततिकलापण्डितः 'नगमुत्तपडिबोहिए' नवाङ्गसुप्तप्रतिबोधितः-नवाङ्गानि द्वे श्रोत्रे, द्वे नेत्रे, द्वे घ्राणे, एका च जिह्वा, त्वगेका, मनश्चैकमिति, तानि सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि तानि प्रतिबोधितानि यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा । ' गीयरई 'गीतरतिः गानप्रियः, 'गंधव्य-णट्टविपुल रूप में जीविका के योग्य प्रीतिदान देंगे, (दलैत्ता पडिविसजेहिंति) और देकर उसे विसर्जित कर देंगे ॥ सू. 47 ॥ 'तए णं से दढपइण्णे दारए' इत्यादि । (तए णं) इस के बाद (से) वह (दढपइण्णे) दृढप्रतिज्ञ (दारए) कुमार (बावत्तरिकलापंडिए) बहत्तर कलाओं में पंडित (नवंगसुत्तपडिबोहिए ) एवं सुप्त नवांगों-2 कान, 2 नेत्र, 2 नासिका के छिद्र, 1 जिह्वा, 1 स्पर्शन इन्द्रिय और मन के प्रतिबोध-जागृति से युक्त-यौवनावस्था संपन्न होकर, (अद्वारसदेसभासाविसारए ) 18 देशों की भाषा का ज्ञाता होगा, (गीयरई गंधणट्टकुसले ) यह कुमार गीत में दलैस्संति) viYA 35i विधाने योग्य प्रीतिहान सायरी. (दलैत्ता पडिविसज्जेहिंति) मने मापाने तेभनु विसन 41 शे. (सू. 47) 'तए णं से दढपइण्णे दारए' त्यादि. (तए णं) tyA2 पछी (से) ते (दढपइण्णे) प्रतिज्ञ (दारए) उभार (बावत्तरिकलापंडिए) मोडतर 4आयामा पडित (नवंगसुत्तपडिबोहिए) तभ04 सुस na1 अगा-2 आन, 2 नेत्र, 2 नासिडानां छिद्र, 1 0 1 25शन इंद्रिय अने मनना प्रतिबंध-जागृतिथी युक्त-यौवनावस्थ, संपन्न यधने (अट्ठारसदेसभासाविसारए) 18 देशोनी मापाने ज्ञाता थशे. (गीयरई Page #676 -------------------------------------------------------------------------- ________________ पीयूषर्षिणी-टोका स. 48 अम्बडपरिव्राजकविषये भगवद्गीतमयोः संवाद: 615 गंधव्वणदृकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमदी वियालचारी साहसिए अलं भोगसमत्थे यावि भविस्सइ ॥ sU0 48 ॥ मूलम्--तए णं दढपइण्णं दारगं अम्मापियरो बावकुसले' गान्धर्व-नाट्यकुशलः-गान्धर्व गीतविद्यायां नाट्ये-नाट्यशास्त्रे च कुशलः निपुणः, 'अट्ठारस-देसभाषा-विसारए' अष्टादश-देश-भाषा-विशारदः, 'हयजोही' हयजोधी-हयेन=अश्वेन युध्यते तच्छीलो हययोधी, एवं 'गयजोही रहजोही बाहुजोही' गजयोधी रथयोधी बाहुयोधी-ज्ञातव्यः 'बाहुप्पमद्दी' बाहुप्रमर्दी-बाहुभ्यां प्रमृद्नाति तच्छीलो बाहुप्रमर्दी, 'वियालचारी' विकालचारी-निर्भयत्वाद्विकाले रात्रावपि चरति तच्छीलो विकालचारी, अत एव 'साहसिए' साहसिकः अतिशूरः, 'अलं भोगसमत्थे' अलम्भोगसमर्थः-अलम्=अत्यर्थं भोगानुभवसमर्थः 'यावि भविस्सइ' चापि भविष्यति । / sU0 48 ॥ टीका-'तए णं' इत्यादि । 'तए णं दढपइण्णं दारयं' ततः खलु दृढानुराग वाला तथा गान्धर्वविद्या में और नृत्यकला में कुशल होगा। (हयजोही गयजोही रहजोही बाहुजोही) यह अश्वयोधी, गजयोधी, रथयोधी और बाहुयोधी होगा। (बाहुप्पमदी वियालचारी साहसिए) यह बाहुप्रमर्दी होगा और अति शूर होगा; इस लिये इसे विकाल रात्रि में भी आने-जाने में कोई भय नहीं होगा। ( अलं भोगसमत्थे यावि भविस्सइ) तथा यह भोगसमर्थ भी होगा । / सू. 48 ॥ 'तए णं दढपइण्णं दारगं' इत्यादि। (तए णं) बाद में (दढपइण्णं दारगं) इस अपने दृढप्रतिज्ञ बालक को गंधव्व-णट्ट-कुसले) मे उभार गीतभा, विधामा मने नृत्यकामा इश थशे. (हयजोही गयजोही रहजोही बाहुजोही) से अश्वमोधी, अयोधी, 2थयोधी, मने माडुयोधी थशे. (बाहुप्पमद्दी वियालचारदी साहसिए) ए बाप्रमद्द थशे अने अति शूरवीर थशे. आ माटे तेने विकाळ रात्रिमां पण A441-4iwi तनो मय थशे नहि. (अलं भोगसमत्थे यावि भविस्सइ) तथा 2 ॥ लेआगसमर्थ 54 थशे. (सू. 48) 'तए णं दृढपइण्णं दारगं' त्याहि. (तए णं) tyA2 पछी (दढपइण्णं दारगं) मा पोतान! प्रतिश पाने Page #677 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे तरिकलापंडियं जाव अलं भोगसमत्थं वियाणित्ता विउलेहिं अण्णभोगेहिं पाणभोगेहिं वत्थभोगेहि सयणभोगेहिं उवणिमंतेहिति ॥ sU0 49 ॥ मूलम्-तए णं से दढपइण्णे दारए तेहिं विउलेहिं अण्णप्रतिज्ञं दारकम् 'अम्मापियरो' मातापितरौ 'बावत्तरिकलापंडियं' द्वासप्ततिकलापण्डितं 'जाव' यावत्-अत्र-यावच्छब्दाद्-अष्टादशदेशभाषाविशारदं गीतरति गान्धर्वनाट्यकुशलं हययोधिनम्-इत्यादीनि विशेषणानि द्वितीयैकवचनान्तानि ज्ञेयानि । 'अलं भोगसमत्थं' अलं भोगसमर्थम्-अलम् अत्यर्थं भोगानुभवसमर्थं 'वियाणित्ता' विज्ञाय 'विउलेहि अण्णभोगेहिं' विपुलैरन्नभोगैः 'पानभोगेहि' पानभोगैः 'लेणभोगेहिं ' लयनभोगैःचित्रशालाद्यावासनवनवाभोगैः 'वत्थभोगेहिं' वस्त्रभोगैः, 'सयणभोगेहिं' शयनभोगैः 'उवणिमंतेहिंति' उपनिमन्त्रयिष्यतः=भोगान् भुव-इति कथयिष्यतः ॥ nU0 49 ॥ टीका-'तए णं' इत्यादि । 'तए णं से दढपइण्णे दारए' ततः खलु (अम्मापियरो) मातापिता (बावत्तरिकलापंडियं जाव अलंभोगसमत्थं ) 72 कलाओं में पारंगत तथा नवयौवनशाली एवं भोग भोगने में समर्थ जानकर उसे (विउलेहिं) विपुल (अण्णभोगेहिं) अन्न के भोगों से, (पाणभोगेहिं) पान करने योग्य द्रव्यों के भोगों से, (लेणभोगेहिं) विविध चित्रों से सुशोभित प्रासाद के भोगों से, ( वत्थभोगेहिं) सुन्दर 2 वस्त्रों को इच्छानुसार पहरने रूप भोगों से एवं (सयणभोगेहिं) शय्या आदि के भोगों से ( उवणिमंतेहिति) आमंत्रित करेंगे, अर्थात् 'भोगों को भोगो' ऐसा उससे कहेंगे । / सू. 49 / / (अम्मापियरो) मातापिता (बावत्तरिकलापंडियं जाव अलं भोगसमत्थं) 72 4एमां पारंगत अने नवयौवनशाळी तेमज भेग भोगववामां समर्थ जाणीने तेने (विउलेहिं) विधुर (अण्णभोगेहिं) मन्नना लोगाथा (पाणभोगेहिं) पान 72वाने योज्य द्रव्यना मोगाथा (लेणभोगेहिं) विविध चित्रोथी सुशामित प्रासाह (भस)ना लोगोथी (वत्थभोगेहिं) सुंदर सुंदर पत्रोने मछानुसार 52vA35 लोगोथी तभन (सयणभोगेहिं) शय्या माहिना लोगोथी (उवणिभंतेहिंति) सामात्रित 42शे, अर्थात् 'मोगाने सोगवा' सम तेने शे. (22. 48) Page #678 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू.50 अम्बडपरिव्राजकविषये भगवदूगौतमयोः संवादः 617 भोगेहिं जावसयणभोगेहिंणोसजिहिति,णोरजिहिति, णोगिज्झिहिति, णो मुज्झिहिति, णो अज्झोववजिहिति ॥ sU0 50 ॥ ____ मूलम् से जहाणामए उप्पले इ वा पउमे इ वा कुसुस दृढप्रतिज्ञो दारकः 'तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिं तैर्विपुलैरन्नभोगैविच्छयनभोगैः-अत्र यावच्छब्दात्पानलयनवस्त्रभोगैरिति ग्राह्यम् , 'णो सन्जिहिति' नो सङ्यति-न सङ्ग-सम्बन्धं करिष्यति, 'णो रजिनहिति' नो रक्ष्यति-न राग-प्रेम भोगसम्बन्धहेतुं करिष्यति, 'णो गिज्झिहिति' नो गर्द्धिष्यते-नो गृद्धिभावं करिष्यति, 'णो मुशिहिति' नो मोहिष्यति मोहं न करिष्यति, 'णो अज्झोववजिहिति' नो अध्युपपत्स्यते न तदेकानमना भविष्यति ॥ sU0 50 ॥ टीका-'से जहाणामए' इत्यादि । 'से जहाणामए' अथ यथा नाम 'तए णं से दढपइण्णे' इत्यादि। (तएणं) माता-पिता के इन बचनों को सुनने के बाद ( से दढपइण्णे दारए) वह दृढप्रतिज्ञ कुमार ( तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिं णो सज्जिहिति) उन अन्न आदि विपुल भोगों में बिलकुल ही आसक्तचित्त नहीं होगा। (णो रजिहिति) अनुरक्त नहीं होगा। (णो गिज्झिहिति) उनमें गृद्ध नहीं होगा, (णो मुज्झिहिति ) मूच्छित नहीं होगा, और (णोअज्झोववजिहिति ) न उनमें सर्वथा एकाग्रमन ही होगा ॥ सू. 50 ॥ 'से जहाणामए' इत्यादि । इस सूत्र में "i वा" ये शब्द वाक्यालंकार में प्रयुक्त हुए हैं। ( से जहाणा 'तए णं से दढपइण्णे' छत्याहि. __(तए णं) मातापितानै वयन सलिण्य पछी, (से दढपइण्णे दारए) ते दृढप्रतिज्ञ भार (तेहिं विउलेहि अण्णभोगेहिं जाव सयणभोगेहिं णो सजिहिति) ते अन्न आदि विपुल भेगोमां बिलकुल ज मननी आसक्ति राखशे नहि, (णो रन्जिहिति) anu24 थरी नड, (णो गिज्झिहिति) तभा द्ध थरी नड, (णो मुज्झिहिति) भूछित थशे नडि अने तेभा (णोअज्झोववज्जिहिति) सर्वथा अमन 5 थशे नहि. (सू. 50) 'से जहाणामए' त्यादि. मा सूत्रमा "i vA' me 206 4yaa4|23the 15||ye| 2. (se jahA Page #679 -------------------------------------------------------------------------- ________________ औपपातिक 618 मे इवा नली वा सुभगे इ वा सुगंधे इ वा पोंडरीए इवा महापोंडरीए इ वा यसपत्ते इवा सहस्सपत्ते इ वा सय सहस्सपत्ते इवा पंके जाए जले संबुड्ढे गोवलिप्पर्3a पंकरणं, णोवलिप्पइ लम्, 'उप्पले इ वा' उत्पल - रक्तकमलम्, 'इवा' इति वाक्यालङ्कारे 'पउमे इ वा' पद्मम् - कमलमेव, 'कुसुमे इवा' कुसुमम्, 'नलिणे इ वा' नलिनम्, 'सुभगे इ वा' सुभगं - कमलविशेषः 'सुगंधे इवा' सुगन्धम् = सन्ध्याविकासिकमलविशेषः ; 'पौंडरीए इ वा' पुण्डरीकं zvetakama'mahApoMDarIe इ वा' महापुण्डरीकं विशालं श्वेतकमलम्, 'सयपत्ते इ वा शतपत्रम् = कमलम्, 'सहस्सपत्ते इ वा' सहस्रपत्रम्, 'सयसहस्सपत्ते इ वा ' शतसहस्रपत्रम्, एतानि सर्वाणि कमलजातीयान्येव । एतत्प्रत्येकम् - 'पंके जाये' पङ्के जातम् - कर्दमे समुत्पन्नं 'जले संवुड्ढे ' जले संवृद्धम्, 'णोवलिप्पर पंकरएणं' नोपलिप्यते पङ्करजसा - पङ्कः कर्दमः स एव रजो रेणुतुल्यत्वात् तेन नोपलिप्यते = उपलिप्तं न भवतीत्यर्थः । 'णोवलिप्पइ जल " मए) जैसे ( उप्पले इ वा ) रक्त कमल, ( पउमे इ वा ) पद्मकमल (कुसुमे इ वा ) कुसुम - पुष्प, (नलिणे इ वा ) नलिन - कमलविशेष, ( सुभगे इ वा ) सुभग कमल, (सुगंधे इ वा ) सुगंधकमल - सन्ध्याकालविकासी सौगन्धिक कमल, ( पौंडरीए इ वा ) पुण्डरीक - श्वेतकमल, ( महापोंडरी ए इ वा ) महापुंडरीक - विशाल श्वेतकमल, ( सयपत्ते इ वा ) शतपत्र कमल, ( सहस्सपत्ते इ वा ) सहस्रपत्र कमल, (सयसहस्सपत्ते इ वा ) लक्षपत्र कमल, ये सब कमल की जातियां हैं । ( पंके जाए ) ये कीचर्3a उत्पन्न होते हैं, (जले संवुड्ढे) तथा जल में बढते हैं, तो भी ( गोवलिप्पर पंकरएणं णोवलिप्पइ जलरएणं ) पंक की रज से वे लिप्त नहीं होते हैं और न जल की रज से-बिन्दुओं से लिप्त णामए) भडे (उप्पले इ वा) 24त भण, ( पउमे इवा) पद्म उभज, (कुसुमे इ वा ) सुभ-पुष्प, (नलिणे इ वा) नसिन-भणविशेष, (सुभगे i.vA) सुलग भज, (सुगंधे इवा) सुगंध उमज - सध्या अणे विकास यामेतेषु सुगंधवाणु भण, (पोंडरीए इवा) पुंडरी4 - श्वेत उभ, (महापोंडरीए इ वा ) भडायु डरी-विशाजश्वेत (सयपत्ते इ वा ) शतयत्र भण, (सहस्सपत्ते इ वा ) सहस्रपत्र उभ (सयसहस्सपत्ते इ वा ) लक्षयत्र भण, थे अधी उभजनी लतियो छे. (पंके जाए) ते श्रीन्य मां उत्पन्न थाय छे, (जले संवुड्ढे) तथा सभां वधे छे, ते (णोवलिप पंकरएणं व णालिप्पइ जलरएणं) डीयडनी 24थी तेथे दिप्त थतां नथी, तेभन नसनां टीयांथी मे लिप्त थतां नथी, (एवामेव से दढप Page #680 -------------------------------------------------------------------------- ________________ utrafinii टीका स्रु. 51 अम्बड परिव्राजकविषये भगवद्गौतमयोः संवादः 619 जलरएणं, एवामेव दढपइण्णेवि दारए कामेहिं जाए भोगेहिं संवढे णोवलिप्पिहिति कामरएणं, गोवलिप्पिहिति भोगरएणं, गोवलिप्पिहिति मित्तणाइणियगसयण संबंधिपरिजणेणं ॥ sU0 51 ॥ मूलम् - - से णं तहारूवाणं थेराणं अंतिए केवलं रएणं' नोपलिप्यते जलरजसा 'एवामेव दढपइण्णेवि दारए' एवमेव दढप्रतिज्ञोऽपि दारकः, 'कामेहिं जाए भोगेहिं संबुड्ढे' कामैर्जातो भोगैः संवृद्धः 'णोवलिप्पिहिति' नोपलेप्स्यते, 'कामरएणं' कामरजसा - कामः शब्दो रूपं च स एव रजः कामरजस्तेन, 'णोवलिप्पिहिति' नोपलेप्स्यते 'भोगरएणं' भोगरजसा - भोगः - गन्धो रसः स्पर्शश्च स एव रजो भोगरजस्तेन, 'गोवलिप्पिहिति मित्त- गाइ-णियग - सयण - संबंधि- परिजणेणं' नोपलेप्स्यते मित्र - ज्ञाति - निजक - स्वजन - सम्बन्धि - परिजनेन - मित्राणि - सुहृदः, ज्ञातयः = सजातीयाः, निजकाः=भ्रातुष्पुत्रादयः, स्वजनाः = मातुलादयः, सम्बन्धिनः = श्वशुरादयः, परिजनाः भृत्या दयः, एतैर्न लिप्सो भविष्यति ॥ सू. 51 ॥ होते हैं; ( एवामेव से दढपणे वि दारए) इस तरह वह दृढप्रतिज्ञ कुमार भी (कामेहिं) कामों से - काम सेवन से ( जाए) उत्पन्न होगा, ( भोगेहिं संबुड्ढे ) भोगों से वृद्धिंगत होगा, तो भी वह ( कामरणं ) काम रजसे ( गोवलिप्पि हिति) उपलिप्त नहीं होगा, (भोगरएणं णोवलिपिहिति ) भोगरज से उपलिप्त नहीं होगा। गंध, रस, स्पर्श इन गुणों का नाम भोग है । शब्द तथा रूप का नाम काम हैं । भोगरज एवं कामरज इनमें रूपकालंकार है । ( णोवलिप्पिहिति मित्त - णाइ - णियग - सयण-संबंधिपरिजणेणं) इसी तरह वह मित्र - सुहृद्, ज्ञाति - सजातीय, निजक-भतीजा आदि, स्वजन - मामा आदि, संबंधी - श्वशुर आदि एवं परिजन - भृत्य आदि परिकरों के साथ भी मोह को प्राप्त नहीं होगा । सू. 51 ॥ इणे वि दारए) तेवी रीते ते दृढप्रतिज्ञ उभार पशु (कामेहिं) भोथी-अभ सेवनथी ( जाए) उत्पन्न थशे, (भोगेहिं संवुड्डे) लोगोथी वृद्धिंगत थशे, तो पशु ते (कामरणं) अभ24थी ( णोवलिपिहिति) उपक्षिप्त थशे नहि. (भोगरएणं णोवलिप्पिहिति) लोगरन्थी उपसित थशे नहि. गंध, रस, स्पर्श मे गुशनु नाम भाग छे. शब्द तथा रूपनुं नाम काम छे. भागरज तेमज कामरज शेभां 3यम्-असं a2 . ( णोवलिप्पिहिति मित्त-णाइ - णियग-सयण - संबंधि - परिजणेणं) भावी रीते ते भित्र सुहृद, ज्ञाति-सन्नतीय, ni24 - भ्रातृपुत्र (लत्रिने) आदि, स्वजन-मामा आदि, संबंधी-श्वशुर आदि तेमज परिजन-नाकर आढि परिकर--परिवार साथे पण माहुने प्राप्त करशे नहि. (सू. 51) Page #681 -------------------------------------------------------------------------- ________________ 620 औपपातिकसूत्रे बोहिं बुज्झिहिति, बुज्झित्ता अगाराओ अणगारियं पव्वै. हिति ॥ sU0 52 ॥ मूलम्-से णं भविस्सइ अणगारे भगवंते ईरियास मिए जाव गुत्तबंभयारी ॥ sU0 53 ॥ टीका-'से गं' इत्यादि । 'से णं' स दृढप्रतिज्ञः खलु 'तहारूवाणं' तथारू पाणां सम्यग्ज्ञानादिसम्पन्नानां 'थेराणं' स्थविराणाम् , 'अंतिए' अन्तिके -समीपे ऽकेवलं बोहिं केवलां बोधि-विशुद्धं सम्यगदर्शनं 'बुज्झिहिति' भोत्स्यते ज्ञास्यति, अनुभविष्यती त्यर्थः, 'बुज्झित्ता' बुद्ध्वा 'अगाराओ' अगारात्-गृहात-गृहं परित्यज्येत्यर्थः, 'अणगा रियं' अनगारितां साधुत्वं 'पव्वैहिति' प्रत्रजिष्यति प्राप्स्यति ॥ सू. 52 ॥ टीका-'से णं' इत्यादि । 'से णं' स खलु दृढप्रतिज्ञो दारकः 'भविस्सइ अणगारे' अनगारो भविष्यतीत्यन्वयः, स कीदृशो भविष्यतीत्याह 'भगवंते' भगवान् अतिशयधारी, 'ईरियासमिए' ईर्यासमितः गमनक्रियायां यतनायुक्तः, 'जाव' यावत्--यावच्छब्दात्-भाषासमितः, एषणासमितः, इत्यादि पञ्चसमितियुक्तः, 'गुत्तबंभयारी' गुप्तब्रह्मचारी= गुप्तब्रह्मचर्यवान् ॥ सू. 53 ॥ 'से णं तहारूवाणं' इत्यादि । (से णं) वह दृढप्रतिज्ञ कुमार नियम से (तहारूवाणं थेराणं) तथ रूप-सम्यग्ज्ञान आदि गुणों से युक्त स्थविरों के (अंतिए) पास (केवलं बोहिं) केवल बोधि कोविशुद्ध सम्यग्दर्शन को (बुज्झिहिति) प्राप्त करेगा-उसका अनुभव करेगा, (बुज्झित्ता अगाराओ अणगारियं पव्वैहिति) अनुभव करने के बाद फिर वह अगार-अवस्था से विरक्त हो कर साधु अवस्था को प्राप्त करने वाला होगा। सू. 52 ॥ 'से णं भविस्सइ' इत्यादि । (से णं) वह दृढप्रतिज्ञ कुमार (अणगारे भगवंते ) अनगार भगवन्त 'से गं तहारूवाणं' त्याहि. (से णं) ते प्रतिज्ञ उभार नियमथी (तहारूवाणं थेराणं) तथा35 सभ्य ज्ञान माहि गुणथी युश्त स्थविरोनी (अंतिए) पासे (केवलं बोहिं) मे व विशुद्ध सभ्यशनने (बुज्झिहिति) प्राप्त 42शे-तेन मनुल 42से, (बुज्झित्ता अगाराओ अणगारियं पव्वैहिति) अनुस1 421 सीधा पछी म्म्॥2अवस्थाथी विरक्त थईने साधु-अवस्थाने प्राप्त करवावाळे थशे. (सू. 52) 'से णं भविस्सई' इत्याहि. (से ण) ते 6प्रतिश कुमार (अणगारे भगवंते) मनमा पन्त (भवि Page #682 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सु. 54 अम्बडपरिव्राजकविषये भगवद्गौतमयोः संवादः 621 मूलम्-तस्स णं भगवंतस्स एएण विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पोडपुण्णे केवलवरणाणदंसणे समुप्पजिहिति ॥suu0 54 ॥ .. टीका-'तस्स णं' इत्यादि । ' तस्स णं भगवंतस्स 'तस्य खलु भगवतो दृढप्रतिज्ञस्याऽनगारस्य, 'एएणं विहारेणं विहरमाणस्स' एतेन विहारेण viharataH'aNaMte ' अनन्तम् अनन्तार्थविषयम् , 'अणुत्तरे' अनुत्तरं सर्वोत्तमम् , "णिन्याघाए' निर्व्याघात व्याघाताबहिर्भूतम्-अप्रतिहतमित्यर्थः, 'निरावरणं' क्षायिकत्वादावरणरहितम्, 'कसिणे' कृत्स्नं सकलार्थग्राहकम्, 'पडिपुण्णे' प्रतिपूर्ण सकलस्वकीयांशयुक्तम् , 'केवलवरणाणदंसणे' केवलवरज्ञानदर्शनम्-केवलम् असहायम् अतएव वरं श्रेष्ठं ज्ञानं (भविस्सइ) होगा, अर्थात् उत्कृष्ट मुनिराज बनेगा, वह (इरियासमिए जावं गुत्तबभयारी) ईर्यासमिति आदि पांच समितियों और तीन गुप्तियों का आराधक एवं यावत् गुप्तब्रह्मचारी होगा ॥ sU0 53 ॥ 'तस्स णं भगवंतस्स ' इत्यादि। ( तस्स णं भगवंतस्स ) उन अतिशय प्रभावविशिष्ट दृढप्रतिज्ञ मुनि को (एएणं विहारेणं विहारमाणस्स) इस प्रकार के विहार से विचरते हुए (अणंते) अनन्त पदार्थों के युगपत् जानने के साधक होने से अनन्त, (अणुत्तरे) सर्वोत्कृष्ट, (णिव्वाघाए) निर्व्याघात, (णिरावरणे) आवरणरहित, (कसिणे) ज्ञान के पूर्ण विकास से सकलार्थग्राहक, (पडिपुण्णे) तथा अपने समस्त . अविभागी. अंशों में से किसी स्सइ) थरी, अर्थात् ट मुनि। मनशे, ते (इरियासमिए जाव गुत्तबंभयारी) ईर्यासमिति आदि पांच समितिओ अने त्रण gutione आराधक तेमज शुतम्रझयारी थशे. (सू. 53) . 'तस्स णं भगवंतस्स' छत्याहि. (तस्स णं भगवंतस्स) ते अतिशय-प्रमा-विशिष्ट प्रतिज्ञ भुनिने (एएणं विहारेणं विहरमाणस्स) थे prA2ना विडारथी वियरतै (अणंते) मनत पहाथीने मे साथे नपामा साध4 पाथी मनत, (अणुत्तरे) सर्वोत्कृष्ट, (णिव्वाघाए) निपात, (णिरावरणे) A122डित, (कसिणे) ज्ञानना vi4|स्थी sa4 अर्थाने ongs , (पडिपुण्णे) तथा पोताना समस्त अविलागी यशामाथी 7. 5 मशथी डीन नडिया (केवलवरणाणदसणे) Page #683 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम् -- तए णं दढपइण्णे केवली बहूई वासाइं केवलिपरियागं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं सित्ता, सहि भत्ताइं अणसणाए छेदित्ता, जस्सडाए कीरै नग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए च दर्शनं चेति ज्ञानदर्शनं, तत्र ज्ञानं विशेषाऽवबोधरूपम्, दर्शनं सामान्यावबोधरूपं 'समुपज्जिहिति ' समुत्पत्स्यते = उदेष्यति ॥ sU0 54 ॥ टीका- ' तए णं ' इत्यादि । 'तए णं से दढपइण्णे केवली ' ततः खलु स दृढ प्रतिज्ञः केवली ' बहूई वासाईं केवलिपरियायं' बहूनि वर्षाणि केवलिपर्यायं ' पाउणिहिति' पालयिष्यति, ' पाउणित्ता' पालयित्वा 'मासियाए संलेहणाए अप्पाणं सित्ता' मासिक्या संलेखनयाऽऽत्मानं जूषित्वा = सेवित्वा 'सट्ठि भत्ताइं असणार छेइता ' षष्टिं भक्तानि अनशनेन छित्वा ' जस्सट्ठाए ' यस्यार्थाय = यन्निमित्तं ' कीरै ' दूर भी अंश से हीन नहीं ऐसे ( केवलवरणाणदंसणे ) इन्द्रियों की सहायता आदि से रहित होने के कारण केवल - असहाय उत्तम ज्ञान एवं उत्तमदर्शन उत्पन्न होंगें ॥suu0 54 ॥ 'तए णं से दढपइण्णे केवली ' इत्यादि । (तए णं ) इस के बाद ( से दढपणे केवली ) वे दृढप्रतिज्ञ केवली भगवान् ( बहूई वासाईं) बहुत वर्षों तक ( केवलिपरियागं ) केवलिपर्याय का ( पाउणिहिति ) पालन करेंगे, ( पाउणित्ता) पालन करके ( मासियाए संलेहणाए अप्पाणं झूसित्ता ) एक मास की संलेखना से आत्मा को झोंसकर (सट्ठि भत्ताइं अणसणाए छेदित्ता ) एवं साठ भक्तों का अनशन से छेदकर (जस्सट्टाए) जिसके निमित्त (नग्गभावे ) नग्न ईंद्रिओनी सहायता आदिथी रहित हावाने कारणे केवळ-असहाय एवा उत्तम ज्ञान तेमज द्रन उत्यन्न थशे. (सू. 54) 'तए णं से दढपणे केवली' इत्यादि. (तए णं) त्यार पछी (से दढपइण्णे केवली) ते दृढप्रतिज्ञ देवसी लगवान (बहूई वासाई) धां वरसेओ सुधी (केवलिपरियागं ) ठेवलीपर्यायनु ( पाउणिह्निति) पासून 42शे, ( पाउणित्ता) पासन अरीने ( मासियाए संलेहणाए अप्पाणं सित्ता) : भासनी सोमनाथी आत्माने सेवीने, (सट्ठि भत्ताइं अणसणाए छेदिता) तेभन साह lar3अतोने अनशनथी बेहन उरीने (जस्सट्टाए) लेना निमित्त Page #684 -------------------------------------------------------------------------- ________________ " पीयूषवर्षिणी- टीका सु. 55 अम्बडपरिव्राजक विषये भगब्द् गौतमयोः संवादः 623 बंभचेरवासे अच्छत्तगं अणोवाहणगं भूमिसेजा फलहसेजा कट्ठसेज्जा परघरपवेसो लद्धावलद्धं, परेहिं हीलणाओ खिसणाओ क्रियते, ' नग्गभावे ' नग्नभावः ' मुंडभावे ' मुण्डभावः, 'अण्हाणए ' अस्नानम् = स्नानवर्जनम्, 'अदंववणए' अदन्तधावनम् - दन्तधावनवर्जनम्, ' केसलोए ' केशलोचः केशानां लुश्चनम्, 'बंभचेरवासे' ब्रह्मचर्यवासः - ब्रह्मचर्यपालनं, ' अच्छत्तगं ' अच्छत्रकम् = छत्रधारणवर्जनम्, 'अणोवाहणगं' अनुपानत्कं = पादत्राणराहित्यं, अश्वशिबिकादिवाहनराहित्यं च, 'भूमिसेज्जा' भूमिशय्या, 'फलहसेज्जा' फलकशय्या, 'कट्ठसेज्जा' काष्ठशय्या, ' परघरपवेसो ' परगृहप्रवेशः - भिक्षाद्यर्थमित्यध्याहार्यमित्यर्थः ; 'लद्धावलद्धं' लब्धापलब्धम्सत्कारादिना लब्धं-लाभः - प्राप्तिः, अपलब्धम् - अपमानेन प्राप्तिः क्रियते इति पूर्वेण सम्बन्धः । तथा - ' परेहिं हीलणाओ ' परेषां हेलना:= अवज्ञाः - परकृता जन्मकर्ममर्मोद्घाटना:, यथाभाव, (मुंडभावे) मुण्डभाव, (अण्हाणए ) स्नान का परित्याग, ( अदंतवणए) dA~to के प्रक्षालन करने का परित्याग, ( केसलोए) केशों का लोच करना, (बंभचेरवासे) ब्रह्मचर्य का पालन, ( अच्छत्तगं ) छत्र धारण नहीं करना, (अणोवाहणगं) विना जूतों के चलना, अश्व पर, शिबिका पर, वाहन पर नहीं बैठना, ( भूमिसेज्जा ) भूमि पर शयन करना, (फलहसेज्जा ) काष्ठ के पाटिये पर सोना, (कट्ठसेज्जा ) साधारण काष्ठ पर सोना, (परघरपवेसो) दूसरों के घर भिक्षावृत्ति के लिये जाना, (लद्धावलर्द्ध) मान और अपमान - पूर्वक प्राप्त भिक्षा में समभाव रखना, ये सब (कीरै ) किये जाते हैं, और जिसके निमित्त ( परेहिं हीलणाओ ) परकृत अवज्ञाओं को - जैसे 'अरे ! तू जारजात (दोगला ) है' इस प्रकार के अनादर वचनों का, (खिसणाओ) लोगों के द्वारा खिजाने का -लोकों (नग्गभावे) नग्नलाव, (मुंडभावे) भुंउभाव, (अण्हाणए) स्नाननो परित्याग, ( अदंतवणए) हांतानु अक्षासन श्वानो परित्याग, (केसलोए) देशोनु सुन 12, (बंभचेरवासे) ब्रह्मचर्य पालन 42वु, (अच्छत्तगं) छत्र धार न 42, (अणोवाहणगं) लेडा पडेर्या विना व्यासवु, अश्वयर, शिमिडायर (पासणी 52), वार्डन पर न मेसवु, (भूमिसेज्जा) लूभियर शयन 42वु, (फलहसेज्जा) लाकडांना पाटियां पर सुवु, (कट्ठसेज्जा) साधारण लाकडां पर सुवुं, (परघरपवेसो) मीलने घेर लिक्षावृत्ति भाटे 4वु, (लद्धावलद्धं) भानापमानमां समभाव रामवो, मे मधु (कीरै) 42वामां आवे छे, भने लेना निभित्ते ( परेहिं हीलणाओ ) मालमे उरेसी अव्ज्ञ्याओ। नेवी 'अरे! तु' भरलत छे' मा अआरनां मनाहरनां व्न्य्ने|, (खिंसणाओ) बोना Page #685 -------------------------------------------------------------------------- ________________ 67 औपपातिकसूत्रे निंदणाओ गरहणाओ तालणाओ तजणाओ परिभवणाओ पव्वणाओ उच्चावया गामकंटगा बावीसं परिसहोवसग्गा ahi''jArajAto'si' इत्यादिरूपा इत्यर्थः । ' खिसणाओ' खिंसना :- लोकसमक्षं ममद्घाटनम् 'निंदणाओं' निन्दनाः = मनसा जुगुप्साः, ' गरहणाओ ' गर्हणाः समक्षे क्रियमाणा जुगुप्साः, ' तालणाओ ' ताडनाः = चपेटादिदानानि, ' तज्जणाओ ' तर्जनाः = अङ्गुल्यादिप्रदर्शनपूर्वकं कटुवचनकथनानि, 'परिभवणाओ ' परिभावनास्तिरस्काराः, 'पव्वहणाओ ' प्रव्यथनाः = पीडोत्पादनाः, , उच्चावया उच्चावचाः = अनेकविधाः, ' गामकंटगा ' ग्रामकण्टकाः - ग्रामः समूहः, स चेन्द्रियाणामिह प्रकरणवशाद् गृह्यते, इन्द्रियाणां प्रतिकूलाः शब्दादय इत्यर्थः, ' बाबीसं परीसहोवसग्गा' द्वाविंशतिः परीषहोपसर्गाः ' अहियासिज्जंति ' अधिसहिष्यन्ते, 'तमट्ठमाराहित्ता' तमर्थमाराव्य = आत्मकल्याणरूपं तमर्थं साधयित्वा 'चरिमेहिं उस्सासणिस्सासेहिं ' चरमैरुच्छ्वासनिःश्वासैः ' सिज्झिहिति ' सेत्स्यति = के समक्ष अपने मर्मों के उद्घाटनों का, (जिंदणाओ ) अपने प्रति लोगों के मानसिक घृणाओं का, ( गरहणाओ) लोगों द्वारा प्रत्यक्षरूप से की गयी घृगाओं का. ( तालणाओ ) थप्पर्3a आदि की tAr3अना का ( तज्जणाओ ) अंगुली - निर्देश - पूर्वक कह हुए कटु वचनों का, (परिभवणाओ ) तिरस्कारों का, ( पव्वहणाओ ) पीडाजनक परिस्थितियों का, ( उच्चावया ) अनेक प्रकार के, ( गामकंटगा ) इन्द्रियों के प्रतिकूल शब्दादिकों का, बावीस परीसहोवसग्गा) बाईस प्रकार के परीषहों का, एवं परकृत उपसर्गों का ( अहियासिज्जति) सहन किया जाता है, ( तमट्ठमाराहित्ता ) वे दृढप्रतिज्ञ केवली भगबान् उस आत्मकल्याण रूप अर्थ को आराधित करके (चरिमेहिं उस्सासणिस्सा सेहिं ) 4 6 द्वारा थती खीजवणीनुं-लेआकेआ समक्ष पेआतानी मार्मिक वार्ताने प्रकाश थाय तेनु', (जिंदणाओ) पोताना अति बडोनी मानसिङ घृणामानु, (गरहणाओ) बोअथी प्रत्यक्ष3ये 4येसी घृणामानु', ( तालणाओ ) थप्पड - साहियो भार भावानु', (तज्जणाओ) सांगली सीधीने उस उटु वचनानुं (परिभवणाओ) तिरस्थाशेनु', ( पव्वहणाओ ) पीडान परिस्थितिमेओनु, ( उच्चावया ) मने अआरना ( गामकंटगा ) इंद्रियाने अतिज शब्द माहिनु, तथा ( बावीसं परीसहोवसग्गा) यावीस अझरना परीषोनु तेभन जीनसे रेखा उपसर्गोनु (अहियासिज्जंति) सडुन उराय छे. (तमट्ठमाराहित्ता) ते दृढप्रतिज्ञ ठेवली लगवान ते आत्म4yA3य अर्थने आराधित उरीने (चरमेहिं उस्सास - णिस्सासेहिं) अन्तिम 2छ्वास - निःश्वासोथी ( सिज्झिहिति) हृतछ्रुत्य थशे. Page #686 -------------------------------------------------------------------------- ________________ पोयूषवषिणो-टोका सू. 54 अम्बडपरिव्राजकविषये भगवद्गौतमयोःसंवादः 625 यासिजंति, तमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति, बुज्झिहिति, मुच्चिहिति, परिणिव्वाहिति, सव्वदुक्खाणमंतं करेहिति ॥ sU0 54 ॥ मूलम्-से जे इमे गामा-गर-जाव-सण्णिवेसेसु पव्वैया समणा भवंति, तं जहा-आयरियपडिणीया उवज्झायकृतकृत्यो भविष्यति, 'बुज्झिहिति' भोत्स्यते-समस्तानान् केवलज्ञानेन ज्ञास्यति, 'मुच्चिहिति' मोक्ष्यते-सकलकर्माशैः, 'परिणिव्वाहिति' परिनिर्वास्यति कर्मकृतसन्तापाऽभावेन शीतलीभविष्यति, 'सबदुक्खाणमंत करेहिति' सर्वदुःखानाम् शारीरमानसानां सकलदुःखानामन्तं करिष्यतीति । / sU0 55 ॥ टीका-'से जे इमे' इत्यादि । ' से जे इमे' अथ य इमे 'गामा-गरजाव-सण्णिवेसेसु' प्रामाऽऽकर-यावत्-सन्निवेशेषु, 'पन्बैया समणा भवंति' प्रजिताः श्रमणा भवन्ति, ते कोदृशाः सन्तीत्यत्राऽऽह-तंजहा' तद्यथा-'आयरियपडिणीया' आचार्यप्रत्यनीकाः आचार्यविरोधिनः, 'उवज्झायपडिणीया' उपाध्यायप्रत्यनीकाः, अन्तिम उच्चासनिःश्वासों से (सिज्झिहिति) कृतकृत्य हो जायेंगे, (बुझिहिति) समस्त चराचर पदार्थों को केवलज्ञानरूपी आलोक-प्रकाश से जान जायेंगे, (मुचिहिति) समस्त कर्माशों से छूट जायेंगे, (परिणिव्वाहिति) कर्मकृत सन्ताप के अभाव से शीतलीभूत हो जायेंगे,( सव्वदुक्खाणमंतं करेहिति) समस्त शारीरिक, मानसिक दुःखों का अन्त कर देंगे ॥ सू. 55 ॥ से जे इमे' इत्यादि । (से जे इमे) वे जो (गामा-गर-जाव सनिवेसेसु ) ग्राम, आकर से लेकर सन्निवेश तक के स्थानों में (पवैया समणा) प्रव्रजित साधु होते हैं, जैसे-(आयरियपडिणीया) आचार्य के प्रत्यनीक-विरोधी, (उवज्झायपडिणीया) उपाध्याय के विरोधी, (मुच्चिहिति) समस्त भर्भाना साथी छूटी री, (परिणिव्वाहिति) भथी थत संतापन समाथी शीतलीभूत 25 , (सव्वदुक्खाणमंतं करेहिति) समस्त शारी2i4, मानसि मानो सन्त 30 श. (सू. 55) ' से जे इमे' त्याहि. (से जे इमे) तमोरे (गामा-गर-जाव-सन्निवेसेसु) ॥ mA42 माहिथी सधने सन्निवेश सुधानां स्थानामा (पव्वैया समणा) प्रत्र. जित साधु य छ, 21, (आयरियपडिणीया) मायायना प्रत्यनी-विरोधी, Page #687 -------------------------------------------------------------------------- ________________ औपातिकसूत्रे पडिणीया कुलपडिणीया गणपडिगीया आयरियौवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहहिं असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाइं sAmaNNa'kulapaDiNIyA' कुलप्रत्यनीकाः, 'गणपडिणीया' गगप्रत्यनीकाः, 'आयरियौवज्झायाणं अयसकारगा' आचार्योपाध्यायानामयशस्कारकाः, 'अवण्णकारगा' अवर्णकारकाः=निन्दकाः 'अकित्तिकारगा' अकीर्तिकारकाः, 'बहुहिं असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य' बह्वीभिरसद्भावोद्भावनाभिः मिथ्यात्वाभिनिवेशैश्च-असद्भावानाम्= अविद्यमानार्थानाम् असद्भावना=आरोपणास्ताभिः, तथा च-मिथ्यात्वाभिनिवेशैश्व-आशातनाजनितैर्मिथ्याल्वग्रहै:, 'अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा' आत्मानं च परञ्च तदुभयञ्च व्युद्ग्राहयन्तः आशातनारूपे पापे नियोजयन्तः, 'वुप्पाएमाणा' व्युत्पादयन्तः-आशातनारूपं पापमुपार्जयन्तः, 'विहरित्ता' विहृत्य, 'बहूई वासाइं सामण्ण (कुलपडिणीया) कुल के प्रत्यनीक, (गणपडिणीया) गण के प्रत्यनीक, (आयरिय-उवज्झायाणं अयसकारगा अवण्णकारगा) आचार्य एवं उपाध्यायों के अयशस्कारक, तथा अवर्णवादकारक-निंदाकरने वाले, (अकित्तिकारगा) अकीर्तिकारक, (बहुहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य) अनेक असद्भावों की उद्भावना-दोषों के अभाव में भी दोषों को उनमें प्रकट करने से, मिथ्यात्व के अभिनिवेशों-आशातनाजनित मिः याग्रहों से (अप्पाणं परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा) अपने आपको एवं दूसरों को तथा साथ में दोनों को आशातनारूप पाप में नियोजित करते हुए, स्वयं आशातना रूप (उवज्झायपडिणीया) अध्यायना विरोधी, (कुलपडिणीया) सना विरोधी, (गणपडिणीया) गाना विरोधी, (आयरियौवज्झायाणं अयसकारगा अवण्ण कारगा) आचार्य तेमज उपाध्यायना अयशकारक, अवर्णवादकारक-निंदा करवावाळा, (अकित्तिकारगा) 234ईति 124, तसा (बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य) मने असमायोनी अमावनाथी-होषो न डाय तेभा 59 होषो प्रकट करवाथी, मिथ्यात्वना अभिनिवेशोथी-आशातनाजनित मिथ्या- आझ थी, (अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा) पाते पाताने तेभ04 बीजाने तथा बनेने साथे ज आशातनारूप पापमां निजित करतां करतां, Page #688 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू. 55 आचार्यादिप्रत्यनीक साधु वर्णनम् 627 परियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइय-अप्पडिकंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिबिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गई, परियाय पाउणंति, पाउणित्ता' बहूनि वर्षानि श्रामण्यपर्यायं पालयन्ति, पालयित्वा 'तस्स ठाणस्स' तस्य स्थानस्य तस्य प्रत्यनीकतादिसंजातस्य पापस्थानस्य, 'अणालोइय-अप्पडिकंता' अनालोचिताऽप्रतिक्रान्ताः-गुरुसमीप आलोचनायाः प्रतिक्रमणस्य चाकरणेन दोषादनिवृत्ताः सन्तः 'कालमासे कालं किच्चा', कालमासे कालं कृत्वा 'उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु' उत्कर्षेण लान्तके कल्पे=लान्तकनामके षष्ठे देवलोके देवकिल्बिषिकेषु देवकिबिसियत्ताए उववत्तारो भवंति' देवकिल्बिषिकतया उत्पत्तारो पाप का उपार्जन करते हुए (विहरित्ता बहूई वासाइं) इस भूमंडल पर विचरण करते रहते हैं, और इतस्ततः उसका प्रचार करते 2 ही अनेक वर्षों तक उस साधुपर्याय को पालते हैं, वे (तस्स ठाणस्स अणालोइय-अप्पडिकंता) उन पापस्थानों की आलोचना नहीं कर के, उन पापस्थानों का प्रतिक्रमण नहीं करके (कालमासे कालं किच्चा) काल अवसर में काल कर (उक्कोसेणं) उत्कृष्ट (लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति) लान्तक नामके छठवें देवलोक में किल्बिषिक देवों में किल्बिषिक जाति के देव होते हैं । इनको जो देवपर्याय मिलती है वह विशिष्ट श्रामण्यजन्य है, अर्थात् बालतप के प्रभाव से प्राप्त होती है; परंतु वहां किल्बिषिक देवों में जो जन्म होता है यह तो आचार्यादिक की प्रत्यनीकता के फल से होता है । जिस प्रकार लोक में चांडाल आदि हुआ करते हैं उसी (विहरित्ता बहूई वासाई) 2 ॥ भूभ a52 विय25 42t। 2 छ, भने आम-तेम तेने प्रचार करता करता ज अनेक वरसो सुधी ते साधुपर्याय्नुपाल्न् 42 छ, तेसो (तस्स ठाणस्स अणालोइय-अप्पडिकंता) ते 5॥5स्थानानी मासायना न 42त, ते pA5स्थाननु pratibhaY न 42दि (कालमासे कालं किच्चा) अवसरे 48 4रीने (उक्कोसेणं) उत्कृष्ट (लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति) सन्त नामना ch। हे लेकमां किलिबषिक देवमां किबिषिक जातिना देव थाय छे. तेमने जे देवपर्याय मळे छे, ते विशिष्ट श्रमण धर्म पाळवाथी ज मळे छे, अर्थात् बालतपना प्रभावथी प्राप्त थाय छे; परंतु त्यां जे किलिबषिक देवमां जन्म थाय छे ए ते आचार्य आदिकनी प्रत्येनीकतानां फळथी थाय che. Page #689 -------------------------------------------------------------------------- ________________ ra8 औपपातिकसूत्रे तेरस सागरोवमाइं ठिई, अणाराहगा, सेसं तं चेव ॥ sU0 56 ॥ मूलम्-से जे इमे सण्णि-पंचिंदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तं जहा-जलयरा थलयरा खहयरा, भवन्ति उत्पद्यन्ते, एतेषां विशिष्टश्रामण्यजन्यं देवत्वं, प्रत्यनीकताजन्यं किल्बिषिकत्वं, तेन ते देवेषु चाण्डालतुल्या भवन्ति । 'तहिं तेसिं गई ' तत्र तेषां गतिः, 'तेरस सागरोवमाई ठिई' त्रयोदश सागरोपमाणि स्थितिः । 'अणाराहगा' अनाराधका भवन्ति । 'सेसं तं चेव' शेषं तदेव ॥ sU0 56 ॥ टीका-' से जे इमे' इत्यादि । ' से जे इमे' अथ य इमे 'सण्णि-पंचिदिय-तिरिक्खजोणिया पज्जत्तया भवंति' संज्ञि-पञ्चेन्द्रिय-तिर्यग्योनिकाः पर्याप्ता भवन्ति, के ते? इत्याह-तं जहा' तद्यथा-'जलयरा थलयरा खहयरा' जलचराः स्थलचराः खेचराः, 'तेसि णं अत्थेगैयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झ प्रकार देवों में किल्बिषिक जाति के देव होते हैं । (तहिं तेसिं गई) वहीं पर उनकी गति होती है। वहां (तेरस सागरोवमाइं ठिई) 13 सागर की उनकी स्थिति होती है, (अणाराहगा सेसं तं चेव) ये जीव अनाराधक होते हैं। इस विषयमें अवशिष्ट पूर्ववत् समझना चाहिये ॥ सू. 56 ॥ 'जे इमे' इत्यादि। (जे इमे सण्णि-पंचिंदिय-तिरिक्ख-जोणिया) जो ये संज्ञि-पंचेन्द्रिय-तिर्यश्चयोनि के पर्याप्त जीव हैं, (तं जहा) जैसे-(जलयरा थलयरा खहयरा) जलचर, स्थलचर और खेच्र्। ( तेसिं णं अत्यंगैयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं ) जेवी रीते लोकमां चांडाल आदि होय छे तेवी ज रीते देशमां किलिबषिक तिना देव डाय छ. (तहिं तेसिं गई) त्यां तभनी गति डोय छे. त्यां ( तेरस सागरोवमाई ठिई) 13 सागरनी तेमनी स्थिति डाय छे. (अणाराहगा सेसं तं चेव) Paa विषयमा माडीनु मधुमल प्रमाणे समज् ले . मे 1 2मनारा हाय छे. (सू. 5) 'से जे इमे' त्यादि. __(से जे इमे सण्णि-पंचिंदिय-तिरिक्ख-जोणिया) 2 मा सशी-यन्द्रियतियय-योनिन यति । , (तं जहा) 2 (जलयरा थलयरा खहयरा). 152, 25सय भने ya2. (तेसिं णं अत्थेगैयाणं सुभेणं परिणामेणं Page #690 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 57 जलचरादिविषये भगवद्गौतमयोः संपादः 629 तेसिं णं अत्थेगैयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहि लेस्साहिं विसुज्झमाणीहि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहा-वूह-मग्गण-गवेसणं करेमाणाणं सण्णि-पुव्वजाई-सरणे समुप्पज्जइ ॥ sU0 57 ॥ मूलम्-तए णं समुप्पण्णजाइसरणा समाणा सयमेव वसाणेहिं लेस्साहिं विमुज्झमाणीहि । तेषां खलु अस्ति एकेषां शुभेन परिणामेन प्रशस्तैरध्यवसानैर्लेश्याभिर्विशुद्धयमानाभिः, तदावरणिज्जाणं कम्माणं खओवसमेणं' तदावरणीयानां कर्मणां क्षयोपशमेन, अतएव 'ईहा-चूह-मग्गण-गवेसणं करेमाणाणं' ईहा-व्यूह--मार्गण-गवेषणं कुर्वताम् , एषां पदानां व्याख्या अत्रैवोत्तरार्धे एकत्रिंशत्तमसूत्रे ग्ता। 'सण्णिपुबजाईसरणे' लज्ञिपूर्वजातिस्मरण-पूर्वसंज्ञिभवस्मरणं, 'समुप्पजइ' समुत्पद्यते ॥ sU0 57 ॥ टीका-'तए णं' इत्यादि । 'तए णं समुप्पण्णजाइसरणा समाणा' उनमें कितनेक जीव, शुभ परिणामों से, प्रशस्त अध्यवसायों से, (विसुज्झमाणीहिं लेस्साहि) विशुद्ध लेश्याओं-लेश्या की विशुद्धि से, तथा-(तयावरणिज्जाणं कम्माणं खओवसमेणं) तदावरगोय-ज्ञानावरणीय एवं वीर्यान्तराय कर्म के क्षयोपशम से (ईहा-वृहमग्गण-गवेसणं करेमाणाणं) ईहा, व्यूह, मार्गग एवं गवेषण करते हैं, करते करते, (सण्णि-पुव-जाई-सरणे समुप्पज्जइ) लंज्ञित्व अवस्था के पूर्वभवों की स्मृति-जातिस्मरण ज्ञान-पाते हैं । (ईहा) आदि पदों की व्याख्या यहीं उत्तरार्ध के एकतीसवें सूत्र में देखें ॥ सू. 57 ॥ पसत्थेहिं अज्झवसाणेहिं) तमासा वोने 32 शुभ परिणाभाथी, प्रशस्त मध्यवसायाथी (विसुज्झमाणीहिं लेस्साहिं) विशुद्ध वेश्याव्या-श्यामानी पवित्रतथी, तथा (तयावरणिजाणं कम्माणं खओवसमेणं) तावरणीय-ज्ञानावरणीय तेम04 वार्यान्तराय भंना क्षयोपशमथी, (ईहा-बूह-मग्गण-गवेसणं करेमाणाण) घडा, न्यूड, भाए तभ04 गवेष! 42i 42i (सण्णिपुव्वजाईसरणे समुप्पज्जइ) सशित्व अस्थाना पूर्व भवानी स्मृति-तिभर ज्ञान-उत्पन्न थाय छे. 'ईहा' माहि पहानी मथ ये 4 सूत्रना उत्तराभा मेत्रीशमा सूत्रमा नुमो. (सू. 57) Page #691 -------------------------------------------------------------------------- ________________ 630 औपपातिकसूत्रे पंचाणुव्वयाइं पडिवजंति, पडिवजित्ता बहहिं सीलव्वय-गुणवेरमण-पच्चखाण-पोसहो-ववासेहिं अप्पाणं भावमाणा बहूई वासाइं आउयं पालेंति, पालित्ता भत्तं पञ्चक्खंति, बहुई भत्ताई ततः खलु समुत्पन्नजातिस्मरणाः सन्तः 'सयमेव ' स्वयमेव, 'पंचाणुव्वयाई' पञ्चाणुव्रतानि 'पडिवजति' प्रतिपद्यन्ते स्वीकुर्वन्ति, 'पडिवज्जित्ता' प्रतिपद्य 'सीलव्ययगुण-विरमण-पच्चक्रवाण-पोसहोववासेहिं' शीलवत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासैः, 'अप्पाणं भावेमाणा' आत्मानं भावयन्तः, 'बहूई वासाई' बहूनि वर्षाणि 'आयुय' आयुष्कं 'पालेति' पालयन्ति, 'पालित्ता' पालयित्वा भत्तं ' भक्तं 'पचक्वंति' प्रत्याख्यान्ति, 'बहूई भत्ताई' बहूनि भक्तानि 'अणसणाए' अनशनेन 'छे देति' 'तए णं समुप्पण्णजाइसरणा' इत्यादि । (तए णं) तब (समुप्पण्णजाइसरणा समाणा) जातिस्मरणज्ञानयुक्त वे जीव, उस ज्ञान के प्रभाव से (सयमेव) स्वयं ही (पंचाणुव्ययाई) पांच अणुव्रतों के स्वीकार कर लेते हैं। (पडिवज्जित्ता बहूहिं सीलव्यय-गुण-वेरमण पञ्चकवाण-पोसही-चवासेहिं) स्वीकार कर शीलवतों से, गुणवतों से, हिंसादिक पापों के त्याग से, प्रत्याख्यानों से एवं पोषधोपवासों से (अप्पाणं भावेमाणा) अपनी आत्मा को भावित करते हुए (बहूइं वासाई) अनेक वर्षों तक (आउयं पालेंति) आयुष पालते हैं, (पालित्ता) आयुष पालकर वे (भत्तं पञ्चक्खंति) भक्तप्रत्याख्यान करते हैं । (बहूई भत्ताइं अगसगाए छेदेति) अनशन से अनेक भक्तों का छेदन करते हैं, (छेदित्ता आलोइयपडिकता समाहिपत्ता कालमासे 'तए णं समुप्पण्णजाइसरणा' त्याहि. (तए णं) त्यारे (समुप्पण्णजाइसरणा समाणा) नति-bha29 --ज्ञानयुत ते 71 ये ज्ञानना प्रभार 53 (सयमेव) पोते 8 (पंचाणुव्वयाई) पांय मानताना स्वी4|2 42 से. (पडिवजित्ता बहूहिं सीलव्वय-गुण-वेरमणपच्चक्खाण-पोसहो-ववासेहि) स्वी॥2 4रीने शीसतोथी, शुशुव्रताथ, हिंसा माहि पापान त्यागथी, प्रत्याज्यानाथी तभ04 पौषधोपवासोथी (अप्पाणं भावेमाणा) पोताना मात्माने भावित 42त 42दि (बहूई वासाइं) मने: प्र्से। सुधी (आउयं पालेंति) आयुष्य पाणे छे, (पालित्ता) मायुष्य पाजाने तसा (भत्तं पच्चक्खंति) मतप्रत्याज्यान 42 छ, (बहूई भत्ताई अणसणाए छेदेति) मनशनथी मने सातोनु छैन 42 छ, (छेदित्ता आलोइयपडिक्कंता समाहि Page #692 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 58 जलचरादिविषये भगवदगौतमयोः संवादः 631 अणसणाए छेदेति,छेदित्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उवत्तारो भवंति, तहिं तेसिं गई, अट्ठारस सागरोवमाइं ठिई पण्णत्ता, परलोयस्स आराहगा, सेसं तं चेव ॥ sU0 58 ॥ ___ मूलम्-से जे इमे गामागर जाव संनिवेसेसु आजीछिन्दन्ति, 'छेदित्ता' छित्त्वा 'आलोइयपडिकंता' आलोचितप्रतिक्रान्ताः, 'समाहिपत्ता' समाधिप्राप्ताः, 'कालमासे कालं किच्चा' कालमासे कालावसरे कालं कृत्वा, 'उक्कोसेणं' उत्कर्षेण 'सहस्सारे कप्पे' सहस्रारे कल्पे-सहस्रारनामके अष्टमे देवलोके 'देवत्ताए' देवत्वेन 'उववत्तारो भवंति' उपपत्तारो भवन्ति=उत्पद्यन्ते, 'तहिं तेसिं गई' तत्र तेषां गतिः, 'अद्वारस सागरोवमाई ठिई पण्णत्ता' अष्टादश सागरोपमाणि स्थितिः प्रज्ञप्ता, 'परलोगस्स आराहगा' परलोकस्याराधकाः, 'सेसं तं चेव' शेषं तदेव ॥ sU0 58 ॥ टीका--' से जे इमे' इत्यादि । ' से जे इमे' अथ य इमे ऽगामा-गरकालं किच्चा) छेदन कर वे अपने पापों की आलोचना करते हैं, प्रतिक्रमण करते हैं, समाधि को प्राप्त होते हैं । तथा काल अवसर काल कर के (उक्कोसेणं सहस्सारे कप्पे देवताए उववत्तारो भवंति) उत्कृष्ट आठवें देवलोक सहस्रार कल्प में देवरूप से उत्पन्न होते हैं। (तहिं तेसिं गई) वहीं पर उनकी गति कही गयी है। (अट्ठारस सागरोवमाइं ठिई पण्णत्ता) इस आठवें देवलोक में 18 सागर को स्थिति है। (परलोगस्स आराहगा, सेसं तं चेव) ये परलोक के आराधक होते हैं । अवशिष्ट पूर्ववत् समझना चाहिये ॥ सू. 58 ॥ पत्ता कालमासे कालं किच्चा) छेतुन 4रीने तो पात रेखै पापानी माताचना करे छे, प्रतिक्रमण करे छे, समाधने प्राप्त थाय छे, तथा काल अवसरे 48 4रीने (उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति) उत्कृष्ट मामा सखा2 वेपमा 135थी उत्पन्न थाय छे. (तहिं तेसिं गई) त्यो भनी गति मतावाम मावी छ. (अद्वारस सागरोवमाइं ठिई पण्णत्ता) - 08 Ta4मा 18 सागरनी ङ्ष्ट स्थिति छ. (परलोगस्स आराहगा, सेसं तं चेव) एओ परलोकना आराधक होय छे. बाकीनुं बधुं पूर्व प्रमाणे समजी लेवुं नेश. (सू. 58) Page #693 -------------------------------------------------------------------------- ________________ 632 औपपातिक 4 विया भवंति तं जहा - दुघरंतरिया तिघरंतरिया सत्तरंत रिया उप्पलवेंटिया घरसमुदाणिया विज्जुयंतरिया उहियासमणा, ते जाव - संनिवेसेसु ' ग्रामास्स् - कर - यावत्संनिवेशेषु ' आजीविया भवंति ' आजीविका:= गोशालक मताऽनुवर्तिनो भवन्ति । ते किंस्वरूपाः ? अत्राऽऽह - ' तं जहा ' तद्यथाऽदुघरंतरिया ' द्विगृहाऽन्तरिकाः - एकस्मिन् गृहे भिक्षां गृहीत्वा अभिग्रहविशेषेण गृहद्वयमतिक्रम्य पुनर्भिक्षां गृह्णन्ति, न निरन्तरं न एकान्तरं वा भिक्षां गृह्ग्न्तीति भावः; ' तिघरंतरिया ' त्रिगृहाऽन्तरिका:- त्रीन् गृहानतिक्रम्य भिक्षां गृह्णन्तीति त्रिगृहान्तरिकाः, एवं ' सत्तघरंतरिया ' सप्तगृहान्तरिकाः - सप्तगृहान् परित्यज्य भिक्षां गृहूणन्तीति, 'उप्पलवेंटिया ' उत्पलवृन्तिकाः- उत्पलवृन्तानि नियमविशेषात् ग्राह्यतथा भैक्षत्वेन येषां ते उत्पलवृन्तिकाः, 'घरसमुदाणिया ' गृहसमुदानिकाः - गृहसमुदानम् = अनेकगृहे भिक्षा येषां ते गृहसमुदानिकाः, ' विज्जुयंतरिया ' विद्युदन्तरिकाः - विद्यत्सम्पातेऽन्तरं =मिक्षाग्रहणस्यावरोधो येषां विद्युदन्तरिकाः विद्युति दीप्यमानायां भिक्षार्थं नाटन्तीति भावः ; 'उहियासमणा उष्ट्रिकाश्रमणाः- उष्ट्रिका = मृत्तिकामयो भाजनविशेषः, तत्र प्रविष्टा ये श्राम्यन्ति तपस्यन्ति त 'से जे इमे' इत्यादि । ( से जे इमे) ये जो (गामा - गर - जाब - संनिवे सेमु ) ग्राम आकर आदि स्थानों से लेकर संनिवेश तक में (आजी त्रिया) गोशालक के मतानुयायी (भवति) होते हैं, (तं जहा) जैसे- (दुघरंतरिया) दो घर के अन्तर से जो भिक्षा लेते हैं, (निघरंतरिया) तीन घर के अन्तर से जो भिक्षा लेते हैं, (सत्तवरंत रिया) सात घरों के अन्तर से जो भिक्षा लेते हैं, (उप्पलवेंटिया) कमल के नालों की जो भिक्षा करते हैं, ( घरसमुदाणिया) बहुत घरों से जो भिक्षा लेते हैं, (विज्जुयंतरिया) बिजली चमकने पर जो भिक्षा नहीं लेते हैं, (उट्टियासमणा) मिट्टी के किसी bar3e वर्तन - nA~da आदि में प्रविष्ट हो कर जो तप करते 'से जे इमे' त्याहि. ( से जे इमे ) तेथे ? (गामा - गर - जाव - संनिवेसेसु) गाम सार आहि स्थानोथी साने संनिवेश सुधीमां (आजीविया) गोशासना मतानुयायी (भवति) होय छे, (तंजहा ) वा (दुघरंतरिया) में धरने म ंतर राजी ने लिक्षा से छे, (तिघरंत रिया) व धरने मंतर राणी ने लिक्षा से छे. (सत्तघरंतरिया) सात घरोना अंतस्थी ने मिक्षा से छे. (उप्पलवेंटिया) भजना नाजनी ? लिक्षा 4रे छे, (घर सामुदाणिया) घां घरोथी ? भिक्षा से छे, (विज्जुयंतरिया) विभजी यम त्यारे ने लिक्षा सेता नथी, ( उट्टियासमणा) भाटीनां Page #694 -------------------------------------------------------------------------- ________________ पवर्षिणी-टीका सू. 59 आजीविक विषये भगवद्गौतमयोः संवादः 633 of एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं परियायं पाउजित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उबवसारो भवंति । तहिं तेसिं गई, बावीसं सागरोवमाई ठिई, अणाराहगा, सेसं तं चेव ! sU0 59 ॥ उष्ट्रिकाश्रमणाः; ' ते णं एयारूवेणं विहारेणं विहरमाणा' ते खलु एतद्रूपेण विहारेण विहरन्तः, 'बहूई वासाइं परियायं पाउणित्ता ' बहूनि वर्षाणि पर्यायं पालयित्वा, 'कालमासे कालं किञ्चा' कालमासे कालं कृत्वा, 'उक्कोसेणं अच्चुए कप्पे देवताए उक्तारो भवंति ' उत्कर्षेण अभ्युते कल्पे देवत्वेनोत्पत्तारो भवन्ति, ' तहिं तेसिं गई तत्र तेषां गतिः, 'बावीसं सागरोवमाई ठिई ' द्वाविंशतिं सागरोपमानि स्थितिः । 'अणाराहगा' अनाराधकाः, ' सेसं तं चेव' शेषं तदेव ॥ sU0 59 ॥ " हैं, इस प्रकार जो अभिग्रह वाले हैं, (ते गं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई परियाय पाउणत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उवबत्तारो भवति) ये सब इस प्रकार विहार करते हुए बहुत वर्षों तक इस पर्याय को पा - कर काल अवसर में काल करके उत्कृष्ट बारहवें देवलोक अच्युत कल्प में देव की पर्याय से उत्पन्न होते हैं । (तहिं तेसिं गई ) वहीं पर उनकी गति होती है । (बावीसं सागरोंक माई ठिई) 22 सागर की इनकी स्थिति वहां होती है । (अणाराहगा ) ये सब अनाराधक होते हैं । (सेसं तं चेव) अवशिष्ट पूर्ववत् समझना चाहिये ॥ सू. 59 ॥ ना काई मेटां वासण-काठी आदिमां प्रविष्ट थईने जे तपश्चर्या करे छे, आ प्रकाअलिग्द्द्वाजा ? छे, (ते णं एयारूवेणं विहारेणं विहरमाणा बहूइं वासाइं परियाय पाउणत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववतारो भवंति ) मा अधा सा प्रहारे विडार 4242तां धांवरसेओ सुधी आ पर्यायने पाळीने काल अवसरे काल करीने उत्कृष्ट मारमा अच्युत कल्पमां हेबंनी पर्यायथी उत्पन्न थाय छे. (तहिं तेसिं गई ) त्यां तेभनी गति थाय छे, (बावीस सागरोवमाई ठिई) भावीश सागरनी तेभनी स्थिति त्यां hoya che. (aNArAMhagA ) mA अधा अनाराध होय छे. (सेसं तं चेव ) माडीनुं मधु पूर्व अभी समन्वु लेहये. (सू. यह) Page #695 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम्--सेजे इमे गामागर जाव सण्णिवेसेसु पव्वैया समणा भवंति, तं जहा-अत्तुक्कासिया परपरिवाइया भूइकम्मिया भुजो भुजो कौयकारगा, ते णं एयारूवेणं विहारेणं विहर टीका-' से जे इमे' इत्यादि । ' से जे इमे गामागर जाव सण्णिवेसेसु पव्वैया समणा भवंति' अथ य इमे ग्रामाऽऽकर यावत्सन्निवेशेषु प्रजिताः श्रमणा भवन्ति । तद्भदान् दर्शयितुमाह-' तं जहा' तद्यथा 'अत्तुकासिया' आमोत्कर्षिकाःआत्मन उत्कर्षः श्रेष्ठत्वं सोऽस्त्येषामित्यात्मोत्कर्षिकाः-आत्मगौरवदर्शकाः, 'परपरिवाइया' परपरिवादिकाः--परेषां परिवादो=निन्दाऽस्ति येषां ते परपरिवादिकाः-परनिन्दका इत्यर्थः, 'भूइकम्मिया' भूतिकर्मिकाः-भूतिकर्म-ज्वरितानां बाधाप्रशमनार्थं भस्मदानं तदस्ति येषां ते भूतिकर्मिकाः, 'भुजो भुज्जो कौयकारगा' भूयोभूयःकौतुककारका -भूयोभूयः= पुनः पुनः कौतुकं परेषां सौभाग्यादिनिमित्तं स्नपनादि तत्कर्तारः, य्द्वा-कुतूह्ल्कार्काः। ते णं एयारूवेणं विहारेणं विहरमाणा' ते खल्वेतद्रूपेण विहारेण विहन्तः 'बहूई से जे इमे गामागर' इत्यादि । (से जे इमे) जो ये (गामागर-जाव संनिवेसेसु) ग्राम आकर आदि से लेकर संनिवेश तक के स्थानों में प्रवजित संयमी श्रमण हैं, जैसे-(अत्तुक्कासिया) अपनी आत्मा के गौरव को दिखाने वाले, (परपरिवाइया) स्वमत को अच्छा समझकर दूसरों की निंदा करने वाले, (भूइकम्मिया) भूतिकर्म करने वाले-ज्वरित व्यक्तियों की बाध को शमन करने के लिये भस्म को देने वाले, (भुजो 2 कौयकारगा) पुनः पुनः अनेक प्रकार के कौतुक करने वाले, ( ते णं एयारूवेणं विहारेणं विहरमाणा) वे सब इस प्रकार के आचार में रहते हुए. (बहूई वासाइं सामण्णपरियागं पाउणंति) बहुत वर्षों तक श्राम 'से जे इमे गामागर' त्याहि. (से जे इमे) 2 / (गामा-गर-जाव-संनिवेसेसु) गाम 2 ॥ 42 आदिथी लईने संनिवेश सुधीना स्थानमां प्रवजित संयमी श्रमण छे; जेवा 3-(अत्तुक्कासिया) पाताना मात्भाना गौरवने हेमावा(परपरिवाइया) पोताना भतने सारे। समझने मानी नि। 42पापा, (भूइकम्मिया) भूतिकर्म करवावाळा--जवरथी पीडाता माणसनां दुःख शमन करवा माटे भस्म मावा, (भुजो भुजो कौयकारगा) पापा2 मने prA2i 8औतु 42वापा, (ते णं एयारूवेणं विहारेणं विहरमाणा) te 5412 ॥ Page #696 -------------------------------------------------------------------------- ________________ uttafort - टीका सु. 60 आत्मोत्कर्षकादिविषये भगवद् गौतमयोः संवादः 635 माणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तर्हि तेसिं गई, बावीसं सागरोवमाइं ठिई, परलोगस्स अणाराहगा, सेसं तं चैव ॥ sU0 60 ॥ . वासाईं सामण्णपरियागं पाउणंति ' बहूनि वर्षाणि श्रामण्यपर्याय पालयन्ति ' पाउणित्ता' पालयित्वा ' तस्स ठाणस्स अणालोइयपडिकंता ' तस्य स्थानस्य अनालोचितप्रतिक्रान्ताः ' कालमासे कालं किच्चा ' कालमासे कालं कृत्वा ' उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवे देवत्ताए उववत्तारो भवंति ' उत्कर्षेणाच्युते कल्पे आभियोगिकेषु-अभियोगे = आज्ञाकर्मणि नियुक्ता अभियोगिकास्तेषु - आज्ञाकारिषु देवेषु देवत्वेनोपपत्तारो भवन्ति, एतेषां देवत्वं चारित्राराधकत्वेन, आभियोगिकत्वं चात्मोत्कर्षादिख्यापनात्; ' तहिं तेसिं गई ' तत्र तेषां गतिः, ' बावीसं सागरोवमाई ठिई ' द्वाविंशतिं सागरोपमानि स्थितिः, 'परलोमस्स अणाराहगां ' परलोकस्याऽनाराधकाः ' सेसं तं चेव ' शेषं तदेव ॥ sU0 60 ॥ पर्याय को पालते हैं, ( पाउणित्ता) पालकर (तस्स ठाणस्स अणालोइयपडिकंता ) उन पापस्थानों की आलोचना एवं प्रतिक्रमण किये विना ( कालमासे कालं किच्चा ) काल अवसर में कालकर ( उक्को सेणं अच्चुए कप्पे आभिओगिएसु देवे देवताए उववत्तारो भवति) अधिक से अधिक अच्युतदेवलोक के अभियोगिक देवों में- जो इन्द्र आदि के आज्ञाकारी होते हैं, उत्पन्न हो होते हैं, / चारित्र की आराधना करने वाले होने से ये देवपर्याय तो पालते हैं, परंतु आत्मोत्कर्ष आदि ख्यापन करने के कारण इन्हें आभियोगिक आयारमां रडीने (बहूई वासाई सामण्णपरियागं पाउणंति) घणां वरसों सुधी श्रीभएय-पर्यायने पाणे छे, ( पाउणित्ता) पाणीने ( तस्स ठाणस्स अणालोइयपडिक्कता) ते पापस्थानोनी याबोयना तेन प्रतिभा र्या वगर (कालमासे कालं किच्चा) अस अवसरमा अझ उरीने (उक्कोसेणं अच्चुए कप्पे आभिओगि एसु देवेसु देवत्ताए उववत्तारो भवंति) वधारेभां पधारे abhyuta devaleounA Aliyo gika देवामां, जे ईंद्र आदिना आज्ञाकारी होय छे; उत्पन्न थाय छे. चारित्रनी आराधना करवावाळा हेआवाथी ते देवपर्याय ते पामे छे; परंतु आत्मत्क Page #697 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् - से जे इमे गामागर जाव सण्णिवेसेसु णि. हगा भवति, तं जहा - बहुरया 1, जीवपएसिया 2, अव्वत्तिया 636 टीका -' से जे इमे ' इत्यादि । ' से जे इमे गामागर जाव सष्णिवे से' अथ य इमे ग्रामाकर यावत् - संनिवेशेषु 'णिण्हगा' निह्नवाः - निहुवते = अपलपन्तिअन्यथा प्ररूपयन्तीति निह्नवाः = मिथ्यात्वाभिनिवेशाजिनोक्तार्थस्यापलापका इत्यर्थः, यथ जमाल्यादयः; ते कतिविधा भवन्ति ? इत्याकाङ्क्षायां दर्शयति- 'तं जहा ' तवथा- ' - 'बहुरया बहुरता :- बहुषु समयेषु रताः - आसक्ताः- - बहुभिरेव समयैः कार्यं सम्पद्यते, नैकेन समयेन जाति के देवों में जन्म धारण करना par3अता है । ( तहिं तेसिं गई) वहीं पर इनकी गति एवं (बावीसं सागरोवमाई ठिई) स्थिति 22 सागर की कही गई है । ( परलोगस्स अणाराहगा ) ये परलोक के अनाराधक कहे गये हैं । (सेसं तं चेव) अवशिष्ट पूर्ववत समझना चाहिये ॥ सू. 60 ॥ 'से जे इमे गामागर' इत्यादि । ( से जे इमे ) जो ये (गामागर - जाव - सणि वेसेसु) ग्राम आकर आदि स्थानों से लेकर संनिवेश तक कथित स्थानों में रहने वाले ( णिण्हगा भवंति ) जमालि आदि निबमिथ्यात्व के अभिनेवेश से जिनोक्त अर्थ के अपलापक होते हैं; जैसे - ( बहुरया जीवपरसिया अव्वत्तिया सामुच्छेइया दोकिरिया तेरासिया अवद्धिया इच्चेते सत्तपत्रयहिगा) बहुरत- बहुरतों का ऐसा सिद्धान्त है कि कार्य अनेक समयों में ही होता आदि ख्यापन करवाना कारणे तेमने आभियागिक जातिना देवामां जन्म धारण 42वे। थडे छे. (तहिं तेसिं गई ) त्यां तेभनी गति, तेभन (बावीसं सागरोव माई ठिई) स्थिति 22 सागरनी उडेसी che. (paralogassa aNArAhagA) tethe parakheounA मनाराध उडेवाय छे. (सेसं तं चेव ) माडीनु मधु पूर्व प्रभाग समन्वु लेहये. (सू. यह) " जे इमे गामागर ' छत्याहि. (जे इमे) तेथे ? (गामागर जाव सण्णिवेसेसु) गाभ, vyA42 साहि स्थानाथी बने सनिवेश सुधीनां उडेसां स्थानामा रहेवावाजा (णिण्हगा भवंति ) जमालि जेवा निहनव-मिथ्यात्वना अभिनिवेशथी जिन भगवाने कहेला अर्थंना असाथ होय छे; नेवा - ( बहुरया जीवपएसिया अव्वत्तिया सामुच्छेया दोकिरिया तेरासिया अबद्धिया इच्चेते सत्त पवयणणिण्हगा ) (1) बहुरत - महुरताना एवा सिद्धांत के कार्य अनेक समयेआमां ज थाय छे एक Page #698 -------------------------------------------------------------------------- ________________ पीयवर्षिणी-टीका सू. 61 निह्नव विषये भगवद्गौतमयोः संवादः 7 3, सामुच्छेइया 4, दोकिरिया 5, तेरासिया 6, अबजिया 7, इत्येवंवादिनो बहुरताः-जमालिमतानुयायिनः 1; 'जीवपएसिया ' जीवप्रदेशिकाः-एक एव चरमप्रदेशो जीव इत्यभ्युपगमाज्जीवप्रदेशो विद्यते येषां ते तथा, एकेनाऽपि प्रदेशेन न्यूनो जीवो न भवति, अतो येनैकेन प्रदेशेन पूर्णः सन् जीवो भवति, स एवैकः प्रदेशो जीवो भवतीत्येवंविधवादिनः तिष्यगुप्ताचार्यमतानुयायिनः 2; ' अव्वत्तिया' अव्यक्तिकाः-अव्यक्तं समस्तमिदं जगत् , साध्वादिविषये श्रमणोऽयं देवो वाऽयम् इत्यादिविविक्तप्रतिभासोदयाऽभावात्, ततश्चाध्यक्तम् अस्फुटं वस्तु-इति मतमस्ति येषां तेऽव्यक्तिकाः, अथवा अविद्यमाना साध्वादिव्यक्तिरेषामित्यव्यक्तिकाः, आषाढाचार्यशिष्यमताऽन्तर्वर्तिनः 3, "सामुच्छेइया' सामुच्छेदिकाः-प्रतिक्षणं नारकादिभावानां समुच्छेद-क्षयं वदन्तीति सामुच्छेदिकाः-क्षणक्षयिभावप्ररूपका अश्वमित्रमतानुयायिनः 4; 'दोकिरिया' द्वैक्रियाः-द्वेक्रिये=शीतवेदनोष्णवेदनादिहै, एक समय में न्हीं। ये जमालिमत के अनुयायी होते हैं 1 / जीवप्रदेशिक :का ऐसा कहना है कि जीव एक चरमप्रदेशस्वरूप ही है । जीव यदि एक भी प्रदेश से न्यून हो तो वह जीवसंज्ञा प्राप्त नहीं कर सकता; अतः जिस एक प्रदेश से परिपूर्ण होकर वह जीव कहलाता है वह उस एकप्रदेशस्वरूप ही है। ये तिष्यगुप्त आचार्य के मतानुयायी होने हैं 2 / अव्यक्तिक का यह कहना है कि यह समस्त जगत साधु आदि के विषय में सर्वश्रा अव्यक्त है; क्यों कि ये देव हैं, ये श्रमण हैं-इस प्रकार का भिन्न 2प्रतिभास नहीं होता है। इसलिए वास्तविक क्या है यह सब अव्यक्त-अस्फुट है । अथवा ये अव्यक्तिक जन किसी को भी साधुव्यक्ति नहीं मानते हैं । ये आषाढाचार्य के शिष्यों के मत के अन्तर्वर्ती माने जाते हैं 3 / सामुच्छेदिक-मतवादी प्रत्येक पदार्थ को क्षणविनश्वर मानते हैं। ये अश्वमित्र के मत के अनुयायी हैं 4 / द्वैक्रिय-मतवादी की ऐसी मान्यता है कि एक ही समय में समयमा नलि. मा भासिनतना मनुयायी हाय छे. (2) जीवप्रदेशिक-मनु एवुं कहेवुं छे के जीव एक चरम-प्रदेश-स्वरूप ज छे. जीव जे एक प्रदेशथी न्यून (कम) होय ते ते जीवसंज्ञा प्राप्त करी शके नहि. आथी जे एक प्रदेशथी परिपूर्ण होय ते जीव कहेवाय छे, ते एक प्रदेश स्वरूप ज छे. आ तिष्यशुत मायायन भतानुयायी होय छे. (3) अव्यक्तिक-समर्नु अभ कहेवुं छे के आ समस्त जगत साधु आदिना विषयमां सर्वथा अव्यक्त छे, केमके तेओ देव छे, आ श्रमण छे, आ प्रकारने judo judo प्रतिभास हतो नथी. एथी वास्तविक शुं छे ए बधुं अव्यक्त-अस्कुट छे. अथवा आ अव्यक्तिक अने कोईने पण साधु व्यक्ति मानता नथी. आ अषाढासाय्ण्ना शिष्याना भतना मतपत्ती मनाय छे. (4) सामुच्छेदिक-मामले पदार्थने क्षणभंगुर माने छे, तेओ अश्वायत्रना मतना अनुयायी che. Page #699 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे इच्चेते सत्त पवयणणिण्हगा केवलं चरियालिंगसमाणा मिच्छास्वरूपे एकस्मिन् समये जीवोऽनुभवति इत्येवं वदन्ति ये ते द्वैक्रियाः क्रियाद्वयानुभवप्ररूपिणो गङ्गाचार्यमतानुयायिनः 5, 'तेरासिया' त्रैराशिकाः-त्रीन् राशीन-जीवाऽजीव-नोजीवरूपानं वदन्ति ये ते त्रैराशिकाः-राशित्रयाख्यापका इत्यर्थः-रोहगुप्ताचार्यमतानुसारिणः 6; 'अबद्धिया' अबद्धिकाः-जीवः कर्मणा बद्धो न भवति, किन्तु कञ्चुकवत्स्पृष्टो भवति इत्येवं वदन्ति ये तेऽबद्धिकाः, गोष्ठामाहिलमतावलम्बिनः 7; उपलक्षणं चैतद्वान्तसम्यक्त्वानामन्येषामपि । 'इच्चेते सत्त पवयणणिण्हगा' इत्येते सप्त प्रवचननिह्नवाः-प्रवचनं जिनागमं निहनुवते अपलपन्ति, अन्यथा तदेकदेशस्य चाऽभ्युपगमात् ते प्रवचननिह्नवाः, केवलं-' चरियालिंगसमाणा' चर्यालिङ्गसमान :--चर्यया= भिक्षाटनादिक्रियया लिङ्गेन-रजोहरणादिना च समानाः साधुतुल्याः, ते पुनः कीदृशाः ?, एक जीव दो विरुद्ध क्रियाओं का भी अनुभव करता है। शीतवेदना एवं उष्णदना ये दो परस्पर में एक समय में विरुद्ध हैं। इन्हें जीव एक समय में भोगता है । ये गंगाचार्य के मत के अनुयायी होते हैं. 5 / त्रैराशिक मतवालेका ऐसा कहना हैं कि जीवों की तीन राशिया~ हैं(1) जीव, (2) अजीव एवं (3) नोजीव्। ये रोहगुप्त के मत के अनुयायी हैं 6 / अबद्धिक लोग ऐसी प्ररूपणा करते हैं कि जीव और कर्म का बंध नहीं होता है। सिर्फ जव के साथ कर्म कंचुक की तरह स्पृष्ट रहा करते हैं । ये गोष्ठमाहिल के मत को मानने वाले होते हैं 7 / यह उपलक्षणस्वरूप है, इससे सम्यक्त्वरहित क्रिया करने वालों का भी ग्रहण हुआ है । इस प्रकार ये सात प्रवचन-जिनागम के निह्नव हैं । (केवल चण्यिआलिंगसमाणा) मात्रा चर्या-भिक्षा याचना आदि क्रिया तथा लिङ्ग-रजोहरणादि साधु के चिह्नों की अपेक्षा इन में समानता (5) द्वैक्रिय-मेमनी मेवी मान्यता 404 समयमा 4 मे विरुद्ध जियामाना पण मनुभव 42 छे. शीतवेदना-तभ04 उष्णवेदना 241 मे 52252मां एक समयमां विरुद्ध छे. तेमने जीव एक समयमां भेगवे छे. तेओ गंगायाय् ना भतना अनुयायी होय छे. (6) त्रैराशिक-तेसा मेम 49 छ वानी 3 राशिया छ, (1) 01 (2) 21 तमन (3) no01. तेस्। शगुप्तना मतना अनुयायी छ. (6) अबद्धिक-तेसा सेभ pra35 42 छ के जीव अने कर्मने बंध थतुं नथी. मात्र जीवनी साथे कर्म कंचुकनी पेठे. स्कृष्ट रहेलां (चेटी रहेलां लागी रहेलां) छे. आ गोष्ठमाहिलना मतने मानवा वाळा होय छे. आ उपलक्षणस्वरूप छे, माटे सम्यकत्वरहित किया करवावाळानुं पण ग्रहण थाय छे. आ प्रकारे आ सात प्रवचन-जिनागमनां निह्नवछ् केवलं चरियालिंगसमाणा) मात्र यर्या-भिक्षा यायना साहिहिया तथा Page #700 -------------------------------------------------------------------------- ________________ पीयूषषिणी-टीका. स्व. 60 निह्नव विषये भगवद्गीतमयोःसंवादः 639 दिट्टी बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूइं वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता कालमासे इत्यत्राह-मिच्छादिट्ठी' मिथ्यादृष्टयः-मिथ्या विपरीता दृष्टिः मतं येषां ते तथा, एते सप्त निह्नवकाः 'बहूहिं' बहुभिः । 'असब्भावुब्भावणाहिं' असद्भावोद्भावनाभिःअसद्भावानाम् अविद्यमानार्थानाम् उद्भावनाः-उत्प्रेक्षणानि-आरोपणानि, ताभिः, 'मिच्छन ताभिणिवेसेहि य'. मिथ्यात्वाभिनिवेशैश्च-मिथ्यात्वोदये अभिनिवेशाः स्वमतस्थापनाऽऽग्रहास्तैः 'अप्पाणं च परं च तदुभयं च ' आत्मानञ्च परञ्च तदुभयञ्च 'बुग्गाहेमाणा' व्युद्ग्राहयन्तः स्वमते स्थापयन्तः, "वुप्पाएमाणा' व्युत्पादयन्तः जिनवचनविरुद्धप्ररूपणाजनितपापमुपार्जयन्तः, 'विहरित्ता' विहृत्य, 'बहूई वासाइं' बहूनि वर्षाणि 'सामण्णपरियागं' श्रामण्यपर्याय पाउणंति' पालयन्ति, ' पाउणित्ता' पालयित्वा 'कालमासे. है। (मिच्छादिट्ठी) ये सातों ही निह्नव मिथ्यादृष्टि हैं । (बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा) ये अनेक प्रकार के असद्भावों की उद्भावनाओं से-अविद्यमान पदार्थों की कल्पनाओं से, तथा मिथ्यात्वादिक में अभिनिवेशों से-अपने मत को स्थापन करने रूप आग्रहों से अपनी आत्मा को, दूसरों को तथा स्व-पर इन दोनों को अपने मत में स्थापित करते हुए एवं जिनमत के विरुद्ध प्ररूपणा करने से उत्पन्न पाप का उपार्जन करते हुए (विहरित्ता) विचरते हैं । इस लिंग-रजोहरण आदि साधुनां चिहनी अपेक्षाए तेओमां समानता छे. (मिच्छादिट्ठी) से सातय नीन भिथ्याइष्टि छे. (बहूहिं असब्भावुब्भावणाहिं :मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमान्ना.)तेओ अनेक प्रकारना असदभावोनी उद्दभावनाथी-अविद्यमान पदार्थोनी कल्प ना करवाथी तथा मिथ्यात्व आदिकमां अभिनिवेशथी-पिताना मतनुं स्थापन करवा रूपी आग्रहथी, पिताना आत्माने, बीजाओने तथा पिताना उपरांत आ बन्नेने पिताना मतमां स्थापित करतां तेम ज जिनमतनी विरुद्ध pr35॥ 42वाथी उत्पन्न थतै पानुपान 42दि (विहरित्ता) वियरे छ. 2 ॥ प्रारे ते (बहूई वासाइं सामण्णपरियायं पाउणंति) मने परमी सुधी आवाज प्रकारना आचार-विचारमां तन्मय बनीने श्रमण्यपर्यायनुं पालन Page #701 -------------------------------------------------------------------------- ________________ 640 औपपातिकसूत्रे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जसु देवत्ताए उववन्तारो भवति । तहिं तेसिं गई, एक्कतीसं सागरोवमाइं ठिई, परलोगैस्स अणाराहगा, सेसं तं चैव ॥ sU0 61 ॥ मूलम् - से जे इमे गामागार जाव सण्णिवेसेसु मणुया काले kier' कालमासे कालं कृत्वा 'उक्कोसेणं' उत्कर्षेण 'उवरिमेसु गेवेज्जेसु' उपरितनेषु मैक्यकेषु ' देवत्ताए उववत्तारो भवति ' देवत्वेनोपपत्तारो भवन्ति । ' तहिं तेसिं गई ' तत्र तेषां गतिः, ' एकतीसं सागरोवमाई ठिई ' एकत्रिंशत्सागरोपमानि स्थितिः, 'परलोगस्स अणाराहगा ' परलोकस्याऽनाराधकाः, 'सेसं तं चेव ' शेषं तदेव ॥ sU0 61 ॥ टीका--' से जे इमे ' इत्यादि । ' से जे इमे ' अथ य इमे ' गामा-गरजाव - सण्णिवेसेसु ' ग्रामास्स् कर - यावत्सन्निवेशेषु ' मणुया भवंति ' मनुजा भवन्ति, इस प्रकार ये (बहू वासाई सामण्णपरियायं पाउणंति) अनेक वर्षों तक इसी प्रकार के आचार-विचारों में तन्मय बने हुए श्रामण्यपर्याय का पालन करते रहते हैं । ( पाउजित्ता कालमा से कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवत्ताए उववत्तारो भवति) पालकर काल अवसर काल करके अधिक से अधिक उपरिम ग्रैवेयकों में देव की पर्याय से उत्पन्न होते हैं । ( तहिं तेसिं गई, एकतीसं सागरोवमाई ठिई, परलोगस्स अणाहारगा, सेसं तं चेव) वहीं पर उनकी गति एवं 31 सागर प्रमाण स्थिति होती है । ये परलोक के अनाराधक कहे गये हैं । अवशिष्ट सत्र पूर्ववत् समझना चाहिये ॥ सू. 61 ॥ 'से जे इमे' इत्यादि । (से जे इसे), जो ये (गामा - गर- जाव-सण्णिवे सेसु मणुया भवति ) ग्राम आकर यावत् सन्निवेशों में मनुष्य रहते हैं, (तं जहा ) जैसे- (अप्पारंभा अप्पपरिग्गहा रे छे. (पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवता उवषत्तारो भवंति ) पाणीने अस अवसरे अब उरीने वधारेभां पधारे (परिभ ग्रैवेय्|भां देवनी पर्यायथी उत्पन्न थाय छे. ( तहिं तेसिं गई एक्कतीसं सागरोवमा ठिई परलोगस्स अणाहारगा सेसं तं चेव) त्यां तेमनी गति, तेन 31 सागर प्रमाणु स्थिति हेआय che. tee paraleAkanA अनाराधक कहेवाय छे. आकीनुं बधु... पूर्व प्रमाणे समजवुं जोइए. (सू. 60) ' से जे इमे ' इत्याहि. (से जे इमे) तेथे ? ( गामागर जाव सण्णिवेसेसु मणुया भवति ) Page #702 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू.62 अल्पारम्भादिमनुष्य विषये भगवदगौतमयोःसंवादः641 भवंति; तं जहा-अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा 'तं जहा' तद्यथा-'अप्पारंभा' अल्पारम्भाः-अल्प आरम्भः कृष्यादिना पृथिव्यादिजीवोपमर्दो येषां ते तथा, 'अप्पपरिग्गहा' अल्पपरिग्रहाः अल्पः-परिग्रहः धनधान्यादिस्वीकाररूपो येषां ते तथा, 'धम्मिया' धार्मिकाः-धर्मेण प्राणातिपातादिविरमणरूपेण चरन्ति ये ते धार्मिकाः, 'धम्माणुया' धर्मानुगाः-धर्ममनुगच्छन्ति ये ते धर्माऽनुगाः, कुत इत्थम् ? अत्राऽऽह-'धम्मिट्ठा' धर्मेष्टाः-धर्म एवेष्टो-वल्लभो येषां ते ध्र्मेस्स्त्ताः। अथवाधर्मिष्ठाः धर्मोऽस्ति येषां ते धर्मिणः, त एवातिशययुक्ता धर्मिष्ठाः । 'ध्म्म्क्खाई। धर्मख्यातयः-धर्मात् ख्यातिः प्रसिद्धिर्वेषां ते ध्र्म्ख्यात्य्ः। अथवा धर्माऽऽख्यायिनः-धर्ममाख्यान्ति-भव्येभ्यः प्रतिपादयन्तीति धर्माख्यायिनः । 'धम्मप्पलोई' ध्र्म्प्र्लोकिन्ः। धम्मिया धम्माणुया) अल्प आरंभी-जो पृथिव्यादिक जीवों के उपमर्दन वाले कृष्यादिक रूप आरंभ को अल्प करते हैं वे, अल्पपरिग्रही अर्थात् जिनके धनधान्यादिक के स्वीकाररूप ममत्वभाव अल्प होता है वे, धार्मिक-प्राणातिपातादिक विरमणरूप धर्म से जो युक्त होते हैं वे, तथा-धर्मानुग-धर्मपद्धति के अनुसार जो चलते हैं वे, (धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा) धर्मेष्ट-धर्म ही जिन्हें प्रिय है वे, अथवा धर्मिष्ठ--धर्म के अतिशय से जो युक्त हैं वे, धर्मख्याति-धर्म से जिनकी ख्याति हुई है वे, अथवा-धर्मख्यायीभव्यजनों के लिये जो श्रुतचारित्ररूप धर्म का कथन करने वाले होते हैं वे, धर्मप्रलोकी धर्म को जो उपादेयरूप से मानते हैं वे, धर्मपरञ्जन-धर्म के सेवन करने में जो अधिक साम, nyA42 तभी सन्निवेशामा भनुष्य 2 छ, (तं जहा) सेवा, (अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया) a65 मारली-2 पृथिवी mAEi वाने दुःख देवावाळा कृषि आदिक रूप आरंभने अल्प (ओछां) करे छे तेओ, अल्प परिग्रही-जेना धन धान्य आदिकना स्वीकार रूप ममत्वभाव a5 होय छे तेओ, धार्मिक-प्राणातिपातआदिकना विरमणरूप धर्मथी जे युक्त होय छे तेओ, तथा धर्मानुगधर्मपद्धतिने अनुसरीने जे चाले छे तेओ, (धम्मिट्रा धम्मक्खाई, धम्मप्पलोई, धम्मपलज्जणा धम्मसमुदायारा) घण्ट-धर्म ज जेमने ईष्ट-प्रिय छे तेओ, अथवा धर्मिष्ठ-धर्मना अतिशयथी जेओ युक्त छे तेओ, धर्मख्याति-धर्मथी जेओनी ख्याति (प्रसिद्धि) थई छे तेओ, अथवा धर्मख्यायी भव्य जिनेने माटे जे श्रुतचारित्र रूप धर्मनुं कथन करवावाळा होय छे तेओ, धमप्रकी-धमने जे उपादेयरूपथी माने छे तेओ, धर्म Page #703 -------------------------------------------------------------------------- ________________ 642 औगपातिकसूत्रे धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियाणंदा साहूहि~ एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए, एगचाओ अपडिविरया, एवं जाव पडिग्गहाओ, एगच्चाओ कोहाओ 'धम्मपलज्जणा' धर्मप्ररञ्जनाः-धर्मे प्ररज्यन्ति आसजन्ति-परायणा भवन्ति ये ते धर्मप्ररञ्जनाः । 'धम्मसमुदायारा' धर्मसमुदाचाराः-धर्मः समुदाचारः सदाचारो येषां ते धर्मसमुदाचाराः । 'धम्मेणं चेव वित्तिं कप्पेमाणा' धर्मेणैव वृत्तिं कल्पयतः-धार्मिकजीविका निर्वहन्तः, 'सुसीला' सुशीलाः शोभनाचारवन्तः 'सुव्बया' सुत्रताः= शोभनव्रतवन्तः 'सुप्पडियाणंदा' सुप्रत्यानन्दाः-सुष्टु प्रत्यानन्दः-चित्ताऽऽह्रदो येषां ते तथ , ' साहूहिं' साधुभ्यः साधुसमीपात्-साध्वन्तिके प्रत्याख्याय 'एगच्चाओ' एकस्मात स्थूलरूपात् न तु सर्वस्मात् 'पाणाइवायाओ' प्राणातिपातात् =परप्राणव्यपरोपणतः, 'पडिविरया' प्रतिविरताः निवृत्ताः, 'जावज्जीवाए' यावजीव-जीवनपर्यन्तमित्यर्थः, 'एगचाओ अपडिविरया' एकस्मात् =सूक्ष्मरूपात् अप्रतिविरताः=अनिवृत्ताः । एवं जावपरिगहाओ' एवं अनुराग संपन्न होते हैं वे, धर्मसमुदाचार-धर्म ही जिनका उत्तम आचार हैं वे, धम्मेणं चेव वित्तिं कप्पेमाणा) तथा जो धर्म से ही अपनी जीविका चलाते हैं वे, (सुसीला सुव्बया मुप्पडियाणंदा) शोभन आचार जिनका है वे, सुव्रत-निरतिचार व्रतों के जो पालन करने वाले हैं वे, सुप्रत्यानन्द-जिनका चित्त सदा अच्छी तरह से आनंदलंपन्न रहा करता है वे, तथा जो (साहू हिं एगच्चाओ) साधु के समीप प्रत्याख्यान लेकर केवल एक (पाणाइवाधाओ) स्थूल प्राणातिपातरूप से ( जावज्जीवाए पडिविरया) जीवनपर्यन्त प्रतिविरत -निवृत्त रहते हैं, (एगचाओ अपडिविरया) परंतु सूक्ष्मरूप प्राणातिपात से विरक्त नहीं रहते हैं , (एवं जाव प्ररंजन-धर्मनुं सेवन करवामां जे अधिक अनुरागसंपन्न होय छे तेओ, धर्मसमुहाया2-धर्म भनी उत्तम माया2 छ तेसो, (धम्मेणं व वित्तिं कप्पेमाणा) तथा धर्मथी 4 पोतानुं न यावे छ तसा, (सुसीला सुव्वया सुप्पडियाणंदा ) शासन याया2 रेना छ तेसा, सुव्रत-निरतियार व्रतनुं जेओ पालन करवावाळ छे तेओ, सुप्रत्यानंद-जेमनुं चिर. हंमेशां सारी रीत मानसपन्न 2 ॥ 42 छ तेस, तथा रेसा (साहूहि गच्चाओ) साधुनी पासे प्रत्याध्यान साधने उपस मे (पाणाइवायाओ) स्थूलमायातिपात35 पायथा (जावज्जीवाए पडिविरया) वनपर्यन्त प्रतिवि2त-निवृत्त 29 छ, (एगच्चाओ अपडिविरया) परंतु सूक्ष्म प्रातिपातथी vi24त 2ता नथी तेसो, एवं जाव Page #704 -------------------------------------------------------------------------- ________________ utrafift टीका सु. 62 अल्पारम्भादिमनुष्य विषये भगवद्गौतमयोः संवादः 643 माणाओ मायाओ लोहाओ पेजाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरैरईओ मायामोसाओ मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया, एगच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए, , यावत्परिग्रहात्, यावच्छब्देन - मृषावादाऽदत्तादान - मैथुनानि बोद्धव्यानि । ' एगच्चाओ' एकस्मात् = स्थूलात् 'कोहाओ' क्रोधात्, 'माणाओ' मानात्, 'मायाओ' मायायाः, 'लोहाओ ' लोभात्, 'पेज्जाओ' प्रेयसः, ' दोसाए ' द्वेषात् ' कलहाओ कलहात् 'अब्भक्खाणाओ' अभ्याख्यानात् = पैशुन्यात्, 'परपरिवायाओ ' परपरिवादात् ' अरैरईओ ' अरतिरतिभ्याम् ' मिच्छादंसणसल्लाओ' मिथ्यादर्शनशल्यात् 'पडिविरया' प्रतिविरताः= भावतो विरताः ' जावज्जीवाए ' यावज्जीवं जीवनपर्यन्तम् ; 'एगच्चाओ अपडिविरया ' एकस्मात्-सूक्ष्मात् अप्रतिविरताः 'एगच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एगचाओ अपडिविरया ' एकस्मादारम्भसमारम्भात्प्रतिविरता यावज्जीवमेकस्मादप्रति पडिग्गहाओ) तथा इसी तरह स्थूल मृषावाद, स्थूल अदत्तादान, स्थूल मैथुन एवं स्थूल परिग्रह से विरक्त रहते हैं वे, ( एगच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ दोसा कहाओ अभक्खाणाओ पेसुण्णाओ परपरिवायाओ अरैरईओ मायामोसाओ मिच्छादंसण सल्लाओ पडिविरया जावज्जीवाए) इसी प्रकार स्थूल क्रोध, मान, माया, लोभ, राग, द्वेष, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, अरति, रति, मायामृषा, एवं मिथ्यादर्शनशल्य से जीवनपर्यन्त प्रतिविरत रहा करते हैं, ( एगच्चाओ अपडिविरया ) किन्तु सूक्ष्म क्रोधादिकों से प्रतिविरत नहीं रहते हैं, ( एगच्चाओ आरंभसमारंभाओ पडि पडिग्गहाओ ) तथा सेवी 4 ते स्थूल भृषावाह, स्थूल महत्ताहीन, स्थूल मैथुन, ते स्थूल परिग्रड्थी ने विरस्त रहे छे तेथेओ, ( एगच्चाओ कोहाओ माणाओ माया ओ लोहाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरैरईओ मायामोसाओ मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए) अहारे स्थूल ओध, मान, भाया, बोल, राग, द्वेष, उसड, अल्याध्यान, पैशुन्य, घरपरिवाह, अरति, रति, भायाभूषा, तेभन bhithyaadrshnzalyathI जीवनपर्यन्त प्रतिविरत रह्या छे, ( एगच्चाओ अपडिविरया ) परंतु सूक्ष्म डोध आद्विमेथी प्रतिविरत रहेता नथी. ( एगच्चाओ आरंभ Page #705 -------------------------------------------------------------------------- ________________ 644 औपपातिकसूत्रे एगच्चाओ अपडिविरया, एगच्चाओ करणकारावणाओ पडिविरया जावजीवाए, एगच्चाओ अपडिविरया, एगच्चाओ पयणपयावणाओ पडिविरया जावजीवाए, एगच्चाओ पयणपयावणाओ अपडिविरया, एगच्चाओ कोहण-पिट्टण-तज्जण-तालण-वह विरताः 'एगचाओ करणकारावणाओ' एकस्मात्करणकारणात् =स्वयम् नुष्टानं करणं, प्रेरणया परहस्तात्कारणम् , तयोःसमाहारः, तस्मात् 'पडिविरया' प्रतिविरताः, 'जावजीवाए ' यावजीवम् , 'एगचाओ अपडिविरया' एकस्मादप्रतिविरताः गज्ञामाज्ञादिभिः कारणैः । 'एगचाओ पयणपयावणाओ पडिविरया जावज्जीवाए' एकस्मात्पचनपाचनात्-पचनं स्वहस्तात्पाककरणं, पाचनं-परद्वारेण, तस्मात्प्रतिविरताः यावजीच, 'एगचाओ पयणपयावणाओ अपडिविरया' एकस्मात् प्च्न्पाच्नाद्प्र्तिविर्ताः। 'एगचाओ कोट्टणपिट्टण-सज्जण-तालण-वह-बंध-परिकिळेसाओ' एकस्मात्कुट्टन-पिट्टन-तर्जन-ताडन विरया जावज्जीवाए ) ऐसे ही वे स्थूल आरंभ--समारंभ से ही जीवनपर्यंत विरक्त रहते हैं, सूक्ष्म आरंभसमारंभ से न्हीं। (एगचाओ करणकारावणाओ पडिविरया) कोई ऐसे हैं जो केवल स्वयं करने से एवं दूसरों से कराने से जीवनपर्यन्त विरत रहते हैं, (एगच्चाओ अपडिविरया) कोई ऐसे हैं जो राजाकी आज्ञा-आदि के कारण इनसे प्रतिविरत नहीं हैं, ( एगच्चाओ पयण-पयावणाओ पडिविरया जावजीवाए ) कोई 2 ऐसे हैं जो पचन-पाचन क्रिया से जीवन पर्यन्त विरत हैं। (एगचाओ पयणपयावणाओ अपडिविरया) कोई 2 ऐसे हैं जो इन पचन-पाचनादि क्रियाओं से विरत नहीं हैं । ( एगच्चाओ समारंभाओ पडिविरया जावज्जीवाए) तभ04 ते 28 मार-मार लथी पण जीवनपर्यन्त विरक्त रहे छे, सूक्ष्म आरंभ-समारंभथी विरक्त नथी रहेता. (एगच्चाओ करणकारावणाओ पडिविरया) सेवा छ ? 42वा साथी बन5 त विरत डाय छे. (एगच्चाओ अपरिविरया) पाछे ? शनी माज्ञा माहिना पारणे तेनाथी प्रतिविरत होता नथी, (एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए) सेवा छरे पयन-पायन लियाथी नयंत विरत छ. (एगच्चाओ पयणपयावणाओ अपडिविरया) अध कई एवा छे के जे आ पचन-पाचन आदि कियाएथी विरस नथी. (एगच्चाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया Page #706 -------------------------------------------------------------------------- ________________ पीयूषधर्षिणी-टोकाम.62 अल्पारम्भादिमनुष्यविषये भगवद्गौतमयोःसंवाद:45 बंध-परिकिलेसाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया, एगच्चाओ ण्हाण-मदण-वण्णग-विलेवण-सह-फरिस रस-रूव-गंध-मल्ला-लंकाराओ पडिविरया जावजीवाए, एगञ्चाओ -वध-बन्ध-परिक्लेशात्-तत्र कुट्टनम् छेदनम्, पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननम् , तर्जनम्= 'ज्ञास्यसि रे जाल्म ! ' एतद्रूपं भर्त्सनं, ताडनं चपेटादिना हननम्, वधः= प्राणव्यपरोपणं, बन्धः-रज्जुपाशादिना बन्धनम् , परिक्लेशो बाधोत्पादनं तेषां समाहारः तस्मात् 'पडिविरया' प्रतिविरताः = निवृत्ताः 'जावजीवाए' यावज्जीवम् , 'एगचाओ अपडिविरया' एकस्मात् अप्रतिविरताः = अनिवृत्ताः। 'एगच्चाओ ण्हाण-मद्दण-वण्णग-विलेवण-सद्द-फरिस-रस - रूव-गंध-मल्ला-लंकाराओ पडिविरया जावज्जीवाए ' एकस्मात् स्नान-मर्दन-वर्णक-विलेपन-शब्द--स्पर्श-रस कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया जावज्जीवार) कोई 2 ऐसे हैं जो कुट्टन-छेदन, पिट्टन-पीटना-वस्त्रादिक का जिस प्रकार मुद्गरादिक से कूटना होता है उसी प्रकार मुद्गर-मूसल आदि से पीटना-कूटना, तर्जन-खोटे बचनों द्वारा भर्त्सना करना, ताडन-चपेटा थप्पड-आदि मारना, वध-प्राणव्यपरोपण करना, बन्ध-रज्जुपाश आदि से किसी को बांधना, एवं परिक्लेश-किसी को बाधा आदि उत्पन्न करमा, इन सब कार्यों से यावज्जीवन प्रतिविरत हैं, ( एगचाओ अपडिविरया) कोई 2 ऐसे हैं जो इन क्रियाओं से प्रतिविरत नहीं हैं । ( एगच्चाओ ण्हाण-मद्दण-वण्णग-विलेवण-सद-फरिस-रस-रूब-गंध-मल्ला-लंकाराओ पडिविरया जावज्जीवाओ) जावजावाए) से छे 2 टन-छन, पिट्टन-पीट- पहनने प्रकारे मुदुगर आदिथी कूटे छे ते प्रकारे मुगर (धोका) मूसल (सांबेलां) आदिथी पीटवा-कूटवा, तर्जन-खेटां खराब वचनो द्वारा भत्सना करवी, ताडन तमाचा , 2-57 मा भार, 15-prANuvyaparopaY 429 (भारी नाम), म्ध्दोरडांना पाश आदिथी कोईने बांधवुं, तेमज परिकलेश-केईने बाधा दुःख) माहि पया. मी मां थी वनपर्यन्त प्रतिविरत छ. (एगच्चाओ अपडिविरया) मेवा छ 2 मा जियामाथी प्रतिविरत नथी. (एगच्चाओ ण्हाण-मद्दण वण्णग-विलेवण-सह-फरिस-रस-स्व-ध-मल्ला-लंकारामओ Page #707 -------------------------------------------------------------------------- ________________ ओपपातिकसूत्र अपडिविरया, जे यावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति तओ वि एगञ्चाओ पडिविरया जावज्जोवाए, एगच्चाओ अपडिविरया ॥ sU0 62 ॥ रूप-गन्ध-माल्या'-लङ्कारात्प्रतिविरता यावज्जीवम् , 'एगच्चाओ अपडिविरया' एकस्मादप्रतिविरताः-तत्र वर्णकः अङ्गरागः, अन्यत् स्पष्टम् । तथा-'जे यावण्णे तहप्पगारा' ये यावन्तस्तथाप्रकाराः 'सावज्जजोगोवहिया' सावद्ययोगौपधिकाः-साद्यवयोगाः सावधयोगयुक्ताश्च ते औपधिकाः मायाप्रयोजनाश्चेति तथा, 'पर-पाण-परियावणकरा' परप्राणपरितापनकराः 'कम्मंता' कर्मान्ताः=कृष्यादिव्यापारांशाः 'कज्जति' क्रियन्ते, 'तओ वि एगचाओ पडिविरया' ततोऽपि एकस्मात् प्रतिविरताः प्रतिनिवृत्ताः, 'एगच्चाओ अपडिविरया' एकस्मात् अप्रतिविरताः अनिवृत्ताः सन्ति ॥ sU0 62 ॥ कोई 2 ऐसे हैं जो जीवनपर्यन्त स्नान से, मर्दन से, विलेपन से, शब्द, रूप, गंध, रस, स्पर्श इन इन्द्रियों के भोगों से, माला एवं अलंकार आदि से निवृत्त हैं। ( एगच्चाओ अपडिविरया) कोई 2 ऐसे भी हैं जो इनसे बिलकुल ही प्रतिविरत नहीं हैं। जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कज्जंति) इसी प्रकार के और भी जितने सावधयोगोपधिक अर्थात्-सावद्ययोगयुक्त और मायाकषायजन्य तथा दूसरों के प्राणों को परिताप pahu~cAne वाले जो कृष्यादि व्यापार हैं, ( तओ वि) उनसे भी कितनेक ऐसे मनुष्य हैं जो (एगचाओ पडिविरया जावज्जीवाए ) एकान्ततः पडिविरया जावज्जीवाओ) वा डाय छ न त स्नानथी, मर्दनथी, अंगरागथी, विलेपनथी, शब्द-स्पर्श--रूप-गंध-रस ए इद्रिना लोगोथी मने भाणा तभ04 ma2 माहिथी निवृत्त छ. (एगच्चाओ अपडिविरया) AI मे paY छ रे तेनाथी misase on prativirata Data नथी. (जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति) मे रे मीत पषु 28साधयोगोषधि एटले सावद्यगयुक्त अने मायाकषायजनित तथा बीजा जीना प्राणने परिता5 पयाना2 2 कृषि मा व्यापार छ, (तओवि) तनाथी पर मीना टेटमा मेवा मनुष्य छ 2 (एगच्चाओ पडिविरया जावज्जीवाए) वनपर्यन्त Page #708 -------------------------------------------------------------------------- ________________ पीवपषिणी-टीका मु.63 अल्पारम्भादिमनुष्यविषये भगवद्गीतमयोःसंवादः647 मूलम्-तं जहा-समणोवासगा भवंति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव-संवर-निज्जर-किरियाअहिगरण-बंध-मोक्ख-कुसला असहेजा देवा-सुर-नाग टीका-ये पूर्व सामान्येन कथितास्त एव विशेषेण कथ्यन्ते-'तं जहा' तद्यथा-ते मनुजाः, 'समणोवासगा भवंति' श्रमणोपासकाः साधुसेवकाः-श्रावकाः भवन्ति, ते कीदृशाः सन्ति ? अत्राऽऽह-'अभिगयजीवाजीवा' अभिगतजीवाजीवाः-अभिगताःयथावस्थितस्वरूपेण ज्ञाता जीवा अजीवाश्च यैस्ते तथा, जीवाजीवतत्त्वज्ञानवन्त इत्यर्थः; 'उवलद्धपुण्णपावा' उपलब्धपुण्यपापाः-उपलब्धे यथावस्थितस्वरूपेण विज्ञाते पुण्यपापे यैस्ते तथा, तत्त्वतो विज्ञातपुण्यपापस्वरूपा इत्यर्थः; 'आसव-संवर-निज्जर-किरियाअहिंगरण-बंध-मोक्ख-कुसला' आस्रव-संवर-निर्जरा-क्रिया-धिकरण-बन्ध-मोक्षकुशलाः-तत्रास्रवः आत्रवति अविशति अष्टविधं कर्मसलिलं येन आत्मसरसि स आस्रवः= जीवनपर्यंत प्रतिविरत हैं, तथा कितनेक ऐसे हैं जो (एगञ्चाभो अपडिविरया) इनसे प्रतिविरत नहीं हैं । sU0 62 ॥ तं जहा समणोवासगा' इत्यादि । (तं जहा) इसी प्रकार (समणोवासगा भवंति) अन्य श्रमणोपासक होते हैं; जो कि (अभिगयजीवाजीवा) जीव और अजीव के यथार्थ स्वरूप के ज्ञाता होते हैं, (उवलद्धपुण्णपावा) पुण्य एवं पाप का यथावस्थित स्वरूप जिन्होंने अच्छी तरह जान लिया है, (आसव-संवर-निज्जर-किरिया-अहिगरण-बंध-मोक्ख-कुसला) आस्रव, संवर, निर्जरा, क्रिया, अधिकरण, बंध, मोक्ष इनमें हेय कौन 2 हैं और उपादेय कौन 2 हैं: इस प्रकार हेय और उपादेय के ज्ञान से जिनका भाव परिपक्व हो चुका है। प्रतिविरत छ, तथा डेटा सेवा छ 2 (एगच्चाओ अपडिविरया) तनाथी प्रतिविरत नथी. (सू. 12) 'तं जहा समणोवासगा' त्याहि. (तं जहा) मे शत (समणोवासगा भवंति) 2 shrbho|पास्4 सय छ, (अभिगयजीवाजीवा) 271 अने अपना यथार्थ 2135ना ज्ञाता डाय छ, (उवलद्धपुण्णपावा) पुष्य तभ04 पातुं यथास्थित 21352मासे सारी रीते समल दीधेछ, (आसव-संवर-निज्जर-किरिया-अहिगरण-बंध-मोक्ख-कुसला) मालप, 12, नि , लिया, अधि425, मध, मोक्ष, म उय Page #709 -------------------------------------------------------------------------- ________________ ओपपातिक जाता है उसी संबर है। गुप्ति, मिथ्यात्वाविरतिप्रमादकषाययोगरूपः, संवरः - संवियते = निस्ध्यते आस्रवत्कर्म येन परिगामेन स संवरः, समितिगुप्तिप्रभृतिभिरात्मसरसि आस्रवत्कर्मसलिलानां स्थगनमित्यर्थः ; निर्जरानिर्जरणं कर्मणां जीवप्रदेशेभ्यः परिशटनं-- विशरणं, सा च-देशतः कर्मक्षयरूपा, क्रिया = कायिकयादिका, अधिकरणम्- अधिक्रियते नरकगतियोग्यतां प्राप्यते आत्माऽनेनेत्यधिकरणम्द्रव्यतो गन्त्रीयन्त्रादि, भावतः क्रोधादिकम्, बन्धः - जीवस्य कर्मपुद्गलसम्बन्धः; मोक्षःजिस प्रकार नौका में छिद्रों द्वारा जल का प्रवेश होता रहता है इसी प्रकार इस आत्मारूप सरोवर में जिसके द्वारा अष्टविध कर्मरूप जल का आगमन होता है उसका नाम आस्रव है । मिथ्यादर्शन, अविरति, प्रमाद, कषाय एवं योग के भेद से यह आस्रव अनेक प्रकार का है । छिद्रों के बंद करने से जिस प्रकार नौका में पानी का आना रुक प्रकार जिन परिणामों से आते हुए कर्म रुक जाते हैं उन परिणामों का नाम समिति एवं परीषह आदि के भेद से यह संवर अनेक प्रकार का बतलाया गया है। जीवप्रदेश से कर्मों के एकदेश का नाश होना इसका नाम निर्जरा है । काय आदि संबंधी व्यापारों का नाम क्रिया है । नरकगति में जाने की योग्यता जीव जिसके द्वारा प्राप्त करता है वह अधिकरण है । द्रव्य और भाव के भेद से यह दो प्रकार का है। यहां पर भाव अधिकरण का कथन है, अतः वह क्रोधादिक कषायरूप जानना चाहिये । जीव का एवं कर्मपुद्गलों का परस्पर में एक क्षेत्रावगाहरूप संबंध का नाम बंध है । समस्त कर्मों के शुं छे अने उपादेय शुं छे आवी रीते हेय अने उपादेयना ज्ञानथी जेना भाव परिपक्व थई गया होय छे. जेवी रीते नौकामां छिद्रो द्वारा जळना प्रवेश थया करे छे तेवी ज रीते आ आत्मारूप सरोवरमां जेना द्वारा आठे प्रकारनां क रूपी जलनुं आगमन थाय छे तेनुं नाम आसव छे. मिथ्यादर्शन, अविरति, प्रमाद, कषाय तेमज यागना भेदथी आ आस्रव अनेक प्रकारना थाय छे. छिद्रोने अध करवाथी जेवी रीते नौकामां पाणीनुं आववुं राकाई जाय छे तेवी ज रीते जे परिणामेआथी आवनारां कर्म रोकाई जाय एवां परिणामेआनुं नाम संवर छे. गुप्ति, समिति तेमज परीषहु आदिना भेदथी आ संवर अनेक प्रकारना बताववामां आव्या छे. जीव-प्रदेशथी कर्मोना एक देश नष्ट थाय तेनुं नाम निर्जरा छे. काय आदि संबंधी व्यापारानु नाम क्रिया छे. नरकगतिमां जवानी याग्यता जीव जेना द्वारा प्राप्त करे छे ते अधिकरण छे. द्रव्य तथा भाव ना भेदथी ते बे प्रकारना छे. अहीं' भाव- अधिकरणनुं कथन छे तेथी ते क्रेष आदिक कषायरूप जाणवुं जोईए. जीवने तेमज कर्म पुद्गलाना परस्परमां एकक्षेत्रावगाडुंरूप संबंध छे, तेनुं नाम अंध छे. समस्त कर्मना अत्यंत--आत्यंतिक क्षयनुं नाम meAkSa che. 648 Page #710 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 60 अल्पः रम्भादिमनुष्य विषये भगवद्गौतमयोः संवादः 649 सकलकर्मक्षये सति जीवस्य कर्मसंयोगापादितरूपरहितस्य साद्यपर्यवसानम् अन्याबाधमवस्थानम्, उक्तं च नीसेसम्म विगमो मुक्खो जीवस्स सुद्धरुवस्स । साइणपज्जवसाणं अव्वाबाहं अवत्थाणं ॥ 1 ॥ छाया - निश्शेषकर्मविगमो मोक्षो जीवस्य शुद्धरूपस्य । साद्य पर्यवसानम् अध्याबाधम् अवस्थानम् ॥ इति ॥ 6 तेषां द्वन्द्वः, तत्र कुशलाः, आस्रवादीनां हेयोपादेयतास्वरूपज्ञानिन इत्यर्थः, 'असहेज्जा ' असाहाय्याः - अविद्यमानं साहाय्यं - देवादिसाहाय्यं स्वस्यैव धर्मजनितसामर्थ्यातिशयात् येषां ते तथा, यद्वा -- स्वयं कृतं कर्म स्वयमेव भोक्तव्यमिति ज्ञात्वा मनोदौल्याभावात् परसाहाय्यानपेक्षा इत्यर्थः । 'देवा-सुर - नाग - जक्ख - रक्खस - किंनर - किंपुरिस- गरुल- गंधव्त्र - महोरगाइएहिं देवगणेहिं ' देवा - सुर- नाग - यक्ष - राक्षसात्यन्त - आत्यन्तिक-क्षय का नाम मोक्ष है । समस्त कर्मों के क्षय होने पर उनके संयोग से आपादित मूर्तित्व का शीघ्र ही पर्यवसान जीव में हो जाता है, इससे अमूर्तित्वरूप स्वभाव का प्राचुर्य होने से उसका अव्याबाधरूप से अवस्थान हो जाता है। कहा भी हैसमस्त कर्मों का विगम ही मोक्ष है और वही जीव का शुद्ध स्वरूप है, इस स्वरूप के प्राप्त होते ही जीव का अवस्थान अव्याबाधरूप से आत्मा में हो जाता है। जो " असाहाय्या " हैं अर्थात् धर्मजनित सामर्थ्य के अतिशय से देवादिकों की सहायता की स्वप्न में भी इच्छा नहीं रखते हैं; अथवा अपने द्वारा कृत शुभाशुभ कर्म आत्मा स्वयं ही भोग करता है दूसरों की सहायता इसमें कार्यकारी नहीं हो सकती - इस प्रकार की मानसिक दृढता के कारण जो दूसरों की सहायता की थोर्3I सी भी पर्वाह नहीं करते हैं । (देवा - मुर-नाग-जक्ख समस्त कर्मोना क्षय थवाथी तेमना संचागथी आपादित मूर्तित्वनुं तरत ज पवसान जीवमां थई जाय छे तेथी अमृति त्वरूप पेआताना स्वभावनुं प्राच थवाथी तेनु अव्याबाधरूपथी अवस्थान थई जाय छे. कह्युं पण छे--समस्त कर्मानु... विगम एज मेआक्ष छे, अने एज जीवनुं शुद्ध स्वरूप छे. आ स्वरूपने प्राप्त थतां ज जीवतुं अवस्थान आव्याबाध रूपथी आत्मामां थै लय छे. 'असाहाय्या' छे अर्थात् धर्म थी उत्पन्न थता सामर्थ्यना अतिशयथी देव आफ्रिकानी सहायतानी स्वप्नमां पण ईच्छा राखता नथी. अथवा पेआताना द्वारा करायेलां शुभ अशुभ कर्म आत्मा पोते ज भागवे छे, खीजानी सहा एमां काम आवी शकती नथी. आ प्रकारनी मानसिक दृढताना कारणे जे खीजानी सहायतानी जरा पण परवाह श्र्रता नथी. ( देवा - सुर-नागजक्ख - रक्खस - किंनर - किंपुरिस - गरुल - गंधव्व - महोरगाइएहिं देवगणेहिं निमांथाओ Page #711 -------------------------------------------------------------------------- ________________ 650 औपपातिक जक्ख- रक्खस- किन्नर - किंपुरिस - गरुल- गंधव्त्र - महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणैक्कमणिजा, निग्गंथे पावयणे णिस्संकिया णिक्कंखिया निव्वितिगिच्छा लट्ठा गहिया किंनर - किंपुरुष - गरुड - गन्धर्व - महोरगादिकैःकैः - तत्र देवाः = वैमानिकाः असुरा:--असुरकुमाराः, नागाः=नागकुमाराः, असुरा नागा इमे उभये भवनपतयः; यक्षाः राक्षसाः किंनराः किंपुरुषाः - एते चत्वारो व्यन्तरविशेषाः, गरुडाः गरुडध्वजाः सुपर्णकुमाराः भवनपतिविशेषाः, गन्धर्वाः महोरगाव व्यन्तरविशेषाः, तत्प्रभृतिभिः देवगणैः ' निग्गंथाओ पावयणाओ' नैर्ग्रन्थात् प्रवचनात् ' अणैक्कमणिज्जा' अनतिक्रमणीयाः = अचालनीयाःनिर्ग्रन्थप्रवचनात् तान् चालयितुं देवादयोऽप्यसमर्था इति भावः । ' निग्गंथे पावयणे ' नैर्ग्रन्थे प्रवचने ' निस्संकिया ' निःशङ्किताः = शङ्कारहिताः, 'निक्कंखिया ' निष्काङ्क्षिताः= परमतानभिलाषिणः, ' निव्वितिमिच्छा' निर्विचिकित्साः - फलं प्रति संदेहवर्जिताः, 'लद्धड्डा ' लब्धार्थाः - अर्थश्रवणात्, 'गहियट्ठा ' गृहीतार्थाः - अर्थावधारणात्, 'पुच्छि - रक्खस- किंनर - किंपुरिस - गरुल- गंधव्त्र - महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयाओ ऐकमणिज्जा) देव, असुरकुमार, नागकुमार, यक्ष, राक्षस, किंनर, किंपुरुष, गरुड, सुपर्णकुमार, गन्धर्व एवं महोरग इत्यादिक देवगणों द्वारा भी जो निर्ग्रन्थ प्रवचन से एक बाल भी विचलित नहीं किये जा सकते हैं, (निग्गंथे पावयणे णिस्संकिया किंखिया णिव्वितिमिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा) निर्ग्रन्थप्रवचन में जिनकी श्रद्धा निःशंकित है, निष्कांक्षित है- परमत की ओर जिनके हृदय में जाने की अथवा उसे सराहने आदि की थोर्3I सी भी अभिलाषा नहीं है, निर्विचिकित्सागुण से जो भरपूर हैं, फल के प्रति जिनकी श्रद्धा संदेह से सर्वथा रिक्त है, जो लब्धार्थ हैं, गृहीतार्थ 4 - पावणयाओ अणैक्कम णिज्जा ) हेव, मसुरडुभार, नागडुभार, यक्ष, राक्षस, डिनर, छिंयुरुष, गरुड, सुपर्णा कुमार, गंधर्व तेभन महोरग त्या हि देव्गणेआ द्वारा पण जे निग्रंथ प्रवचन वडे एक वाळ जेटला पण विचलित उरी शाता नथी, ( निम्गंथे पायवणे णिस्संकिया, णिक्कंखिया णिव्वितिगिच्छा लट्ठा गहिट्ठा पुच्छियट्ठा अभिगयट्ठा ) निरृन्थ अवयनमां नेभनी श्रद्धा नि:शकित छे, कांक्षा वगरना छे--परमतनी तरफ जवानी जेमना हृदयमां अभिलाषा जरा पण नथी, अथवा परमतनी praza'sA आदि करवानी किंचित पण अभिलाषा नथी, निविचिकित्सा-गुणथी जे भरपूर छे. फळना तरफ Page #712 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू.63 अल्पारम्भादिमनुष्यविषये भगवदगौतमयोःसंवादः651 पुच्छियहाअभिगयट्ठा विणिच्छियट्ठा अहि-मिंज-पेमा-णुरागरत्ता,अयमाउसो! निग्गंथे पावयणे अढे, अयं परमहे, सेसं अणडे, ऊसियफलिहा अवंगुयदुवारा चियत्तं-तेउर-घरप्पवेसा बहूहिं यद्वा' पृष्टार्थाः-संदिग्धार्थस्य प्रश्नकरणात् , 'अभिगया' अभिगतार्थाः-पृष्टार्थस्याभिगमात् 'विणिच्छियहा' विनिश्चितार्थाः-पदार्थानां विनिश्चयात्, 'अहि-मिंज-पेमाणुराग-रत्ता' अस्थिमज्जाप्रेमानुरागरक्ताः अस्थीनि='हड्डी' इति प्रसिद्धानि, मजा-अस्नां मध्यगतो धातुविशेषः, तासु अस्थिमज्जासु प्रवचनस्य प्रेमानुरागेण प्रेमरूपेणानुरागेण रक्ता ये ते तथा, ते श्रावकाः पुत्रादीन् संबोध्य वदन्ति 'अयमाउसो' इत्यादि । इदं हे आयुष्मन् ! 'निग्गंथे पावयणे' नैर्ग्रन्थं प्रचनम् , 'अहे' अर्थः मोक्षस्य कारणम् , अतएव-'अयं परमट्टे इदं परमार्थः सारभूतः, 'सेसे अणटे' शेषमनर्थम्-शेष-नैर्ग्रन्थप्रवचनभिन्नं कुप्रवचनं धनधान्यपुत्रकलत्रादिकं च अनर्थ व्यर्थम् , 'ऊसियफलिहा' उच्छ्रितस्फटिकाः-उच्छितम् उन्नतं स्फटिक स्फटिकमिव चित्तं येषां ते तथा, स्फटिकवनिर्मलहृदया इत्यर्थः; हैं, पृष्टार्थ हैं, अभिगतार्थ हैं, (विणिच्छियट्ठा) विनिश्चितार्थ हैं, (अहि-मिज-पेमा-णुरागरत्ता) प्रवचन के प्रति अनुराग जिनकी नश-नश में भरा हुआ है । ऐसे ये श्रावक जन वार्तालाप के प्रसंग में अपने 2 पुत्रादिकों को अथवा अन्यजनों को इस प्रकार कह कर समझाते-बुझाते हैं-(अयमाउसो! निग्गंथे पावयणे अटे अयं परमढे सेसे अणहे) हे आयुष्मन् ! यह निम्रन्थ प्रवचन ही मोक्ष का कारण है इसलिए यही परमार्थभूत है । इससे भिन्न जो कुप्रवचन है-मिथ्यादृष्टियों द्वारा उपदिष्ट प्रवचन है वह, तथा धन, धान्य, पुत्र एवं कलत्रादि, अनर्थ के कारण हैं। इन व्यक्तियों का (ऊसियफलिहा) हृदय स्फटिक जेमनी असंदिग्ध श्रद्धा छे, जे लब्धार्थ छे, गृहीतार्थ छे, पृष्टार्थ छे, अभि वार्थ छ, (विणिच्छियदा) विनिश्चिआर्थ छे, (अद्वि-मिंज-पेमा-गुराग-रत्ता) जेनी नसे-नसमां प्रवचन प्रति अनुराग भरेलो होय छे. एवा ए श्रावक जन वार्तालापना प्रसंगमां पितपोताना पुत्रादिकने अथवा बीजा लोकोने मा मारे 4डीने समनवे-मुआवे छ-(अयमाउसो! निग्गंथे पावयणे अद्वे, अयं परमटे, सेसे अणद्वे) उ मायुभन् ! म नियन्य प्रयन भोक्ष 41295 छे. माटे एज परमार्थभूत छे. तेनाथी बीजा जे कांई प्रवचन छे ते मिथ्यादष्टिए द्वारा उपदेशायेलां प्रवचन छे, ते, तथा धन, धान्य, पुत्र तेमज कलत्र माल, मन ना 41265 छ. 2 ॥ व्यतिमान 45 (ऊसियफलिहा ) 23Ti4 Page #713 -------------------------------------------------------------------------- ________________ 652 औपपातिकसूत्रे सील-व्वय-गुण-वेरमण-पञ्चक्खाण-पोसहो-ववासेहिं चउद्दसट्टमुदिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेत्ता 'अवंगुयदुवारा ' अपावृतद्वाराः दानार्थमर्थिभ्य उद्घाटितद्वारा इत्यर्थः, 'अवंगुय' इति देशीयः शब्दः, 'चियत्तंतेउरघरप्पवेसा' त्यक्तान्तःपुरगृहप्रवेशाः-त्यक्तः-प्रीत्या प्रदत्तः, अन्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीया इत्य्र्थ्ः। ते कथंभूता विहरन्तीत्याह-' चउद्दस-द्वमु-दिव-पुण्णमासिणीसु' चतुर्दश्यष्टम्युद्दिष्टापौर्णमासीषु 'बहूहि' बहुभिः, 'सील-व्वय-गुण-वेरमण-पच्चक्रवाण-पोसहो-ववासेहिं' शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोषधो-पवासैः-अस्य व्याख्याऽत्रैवोत्तरार्धे त्रिषष्टितमे सूत्रेऽवलोकनीया । चतुर्दश्यष्टम्युदिष्टापौर्णमासीपु-इह-'उहिष्टा' इत्यनेन अमावास्या गृह्यते । मणि के समान निर्मल रहा करता है । (अवंगुयदुवारा) इनके धर के दरबाजे सदा दानके लिये खुले रहा करते हैं, (चियत्तं-तेउर-घर-पवेसा) राजा के अंतःपुर में भी इनको आने-जाने की कोई भी रोक-टोक नहीं होती है । (बहूहिं सील-यय-गुण-वेरमणपञ्चक्खाण-पोसहोववासेहिं चउद्दसटुमुदिट्ठपुण्णमासिणीसु) 'शील' शब्द से सामायिक, देशावकाशिक, पोषध, अतिथिसंविभाग ये चार लिये जाते हैं। 'व्रत' से पांच अणुव्रत, गुण से तीन गुणव्रत लिये जाते हैं। विरमण-मिथ्यात्व से निवृत्त होना, प्रत्याख्यान-पर्वदिनों में निषिद्धवस्तुका त्याग करना । पोषधोपबास-(पोषं धत्ते) इस व्युत्पत्ति से धर्म की वृद्धि को जो करता है वह पोषध कहलाता है, अर्थात् चतुर्दशी, अमावास्या, अष्टमी, पूर्णिमा, ये पोषध कहलाते हैं; इन पर्वदिनों में आहार, शरीरसत्कार, अब्रह्मचर्य, और सावधव्यापार इन चारों मणिना 2i निमण 2 ॥ 42 छ, (अवंगुयदुवारा ) तमना 52ना 42वात सहा हान भाटे घा. 2 ॥ 42 छ. (चियत्तंतेउरघरप्पवेसा) 2011 अत्:पुरमां पण तेमने आववा-जवानी कोई पण जातनी रेक-टेक थती नथी, (बहूहिं सील-वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं चउद्दसमुद्दिद्वपुण्णमासिणीसु) '16' शथी सामायि, देशावशि4, पोषध, मतिथिसवि. मासमे yA2 समपान छे. 'prata'thI पाय मानत, 'गुथी त्रए गुरुव्रत लेवानां छे, विरमण-मिथ्यात्वथी निवृत्त थवुं, प्रत्याख्यान-पर्वना दिवसोमा निषिद्ध स्तुनी त्या 42वो. पोषधोपवास(पोषं धत्ते) मा व्युत्पत्तिथी धर्मनी वृद्धिने जे करे छे ते पिषध कहेवाय छे, अर्थात् चतुर्दशी, अमवास्या, अष्टमी, पूर्णिमा, ए पिषध कहेवाय छे. आ दिवसोमां-पर्वदिवसोमां AhA2, शरीरसत्कार, अब्रह्मचर्य अने सावघव्यापार ए चारेयने त्याग Page #714 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका सू.63 अल्पारम्भादिमनुष्य विषये भगवदगौतमयोःसंवादः653 समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणंओसहभेसजेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणा विहरंति, विहचतुर्दश्यादिषु तिथिषु 'पडिपुण्णं' प्रतिपूर्ण पोसह ' पोषधं, ' सम्म' सम्यक् 'अणुपालेत्ता' अनुपाल्यः 'समणे निग्गंथे' श्रमणान् निर्ग्रन्थान् 'फासुएसणिज्जेणं' प्रासुकैषणीयेन, 'असण-पाण-खाइम-साइमेणं' अशन-पान-खाद्य-स्वाद्येन, 'वत्यपडिग्गह-कंबल-पायपुंछणेणं' वस्त्रपतद्ग्रहकम्बलपादप्रोञ्छनेन, तत्र पतद्ग्रहः पात्रं, पादप्रोञ्छनं-रजोहरणम् , 'ओसहभेसज्जेणं' औषधभैषज्येन 'पाडिहारिएण य पीढफलग-सेजा-संथारएणं' प्रातिहारिकेण च पीठफलकशय्यासंस्तारकेग-तत्र पीठम् = आसनं, फलकम् अवष्टम्भनफलकं, शय्या वसतिः, यद्वा बृहत्संस्तारक;, संस्तारकः लघुतरः, एषां समाहारद्वन्द्वः, ततस्तेन, 'पडिलाभेमाणा' प्रतिलम्भयन्तः ददतः, 'विहरंति' का त्याग करना पोषधोपवास है; इस तरह बारह प्रकार के श्रावक धर्म को (सम्म अणुपालेत्ता) अच्छी तरह पालन करते हैं । (समणे निग्गंथे) श्रमणनिम्रन्थों को (फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं) प्रासुक-एषणीय अशन, पान, खाद्य तथा स्वाद्य ऐसे चारों प्रकार के आहारों से (वस्थ-परिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं) एवं वस्त्र, पात्र, कम्बल, रजोहरण, औषध, (पाडिहारिएण य पीढफलगसेज्जासंथारएणं पडिलामेमाणा विहरंति) एवं प्रातिहारिक (पडिहारा) पीठ (बाजोट) फलक (पाट) शय्या (वसति) और संस्तारक आदि से, मुनियों को प्रतिलाभित करते हुए विचरते हैं, अर्थात् उन्हें इन पूर्वोक्त वस्तुओं को आवश्यकतानुसार प्रदान करते हैं, (विहरित्ता भत्तं 423 ॥ ते पोषधोपवास छ. 2 ॥ शत mA2 542i zrA14 भने ( सम्म अणुपालेत्ता) सारी ते पालन 42 छ. (समणे निग्गंथे ) श्रम निर्थ थाने (फासुएसणिज्जेणं असण-पाण-खाइण-साइमेणं) प्रासु-मेषणीय मशन, पान, भाध तथा स्वाध सेवा न्यारेय prA2ना माहारथी, (वत्थ-परिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं) तेमन वस्त्र, पात्र, 5, 202, मौषध, लेष4, (पाडिहारिएण य पीठ-फलग-सेज्जा-संथारएणं पडिलाभेमाणा विहरंति) तभ04 प्रातिरि4 (पउइडा21) pI8 (माले) 314-58, शय्या (वसति) मने स्स्तारक आदिथी मुनिने प्रतिलाभित करता विचरे छे, अर्थात् तेओ आ उपर 49सी वस्तुमाने मावश्या प्रमाणे महान 4रे छे. (विहरित्ता भत्तं पच्चक्रांति) Page #715 -------------------------------------------------------------------------- ________________ 654 औपपातिक रित्ता भत्तं पच्चक्खंति, ते बहूई भत्ताई अणसणाए छेदेंति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति, तर्हि तेसिं गई, बावीसं सागरोवमाई ठिई, आराहगा, सेसं तहेव ॥ sU0 63 ॥ " विहरन्ति, ' विहरिता' विहृत्य ' भत्तं पच्चक्खति ' भक्तं प्रत्याख्यान्ति = परित्यजन्ति, 'अणसणाए छेदेंति' अनशनया छिन्दन्ति, ' छेइता ' छित्त्वा ' आलोइयपडिकंता ' आलोचितप्रतिक्रान्ताः, ' समाहिपत्ता ' समाधिप्राप्ताः, ' कालमासे' कालमासे ' कालं किच्चा ' कालं कृत्वा ' उक्कोसेणं अच्चुए कप्पे ' उत्कर्षतोऽच्युते कल्पे ' देवत्ताए उबवत्तारो भवंति ' देवत्वेन उपपत्तारो भवन्ति । ' तहिं तेसिं गई' तत्र तेषां गतिः, 'बावीस सागरोवमाई ठिई ' द्वाविंशतिं सागरोपमानि स्थितिः, 'आराहगा ' आराधकाः, ' सेसं तहेव ' शेषं तथैव ॥ sU0 63 ॥ 6 पञ्चक्खंति) पश्चात् अन्तिम समय में भक्तप्रत्याख्यान करते हैं, (ते बहूई भत्ताई अणसणाए छेदेंति) वे अनेक भक्तों का अनशन द्वारा छेदन करते हैं, (छेदित्ता आलोइयपडिकंता सामाहिपत्ता कालमासे कालं किच्चा ) छेदन कर अपने पापस्थानों की आलोचना एवं प्रतिक्रमण करके वे समाधिसहित काल अवसर में काल कर (उक्कोसेणं अच्चुए कप्पे देवत्ता उत्तारो भवति) जघन्य पहले देवलोक उत्कृष्ट बारहवें देवलोक अच्युतकल्प में देवपर्याय से उत्पन्न होते हैं । (तर्हि तेसिं गई, बावीसं सागरोवाई ठिई, आरहगा, सेसं तहेव) प्रथम देवलोक में इनकी उत्कृष्ट दो सागरोपम और बारहवें देवलोक पछी संतसमये लस्त-प्रत्याच्यान रे छे. (ते बहूई भत्ताई अणसणाए छेदेंति) तेथेओ मने लङतोनुं अनशन द्वारा छेटुन उरे छे. (छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा) छेढन उरीने पोतानां पायस्थानानी आलेआचना तेमज प्रतिक्रमण करीने तेओ समाधि-सहित काल अवसरमां काल 4ने (उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति ) 4धन्य पडेला देव्लाक, उत्कृष्ट खारमा देवले अच्युत कल्पमां देवपर्यायथी उत्पन्न थाय छे. ( तहिं तेसिं गई, बावीसं सागरोवमाई ठिई, आराहगा, सेसं तहेव ) प्रथम देवलाकमां तेमनी उत्कृष्ट ए सागरोपम अने खारमा देवाआकमां उत्कृष्ट Page #716 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी-टीका सू.64 अनारम्भादिमनुष्यविषयेभगवद्गौतमयो:संवाद:655 ..मूलम् से जे इमे गामागर जाव सण्णिवेसेसु मणुया * भवंति, तं जहा-अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा ... टीका-से जे इमे' इत्यादि । ' से जे इमे गमागर जाव सण्णिवेसेसु' अथ य इमे ग्रामाऽऽकर यावत् सन्निवेशेषु 'मणुया भवंति ' मनुजा भवन्ति, 'तं जहा' तद्यथा-'अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा' अनारभ्भाः अपरिप्रहा धार्मिका यावत् कल्पयन्तः, अत्र-यावच्छब्देन 'धम्माणुया, धम्मिट्ठा, धम्मक्खाई,धम्मप्पलोई, धम्मपलज्जणा, धम्मसमुदायारा, धम्मेणं चेव वित्तिं' धर्मानुगा धर्मिष्ठा धर्माख्यायिनो धर्मप्रलोकिनो धर्मप्ररञ्जना धर्मसमुदाचारा धर्मणैव वृत्तिम्-इति पाठो में उत्कृष्ट बाईस सागरोपम स्थिति कही गयी है । अवशिष्ट पहले के समान समझना चाहिये ॥ सू. 63 ॥ . से जे इमे' इत्यादि । (से जे इमे) जो ये (गामागर जाव सण्णिवेसेसु) ग्राम आकर आदि निवास स्थानों से लेकर सन्निवेश तक के निवासस्थानों में (मणुया भवंति) मनुष्य निवास करते हैं और उनमें जो कई एक मनुष्य (साहू) साधु होते हैं वे (अणारंभा) आरंभ से रहित होते हैं, (अपरिग्गहा) परिग्रहवर्जित होते हैं, (धम्मिया) धार्मिक होते हैं, (जाव धम्मेणेव वित्तिं कप्पेमाणा) एवं निर्दोष भिक्षा से अपनी संयमयात्रा का निर्वाह करते हैं। यहा~ 'जाव' शब्द से "धम्माणुया, धम्मिट्ठा, धम्मक्खाई, धम्मपलोई, धम्मपलज्जणा, धम्मसमुदायारा, धम्मेणं चेव वित्तिं " इस पाठ का ग्रहण हुआ है । इसकी बावीस सागरेपम स्थिति कहेवाय छे. बाकी बधुं पहेलां प्रमाणे समजवुं न . (सू. 13) से जे इमे' इत्यादि. (से जे इमे ) तमोरे (गामागर जाव सण्णिवेसेसु ) म mA42 मत निवासस्थानायी साधन सन्निवेश सुधीनां निवासस्थानामा (मणुया भवंति) मनुष्य निवास 42 छ भने तभा 2 मामे मनुष्य (साहू) साधु राय छ t। (अणारंभा) माथी 2हित डाय छ, (अप्पपरिम्गहा) परिपात डाय छ, (धम्मिया) पनि य छे. (जाव धम्मेणेव वित्तिं कप्पेमाणा) मा निहोष-मिक्षा पोतानी संयमयात्रानो निवड 42 छे. मडी 'जाप' शथी "धम्माणुया, धम्मिट्ठा, धम्मक्खाई, धम्मपलोई, धम्मपलज्जणा, धम्मसमुदायारा, धम्मेणं चेव वित्ति' मा पाइने अड 42वामा मान्य छे. मानी व्याभ्या Page #717 -------------------------------------------------------------------------- ________________ 656 औपपातिकसूत्रे सुसीला सुव्वया सुपडियाणंदा साहू सव्वाओ पाणार्3अवायाओ पडिविरया जाव सव्वाओ परिग्गहाओ पडिविरया, सव्वाओ कोहाओ माणाओ मायाओ लोहाओ जाव मिच्छादंसणसल्लाओ ऽनुसन्धेयः । सर्वेषां व्याख्याऽत्रैव द्विषष्टितमे सूत्रे गताः । नवरं - धर्मेणैव वृत्तिं कल्पयन्तः-निरवद्यभिक्षया संयमयात्रारूपां वृत्ति निर्वहन्तः इत्यर्थो बोध्यः । शेषपदानामपि व्याख्या तस्मिन्नेव सूत्रे कृताऽस्माभिः । 'मुसीला सुब्वया' सुशीलाः सुव्रताः 'सुपडियाणंदा' सुप्रत्यानन्दाः - सुष्ठु प्रत्यानन्दचित्ताहादो येषां ते तथा, आज्ञाविचयधर्मध्यानानन्दयुक्ताः साहू ' साधवः, ' सव्वाओ पाणाइवायाओ पडिविरया जाव सव्वाओ परिग्गहाओ पडिविरया' सर्वस्मात् प्राणातिपातात्प्रतिविरता यावत्सर्वस्मात् परिग्रहात्प्रतिविरताः, 'सव्वाओ कोहाओ माणाओ लोभाओ जाव मिच्छादंसण सल्लाओ पडिविरया ' सर्वस्मात् क्रोधान्मानान्मायाया लोभाद् यावन्मिथ्यादर्शनशल्यात्प्रतिविरताः, ' साओ आरं 6 व्याख्या इसी उत्तरार्ध के बासठवें (62) सूत्र में की जा चुकी है। (सुसीला) ये सुशील तथा (सुब्वया) निर्दोष रीति से व्रतों की आराधना करने वाले होते हैं । (सुपडियाणंदा) आज्ञाविचयनामक धर्मध्यान के ध्याने से इनका चित्त सदा अह्लादयुक्त बना रहता है। ये सब (सव्वा पाणावायाओ पडिविरया) सर्व प्रकार के प्राणातिपात से विरत रहते हैं, (जाव सव्त्राओ परिग्गहाओ पडिविरया) यावत् समस्त परिग्रह से विरक्त रहा करते हैं, (सव्वाओ कोहाओ) समस्त प्रकार के क्रोध से, (माणाओ) मान से, (मायाओ) माया से, (लोहाओ) लोभ से, (जाव मिच्छादंसणसल्लाओ) यावत् मिथ्यादर्शन शल्य से, (डिविया) विरक्त रहा करते हैं, (सव्वाओ आरंभससमारंभाओ पडिरिया) समस्त या आगमना उत्तरार्धना यास (12) मां सूत्रमा वामां आवी छे. (नुसीला) सुशील तथा (सुव्वया) निर्दोष रीतिथी व्रतानी आराधना करवावाळ होय छे. (सुपडियाणंदा) मज्ञावियय नामना धर्मध्यान व्याववाथी तेमनां थित्त सहा मान ही जवां रहे छे. ते मघा (सव्वाओ पाणाइवायाओ पडिविरया) सर्व अमरना प्रातियातथी विरस्त रहे छे. (जाव सव्वाओ परिग्गहाओ पडिविरया) तेभन समस्त परिग्रहथी विरक्त रह्या उरे छे. (सव्वाओ कोहाओ) समस्त प्रहारना डोधथी, (माणाओ ) भानथी, (मायाओ) भायाथी, (लोहाओ) बोलथी, (जाब मिच्छादंसण सल्लाओ ) तेभन मिथ्यादर्शन शक्ष्यथी (पडिविरया ) विस्त 2ह्या रे छे. (सव्वाओ आरंभ-समारंभाओ पडिविरया) समस्त आरंभसभा Page #718 -------------------------------------------------------------------------- ________________ यूपवर्षिणी- टोका सू.64 अनारम्भादिमनुष्य विषये भगवद्गीतमयोः संपाद:657 पडिविरया, सव्वाओ आरंभसमारंभाओ पडिविरया, सव्वाओ करणकारावणाओ पडिविरया, सव्वाओ पयणपयावणाओ पडिविरया, सव्वाओ कोट्टण-पिट्टण-तजण-तालण-वह-बंधकिलेसाओ पडिविरया, सव्वाओ पहाण-मद्दण-वण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्ला-लंकाराओ पडिविरया, भसमारंभाओ पडिविरया' सर्वस्मादारम्भसमारम्भात्प्रतिविरताः 'सव्वाओ करणकारावणाओ पडिविरया' सर्वस्मात्करणकारणात्प्रतिविरताः, 'सव्वाओ पयणपयाणवाओ पडिविरया' सर्वस्मात्पचनपाचनात्प्रतिविरताः, 'सव्वाओ कुट्टण-पिट्टण-तज्जणतालण-वह-बंध-परिकिलेसाओ पडिविरया' सर्वस्मात्कुट्टन-पिट्टन-तर्जन-ताडनवध-बन्ध-परिक्लेशात्प्रतिविरताः, 'सव्वाओ ण्हाण-महण-वण्णग-विलेवण-सहफरिस-रस-रूव-गंध-मल्ला-लंकाराओ पडिविरया' सर्वस्मात् स्नान-मर्दन-वर्णकविलेपन-शब्द-स्पर्श-रस-रूप-गन्ध-माल्या'-लङ्कारात्प्रतिविरताः, तथा 'जे यावण्णे आरंभसमारंभ से प्रतिविरत होते हैं, (सव्याओ करणकारावणाओ पडिविरया) समस्त करण एवं करावणसे-करने-कराने से विरक्त होते हैं, (सव्याओ पयणापयावणाओ पडिविरया) सर्व प्रकार की पचन एवं पाचन क्रिया से प्रतिविरत होते हैं, (सव्वाओ कोट्टणपिट्टण-तज्जण-तालण-चह-बंध-परिकिलेसाओ पडिविरया) समस्त प्रकार के कुट्टण, पिट्टण, तर्जन, ताडन, वध, बंध, परिक्लेश से विरक्त होते हैं, (सव्वाओ ण्हाण-मद्दणवण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्ला-लंकाराओ पडिविरया) संपूर्ण स्नान, मदन, वर्णक, विलेपन, शब्द, रूप, गंध, रस, स्पर्श, माल्य एवं अलंकारों से रहित थी प्रतिवि24त डाय छे. (सव्वाओ करणकारावणाओ पडिविरया) समस्त 4261 तमा 42सपथा-4211-2ववाथी vi24त डाय छे. (सव्वाओ पयणपयावणाओ पडिविरया) सर्वप्रा2नी पयन तभ04 पायन जियाथी वि डाय छे. (सव्वाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया) समस्त प्रकारना कुकण, पिट्टण, तर्जन, ताडन, वध, बंध, परिकलेशथी विरकत होय छ. ( सव्वाओ ण्हाण-मदण-वण्णग-विलेवण-सह-फरिस-रस-रूव-गंध-मल्ला-लंकाराओ पडिविरया) से पूर्ण स्नान, मन, व, विवेपन, za04, 25, 2स, Page #719 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे जे यावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति तओ वि पडिविरया जावजीवाए ॥ sU0 64 ॥ मूलम् से जहानामए अणगारा भवंति- ईरियासमिया भासासमिया जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरंति ॥ suu065॥ तहप्पगारा' ये यावन्तस्तथाप्रकाराः, 'सावज्जजोगोवहिया' सावद्ययोगौपधिकाः-सावद्ययोगाः=सावद्ययोगयुक्ताश्च ते औपधिकाः मायाप्रयोजनाश्चेति तथा, 'परपाणपरियावणकरा' परप्राणपरितापनकराः, 'कम्मंता' कमीशाः व्यापारांशाः 'कजंति' क्रियन्ते ' तो वि पडिविरया जावज्जीवाए' ततोऽपि प्रतिविरता यावजीवम् ॥ सू.64॥ टीका-' से जहानामए' इत्यादि। ' से जहानामए अणगारा भवंति ' अथ यथानाम केचित् अनगारा भवन्ति; कीदृशास्तेऽनगाराः ? इत्याह 'ईरियासमिया' ईर्यासहोते हैं, (जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कज्जति तओ वि पडिविरया जावज्जीवाए) तथा इसी प्रकार के और भी जो सावद्ययोगवाले मायाकषायजनित कार्य हैं कि जिनमें प्राणियों के प्राणों को परिताप जन्य कष्ट भोगना par3अता है उन सब से ये प्रतिविरत होते हैं । सू. 64 ॥ 'से जहानामए' इत्यादि । (से जहानामए अणगारा भवंति) ये जो अनगार होते हैं, वे ( ईरियासमिया भासासमिया जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरंति) ईर्यासमिति, भाषा35, मध, भासा तभ04 24थी रहित डाय छे. (जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता पर-पाण-परियावण-करा कज्जंति तओ वि पडिविरया. जावज्जीवाए) तथा से प्रधान मीओन्य्य् सावधयोमि माया पायनित कार्य छे के जेमां प्राणियेना प्राणोने परितापजनित कष्ट भोगववा पडे छे, तेवै wdhA आयोथी तमा vi24 जाय छे. (सू. 64) 'से जहानामए ' त्याहि. (से जहानामए अणगारा भवंति) - सनगार राय छ, तमा (ईरियासमिया भासासमिया जाव इणमेव निगथं पावयणं पुरओ काउं विहरंति) ध्यासमिति, Page #720 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-TI.सू.65-66ईर्यासमित्यदियुक्तसाधुविषयेभगवद्गौतमयोःसंवादः659 मूलम्-तेसि णं भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगैयाणं अणंते जाव केवलवरनाणदंसणे स्मुप्प्ज्जि। ते बहुइं वासाइं केवलिपरियागं पाउणंति, पाउणित्ता भत्तं पच्चमिताः गमनागमनादिषु समितियुक्ताः 'भासासमिया' भाषासमिताः सन्तः, यावच्छब्दाद् गुप्तिगुप्ताः इति दृश्यम् ; 'इणमेव' इदमेव 'णिग्गंथं पावयणं ' नैर्ग्रन्थं प्रवचनं 'पुरओकाउं' पुरस्कृत्य-प्रधानीकृत्य 'विहरंति' विहरन्ति । sU0 65 ॥ टीका- तेसि णं' इत्यादि । 'तेसि णं भगवंताणं तेषां खलु भगवताम् अनगारभगवताम् 'एएणं' एतेन पूर्वोक्तेन 'विहारेणं विहरमाणाणं' विहारेण विहरताम् ' अत्थेगैयाणं' अस्त्येकेषाम् , 'अणंते' अनन्तम् अन्तरहितं 'जाव' यावत् 'केवळवरणाणदंसणे' केवलवरज्ञानदर्शनं 'समुप्पज्जइ ' समुत्पद्यते=अचिरेण प्रादुर्भवति । 'ते बहूई वासाइं ' ते अनगारा भगवन्तो बहूनि वर्षाणि ' केवलिपरियायं ' केवलिपर्यायं समिति आदि समितियों को तथा तीन गुप्तियों को पालन करते हैं । एवं इन समस्त क्रियास्वरूप जो निर्ग्रन्थप्रवचन है उसके अनुसार ही अपनी समस्त प्रवृत्ति चलाते हैं। सू. 65 ॥ __ 'तेसिं णं भगवंताणं' इत्यादि। (तेसिं णं भगवंताणं एएणं विहारेणं विहरमाणाणं) इस प्रकार के इन अनगार भगवन्तों में जो निम्रन्थ प्रवचन को आगे करके विचरते हैं, (अत्थेगैयाणं) उन में से कितनेक अनगार भगवन्तों को (अणंते जाव केवलवरनाणदंसणे समुप्पज्जइ) अनंत केवलज्ञान एवं अनंत केवलदर्शन उत्पन्न होता है । (ते बहूइं वासाइं केवलिपरियागं पाउणंति) वे इसी पर्याय में बहुत वर्षों तक इस पृथ्वीमंडल को पावन करते हैं, भाषासमिति आदि समितिओनुं तथा त्रण गुप्तिओनुं पालन करे छे. तेमज समस्त क्रियास्वरूप जे निर्चन्ज प्रवचन छे तेने अनुसरीने ज पितानी समस्त प्रवृत्तिमा यसावे छे. (सू. 65) 'तेसिं णं भगवंताणं, त्याहि.. (तेसिं णं भगवंताणं एएणं विहारेणं विहरमाणाणं) प्रारना । स्न्॥2 भगवानोमा के निधन्य प्रक्यनने भुज्य 4शन वियरे छे, (अत्थेगैयाण) तमाथी TA4 म्न्॥2 भगवानाने (अणंते जाव केवल-वर-नाणदसणे समुप्पज्जइ) मनात उशान तभ04 मन उ न पन्त थाय छे. (ते बहूई वासाइं केवलिपरियागं पाउणंति) ते॥ 2 ॥ 4 पर्यायमा घगि Page #721 -------------------------------------------------------------------------- ________________ औपणतिकसत्रे क्खंति, पञ्चक्खित्ता बहूई भत्ताइं अणसणाए छेदंति, छेदित्ता जस्सहाए कीरै नग्गभावे जाव अंतं करंति ॥ sU0 66 ॥ मूलम्-जेसि पि य णं एगैयाणं णो केवलवरनाणदंसणे समुप्पज्जइ ते बहूइं वासाइं छउमत्थपरियागं पाउणंति, 'पाउणंति' पालयन्ति, 'पाणित्ता' पालयित्वा, 'भत्तं पच्चक्रांति' भक्तं प्रत्याख्यान्ति, 'भत्तं पञ्चक्वित्ता' भक्तं प्रत्याख्याय 'बहूई' बहूनि 'भत्ताइं अणसणाए' भक्तानि अनशनया 'छेदंति' छिन्दन्ति, 'छेदित्ता' छित्त्वा 'जस्सद्वाए । यस्मै अर्थाय 'कीरै' क्रियते 'नग्गभावो' नग्नभावः आकिश्चन्यं क्रियते इत्यन्वयः, 'जाव अंतं' यावत्-सर्वदुःखनामन्तं करंति' कुर्वन्ति ॥ sU0 66 ॥ 'जेसि पि य णं' इत्यादि । 'जेसि पि य णं एगैयाणं णो केवलवरनाणदंसणे समुपज्जइ ' येषामपि च खलु एकेषां नो केवलवरज्ञानदर्शनं समुत्पद्यते= (पाउणित्ता भत्तं पच्चक्खंति) इस पर्याय को प्राप्त कर वे भक्त का प्रत्याख्यान कर देते हैं । (पञ्चक्खित्ता बहुई भत्ताई अणसणाए छेदंति) प्रत्याख्यान करके अनेक भक्तों का अनशन द्वारा छेदन कर देते हैं । (छेदित्ता जस्सट्टाए कीरै नग्गभावे जाव अंतं करेंति) छेदन करके जिस प्रयोजन के लिये नग्नभाव उन्होंने धारण किया था वे उस प्रयोजन को प्राप्त करते हैं, अर्थात् समस्त दुःखों का अंत करते हैं । सू. 66 ॥ . 'जेसि पि य णं' इत्यादि। ___ (जेसि.पि य णं) इन साधुओं में से भी (एगैयाणं) जिन किन्हीं साधु मुनिराजों को (जो केवलवरनाणदंसणे समुप्पज्जइ) निर्मल केवलज्ञान एवं केवल दर्शन का 12सी सुधा मा पृथ्वीमने पावन 42 छ. (पाउणित्ता भत्तं पच्चक्खंति) मा पर्यायने प्रात 4शन सतप्रत्याभ्यान 4री हे छ. (पच्चक्खित्ता बहूई भत्ताई अणसणाए छेदंति) प्रत्याध्यान 4शने मने मतोतुं मनशन द्वारा छेहन 42 छ. (छेदित्ता जस्सद्वाए कीरै नग्गभावे जाव अंत करेंति) छेदन करीने जे प्रयजन माटे नग्नभाव तेमणे धारण करेल हतुं ते प्रजनने पास 42 छे, अर्थात् समस्त मानो मत 42 छे. (सू. 16) 'जेसि पि य णं' त्याहि. (जेसि पि य ण) PAL साधुमामाथी प (एगैयाणं) साधु मुनि. रामेन (णो केवलवरनाणदसणे समुप्पज्जइ) निशान तेभर 31 Page #722 -------------------------------------------------------------------------- ________________ , पीयूषषणी - TI. सू. 67ईर्यासमित्यादियुक्तसाधुविषये भगवद् गौतमयोः संवादः 661 पाउणित्ता आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पच्चक्खंति । ते बहूई भत्ताई अणसणाए छेदेंति, छेदित्ता जस्साए कीरै नग्गभावे जाव तमट्ठमाराहित्ता चरमेहिं ऊसासणीसासेहिं प्रादुर्भवति, ' ते बहूई वासाई' तेऽनगारा भगवन्तो बहूनि वर्षाणि छउमत्थपरियायं पाउणंति ' छद्मस्थपर्यायं पालयन्ति = छद्मस्थावस्थां पालयन्ति, ' पाउणित्ता ' पालयित्वा 'आबाहे ' आबाधायां = रोगादिबाधायाम् ' उप्पण्णे वा अणुप्पण्णे वा उत्प नायां वा अनुत्पन्नायां वा सत्यां ' भत्तं पच्चक्खंति ' भक्तं प्रत्याख्यान्ति, ' ते बहूई भत्ता असणाए छेदेति ' ते बहूनि भक्तानि अनशनया छिन्दन्ति, 'छेदित्ता ' छित्त्वा ' जस्साए ' यस्मै अर्थाय ' कीरै नग्गभावे ' क्रियते नग्नभावः - अकिञ्चन्यं क्रियते, 'जाव तमट्ठमाराहित्ता ' यावत् तमर्थमाराध्य, ' चरमेहिं ऊसासणीसासेहिं ' चरमैरुच्छ्वासनिःश्वासैः ' अणंतं ' अनन्तम् = अन्तरहितम्, ' अणुत्तरं ' अनुत्तरम् = उत्कृष्टम्, लाभ शीघ्र नहीं होता है, (ते बहूई वासाई छउमत्थपरियागं पाउणित्ता) वे अनगार भगवान् छमस्थ पर्याय को ही बहुत वर्षों तक पालते रहते हैं, (पाउणित्ता) और उस पर्याय के पालन करते 2 भी यदि (आबा हे उप्पण्णे वा अणुप्पण्णे वा) किसी प्रकार की चाहे उन्हें रोगादिक बाधा उत्पन्न हो, चाहे न भी हो तो भी वे (भत्तं पच्चक्खंति) भक्तप्रत्याख्यान करते हैं । (ते बहूई भत्ताइं अणसणाए छेदेति) वे अनेक भक्तों का अनशन द्वारा छेदन करते हैं, (छेदित्ता जस्सट्ठाए कीरै नग्गभावे जाव तमट्ठमाराहित्ता ) छेदन करके उन्हों 6 जिस की प्राप्ति के लिये नग्नभाव धारण किया था, उस प्रयोजन की सिद्धि प्राप्त कर (चरमेहिं ऊसासणीसासेहिं अनंतं अणुत्तरं णिव्वाघायं निरावरणं कसिणं पडिपुण्णं drshnn। सास सही भजतो नथी, ( ते बहूई वासाई छउमत्थपरियागं पाउणंति ) ते अनगार भगवान छद्मस्थपर्यायनुं ज घणां वरसे। सुधी पालन 42 छे, ( पाउणित्ता ) अने ते पर्याय घासन उरतां तां पशु ले (आबाहे उप्पण्णे वा अणुप्पण्णे वा ) अ अआरनी रोग आदिनी थीडा उत्पन्न थाय } थाडे न पाए। थाय तो पशु तेथे। ( भत्तं पच्चक्खंति ) लौतप्रत्याय्यान 42 छे. ( ते बहूई भत्ताइं अणसणाए छेदेंति) तेथे अने lar3अतोनुं अनशनद्वारा छेहन पुरे छे. ( छेदित्ता जस्सट्ठाए कीरै नग्गभावे जाव तमट्ठमाराहित्ता ) छेदन करीने तेओए जेनी प्राप्ति माटे नग्नभाव धारण कर्यां हता ते प्रयाब्न्नी सिद्धि प्राप्त अरीने ( चरमेहिं ऊसासणीसासेहिं अनंतं अणुत्तरं णिव्वा Page #723 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरनाणदंसणं उप्पादेंति, तओ पच्छा सिज्झिहिंति जाव अंतं करेहिति ॥ sU0 67 ॥ __ मूलम्--एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं 'निव्वाघायं । निर्व्याघातं सूक्ष्मव्यवहितविप्रकृष्टविषयेषु अप्रतिहतं, 'निरावरणं निरावरणं कर्मावरणरहितं ' कसिणं' कृत्स्नं सकलं, 'पडिपुण्णं' प्रतिपूर्ण संपूर्ण, 'केवलवरनाणदंसणं' केवलवरज्ञानदर्शनम् ' उप्पादेति' उत्पादयन्ति, ' तो पच्छा सिज्झिहिंति' ततः पश्चात् सेत्स्यन्ति, 'जाव अंत' यावत् अन्तं-सर्वदुःखानामन्तं 'करेहिति' करिष्यन्ति ॥ sU0 67 ॥ 'एगच्चा' इत्यादि । 'एगच्चा' एकाऽर्चा:-एका=असाधारणगुणत्वात् अद्वितीयाकेवलवरनाणदंसणं उप्पादेंति) चरम उच्छ्वास-निःश्वासों में अन्तरहित, अनुपम, निर्व्याधात-सूक्ष्म, व्यवहित एवं विप्रकृष्ट विषय को हस्तामलकवत् जानने के लिये समर्थ, निरा. वरण-कर्मावरणरहित, कृत्स्न-सकल, एवं प्रतिपूर्ण-संपूर्ण केवलज्ञान एवं केवलदर्शन की उत्पत्ति से विशिष्ट हो जाते हैं । (तओ पच्छा सिज्झिहिंति जाव अंतं करेहिति) इसके पश्चात् वे सिद्ध हो जाते हैं और उस अवस्था में उनके समस्त दुःखों का एवं उनके कारणभूत कर्मों का सर्वथा अभाव हो जाता है ॥ sU0 67 ॥ 'एगच्चा पुण' इत्यादि। इन अनगार भगवन्तों के बीच (एगे) कितनेक ऐसे भी अनगार भगवान होते घायं निरावरणं कसिणं पडिपुण्ण केवलवरनाणदसणं उप्पादेंति) यम 20वास्निःश्वासमां अंतरहित, अनुपम, निर्चाघात-सूक्ष्म, व्यवहित तेमज विप्रकृष्ट विषयने हस्तामलकवतुं जाणवा माटे समर्थ, निरावरण-कर्मावरणरहित, कुस्न-सकळ, तेमज परिपूर्ण-संपूर्णके वळज्ञान तेमज केवळदर्शननी उत्पत्तिथी विशिष्ट 25 तय छे. (तओ पच्छा सिज्झिहिंति जाव अंतं करेहिति) त्यार पछी तेओ सिद्ध थई जाय छे, अने ते अवस्थामां तेमनां समस्त दुःखेने तेमज तेमनां कारणभूत कर्मोने सर्वथा अभाव थई जाय छे. (सू) 67) 'एगच्चा पुण' त्याहि. - आ अनगार भगवन्तनी वचमां (ने) केटलाक एवा पण अनगार Page #724 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स.65 ईर्यासमितादि विषये भगवद् गौतमयोः संवादः 663 कालमासे कालं किच्चा, उक्कोसेणं सव्वट्ठसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई, तेत्तीस सागरोक्माई ठिई, आराहगा, सेसं तं चेव ॥ suu068॥ मनुजभवभाविनी वा अर्चा=तनुर्येषां त एकार्चाः 'पुण' पुनः, अत्र पुनःशब्द उक्तार्थापेक्षया वैलक्षण्यद्योतनार्थः, 'एगे' एके-अन्ये तु 'भयंतारो' भक्तारः संयमसेविनः, 'भयंतारो' इत्यत्रानुस्वार आर्षत्वात् 'पुधकम्मावसेसेणं' पूर्वकर्मावशेषेण पूर्वकृतकर्मणामवशेषेण 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा-'उक्कोसेणं सचट्ठसिद्ध महाविमाणे उत्कर्षण सर्वार्थसिद्धे महाविमाने 'देवत्ताए' देवत्वेन 'उववत्तारो भवंति' उपपत्तारो भवन्ति उत्पद्यन्ते, 'तर्हि तेसिं गई तेत्तीसं सागरोवमाई ठिई' तत्र तेषां गतिः, त्रयस्त्रिंशत्सागरोपमानि स्थितिः। 'आराहगा' आराधकाः परलोकस्याऽऽराधकाः, 'सेसं तं चेव' शेषं तदेव । / सू.68॥ हैं कि जिन्हें उसी भव से केवलज्ञान एवं केवलदर्शन का लाभ नहीं होता है तो ऐसे वे अनगार भगवान् (एगच्चा) एकभवावतारी होते हैं। ये (भयंतारो) संयम को आराधना करते 2 ही (पुम्बकम्मावसेसेणं) पूर्वकर्म के अवशिष्ट होने के कारण (कालमासे कालं किच्चा). काल अवसर में काल कर (उक्कोसेणं) उत्कर्ष से (सबसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति) सर्वार्थसिद्ध नामके महाविमान में देवपर्याय से उत्पन्न हो जाते हैं। (तहिं तेसिं गई, ठिई तेत्तीस सागरोवमाइं) वहीं पर उनकी गति और स्थिति होती है। इनकी स्थिति वहा~ पर तेतीस सागर प्रमाण है। (आराहगा सेसं तं चेव) ये नियम से परलोक के आराधक होते हैं। अवशिष्ट पूर्ववत् समझना चाहिये। सू. 68 ॥ भगवान होय छे के जेमने तेज भवमां केवळज्ञान तेमज केवळदर्शनने साल भगत नथी तो मेवा तमनार मवान (एगच्चा) सातारी डाय छे. ते (भयंतारो) संयमनी साराधना 42i 42दि अर् (पुव्वकम्मावसेसेणं) पूर्वमना माडी 29वान रणे (कालमासे कालं किच्चा) 4-मसरे 48 4रीने (उक्कोसेणं) 4 43 (सव्वदसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति) सथिसिद्ध नामना मडाविमानमा हेवपर्याथी उत्पन्न थाय छे. त्यां तेमनी गति अने स्थिति होय छे. तेमनी त्यां स्थिति तेत्रीस सागर प्रभाय छे. (आराहगा सेसं तं चेव) तेस्। नियमयी 524 maa2|54 सोय छ, माडी मधु a॥ प्रमाणे सभाध्ये . (सू. 18) Page #725 -------------------------------------------------------------------------- ________________ 664 औपपातिकसूत्रे मूलम्-से जे इमे गमागर जाव सण्णिवेसेसु मणुया भवंति, तं जहा-सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहाइकंता अक्कोहा निक्कोहा खीणकोहा एवं माण टीका-'से जे इमे' इत्यादि । 'से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति' अथ य इमे ग्रामाऽऽकर यावत् संनिवेशेषु मनुजा भवन्ति, 'तं जहा' तद्यथा 'सत्यकामविरया' सर्वकामविरताः- सर्वकामेभ्यः समस्तशब्दादिविषयेभ्यो विरताः= निवृत्ताः, शब्दादिविषयेषु वा विरता=विगतौत्सुक्याः, 'सबरागविरया' सर्वरागविरताःसर्वरागात्-समस्ताद् विषयाभिमुखहेतुभूताऽऽत्मपरिणामविशेषात् निवृत्ताः, 'सव्यसंगातोता' सर्वसङ्गाऽतीताः-सर्वसङ्गात् मातापित्रादिसम्बन्धादतीताः विनिर्गताः-सर्वसङ्गरहिता इत्यर्थः, 'सबसिणेहाइकता' सर्वस्नेहातिक्रान्ताः स्नेहरहिताः, 'अकोहा' अक्रोधाः, ' से जे इमे' इत्यादि। (से जे इमे गामागर जाव सण्णिवेसेसु ) ये जो ग्राम आकर आदि से लेकर सन्निवेश तक के निवासस्थानों में (मणुया भवंति) मनुष्य रहते हैं, (तं जहा) जैसे (सबकामविरया सव्वरागविरया सव्यसंगातीता सव्वसिणेहाइकंता) जो समस्त शब्दादिक विषयों से निवृत्त हैं, अथवा शब्दादिक विषयों में जिन्हें उत्सुकता नहीं हैं, समस्त विषयों की ओर झुकाने वाले आत्माके रागरूप परिणाम से जो निवृत्त हैं, मातापिता आदि समस्त संबंधिजनों से अथवा समस्तप्रकार के परिग्रह से जो दूर हो चुके हैं, जिन्हों ने सम्पूर्णप्रकार का स्नेहभाव परिवर्जित कर दिया है । (अक्कोहा णिकोहा खीण 'से जे इमे' त्याहि. (से जे इमे) 2 2 (गामागर जाव सण्णिवेसेसु) ॥ 242 साहिथी सधने सन्निवेश सुधीनां निवासस्थानामा (मणुया भवंति) मनुष्य 27 छ, (तं जहा) 243-( सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहाइक्कंता ) से समस्त शहाहि विषयोथी निवृत्त छ अथवा शब्दादिक विषयमां जेमने उत्सुकता नथी होती, समस्त विषयनी तरफ खेंचवावाळा आत्माना रागरूप परिणामथी जेओ निवृत्त छे, मातापिता आदि समस्त संबंधी जनथी अथवा समस्त प्रकारना परिग्रहोथी जेओ दूर थई गयेला छे, जेओए संपूर्ण प्रकारना स्नेहभावने परिवर्जित करी दीधेल छे, (अक्कोहा णिक्कोहा खीणक्कोहा एवं माणमायालोहा ) भनी ओघ नष्ट 54 Page #726 -------------------------------------------------------------------------- ________________ uttafort टीका सु. 69 सर्वकामबिरतादिविषये भगवद्गौतमयोः संवादः 665 मायालोहा अणुपुव्वेणं अनुकम्मपयडीओ खवेता उप्पि लोगगाणा भवति ॥ sU0 69 ॥ मूलम् - अणगारे णं भंते! भावियप्पा केवलिसमु 'णिक्कोहा' निष्क्रोधाः = कोधान्निष्क्रान्ताः, 'खीणकोहा' क्षीणक्रोधाः - क्रोधः क्षीणो येषां ते क्षीणक्रोधाः - मोहनीयकर्मणां क्षयीकरणात् क्षीणक्रोधमोहनीय कर्माणः, 'एवं माणमायालोहा ' एवं मानमायालोभाः=एवं क्षीणमानमायालोभाः, 'अणुपुव्वेणं' आनुपूर्व्या क्रमशो यथाबद्धम्, 'अकम्पयडीओ' अष्टकर्मप्रकृती: 'खवेत्ता' क्षपयित्वा 'उष्पिं लोयग्गपैद्वाणा' उपरि लोकाग्रप्रतिष्ठानाः-लोकाप्रावस्थिता 'भवंति' भवन्ति ॥ सू. 69 ॥ टीका- 'अणगारे णं भंते' इत्यादि । 'अणगारे णं भंते !' अनगारः खलु हे भदन्त ! 'भावियप्पा ' भावितात्मा = कृताऽऽत्मसाक्षात्कारः, 'केवलिसमुग्धारणं' केवलि कोहा एवं माणमायालोहा ) जिनका क्रोध नष्ट हो गया है, अत एव जो निष्क्रोध हैं, मोहनीय कर्म नष्ट हो जाने के कारण क्रोध जिनकी आत्मा से क्षीण हो चुका है, इसी तरह से मान, माया एवं लोभ भी जिनकी आत्मा से सर्वथा नष्ट हो चुके हैं, वे (अणुपुवेणं अट्ठ कम्मपयडीओ खवेत्ता उपिं लोयग्गपट्टाणा भवंति ) क्रम 2 से पूर्वबद्ध अष्टकर्मों की प्रकृति को सर्वथा नष्ट कर नियमसे लोक के अग्रभागमें निवास करनेवाले होते हैं, अर्थात् मोक्षको प्राप्त करते हैं । सू. 69 ॥ 'अणगारे णं भंते!' इत्यादि । (भंते!) हे भगवन् ! (भावियप्पा अणगारे णं) भावितात्मा अनगार (साधु) (केवलिसमुग्धारणं) केवलिसमुद्घात द्वारा (समोहणित्ता) आत्मप्रदेशों को शरीर से ग्ये। छे, तेथी भेमो डोधरहित छे, मोहनीय उर्भ नष्ट यह भवाना 42शुथी ध जेमना आत्मामांथी क्षीण थई गयेलेआ छे, तेवी ज रीते मान, माया तेभन बोल पण नेमना आत्मामांथी सर्वथा नष्ट थह गयेलां छे, तेमा ( अणुपुवेणं अट्ठ कम्मपयडीओ खवेत्ता उप्पि लोयग्मपैडाणा भवंति ) समुभथी पूर्व अद्ध आठ कर्मीनी प्रकृतिने सथा नष्ट करीने नियमथी लेआकना उपरना भागमां निवास करवावाळा थाय छे, अर्थात् मेआक्षने प्राप्त करे छे.(स. 6) ' अणगारे णं भंते!' इत्यादि. ( भंते! ) हे भगवन् ! ( भावियप्पा अणगारे णं ) लावितात्मा अनणार ( साधु ) ( केवलिसमुग्घाएणं ) देवसिसभुद्धात द्वारा ( समोहणिता ) आत्म Page #727 -------------------------------------------------------------------------- ________________ औपपातिकमत्रे ग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ताणं चिट्टै?, हंता ! चिहै ॥ sU0 70 ॥ समुद्घातेन, तत्र प्रथमं समुद्घातस्वरूपमुच्यते-यथास्वभावस्थितानामात्मप्रदेशानां समुद्धातनं= समन्तादुद्धातनं-स्वभावादन्यभावेन परिणमनं समुद्धातः, स च सप्तविधः-वेदनासमुद्घातः 1, कषायसमुद्धातः 2,मरणसमुद्धातः 3, वैक्रियसमुद्घातः 4, तैजससमुद्घातः 5, आहारकसमुद्धातः 6, केवलिसमुद्घातश्च 7 / एषु सप्तसु समुदातेषु चरमः kevalisamudgha tH| tatra ko नाम केवलिसमुद्घातः ? उच्यते-यस्यान्तर्मुहूर्तकाले परमपदं भावि, तस्मिन् केवलिनि भवः समुद्धातः केवलिसमुद्धातस्तेन, 'समोहणित्ता' समवहत्य आत्मप्रदेशान् प्रसार्य 'केवलकप्पं' केवलकल्प संपूर्ण 'लोयं' लोकं 'फासित्ता णं' स्पृष्ट्वा खलु 'चिट्ठई' तिष्ठति किम् ? / उत्तरमाह-'हंता' इत्यादि । 'हन्त' इतिपदं कोमलाऽऽमन्त्रणपूर्वकस्वीकारार्थकम्, 'चिट्ठइ' तिष्ठति ॥ सू. 70 ॥ बाहर निकालकर (केवलकप्पं लोयं) क्या समस्त लोकका (फुसित्ता) स्पर्श करके (चिट्ठइ) ठहरते हैं ? उत्तर-(हंता ! चिट्ठइ) हां! ठहरते हैं। यथास्वभाव से स्थित आत्मप्रदेशों का अन्य भाव में परिणमन करना उसका नाम समुद्धात है । समुद्घात 7 प्रकार क है-वेदनासमुद्घात 1, कषायस मुद्घात 2, मरणसमुद्घात 3, वैक्रियसमुद्घात 4, तैजससमुद्धात 5, आहारकसमुद्घात 6, केवलिसमुद्घात 7 / इनमें अन्तिम समुद्घात केवलिसमुद्घात है । जिसको अन्तर्मुहूर्त काल में निर्वाण पदकी प्राप्ति होती है ऐसे केवली भगवान का दण्ड, कपाट, मन्थान और लोकपूरण क्रिया द्वारा आत्मप्रदेशों का मूल शरीर को न छोर्3अकर शरीर से बाहर फैलना इसका नाम केवलिसमुद्धात है ॥ सू. 70 ॥ प्रशाने शरीरथी महा2 4आढीन. ( केवलकप्पं लोयं) शु सभ2 नो (फुसित्ता) 25श 4शन ( घिदुइ ) 2 छ ?. ( हंता ! चिट्ठइ) ! 29 छे. यथास्वभावमां रहेला आत्मप्रदेशने अन्यभावमां फेरवी नाखवुं तेनुं नाम समुदघात छे. समुद्दघात 7 प्रकारना छे-1 वेदना मुद्दघात, 2 कषायसमुद्दघात, 3 मरण मुद्दघात, 4 वैकियसमुद्दघात, 5 तैजसस मुद्दघात, 6 आहारकसमुघात, 7 केवलिसमुद्दघात. तेमां छेल्लो समुद्दघात केवलिसमुदूघात छे. जेने अन्तमुहूर्त काळमां निर्वाणपदनी प्राप्ति थाय छे एवा केवली भगवानना दंड, कपाट, मळ्यान, अने लोकपूरण क्रिया द्वारा आत्मप्रदेशने, मूळ शरीरने नहि छेडतां शरीरथी बहार फेलावो थवो तेनुं नाम उपसिसमुधात छ. (सू. 70) Page #728 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सृ. 71 केवलिसमुद्घातविषये भगवद्गौतमयोः संवादः 667 मूलम् -- से नूणं भंते ! केवलकप्पे लोए तेहिं निज्ज - रापोग्गलेहिं फुडे ? हंता ! फुडे ॥ sU0 71 ॥ मूलम् -- छउमत्थे णं भंते ! मणुस्से तेसिं णिजरापोगाणं किंचि वण्णं वण्णं, गंधेणं गंधं, रसेणं रसं, फासेणं टीका - 'से नूणं भंते !' इत्यादि । 'से नूणं भंते !' अथ नूनं हे भदन्त ! 'केवलकप्पे लोए' केवलकल्पो लोकः, 'तेहिं ' तै: 'निज्जरापोग्गलेहिं ' निर्जरापुद्गलैःनिर्जरा प्रधानाः पुद्गला निर्जरापुद्गलाः - जीवेन अकर्मतामापादिताः कर्मपुद्गलास्तैः 'फुडे' स्पृष्टः व्याप्तः किम् ? इति प्रश्नः । उत्तरमाह 'हंता ! फुडे' हन्त ! स्पृष्टः ॥ सू. 71 ॥ टीका- 'छउमत्थे णं भंते !' इत्यादि । 'छउमत्थे णं भंते !' छद्मस्थः खलु भदन्त !' - हे भदन्त ! छद्मस्थः खलुः मनुष्यः, छद्मस्थ इह निरतिशयज्ञानयुक्तो ज्ञेयः, यतश्छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव । ' तेसिं णिज्जरापोग्गलाणं ' तेषां निर्जरापुद्गलानां 'किंचि' किञ्चिद् 'वण्णेणं' वर्णेन - वर्णतया यथावस्थितस्वरूपेण 'वण्णं' वर्ण ' से नूणं भंते !' इत्यादि । ( से नूणं भंते ! ) हे भदंत ! क्या अवश्यतया ( तेहिं निज्जरापोग्गलेहिं ) उनके निर्जराप्रधान पुद्गलों द्वारा ( केवलकप्पे लोए) यह समस्त लोग ( फुडे ) स्पृष्ट होता है ? (हंता ! फुडे ) हा~ ! स्पृष्ट होता है ॥ ॥ सू. 71 ॥ 'छउमत्थे णं ' इत्यादि । (छउमस्थे णं भंते! मणुस्से ) हे भदन्त ! विशिष्टज्ञानी छद्मस्थ मनुष्य ( तेसिं णिज्जरापोग्गलाणं ) उन निर्जराप्रधान पुद्गलों को ( किंचि) किंचित् (वणेणं वण्णं से नूणं भंते!' छत्याहि. ( से नूण भंते ! ) हे महंत ! शुं अवश्यतया ( तेहिं निज्जरापोग्गलेहिं ) तेभनां निराप्रधान पुद्गला द्वारा ( केवलकप्पे लोए ) आ समस्त लेआकने ( फुडे ) स्पर्श थाय छे ? ( हंता ! फुडे ) हा ! थाय छे. (सू. 71) छउमत्थे णं इत्याहि. ( छउमत्थे णं भंते ! मणुस्से ) हे लहांत ! विशिष्टज्ञानी छद्मस्थ मनुष्य ( तेस णिज्जरापोग्गलाणं ) ते नि राप्रधान पुगोसोने ( किंचि किंचित् वणं वण्णं गंधेणं गंध रसेणं रसं फासेणं फासं जाणइ पासइ) वाशुथी 6 Page #729 -------------------------------------------------------------------------- ________________ 668 औपपातिकसूत्रे फासं जाणइ पासइ ? गोयमा ! णो इणढे समझे ॥ sU0 72 ॥ मूलम्-से केणटेणं भंते ! एवं वुच्चै-छउमत्थे णं मणुस्से तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? ॥ sU0 73 ॥ कालादिरूपं, 'गंधेन गंध' गन्धेन गन्धम् , 'रसेन रस' रसेन रसम्, 'फासेणं फासं' स्पर्शेन स्पर्श 'जाणइ' जानाति विशेषतः, 'पासइ' पश्यति सामान्यतः किम् ?, uttaramAha'goyamA' हे गौतम ! 'णो इणद्वे समडे' नायमर्थः समर्थः=संगतः, कर्मपुद्गलानां साऽतिशयज्ञानगम्यत्वात् । अत्र छद्मस्थशब्देनातिशयज्ञानरहितस्य विवक्षितत्वादिति भावः । एवं गन्धादयोऽपि ज्ञेयाः । / sU0 72 ॥ टीका-'से केणद्वेणं भंते !' इत्यादि ! 'से केणद्वेणं भंते !' अथ केनाऽर्थेन भदन्त ! 'एवं बुच्चै' एवमुच्यते-'छउमत्थे णं मणुस्से' छद्मस्थः खलु मनुष्यः 'तेसिं णिज्जरापुग्गलाणं' तेषां निर्जरापुद्गलानां 'णो किंचि वण्णेणं वणं जाव जाणइ पासइ' नो किश्चिद्वर्णेन वर्ण यावज्जानाति पश्यति ॥ sU0 73 ॥ गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ) वर्ण से वर्ण को, गंध से गंध को, रस से रस को और स्पर्श से स्पर्श को जानता. है देखता है ? उत्तर--(गोयमा!) हे गौतम ! (णो इणढे समद्वे) यह अर्थ सिद्धान्त से समर्थित नहीं है। अर्थात् छद्मस्थ केवली भगवान् के निर्जराप्रधान पुद्गलों के रूप, रस, गंध, और स्पर्श को किंचिन्मात्र भी नहीं जान सकता है, न देख सकता है । / सू. 72 ॥ 'से केणटेणं भंते!' इत्यादि । (भंते ! ) हे भदंत ! (से) यह बात (केगटेणं एवं वुच्चै ) किस-कारण ऐसी कही वर्णने, गंधथी गंधने, रसथी रसने अने स्पर्शथी स्पर्शने जाणे छे ? नु छ ? उत्त2-( गोयमा ! ) 3 गौतम ! (णो इणद्वे समढे ) 2 ॥ मथ सिद्धांतथी समर्थन पामेले नथी, अर्थात् छद्मस्थ पुरुष केवली भगवानना निर्जराप्रधान पुद्गलोनां रूप, रस, गंध तथा स्पर्शने किंचित मात्र 5 नणी शत नथी, तेभ ने शत 55 नथी. (सू. 72) 'से केणगुणं भंते !' त्याहि. (भंते ! ) 3 महन्त ! ( से ) ॥ पात (केण?णं एवं वुच्चै ) / Page #730 -------------------------------------------------------------------------- ________________ पीयूषयर्षिणी-टीका स.74 केवलिसमुद्घात विषये भगवदगौतमयोः संवाद:669 मूलम्-गोयमा! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वभंतराए सव्वखुड्डाए वट्टे तेल्लापूय-संठाण-संठिए टीका-भगवानाह-'मोयमा' इत्यादि । 'गोयमा ! अयं णं जंबुद्दीवे दीवे' हे गौतम ! अयं खलु जम्बूद्वीपो द्वीपः 'सव्वदीवसमुद्दाणं सव्वन्भंतराए' सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः सर्वद्वीपसमुद्रमध्यवर्ती, 'सव्वखुड्डाए' सर्वक्षुल्लकः सर्वद्वीपसमुद्रापेक्षया लघुः, 'वट्टे' वृत्तः गोलाकारः, मोदकवद् धनवृत्तोऽपि भवेत् तद्व्यवच्छेदार्थ prataravRttatAmAha'tellApUya-संठाण-संठिए' तैलाऽपूप-संस्थान-संस्थितः- तैलमिति घतस्योपलक्षणम् , तेन तैलादिपक्काऽप्पाऽऽकारसंस्थितः, 'व? ' वृत्तः, ' रहचकवाल-संठाण-संठिए' रथचक्रवालजाती है कि (छउमत्थे णं मणुस्से तेसिं णिज्जरापोम्गलाणं णो किंचि वण्णेणं वणं जाव जाणइ पासइ) छद्मस्थ मनुष्य, उन केवली भगवान् के उन निर्जराप्रधान पुद्गलों के वर्ण गंध रस स्पर्श को न जान सकता है ? न देख सकता है ? ॥ सू. 73 ॥ 'गोयमा । अयं णं' इत्यादि। (गोयमा ! ) हे गौतम ! (अयं णं जंबुद्दीवे दीवे) यह जंबूद्वीप नामका द्वीप (सव्वदीवसमुदाणं) समस्त द्वीप और समुद्रों का (सबभंतराए) सर्वप्रकार से मध्यवर्ती है । अतः यह (सव्वखुडाए) सब से छोटा है। (बट्टे) यह वलय के समान वृत्ताकार-गोल है। (तेल्ला-पूय-संठाण-संठिए) तैलपक्क पुआ के आकार जैसा गोल है। (बट्टे रहचकवाल-संठाण-संठिए) रथके पहिये जैसा गोल है। (वट्टे पुक्स्व्र्4|24थी मेम 42वाय छ (छउमत्थे णं मणुस्से तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वणं जाव जाणइ पासइ) छआ25 मनुष्य त उसी भवानना ते निर्जराप्रधान पुगलोना वर्ण, गंध, रस, स्पर्शने नथी जाणी शकता के नथी हेभी ? (सू. 73) 'गोयमा ! अयं णं' त्यादि. (गोयमा !) हे गौतम ! ( अयं णं जंबुद्दीवे दीवे) मा दीप नाम्ने। dI5 ( सव्वदीवसमुदाणं ) समस्त द्वीपो मने समुद्रोनी (सव्वमंतराए) सर्व 42थी मध्यता छ. माय ते ( सव्वखुडाए) माथी नाना छे. ( वट्टे) ते नयना ( 41 ) 23 वृत्ता4|2 गो छ. ( तेल्लापूय-संठाण-सठिए) पुसान PA2 / गो छ. (बट्टे रहचक्कवाल-संठाण-संठिए) 2थना 2 गोल छे. (वट्टे पुक्खरकण्णिया-संठाण-संठिए) भनी 4i को गोरा छ. ( वट्टे पडिपुण्ण-चंद-संठाण-संठिए) पूयन्द्रमा Page #731 -------------------------------------------------------------------------- ________________ 670 औपातिकसूत्र वट्टे रहचक्कवाल-संठाण-संठिए वढे पुक्खर-कण्णिया-संठाणसंठिए वट्टे पडिपुण्ण-चंद-संठाणसंठिए एक जोयणमयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साइं सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिणि य कोसे अहावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते ॥ sU0 74 ॥ संस्थान-संस्थितः-चक्रवालं-मण्डलं, मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवाल, तत्संस्थानेन संस्थितः-रथचक्राऽऽकारसंस्थित इत्यर्थः 'बट्टे ' वृत्त: 'पुक्खर-कण्णिया-संठाण संठिए वट्टे' पुष्करकर्णिका-संस्थान-संस्थितः-पद्मबीजकोशसदृशाकारयुक्तः, 'एक्कं जोय गसयसहस्सं आयामविक्रखंभेणं एक योजनशतसहस्रम् आयामविष्कम्भेण-दैर्घ्यपरिणाहाभ्य मेकलक्षयोजनप्रमाणः, 'बट्टे' वृत्तः, 'पडिपुण्ण-चंद-संठाण संठिए प्रतिपूर्ण-चन्द्र--संस्थ न-संस्थितः, 'तिण्णि जोयणसयसहस्साई त्रीणि योजनशतसहस्राणि त्रीणि लक्षाणि योजन नि, 'सोलस सहस्साई' षोडश सहस्राणि, 'दोणि य सत्तावीसे जोयणसए' द्वे च सप्तविंशे योजनशते सप्तविंशत्यधिके द्वे शते योजनानि 'तिणि य कोसे' त्रीश्च कोशान् 'अट्ठावीसंग धणुसयं' अष्टाविंशं च धनुश्शतम्-अष्टाविंशत्यधिकशतधषि, 'दस य अंगुलाई' त्रयोदा चाङ्गलानि 'अद्धंगुलियं च' अङ्गुलिकञ्च 'किंचि विशेषाहिए' किश्चिद्विशेषाऽधिक परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ते प्रज्ञप्तम् ॥ sU0 74 कणिया-संठाण-संठिए ) कमलकी कर्णिका के जैसा गोल है। ( बढे पडिपुण्णचंद-संठाण-संठिए ) पूर्णचंद्रमंडल के जैसा गोल है। (एकं जोयण पयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साइं सोलससहस्साइं दोण्णि य सत्तावीसे जोयणसए तिणि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते ) यह जंबूद्वीप एक लाख योजनका सायाम एवं वो गण छे. ( एक्कं जोयण- सयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलससहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ) 20 4 मूदाय 1 वा योजना 2यायाम तम विलवाणे समो Page #732 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका मृ. 75 केवलिसमुदघातविषये भगवद्गौतमयोःसंवादः671 ___ मूलम्-देवे णं महड्डिए महजुइए महब्बले महाजसे महासोक्खे महाणुभावे सविलेवणं गंधसमुग्गयं गिण्हइ, गिण्हित्ता तं अवदालेइ, अवदालित्ता जाव इणामेवत्ति कटु केवल टीका-'देवे गं' इत्यादि । 'देवे णं' देवः खलु 'महड्डिए' महर्द्धिकः= विपुलैश्वर्ययुक्तः, 'महज्जुइए' महाद्युतिकः महातेजस्वी, 'महब्बले महाजसे' महाबलो महायशाः 'महासोक्खे' महासौख्यः-महासुखी, 'महाणुभावे' महानुभावः, 'सविलेवणं' सविलेपनं 'गंधसमुग्गयं गन्धसमुद्गकंगन्धसंपुटकं 'गिण्हइ' गृहणाति, 'गिण्हित्ता' गृहीत्वा तं-गन्धसमुद्गकम् 'अवदालेई' अवदालयति-उद्घाटयति, 'अवदालित्ता' अवदाल्य= उद्घाट्य, 'जाव इणामेवत्ति कट्ट' यावत् इदमेवमिति कृत्वा, इह यावच्छब्दः परिमाणार्थकस्तावदित्यस्य सापेक्षः, इदं गमनम् , एवम् =छोटिकात्रयं यावता कालेन भवति तावत्काविष्कंभवाला है । इसकी परिधि तीन लाख सोलह हजार दो सौ सत्ताईस योजन तीन कोश एकसौ अट्ठाईस धनुष sAr3e तेरह अंगुल से कुछ अधिक है। उससे यह परिवेष्टित है |सू.74॥ 'देवे णं महढिए' इत्यादि। (महडिए) महाऋद्धि का धारी (महब्बले) महाबलिष्ठ (महाजसे ) अतिशय यशस्वी (महासोक्खे ) अत्यन्तसौख्यवाले (महाणुभावे) एवं अत्यंत प्रभावशाली ऐसा कोई (देवे णं) देव (सविलेवणं गंधसमुग्गय) विलेपनसहित एक गंध के समुद्गक (पेटी) को (गिण्हइ) लेवे, (गिण्हित्ता) और लेकर उसे (अवदालेइ ) वहीं पर खोले, (अवदालित्ता) खोलकर (जाव इणामेवत्ति कटु केवलकप्पं जंबुद्दीवं दीवं) piLe che. tene parigha त्रण लाख सोळ हजार बसो सत्तावीश जन त्रण केश एक अठावीस धनुष अने साडा तेर आंगळथी जरा वधारे छे. ते मेटदा धेशवामा छे. (सू. 74) 'देवे णं महडिए' त्याहि. (महडिए) महा*द्धिना धारी ( महब्बले) मामलि (महाजसे) अतिशय यशस्वी ( महासोक्खे) अत्यंत सौम्या ( महाणुभावे ) तभ सत्यंत प्रभावशाली मे I (देवे णं) हेव (सविलेवणं गंधसमुग्गयं) विवेपन सहित मे असमुह (सुमधद्रव्यनी पेटरी) 2 (गिण्हइ) सीस, (गिण्हित्ता ) मन सधनतेने (अवदालेइ) त्यैअर् ॥ , (अवदालित्ता) ङुन (जाव इणामेवंत्ति कट्ट केवलकप्प जंबुद्दीवं दीवं) के समस्त पूरी Page #733 -------------------------------------------------------------------------- ________________ 672 औपपातिकसूत्रे कप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा ॥ sU0 75 ॥ मूलम् से णूणं भंते ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे ? हंता ! फुडे ॥ sU0 76 ॥ लिकम् सत्वरमित्यर्थः, इति कृत्वा, 'केवलकप्पं' केवलकल्पं संपूर्ण, 'जंबुद्दी' जम्बूद्वीप 'दीवं' द्वीपं 'तिहिं त्रिभिः 'अच्छराणिवाएहिं' अच्छराशब्दो देशीयश्लोटिकावाचकः, छोटिकाभिरित्यर्थः, 'तिसत्तखुत्तो' त्रिसप्तकृत्वः=एकविंशतिवारान् 'अणुपरियट्टित्ताणं' अनुपर्यट्य= परिभ्रम्य खलु ' हव्वमागच्छज्जा' शीव्रमागच्छेत् । छोटिकात्रयकालसमकाले एव संपूर्ण जम्बूद्वीपमेकविंशतिवारान् परिभ्रम्य शीघ्रमागच्छेदित्यर्थः । / sU075 ॥ टीका-गौतमः पृच्छति-से गृणं भंते !' इत्यादि । ' से शृणं भंते !' अथ नूनं हे भदन्त ! ' से केवलकप्पे जंबुद्दीवे दीवे ' स केवलकल्पे जम्बूद्वीपे द्वीपे ऽतेहिं । तैः, 'घाणपोग्गलेहिं' घ्राणपुद्गलैः गन्धपुद्गलैः 'फुडे' स्पृष्टः किम् ; ? भगवानाह-'हंता ! फुडे' हन्त ! स्पृष्टः ॥ सू. 73 ॥ उस समस्त जंबूद्वीप की (तिहिं अच्छराणिवाएहिं) तीन चुटकी बजाने में जितना समय लगे उतने समय में (तिसत्तखुत्तो) तीनगुणित सात-इक्कीस बार (अणुपरियट्टित्ता) प्रदक्षिणा देकर (हव्वमागच्छेज्जा) वहीं पर शीघ्र आजावे । / सू. 75 ॥ 'से णूणं भंते !' इत्यादि। गौतम पूछते हैं-(से णूणं भंते ! से केवलकप्पे जंबुद्दीवे दीवे ) हे भदन्त ! वह समस्त जंबूद्वीप (तेहिं घाणपोग्गलेहिं फुडे ?) क्या उन समस्त सुगंधित पुद्गलों से स्पृष्ट हो जाता है ? उत्तर-(हंता ! फुडे) हां ! हो जाता है । सू. 76 ॥ पनी (तिहिं अच्छराणिवाएहिं ) 3 25TI 4॥वामा । समय दाणे तटसा समयमा (तिसत्तखुत्तो) वीसपा2 (अणुपरियट्टित्ता) प्र्क्स्सिआए। धने ( हव्वमागच्छेज्जा) त्यां पाछ्। सही मावी य. (सू. 75) 'से णूणं भंते !' त्याहि. गौतम पूछे छ-( से णूणं भंते ! से केवलकप्पे जंबुद्दीवे दीवे ) महन्त ! 21 समस्त भूटी5 ( तेहिं घाणपोग्गलेहिं फुडे) शु त समस्त सुगंधित पुढाथी स्पृष्ट 57 तय छ ? उत्तर-(हंता ! फुडे ) 7, 26 jaya che. (sU. 76) Page #734 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-डीका स. 77 केवलिसमुद्घातविषये भगवगौतमयोः संवादः 673 मूलम् छडमत्थे णं भंते ! मणुस्से तेसिं घाणयोग्गलाणं किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? गोयमा ! जो इण समझे ॥suu0 77 ॥ मूलम्-से तेणद्वेणं गोयमा! एवं वुच्चै-छउमत्थे टीका-पुनर्गीतमः पृच्छति-' छउमस्थे गं' इत्यादि ! 'भंते !' हे भदन्त ! 'छउमस्थे णं मणुस्से' छमस्थः खलु मनुष्यः, 'तेसिं घाणपोग्गलाणं' लेषां प्राणपुद्गलानां 'किंचि वण्णेणं वणं जाव जाणइ पासइ' किञ्चिद्वर्णेन वर्ण यावज्जानाति पश्यति किम् ? भगवानाह-'गोयमा! णो इणट्रे समटे' गौतम ! नाऽयमर्थः समर्थः । सू. 77 ॥ टीका-'से तेणट्रेणं' इत्यादि । 'से तेणद्वेणं गोयमा! एवं वुच्चै ' अथ . . 'छउमस्ये णं भंते ! मणुस्से' इत्यादि । पुनः गौतम ने पूछा-(छउमत्थे णं भंते ! मणुस्से ) हे भदन्त ! क्या छमस्थ ममुष्य, (तेसिं घाणपुग्गलाणं) उन सुगंधित पुद्गलों को (किंचि वण्णे वणं जाव) वर्ण से यावत् गंध स्पर्शादि से थोर्3A भी (जाणइ पासइ) जान सकता है ? देख सकता है ! प्रभु ने कहा कि (गोयमा!) हे गौतम ! (णो इणटे समद्वे) यह अर्थ समर्थ नहीं है । सू. 77 ॥ 'से तेण?णं' इत्यादि । (से तेणटेणं गोयमा ! एवं वुचै) हे गौतम ! छमस्थ उन निर्जरापुद्गलों को गंधादिगुणों द्वारा थोर्3A भी नहीं जान सकता है-यह जो बात कही गई है सो इसलिये 'छउमत्थे णं भंते ! मणुस्से' छत्यादि. अनी गीतमे 5 यु-(छउमत्थे णं भंते! मगुस्से)मन्त! शुभस्थ मनुष्य, (सेसिं घाणपोग्गलाणं) त सुधित पुगवाने पहुंथी तभ04 गध स्पर्श माहिथी 12 प ( जाणइ पासइ) मेअ श छ ? ने श छ ? प्रभुये 4 (गोयमा !) 8 गौतम ! (णो इणद्वे समढे) ॥ 2मर्थ समर्थ ना. (सू. 77) 'से वेणगुणं' त्याहि. (से तेणटेणं गोयमा ! एवं वुच्चै) 8 तम! :छआ25, tnishpudagalAne गंध आदिगुणे द्वारा जरा पण जाणी शकतुं नथी एम जे Page #735 -------------------------------------------------------------------------- ________________ 676 औपपातिकत्रे णं मणुस्से तेसिं निजरापोग्गलाणं णो किंचि वण्णेणं वणं जाव जाणइ पासइ ॥ sU0 78 ॥ मूलम्--एए सुहमा णं ते पोग्गला पण्णत्ता, समणातेनाऽर्थेन हे गौतम ! एवमुच्यते-'छउमत्थे णं मणुस्से' छद्मस्थः खलु मनुष्यः 'तेसिं णिज्जरापोग्गलाणं' तेषां निर्जरापुद्गलानां 'न किंचि वण्णेणं' न किंचिद् वर्णेन 'वणं' वर्ण 'जाव जाणइ पासइ ' यावज्जानाति पश्यति । तस्य छद्मस्थस्य सातिशयज्ञानाभावात्स यथावस्थितस्वरूपेण वर्णादिकं न जानातीत्यर्थः ॥ सू. 78 / / टीका-'एए सुहुमा' इत्यादि । 'एए' एते वर्णादयस्तथा 'सहुमा' सूक्ष्माः सन्ति यत् तान् यथावस्थितस्वरूपेण छद्मस्थो न जानाति, तथा 'ते पोग्गला' ते पुद्गलाः=निर्जरापुद्गलाः अतिसूक्ष्माः 'पण्णत्ता' प्रज्ञप्ताः । 'समणाउसो' हे श्रमण ! हे आयुष्मन् ! अथवा-श्रमणश्चासावायुष्मांश्चेति समासस्तस्यामन्त्रणं हे श्रमणायुष्मन् ! हे गौतम ! कही गई है कि (छउमत्थे णं मणुस्से ) उस छद्मस्थ के सातिशय ज्ञान का अभाव है, अतः वह यथावस्थित रूप से (तेसिं णिज्जरापोग्गलाणं) उन निर्जरित पुद्गलों के (णो किंचि वण्णेणं वणं जाव जाणइ पासइ) वर्णादिक को थोर्3A भी नहीं जान सकता है, न देख सकता है । सू. 78 / / 'एए सुहुमा णं' इत्यादि। (एए सुहमा णं ते पोग्गला पण्णत्ता) उन निर्जरापुद्गलों को छमस्थ यथावस्थित रूपसे इस कारण से भी नहीं जान सकता है कि उन पुद्गलों के वर्गादिक गुण सूक्ष्म हैं, अतः (समणाउसो ! सबलोयं पि य णं ते फुसित्ता णं चिटुंनि) हे आयुपात 4DI छे ते से भाटे 4सी छ (छउमत्थे णं मणुस्से ) ते 752थने सातिशय ज्ञानना यमाय छे. तेथी ते यथावस्थित35थी ( तेर्सि गिजरापागलाणं ) त नि रित पुगताना (णो किंचि दण्णेणं वण्णं जाव जाणइ पासइ) पण माहिने 42 / 5y अनी शते नथी, पण sht। नथी. (सू.78) 'एए सुहुमा णं' त्यहि (एए सुहुमा णं ते पोग्गला पण्णत्ता) ते निशाने छमस्थ यथावस्थितरूपथी ए कारणथी पण जाणी शकतो नथी के ते पुदगलनां वर्ण माहि गुष्य सूक्ष्म छे. तेथी ( समणाउसो! सव्वलोयं पि य णं फसित्ता णं चिटुंति ) , आयुष्मन् श्रमायु ! 2ई रीते छमस्थ म माहि शुणे ॥ 2 ॥ Page #736 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 79 केवलिसमुद्घातविषये भगवद्गौतमयोः संवादः 675 उसो ! सव्वलोयं पि य णं ते फुसित्ता णं चिति ॥ sU0 79 ॥ मूलम् - कम्हा णं भंते ! केवली समोहणंति ? कम्हाणं केवली समुग्धायं गच्छति ? गोयमा ! केवलीणं चत्तारि कम्मंसा यथाऽतिसूक्ष्मत्वाद् * गन्धपुद्गलान्न जानात्येवं निर्जरा पुलानपीति दृष्टान्तप्रदर्शनम् । 'सव्वलोयं पि य णं ' सर्वलोकमपि च खलु ते निर्जरापुद्गलाः ' फुसित्ता णं ' स्पृष्ट्वा खलु ' चिट्ठेति ' तिष्ठन्ति ॥ सू. 79 ॥ टीका -- गौतमः पृच्छति - ' कम्हा णं भंते !' इत्यादि । ' कम्हा णं भंते ! ' कस्मात्खलु भदन्त ! - भदन्त ! कस्मात् खलु 'केवली' केवलिनः 'समोहणंति' समुदघ्नन्ति-कस्मै प्रयोजनाय केवलिनः समुद्घातं कुर्वन्तीत्यर्थः, उक्तमर्थं- - पुनः सुखबोधार्थमाह- 'कम्हाणं केवली' कस्मात् खलु केवलिनः, 'समुग्धायं ' समुद्घातम् = आत्मप्रदेशप्रसारकतां गच्छन्ति = प्राप्नुवन्ति, भगवानुत्तरमाह - ' गोयमा !' गौतम ! ' केवलीणं चत्तारि कम्मंसा ' केवलिनां चत्वारः ष्मन् श्रमण ! जिस प्रकार छद्मस्थ गंधादिक गुणों द्वारा अत्यंत सूक्ष्म रूप से परिणत गंध पुद्गलों को यथावस्थित रूपसे नहीं जान सकता है उसी प्रकार वह अत्यंत सूक्ष्मरूप से परिणत होने के कारण उन निर्जरापुद्गलों को भी गंधादिक गुणद्वारा न जान सकता है, न देख सकता है । इस दृष्टान्त से यह बात स्फुट हो जाती है । सू. 79 ॥ 6 'कम्हा णं भंते ! ' इत्यादि । गौतम ने पुनः प्रश्न किया - ( भंते ! ) हे भदन्त ! ( कम्हा णं ) किस कारण से (केवली ) केवली भगवान् ( समोहणंति ) समुद्घात करते हैं ? अर्थात् - केवलियों को समुद्घात किस प्रयोजन के लिये करना par3अता है ? उत्तर - ( गोयमा !) हे गौतम ! (फेबलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति ) केवलियों के चार कर्म अवशिष्ट रहते अत्यंत सूक्ष्मरूपमां परिणाम पामेलांग पुद्गलाने यथास्थितरूपथी जाणी शकता नथी, तेवीज रीते अत्यंत सूक्ष्मरूपमां परिणाम पामेलां हेआवाने कारणे ते निरापुद्गलेआने पण गंध आदिक गुणु द्वारा जाणी शकता नथी, तेम जोई शकता nathI.A दृष्टांतथी ए वात स्पष्ट थई जाय छे. ( स. 79 ) कम्हा णं भंते ! केवली समोहणंति' इत्यादि. 6 गौतमे वजी पाछे। प्रश्न - ( भंते ! ) हे अहन्त ! ( कम्हा णं ) या अरथी ( केवली ) देवसी लगवान् ( समोहणंति ) समुद्द्धात 4रे छे, अर्थात्ठेवलीयोने सभुद्धात या प्रयोजनने भाटे 12व पडे छे ? उत्तर- ( गोयमा ! ) हे गौतम! ( केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति ) देवजीयानां यार Page #737 -------------------------------------------------------------------------- ________________ 676 औपपातिकसूत्रे अपलिक्खीणा भवंति, तंजहा-(1) वेयणिजं (2) आउयं 3 णामं गोसं सव्वबहुए से वेयणिजे कम्मे भवै, सव्वत्थोवे से आउए कम्मे भ्वि। विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमकरणयाए पंधणेहिं ठिईहि य । एवं खलु केवली समोहणंति, एवं खल्लु केवली समुग्घायं गच्छंति ॥ sU0 80 ॥ कर्माशाः 'अपलिक्खीणा' अपरिक्षीणाः अवशिष्टा 'भवंति' भवन्ति सन्ति, 'तं जहा' तद्यथा-'यपिज्ज' वेदनीयम् , 'आउयं' आयु :, 'णाम' नाम, 'गोत्तं' गोत्रम् , 'सव्यपहुए से गणिज्जे कम्मे भवै' सर्वबहुलं तद् वेदनीय कर्म भवति, 'सव्वत्थोवे से आउर कम्मे भवै' सर्वस्तोकं तद् आयुः कर्म भवति, 'विसमं समं करेइ बंधणेहि ठिईहिय' विषमं समं करोति बन्धनैः-प्रदेशबन्धानुभागबन्धावाश्रित्येति भावः, स्थितिभिश्च= स्थितिबन्धविशेषैश्व, 'विसमसमकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समोहषंति' अत्रैवं पदयोजना-एवं खलु विषमसमकरणाय=विषमकर्मणां समीकरणार्थ बन्धनैः स्थितिभिश्च केवलिनः 'समोहणंति' समुनन्ति-समुद्घातं कुर्वन्ति ' एवं खलु केवली समुग्घायं गच्छंति' एवं खलु केवलिनः समुद्घातं गच्छन्ति ॥ सू. 80 ॥ हैं, (तं जहा) वे ये हैं-( वेयणिज्ज आउयं णामं गोत्तं ) वेदनीय, आयु, नाम और गोत्र । (सबबहुए से बेयणिज्जे कम्मे भै) केवली में सबसे अधिक स्थितिवाला उस समय वेदनीय कर्म रहता है। (सम्वत्थोरे से आउए कम्मे भवै) तथा सबसे स्तोक आयुकर्म रहता है । (विसमं समं करेइ यंधणेहिं ठिईहि य विसमसमकरणयाए वंधणेहि ठिईहि य ) इस विषमता को सम करने के लिये अर्थात् आयुकर्म की स्थिति के समान वेदनीयादिक कर्मी की स्थिति करने के लिये केवली भगवान् समुद्वात करते हैं। अन्य भाटी 29 छ; (तं जहा) ते 2 ॥ छ. (वेयणिज्जं आउयं णामं गोत्तं) वहनीय , मायु, नाम भने गोत्र. (सव्वबहुए से वेयणिज्जे कम्मे भवै) वजीभा साथी पधारे स्थितिवाणां ते समय वहनीय 42 छे. ( सव्वत्थोवे से आउए. कम्मे भवै) तथा सर्वथी स्तो: आयुभ 2 छ. (विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमकरणयाए बंधणेहिं ठिईहि य ) मा विषमताने सम करवा माटे अर्थात् आयुकर्मनी स्थिति बराबर वेदनीय Page #738 -------------------------------------------------------------------------- ________________ पोषर्षिणी टीका ख. 81 केवळ समुद्घातविषये भगवद्गौतमयोः संवादः 677 मूलम् - सव्वे विणं भंते! केवली समुधाचं गच्छति ? णो इट्ठे समहे । अकित्ताणं समुग्धायं, अनंता केवली जिणा । जरामरणविप्पमुक्का, सिद्धिं वरगैं गया ॥ sU0 81 ॥ टीका -- गौतमः पृच्छति - 'सव्वे वि णं' इत्यादि । 'सव्वे विणं भत्ते !' सर्वेऽपि खलु भदन्त ! - हे भदन्त ! सर्वेऽपि खलु 'केवली' केवलिनः 'समुग्धायं' समुद्घातं 'गच्छति' गच्छन्ति किम् ? भगवानाह 'णो इणट्ठे समट्टे' नाऽयमर्थः समर्थः । " अकित्ता णं समुग्धायं, अणंता केवली जिणा । जरामरणविष्पमुक्का, सिद्धिं वरगईं गया ॥ 1 ॥ " कर्मों का स्थितिबंध, अनुभागबंध एवं प्रदेशबंध, समुद्धात करने से आयुकर्म के स्थितिबंध, अनुभागबंध एवं प्रदेशबंध के बराबर हो जाते हैं । ( एवं खलु केवली समोहणंति, एवं खलु केवली समुग्धायं गच्छति ) इस प्रकार केवलियों के समुद्धात करने का यह प्रयोजन है । इस प्रकार वे केवली समुद्धात करते हैं । सू. 80 ॥ ' सव्वे विणं भंते ! इत्यादि । प्रश्न- (भंते!) हे भदन्त ! क्या ( सव्वे विणं केवली ) समस्त केवली भगवान् (समुग्धायं गच्छंति ) समुद्धात करते हैं । ( णो इणट्ठे समट्ठे ) हे गौतम ! यह अर्थ समर्थित नहीं है, अर्थात् - समस्त केवलो भगवान् समुद्धात करें ऐसा कोई मियम आदिक कर्मोनी स्थिति करवा माटे केवली भगवान समुद्दात करे छे. बीजा कर्मोनां स्थितिबंध, अनुभागमध तेमज प्रदेशमय, समुद्घात करवाथी आयुकन। स्थितिबंध, अनुभागमध तेमज प्रदेशख धना खराखर थई जाय छे. ( एवं खलु केवली समोहणंति एवं खलु केवली समुग्धायं गच्छति ) मा प्रहारे केवलीओने समुद्धात करवानुं आ प्रयेआजन छे. आ प्रकारे ते केवली सम्रुघात् पुरे छे. ( सू. 80 ) 6 सव्वे विणं भंते ! केवली ' त्याहि. प्रश्न - ( भंते ! ) हे लहन्त ! शु ( सव्वेवि णं केवली ) वधा ठेवली भगवान् ( समुग्धायं गच्छति ) समुहद्धात 4रे छे ? ( णो इकट्ठे समट्ठे ) डे गौतम! आ अर्थ समर्थित नथी, अर्थात् समस्त केवली भगवान शुभा Page #739 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् -- कैसमए णं भंते! आउज्जीकरणे पण्णत्ते ? गोयमा ! असंखेज्जसमइए अंतोमुहुत्तिए पण्णत्ते ॥ sU0 82 ॥ 678 अकृत्वा खलु समुद्घातम्, अनन्ताः केवलिनो जिनाः । जरामरण विप्रमुक्ताः सिद्धिं वरगतिं गताः ॥ 1 ॥ अयंभावः - षण्मासायुषि अवशिष्टे सति येषां केवलं ज्ञानमुत्पन्नं ते नियमतः समुद्घातं कुर्वन्ति, अन्ये तु समुद्धातं कुर्वन्ति न वा कुर्वन्तीति ॥ sU0 81 ॥ टीका- गौतमः पृच्छति - 'कैसमए णं' इत्यादि । 'कैसमए णं भंते !' कतिसमयं खलु भदन्त ! 'आउजीकरणे पण्णत्ते' आवर्जीकरणं प्रज्ञप्तम् । आवर्ज्यतेऽभिमुखीक्रियते मोक्षोऽनेनेति-आवर्जस्तस्य करणविवक्षायां च्चिप्रत्ययः । केवलिसमुद्घातात् पूर्वं क्रिय नहीं है । क्योंकि (समुग्धायं अकित्ता) समुद्घात को नहीं भी करके ( अणंता केवली ) अनंत केवली (जिणा ) जिन ( जरामरणविष्यमुक्का ) जन्म, जरा एवं मरण से रहित होकर ( वरगईं ) सिद्धिस्वरूप सर्वोत्कृष्ट गति को प्राप्त हुए हैं । भावार्थ - जिनकी आयु 6 मास की बाकी बची है और अब उन्हें केवलज्ञान प्राप्त हुआ है तो ऐसी स्थिति में वे नियम से केवलिसमुद्घात करते हैं। बाकी के लिये ऐसा कोई नियम नहीं है कि समुद्घात करें ही ! ॥ सू. 81 ॥ ' कैसमए णं भंते !' इत्यादि । प्रश्न - ( भंते! ) हे भदंत ! ( कैसमए णं आउज्जीकरणे पण्णत्ते ) मोक्षप्राप्ति का आवर्जीकरण कितने समय का होता है ! उत्तर - ( असंखेज्जसमए अंतोमुहुविए पण्णत्ते) असंख्यात समय का अंतर्मुहूर्त कहा है। जिसके द्वारा जीव मोक्ष के अरे वो अर्ध नियम नथी; उभडे ( समुग्धायं अकित्ता ) समुद्घात न पशु रीने (अनंता केवली ) अनंत ठेवली ( जिणा ) नन ( जरामरणविष्पमुक्का) 4न्भु, 4रा तेभन भरणुथी रहित थर्धने ( वरगई ) सिद्धिस्व35 सर्वोत्कृष्ट गतिने प्राप्त थया छे. भावा-जेमनी आयु छ मास बाकी रहे छे अने हवे तेमने केवळज्ञान प्राप्त थयुं छे, ते एवी स्थितिमां तेए नियमथी केलिसमुद्दात kare che. bAkIne mATe एवा केआई नियम नथी के समुध्धात 52 4. ( सू. 81 ) 6 'कैसमए णं भंते! त्याहि. प्रश्न - ( भंते ! ) डे लहन्त ! ( कैसमए णं आउज्जीकरणे पण्णत्ते ) भोक्ष प्राप्तिनुं भाव742 डेटला समयमां थाय छे. अंतोमुहुत्तिए पण्णत्ते ) असण्यात सभयनुं अंतर्मुहूर्त उत्तर - ( असंखेज्जसमए हेतु छे. नेना द्वारा Page #740 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 82 केबलिसमुद्घातविषये भगवदगौतमयोः संपादः679 मूलम्-केवलिसमुग्घाएणं भंते ! कइसमइए पण्णते ? गोयमा ! असमइए पण्णत्ते; तं जहा-पढमे समए दंडं करेइ, माणं यत् मोक्षं प्रत्यात्मनोऽभिमुखीकरणं तत्, तच्च उदयावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूप उदीरणाविशेषः । केवलिसमुद्घातं कुर्वन् केवली प्रथममेवाऽऽवर्जीकरणं करोति । भगवानाह-'गोयमा !' हे गौतम ! 'असंखेजसमइए अंतोमुहुत्तिए पण्णत्ते' असंख्येयसमयिकम् भान्तर्मोहूर्तिकं प्रज्ञप्तम् ॥ sU0 82 ॥ टीका--गौतमः पृच्छति-'केवलिसमुग्घाए णं' इत्यादि । 'केवलिसमुरघाए णं भंते !' केवलिसमुद्घातः खलु भदन्त ! हे भदन्त ! केवलिसमुद्धातः 'कइसमइए पण्णत्ते' कतिसमयिकः प्रज्ञप्तः ?, भगवानाह-'गोयमा' हे गौतम ! 'अट्ठसमइए पण्णत्ते' अष्टसमयिकः प्रज्ञप्तः । अन्तर्मुहूर्तभाविपरमपदे केवलिनि यः समुद्घातो भवति स केवलिसमुद्घातः, स चाष्टसु समयेषु भवतीत्यर्थः । तदेवाह-'तंजहा' तद्यथा 'पढमे समए अभिमुख किया जाता है उसका नाम आवर्जीकरण है। यह केवलिसमुद्घात के पहिले होता है। उदयावलिका में कर्मपुद्गल का प्रक्षेप करने-रूप व्यापार का यह नामान्तर है । / सू. 82 ॥ 'केवलिससुग्घाए णं भंते !' इत्यादि । प्रश्न-(भंते !) हे भगवन् ! (केवलिसमुग्घाए णं कइसमइए पण्णत्ते ). केवलिसमुद्घात कितना समय का कहा गया है ? उत्तर-(गोयमा) हे गौतम ! (अट्ठसमइए पण्णत्ते) इसका काल 8 समय का कहा गया है। अन्तर्मुहूर्त में परमपद का लाभ जिनको होने वाला है ऐसे केवलियों द्वारा जो समुद्घात किया जाता है उसका नाम केवलिसमुद्घात है। इसका काल 8 समय का है। (तंजहा) वह समुद्घात इस प्रकार से होता है-(पढमे समए दंडं करेइ) प्रथम समय में केवली के जीव मोक्षनी सामे करवामां आवे छे तेनुं नाम आवकरण छे. ते केवलिसमृदुधातनी पहेलां थाय छे. उदयावलिकामां कर्म पुद्गलेने प्रक्षेप. 425 / 35 व्यापारमा नामांतर छे. (सू. 82) 'केवलिसमुंग्याए णं भंते !' त्याहि. प्रश-(भंते !) सगवान् ! (केवलिसमुग्घाए णं कइसमइए पण्णत्ते) प्लिस्मुधात्नाम्। समय 4सा छ ? उत्तर-(गोयमा !) गौतम !. ( अटुसमइए पण्णत्ते) तेन ॥ 8 समय छे. अतभुतभा प्र्म्प्न्। लाभ जेमने थवाने होय छे एवा केवळीओ द्वारा जे समृदुलात करवामां साव छ तेनु नाम सिसभुधात छ. तनस 8 समयना छे. ( तंजहा). Page #741 -------------------------------------------------------------------------- ________________ 680 ओपपातिकमंत्र बिईए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे दंडं करेइ' प्रथमे समये दण्डं करोति-प्रथमे समये ऊर्ध्वाधोलोकान्तं यावत्प्रसारितैरात्मप्रदेशैर्दण्डाकारतां कुरुते । 'बिईए समए कवाडं करेइ' द्वितीये समये कपाट करोतिःद्वितीये समये पूर्वपश्चिमयोर्दिशोर्विस्तृतैरात्मप्रदेशैरव कपाटाकारतां कुरुते । 'तइए समए मंथं करेइ' तृतीये समये मन्थानं करोति तृतीये समये दक्षिणोत्तरयोर्दिशोरप्यात्मप्रदेश: कपाटाकारविस्तृतैर्मन्थानाकारतां कुरुते । 'चउत्थे समए लोयं पूरेइ' चतुर्थे समये लोकं पूरयति चतुर्थे समये तदन्तरालपूरणेन सर्वलोकस्य पूरणं कुरुते । एवं समुद्धातं कुर्वन् केवली चतुर्भिः समयैर्विश्वव्यापी भवति । एवं केवली स्वात्मप्रदेशानां विस्तारणेन कर्मलेशान् समीकृत्य विपर्र तक्रमेण समुभात्मप्रदेश दण्डाकार होते हैं, अर्थात् प्रथम समय में उर्ध्वलोक एवं अधोलोकः के अन्त तक प्रसारित होकर आत्मप्रदेश दंडाकारता को धारण करते हैं। (विईए समए क्वाडं करेइ ) द्वितीय समय में वे ही आत्मप्रदेश पूर्व और पश्चिम दिशा में विस्तृत होकर कपाटाकारता को धारण करते हैं। (तइए समए मंथं करेइ) तृतीय समय में दक्षिण और उत्तरदिशा में विस्तृत होकर मन्थान के आकार हो जाते हैं । (चउत्थे समए लोयं करेइ ) चतुर्थ समय में इनके अन्तराल की पूर्ति करते हुए वे समस्त लोक को पूरण कर हते हैं, अर्थात् समस्त लोक में फैल जाते हैं। इसका नाम लोकपूरणसमुद्घात है। इस प्रकार आत्मप्र देशों को फैलाने--रूप समुद्घात करते हुए वे केवली 4 चार समयों में विश्वव्यापी बन जाते हैं, पश्चात् प्रसारित उन आत्मप्रदेशों को संकुचित करते हैं। इस क्रिया में भी उन्हें ते समुद्यात मारे थाय छ, ( पढमे समए दंडं करेइ) प्रथम समयमा केवळीना आत्मप्रदेश दंडाकार होय छे, अर्थात् प्रथम समयमां उर्वलोक तेमज अलोकना अंत सुधी फेलाई जईने आत्मप्रदेश दंडाकारतान् पाय रे छ. ( बिईए समए कवाडं करेइ ) मीन समयमा ते 4 यात्म्प्रदेश पूर्व अने पश्चिम दिशामां विस्तार पामीने कपाटना आकारने धारण 42 . ( तइए समए मंथं करेइ ) श्रीन समयमा दक्षिण तथा उत्तर दिशामा विस्तार पाभीने भन्थाननी 2012 thA295 42 छ. ( चउत्थे समए लोयं पूरेइ) चोथा समयमां तेना अंतरालनी पूर्ति करतां करतां ते समस्त लोकने पूरण करी दीए छे, अर्थात् समस्त लोकमां फेलाई जाय छे. आनुं नाम लोकप्रणसमुहूवात छे. आ प्रकारे आत्मप्रदेशना फेलावा रूप समुहूवात करतां करतां ते केवली 4 समयमां विश्वव्यापी बनी जाय छे, पछी प्रसारेला ते आत्मप्रदेशने संकुचित करे छे. आ क्रियामां पण तेने 4 समय लागे che. mATe te Page #742 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 83 केवलिसमुद्घात विषये भगवदगौतमयोः संवाद.681 समए लायं पूरेइ, पंचमे समए लोयं पडिसाहरै, छठे समये मंथं पडिसाहरै, सत्तमे समए कवाडं पडिसाहरै, अट्ठमे समए दंडं पडिसाहरै, पच्छा सरीरत्थे भवै ॥ sU0 83 ॥ मूलम्--से णं भंते! तहा समुग्घायं गए किं मणजोगं घातेन प्रसारितान् आत्मप्रदेशान् संहरति, तदाह-'पंचमे समये' इत्यादि । 'पंचमे समए लोयं पडिसाहरै' पञ्चमे समये लोकं प्रतिसंहरति चतुर्भिः समयैर्जगत्पूरणं कृत्वा पञ्चमे समये आत्मप्रदेशान् अन्तरालावस्थितान् उपसंहरति । 'छटे समए मंथं पडिसाहरै' षष्ठे समये मन्थानं प्रतिसंहरति । 'सत्तमे समए कवाडं पडिसाहरै' सप्तमे समये कपाट प्रतिसंहरति । 'अट्ठमे समए दंडं पडिसाहरै' अष्टमे समये दण्डं प्रतिसंहरति । 'तओ पच्छा सरीरस्थे भवै' ततः पश्चात् शरीरस्थो भवति ॥ सू. 83 ॥ टीका-'से णं भंते !' इत्यादि । 'से णं भंते !.' अथ खलु भदन्त ! 'तहा 4 चार समय लगते हैं। सो ये सर्वप्रथम (पंचमे समए लोयं पडिसाहरै) पंचम समय में अन्तराल में स्थित उन आत्मप्रदेशों को उपसंहृत करते हैं। (छठे समए मंथ पडिसाहरै) छठे समय में मंथाकाररूप से स्थित उन आत्मप्रदेशों को संकोचते हैं। (सत्तमे समए कवाडं पडिसाहरई) 7 वें समय में कपाटाकारता को और (अट्ठमे समए दंडं पडिसाहरै) आठवें समय में दंडाकारता को संकुचित करते हैं। (तओ पच्छा सरीरत्थे भवै) उसके बाद आत्मस्थ हो जाते हैं। sU0 83 ॥ 'से णं भंते !' इत्यादि । (से णं भंते ! तहा समुग्घायं गए किं मणजोगं जुजै) हे भदंत ! इस साथी पडतै (पंचमे समए लोयं पडिसाहरै ) पांयम समयमा, अतरासमै 27 अ मामशाना sA2 42 छे. (छ? समए मंथं पडिसाहरै) छठ्ठा समयमां मंथाकाररूपथी स्थित (रहेला ) ते आत्मप्रदेशने संकेचे छ. (सत्तमे समए कवाडं पडिसाहरै) सातभा समयमा 4आरताने, मन (अदुमे समए दंडं पडिसाहरै) 8भा समयमा 42तान सथित रे छे. (तओ पच्छा सरीरत्थे भवै) tyA25छी मात्भस्थ 25 जय छे. (सू. 83) 'से णं भंते !' त्याहि. (से गं भंते ! तहा समुग्घायं गए किं मणजोगं जुजै ?) 3 महन्त ! Page #743 -------------------------------------------------------------------------- ________________ 682 औपपातिकसूत्रे झुंजइ ?, वयजोगं जुंजइ ?, कायजोगं मुंजइ ? / गोयमा ! णो मणजोगं जुजै, णो वयजोगं जुंजइ, कायजोगं जुंजइ ॥ suu084॥ __ मूलम्-कायजोगं जुजमाणे किं ओरालियसरीरसमुग्घायं गए' तथा समुद्घातं गतः केवली 'किं मणजोगं जुंजइ ?' किं मनोयोगं युनक्ति ? 'वयजोग जुंजइ ?' वाग्योगं युनक्ति किम् ? 'कायजोगं जुजै' काययोगं युनक्ति किम् ?, भगवानाह-'गोयमा !' हे गौतम ! 'णो मणजोगं जुंजइ' नो मनोयोगं युनक्ति, 'णो वयजोगं जुजै' नो वाग्योग युनक्ति, 'कायजोगं जुजै' काययोगं युनक्ति ॥ सू. 84 ॥ टीका-गौतमः पृच्छति--'कायजोगं' इत्यादि । 'कायजोगं जुजमाणे किं ओरालियसरीरकायजोगं जुजै ?' काययोगं युञ्जानः किमौदारिकशरीरकाययोगं युङ्क्ते ? प्रकार समुद्धात अवस्था में रहनेवाला वह आत्मा कितने योगों को प्रयुक्त करता है ?, क्या मनोयोग को प्रयुक्त करता है ? (वयजोगं जुजै ) क्या वचनयोग को प्रयुक्त करता है ? ( कायजोगं जुजै ) क्या काययोग को प्रयुक्त करता है ? भगवान् ने कहा (गोयमा !) हे गौतम ! (णो मणजोगं जुजै, णो वयजोगं जुजै, कायजोगं जुजा ) वह न मनोयोग को प्रयुक्त करता है और न वचनयोग को प्रयुक्त करता है, किन्तु एक कायजोग को ही प्रयुक्त करता है । sU0 84 ॥ 'कायजोगं जुजमाणे' इत्यादि। गौतम ने पुनः प्रभु से पूछा कि हे प्रभु ! (कायजोगं जुजमाणे) केवली काययोग को योजित करते हुए ( किं ओरालियसरीरकायजोगं जुजै ? ) क्या औदा आ प्रकारे समुदघात अवस्थामां रहेवावाळा ते अत्मा केटला पेगोने प्रयुक्त 42 छ ? शुभनायोगने प्रयुत 42 छ ? (वयजोगं जुजै) शुपयनयोगने प्रयुत 42 छ ? ( कायजोगं जुजै)शुआययोगने प्रयुत 42 छ ? नावाने -(गोयमा ! ) 3 गौतम! (णो मणजोगं जुंजइ, णो वयजोगं झुंजइ, कायजोगं जुंजइ) ते नथी भनायोगने प्रयुत 42ता, तथा नथी vyngane prayukata करता, परंतु एक कागने ज प्रयुकत करे छे. (सू. 84) 'कायजोगं जुजमाणे' त्याहि. गौतमे quii पाछु प्रभुने पूछयु प्रभु! ( कायजोगं जुजमाणे ) पक्षी ययोशन योनित 42दि 42दि ( किं ओरालियसरीरकायजोगं जुंजइ ?) Page #744 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका, sa0 84 केवलिसमुद्घातविषये भगवद्गौतमयो संपादः 683 कायजोगं जुजै ?, ओरालियमिस्ससरीरकायजोगं जुजै ?, वेउव्वियसरीरकायजोगं जुजै ?, वेउव्वियमिस्ससरीरकायजोगं जुंजइ ?, आहारगसरीरकायजोगं जुजै ?, आहारगमिस्ससरीरकायजोगं जुंजइ ?, कम्मसरीरकायजोगं जुजै । गोयमा ! 'ओरालियमिस्ससरीरकायजोगं जुजै ? ' औदारिकमिश्रशरीरकाययोगं युङ्क्ते ? 'वेउब्वियसरीरकायजोगं झुंजइ' वैक्रियशरीरकाययोगं युङ्क्ते ?, * वेउन्वियमिस्ससरीरकायजोगं जुजै ?' वैक्रियमिश्रशरीरकाययोगं युङ्क्ते ? 'आहारगसरीरकायजोगं जुजै ?' आहारकशरीरकाययोगं युङ्क्ते ? 'आहारगमिस्ससरीरकायजोगं जुजै' आहारकमिश्रशरीरकाययोगं युङ्क्ते? 'कम्मसरीरकायजोगं मुंजइ' कार्मणशरीरकाययोगं युङ्क्ते ?, भगवानाह-'गोयमा !' गौतम ! 'ओरालियसरीरकायजोगं जुंजई' औदारिकरिकशरीररूपी काययोग को काममें लाते हैं ? अथवा (ओरालियमिस्ससरीरकायजोगं जुंजइ) औदारिकमिश्रशरीरकाययोग को काम में लाते हैं. ( वेउब्बियसरीरकायजोगं जुंजइ? वेउनियमिस्ससरीरकायजोगं जुजै ? आहारगसरीरकायजोगं जुजै ? आहारगमिस्ससरीरकायजोगं जुजै ? कम्मसरीरकायजोगं मुंजइ ?) या वैक्रियिकशरीरकाययोगरूपी काययोग को काम में लाते हैं ? या वैक्रियिकमिश्रशरीर को काम में लाते हैं ? अथवा आहारकशरीररूपी काययोग को काम में लाते हैं ?, या आहारकमिश्रशरीरकाययोग को काम में लाते हैं ?, या कार्मणशरीरकाययोग को काम में लाते हैं ? / भगवान कहते हैं-(गोयमा!) हे गौतम ! (ओरालियसरीरकायजोगं जुजै ओरालियमिस्ससरीरकायजोगं जुजै) शुं मौ॥24shrii23॥ ययागने ममा दीये छ ?, अथ्। (ओरालियमिस्ससरीरकायनोगं जुजै ? ) मोहोरि भिश्रशरी24आययोगने भिमा साये ? ( वेउव्वियसरीरकायजोगं झुंजइ ? वेउव्वियमिस्ससरीरकायजोगं जुजै ? आहारगसरीरकायजोगं जुजै ? आहारगमिस्ससरीरकायजोगं जुजै ? कम्मसरीरकायजोगं जुजै ?) अथवा वैज्यिशरी2350 ययागने ममा दावे छ ? अथवा वैक्रियमिश्रशरीरकायोगने काममां लावे छे? अथवा आहारकशरीररूपी काययोगने काममां लावे छे? अथवा आहारकमिश्रशरीरकाययोगने काममां लावे che? mth। shrii24||yyojnaammaa cha ? मावान छ-(गोयमा!) गौतम ! ( ओरालियसरीरकायजोगं जुजै ओरालियमिस्सकायजोगं जुजै) पक्षी Page #745 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे ओरालियसरीरकायजोगं जुजै, ओरालियमिस्ससरीरकायजोगं पि जुंजइ, णो वेउव्वियसरीरकायजोगं जुंजइ, णो वेउव्वियमिस्ससरीरकायजोगं जुजै, णो आहारगमिस्ससरीरकायजोगं जुंजइ, कम्मसरीरकायजोगपि जुण्जि। पढमट्टमेसु समएसु शरीरकाययोगं युङ्क्ते, 'ओरालियमिस्ससरीरकायजोगं जुजै, औदारिकमिश्रशरीरकाययोगमपि युङ्क्ते, 'णो वेउब्बियसरीरकायजोग जुजै' 'नो वैक्रियशरीरकाययोगं युक्ते, 'णो वेउब्धियमिस्ससरीरकायजोगं जुंजइ' नो वैक्रियमिश्रशरीरकाययोगं युङ्क्ते, 'णो आहारगसरीरकायजोगं जुंजइ 'नो आहारकशरीरकाययोगं युङ्क्ते, 'णो आहारगमिस्ससरीरकायजोगं जुजै' नो आहारकमिश्रारीरकाययोगं युङ्क्ते, 'कम्मसरीरकायलोगंजंजइ कार्मणशरीरकाययोगमपि युक्ते । 'पढमट्ठमेसु समएसुओरालियसरीरकायकोगंपि जंजई प्रथमाऽष्टमयोः समययोरौदारिकशरीरकाययो गमपि युङ्क्ते, 'बीयछट्ठसत्तमेसु केवली भगवान् औदारिकशरीरकाययोग को काम में लाते हैं, तथा औदारिकमिश्रशरीरकाययोग को भी काम में लाते हैं। (णो वेउब्वियसरीरक: यजोग जुजै, णो वेउब्धियमिस्ससरीरकायजोगं जुजै, णो आहारगसरीरकायजोगं जुजै, णो आहारगमिस्ससरीरकायजोगं जुजै, कम्म सरीरकायजोगंपि जुनै) वैक्रियशरीरकाययोग, वैक्रियमिश्रशरीरकाययोग, आहारकशरीरकाययोग, आहारकमिश्रशरीरकाययोग इनको काम में नहीं लाते । परन्तु कार्भगशरीरकाययोग को वे काम में लाते हैं । ( पढमहमेसु समएस ओरालियसरीरकायजोग सुनै वीयछनुसत्तमेसु समएसु ओरालियमिस्ससरीरकायजोगं जुजै, तइयचउत्थपंचमेहिं कम्मसरीरकायजोगं जुजै ) प्रथम और आठवें समय में तो भगवान औदारिक शरीरकायोगने काममां लावे छे तथा औद्यारिकमिश्रशारीरकाययोग्ने 55 मिमांसाचे . ( णो वेउब्वियसरीरकायजोगं जुजै, णो वेउव्वियमिस्ससरीरकायजोगं जुजै, णो आहारगमरीरकायजोगं जुजै, णो आहारगमिस्ससरीरकायजोगं muMai, कम्मसरीरकायडोगंपि जुजै) वैष्टियशरी24आययोगने, वैकियमिश्रशरीरकाययोगने, आहारकरी काययेगने, आहारकमिश्रशरीरकाययेगने काममां लावता नथी, परंतु कार्मणारीश्काययेगने तेओ काममां लावे छे. (पढमदुमेसु समएसु ओरालियसरीरकायजोगं जुजै, बीयछट्ठसत्तमेसु समासु ओरालियमिस्ससरीरकायजोगं मुंजइ, तइयचउन्थपंचमेहिं कम्मसरीरकायजोग जुंजइ) Page #746 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका सू. 85 केवलिसमुद्घात विषये भगवद्गीतमयोः संवादः685 ओरालियसरीरकायजोगं जुंजइ, बीयछट्ठसत्तमेसु समएसु ओरालियमिस्ससरीरकायजोगं जुंजइ, तइयचउत्थपंचमेहि कम्मसरीरकायजोगं झुंजइ ॥ sU0 85 ॥ मूलम्-से णं भंते ! तहा समुग्घायगए सिज्झइ ओरालियमिस्ससरीरकायजोगं झुंजइ' द्वितीयषष्ठसप्तमेषु समयेषु औदारिकमिश्रशरीरकाययोगं युङ्क्ते, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्यावस्थानात् । 'तइयचउत्थपंचमेहिं कम्मसरीरकायजोगं जंजइ' तृतीयचतुर्थपश्चमेषु समयेषु कार्मणशरीरकाययोगं युङ्क्ते ॥ मू. 85 ॥ ___टीका-'से णं भंते' इत्यादि । 'से णं भंते ! तहा समुग्धायगए' स खलु भदन्त !: औदारिकशरीररूपी काययोग को वे काम में लाते हैं, दूसरे, छठे एवं सातवें समय में औदारिकमिश्रशरीरकाययोग को काम में लाते हैं, एवं तीसरे, चौथे एवं पंचम समय में कार्मणशरीररूपी काययोग को काम में लाते हैं ॥ भावार्थ-काययोग 7 प्रकार काहै। उनमें औदारिकशरीरकाययोग, औदारिकमिश्रशरीरकाययोग एवं कार्मणशरीरकाययोग ये 3 तीन योग केवली के होते हैं । बाकी के 4 काययोग केवली के नहीं होते हैं । प्रथम और आठवें समय में औदारिकशरीरकाययोग होता है, द्वितीय, छठवें और सातवें समय में औदारिकमिश्रशरीरकाययोग होता है और तीसरे, चौथे एवं पांचवें समय में उनके समुद्घात अवस्था में कार्मगशरीररूपी काययोग होता है ॥ sU0 85 ॥ प्रथम तथा आठमा समयमां ते औदारिक शरीररूपी काययोगने तेओ काममां लावे छे. बीजा, छठ्ठा तेमज सातमा समयमां औदारिकमिश्रशरीरकाययेगने काममां लावे छे, तेमज त्रीजा, चेथा अने पांचमा समयमां कामण शरीररूपी काययेगने काममां लावे छे. भावार्थकायाग 7 प्रकारना छे, तेमां औदारिक शरीरकाययोग, औदारिकमिशरीरकायोग, तेमज कार्यरूशरीरकाययेग, आ त्रण रोग केवलीना हेय छे. बाकीना 4 कायग केवलीना होता नथी. प्रथम अने आठमा समयमां औदारिककायम होय छे. बीजा, छठ्ठा अने सातमा समयमां औदारिकमिश्रशरीरकायम होय छे, अने त्रीजा, चेथा तेमज पांचमा समयमां तेमनी समुदघात अवस्थामां कामणुशरीररूपी काययोग hoya che. ( sU. 85) Page #747 -------------------------------------------------------------------------- ________________ 686 औपपातिकसूत्रे बुज्झइ मुच्चै परिणिव्वाइ सव्वदुक्खाणं अंतं करेइ ? णो इणढे समहे! से णं तओ पडिणियत्तै, पडिणियत्तित्ता इहमागच्छइ, तओ पच्छा मणजोगंपि जुंजइ, वयजोगंपि जुंजइ, कायजोगंपि जुजै ॥ sU0 86 ॥ तथा समुद्घातगतः-हे भदन्त ! स खलु तथा समुद्घातगतः कृतसमुद्धातः केवली 'सिज्झइ बुज्झइ मुच्चै परिणिव्वाइ सव्वदुक्खाणमंतं करेइ ?' सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति किम् ?, भगवानाह- णो इणद्वे समटे' नाऽयमर्थः समर्थः ! 'से णं' स खल 'तओ' ततः समुद्घातात् 'पडिणियत्तै' प्रतिनिवर्तते, 'पडिणियत्तित्ता' प्रतिनिवर्त्य इहमागच्छइ' इहाऽऽगच्छति शरीरस्थो भवति । 'तओ पच्छा' ततः पश्चात्, 'मणजोगंपि जुजई' मनोयोगमपि युङ्क्ते, 'वयजोगंपि जुंजइ' वाग्योगमपि युक्ते 'कायजोगं पि जुंजई' काययोगमपि युङ्क्ते ॥ sU0 86 ॥ 'से णं भंते !' इत्यादि। (भंते !) हे भदंत ! (से णं तहा समुग्धायगए) समुद्घात अवस्था में केवली भगवान् (सिज्झइ बुज्झइ मुच्चै परिणिव्याइ) सिद्ध, बुद्ध, मुक्त एवं परिनिर्वाण हो (सव्वदुक्खाणं अंतं करेइ) क्या समस्त दुःखों का अंत करते हैं ? प्रभु ने उत्तर दिया कि (गोयमा !) हे गौतम ! (णो इणद्वे समठू) यह अर्थ समर्थित नहीं है। (से णं तओ पडिणियत्तै, पडिणियत्तित्ता इहमागच्छइ, आगच्छित्ता तओ पच्छा मणजोगं पि झुंजइ, वयजोगं पि जुजै, कायजोगं पि जुंजइ) किन्तु जब वे समुद्धात कर चुकते हैं से णं भंते ! 'त्याहि. (भंते ! ) 8 लत ! (से णं समुग्घायगए) समुधात अवस्थामा पक्षी सरावान् (सिज्झइ, बुज्झइ, मुच्चै, परिणिव्वाइ) सिद्ध, मुद्ध, मुन्त तेभ परिनिर्वाण थने ( सव्वदुक्खाणं अंतं करेइ) शु समस्त माने। मत 42 छ ? प्रभुये उत्त2 माथ्यो है ( गोयमा ! ) 3 गौतम ! (णो इणद्वे समढे ) PAL अर्थ समर्थित नथी. (से णं तओ पडिणियत्तै, पडिणियत्तित्ता इहमागच्छइ, आगच्छित्ता तओ पच्छा मणजोगं पि जुंजइ, वयजोगंपि जुजै, कायजोगं पि जुंजइ ) परंतु न्यारे समुधात 42 ॥ यु छ अर्थात् ते क्रियाथी निवृत्त थई जाय छे अने पूर्व प्रमाणे शरीरमां स्थित थई जाय छे त्यारे Page #748 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू. 86 केवलिसमुद्घातविषये भगवद्गौतमयोः संवादः687 मूलम्--मणजोगं जुजमाणे किं सच्चमणजोगं जुंजइ ? मोसमणजोगं जुजै ?, सच्चामोसमणजोगं जुजै ?, असच्चामा टीका--गौतमः पृच्छति-"मणजोगं" इत्यादि । 'मणजोगं झुंजमाणे किं सचमणजोगं जुजई' मनोयोगं युञ्जानः किं सत्यमनोयोगं युङ्क्ते ? 'मोसमणजोगं जुजै ?' मृषामनोयोगं युङ्क्ते ? 'सच्चामोसमणजोगं जुंजई' सत्यमृषामनोयोगं युङ्क्ते किम् ?, भगवाअर्थात् उस क्रिया से निवृत्त हो चुकते हैं और पूर्ववत् शरीर में स्थित हो जाते हैं तब मनोयोग को भी प्रयुक्त करते हैं, वचनयोग को भी प्रयुक्त करते हैं तथा काययोग को भी प्रयुक्त करते हैं । समुद्घात-अवस्था में मरण नहीं होता । अतः मुक्ति की प्राप्ति उस समय नहीं होती ॥ sU0 86 ॥ 'मणजोगं जुंजमाणे' इत्यादि । प्रश्न-हे भदंत ! आपने जो अभी यह बात कही है कि समुद्घात से निवृत्त होने पर केवली भगवान् मनोयोग को प्रयुक्त करते हैं सो इस विषय में यह पूछता हूं कि वे भगवान् (मणजोगं जुजमाणे) मनोयोग को प्रयुक्त करते हुए चार मनोयोगों में से कौन से मनोयोग को प्रयुक्त करते हैं ?(किं सच्चमणजोगं जुंजइ, मोसमणजोगं जुंजइ, सच्चामोसमणजोगं जुजै, असच्चामोसमणजोगं जुजै?)सत्यमनोयोग को प्रयुक्त करते हैं, या असत्यमनोयोग को प्रयुक्त करते हैं, अथवा मिश्रमनोयोग को प्रयुक्त करते हैं, असत्यमृषामनोयोग को प्रयुक्त करते हैं ? अर्थात् व्यवहारमनोयोग को प्रयुक्त करते हैं । (गोयमा !) हे गौतम ! (स्च्च्मने योगने पण प्रयुक्त करे छे, वचनगने पण प्रयुक्त करे छे तथा काययोगने पण प्रयुक्त करे छे. समुद्रघात अवस्थामां मरण थतुं नथी. तेथी मुक्तिनी प्रालि त समये थती नथी. (सू. 86) 'मणजोगं जुजमाणे' प्रत्याहि. प्रश्न-हे भदन्त ! आपे जे हमणां ए वात कही छे, के समुघातथी निवृत्त थतां केवली भगवान मनेयेगने प्रयुकत करे छे. माटे ए विषयमां ए पूछुं छुं है त सपान (मणजोगं जुजमाणे) भनायोगने प्रयुत 42i यार मनायोगभांयी 4 ॥ मनायोगने प्रयुत 42 छे ? (किं सच्चमणजोगं जुंजइ ? मोसमणजोगं जुंजइ ? सञ्चामोसमणजोगं जुजै ? असच्चामोसमणजोगं जुजै ?) भुस्त्य्म गने प्रयुक्त करे छे? अथवा असत्यमयेगने प्रयुकत करे छे? अथवा मिश्रमयोगने प्रयुक्त करे छे? के असत्यमृषामनेयोगने प्रयुक्त करे छे मात् व्यवहारमनायोगने प्रयुत 42 छ ? उत्तर-(गोयमा !) Page #749 -------------------------------------------------------------------------- ________________ 688 औपपातिकसूत्रे समणजोगं झुंजइ ? गोयमा! सच्चमणजोगं जुंजइ, णो मोसमणजोगं जुंजइ, णो सच्चामोसमणजोगं जुंजइ, असच्चामोसमणजोगं पि जुंजइ ॥ sU0 87 ॥ ___ मूलम्--वयजोगं जुंजमाणे किं सच्चवैजोगं जुजै ? नाह-'गोयमा! सच्चमणजोगं जुजई' गौतम ? सत्यमनोयोगं युङ्क्ते, 'णो मोसमणजोगं झुंजई' नो मृषामनोयोगं युङ्क्ते 'णो सच्चामोसमणजोगं जुजै' नो सत्यमृषामनोयोगं युङ्क्ते, 'असच्चामोसमणजोगंपि जुजई' असत्याऽमृषामनोयोगमपि युङ्क्ते ॥ sR0 87 ॥ टीका--गौतमःपृच्छति-'वयजोग' इत्यादि । 'वयजोगं जुजमाणे किं सच्चवैजोगं जुजई' वाग्योगं युञानः किं सत्यवाग्योगं युङ्क्ते ? 'मोसवैजोगं जुंजई मृषावामणजोगं जुजै) वे केवली सत्यमनोयोग को प्रयुक्त करते हैं, (णोमोसमणजोगं जुजै णो सच्चामोसमणजोगं मुंजइ, असञ्चामोसमणजोगं जुजै) असत्यमनोयोग एवं मिश्रमनोयोग को प्रयुक्त नहीं करते हैं, किन्तु असत्यामृषामनोयोग को प्रयुक्त करते हैं, अर्थात् व्यवहार मनोयोग को प्रयुक्त करते हैं। सत्यमनोयोग एवं व्यवहारमनोयोग को वे केवली प्रयुक्त करते हैं, अन्य दो को नहीं ॥ sU0 87 ॥ 'वयजोगं जुंजमाणे' इत्यादि । प्रश्न-हे भगवन् ! वे केवली जो (वयजोगं जुजमाणे किं) वचनयोग को प्रयुक्त करते हैं सेआ क्या (सचवैजोग जुजै, मोसवैजोगं जुजै, सच्चामोसवैजोगं मुंजइ, असञ्चामोसवैजोगं झुंजइ) सत्यवचन योग को प्रयुक्त करते हैं, या असत्यवचनगौतम ! (सचमणजोगं जुंजइ) वणी सत्यमनायोगने प्रयुत 42 छ. (णो मोसमणजोगं जुजै, णो सच्चामोसमणजोगं झुंजह, असच्चामोसमणजोग झुंजइ) असत्यभनायोग तभी भिमनायागने प्रयुत 42ता नथी; परंतु असत्यामृषामनगने प्रयुकत करे छे अर्थात व्यवहारमयोगने प्रयुकत करे छे. सत्यमनेयाग तेमज व्यवहारमागने ते केवली prayukata kare che. mIta mene nali. (sU. 87) ___ 'bajoga जुजमाणे ' 4त्या. प्रल- लगवन् ! ते पक्षी 2 (वयजोगं जुजमाणे) क्यनयोगन प्रभुत 42 छ, तशु (सच्चवैजोगं जुजै, मोसवैजोगं जुजै, सच्चामो Page #750 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका 88 केवलिसमुद्घातविषये भगवद्गीतमयोःसंवादः 689 मोसवैजोगं जुजै ? सच्चामोसवैजोगं झुंजइ ? असच्चामोसवैजोगं जुंजइ ? सच्चवैजोगं जुजै, णो मोसवैजोगं जुंजइ, णो सच्चामोसवैजोगं जुंजइ,असच्चामोसवैजोगं पि जुंजइ ॥suu088॥ मूलम्-- कायजोगं जुजमाणे आगच्छेज्ज वा चिटेज ग्योगंयुङ्क्ते? 'सच्चामोसवैजोगं जंजइ' सत्यमृषावाग्योगं युङ्क्ते? असच्चामोसवैजोगं जुजई' असत्याऽमृषावाग्योगं युङ्क्ते किम् ? भगवानाह-'गोयमा ! सच्चवैजोगं जुजै ?' गौतम ! सत्यवाग्योगं युङ्क्ते, 'णो मोसवैजोगं जुजई' नो मृषावाग्योगं युङ्क्ते, णो सच्चामोसवैजोगं jujai'no सत्यमृषावाग्योगं युङ्क्ते, 'असच्चामोसवैजोगं पि जुंजइ' असत्याऽमृषावाग्योगमपि युक्ते ॥ sU0 88 ॥ टीका-'कायजोगं' इत्यादि । 'कायजोग जुंजमाणे आगच्छेज्ज वा चिद्वेज वा' काययोगं युञ्जान आगच्छति वा तिष्ठति वा, 'णिसीएज वा' निषीदति उपविशति वा, योग को प्रयुक्त करते हैं, अथवा मिश्रवचनयोग को प्रयुक्त करते हैं, या असत्यामृषावचनयोग को प्रयुक्त करते हैं ? उत्तर-(गोयमा !) हे गौतम ! (सच्चवैजोगं जुजै) वे केवली सत्यवचनयोग को प्रयुक्त करते हैं, (णो मोसवैजोगं जुंजइ णो सच्चामोसवैजोगं झुंजइ) असत्यवचनयोग को एवं मिश्रवचनयोग को प्रयुक्त नहीं करते हैं । (असच्चामोसवैजोगपि जुंजइ) परन्तु असत्यामृषावचनयोग को प्रयुक्त करते हैं। चार वचनयोगों में से केवली .. के सत्यवचनयोग एवं असत्यामुषावचनयोग दो ही वचनयोग होते हैं, बांक के दो नहीं ॥ sU0 88 ॥ सवैजोगं जुजै, असच्चामोसवैजोगं जुजै) सत्यवयनयोगने प्रयुत 42 छ, अथवा असत्यवचनगने प्रयुकत करे छे, अथवा मिश्रवचनगने प्रयुकत करे छ, अथवा असत्याभूषावयनयोगने प्रयुत रे छ ? उत्तर-(गोयमा !) 9 गौतम ! ( सच्चवैजोगं जुंजइ) ते पक्षी सत्यवयनयोगने प्रयुत 42 छ. (णो मोसवैजोगं झुंजइ णो सच्चामोसवैजोगं जुजै ) असत्यवयनयोगने तभ04 भिवयनयोगने प्रयुत 42ता नथी, (असच्चामोसवैजोगपि जुजै) 52न्तु असत्यामृषावचनोगने प्रयुक्त करे छे. चार वचनमांथी केवलीना सत्यवचनग तेमज असत्यामृषावचनग बे ज मात्र vacanaga hoya che. mInA me nali. (sU. 88) Page #751 -------------------------------------------------------------------------- ________________ 690 औपपातिकम वा णिसीएज वा तुयट्टेज वा उल्लंघेज वा पलंधेज वा उक्खेवणं वा पक्वेवणं वा तिरियक्खेवणं वा करेजा, पाडिहारियं वा, पीढफलगसेज्जासंथारगं पञ्चप्पिणेज्जा ॥ sU0 89 ॥ 'तुयहेज वा' त्वग्वर्तयति-शयनं करोति वा 'उल्लंघेज्ज वा' उल्लङ्घयति-गादिकं वा, 'पल्लंघेज वा' प्रोल्लङ्घयति वा, उक्खेवणं वा' उत्क्षेपणम् ऊर्ध्वगमनं वा, 'पक्खेवणं वा' प्रक्षेपण नीचैर्गमनं वा, 'तिरियक्खेवण वा' तिर्यक्क्षेपण तिर्यग्गमनं वा 'करेजा' करोति, 'पाडिहारियं वा पीढ-फलग-सेन्जा-संथारगं पञ्चप्पिणेज्जा' प्रतिहार्य वा पीठफलकशय्यासंस्तारकं प्रत्यर्पयति ॥ sU0 89 ॥ 'कायजोगं जुजमाणे' इत्यादि। हे गौतम (कायजोगं जुजमाणे आगच्छेज वा चिद्वेज वाणिसीएज वा तुयटेज वा उल्लंघेज वा पल्लंघेज वा) इस काययोग को प्रयुक्त करते हुए वे आते हैं, जाते हैं, ठहरते हैं, उठते हैं, बैठते हैं, सोते हैं, करवट बदलते हैं, उल्लंघन करते हैं, प्रलंघन करते हैं, (उक्खेवणं वा पक्खेवणं वा तिरियक्खेवणं वा करेजा) उत्क्षेपण करते हैं, प्रक्षेपण-हाथपैर को ऊपर-नीचे करते हैं, तिरछे गमन करते हैं, (पाडिहारियं वा पीढफलगसेज्जासंथारगं पञ्चप्पिणेज्जा) काम निकल जाने के बाद प्रातिहार्यक पीठ, फलक, शय्या, एवं संथारे को पीछे देते हैं । sU0 89 ॥ " कायजोग जुंजमाणे' प्रत्याहि. हे भदन्त ! काययोग प्रयुक्ति करता केवळी भगवान शुं शुं काम करे छ ? 8 गौतम ! ( ( कायजोगं जुजमाणे आगच्छेज्ज वा चिट्ठज्ज वा णिसीएज्ज वा तुयटेज्ज वा उल्लंघेज्ज वा पल्लंघेज्ज वा) से ययागने प्रयुत 42 ॥ त्स्। माचे cha, taya cha, 4Aya che, che, mese cha, suve che, 4218 mA cha, avacana 42 cha, dhana 42 che. ( उक्खेवणं वा पक्खेवणं वा तिरियक्खेवणं वा करेज्जा) क्षेप रे छे, प्रक्षेप-DA5 या-नी॥ 42 छ, तिर्छ्। (मा-मणु) गमन रे छ, (पाडिहारियं वा पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणेज्जा) म थक गया पछी प्रतिकार्य थी, 384,शय्या, तभ सयाराने पाछ्। भुडी हे छ. (सू. 86) Page #752 -------------------------------------------------------------------------- ________________ पीयूषवषिणो-टीका मू. 90 केवलिसमुद्घातविषये भगवद्गीतमयोः संवादः 691 मूलम्--से णं भंते ! तहा सजोगी सिज्झइ जाव अंतं करेइ ? णो इणढे समढे ॥ sU0 90 ॥ ___ मूलम्- से णं पुवामेव सण्णिस्स पंचिंदियस्स पज टीका गौतमः पृच्छति-से गं भंते !' इत्यादि । 'से णं भंते ! तहा सजोगी' स खलु भदन्त ! तथा सयोगी 'सिज्झई' सिम्यति किम् 'जाव' यावत् 'सव्वदुक्खाणमंत करेइ' सर्वदुःखानामन्तं करोति किम् ? / भगवानाह -'णो इणद्वे समढे' नाऽयमर्थः समर्थः । / sU0 90 ॥ टीका--'से णं पुवामेव' इत्यादि । 'से णं' स केवली खलु 'पुवामेव' पूर्वमेव= योगनिरोधावस्थाया आदावेव 'संण्णिस्स पंचिंदियस्स' संज्ञिनः पञ्चेन्द्रियस्य, अत्र पश्चेन्द्रियस्येति विशेषणं संज्ञिस्वरूपप्रदर्शनार्थ, पञ्चेन्द्रियस्यैव संज्ञित्वात् ; 'पज्जत्तगस्स' पर्याप्तकस्य= मनःपर्याप्त्या पर्याप्तस्येत्यर्थः, अन्यपर्याप्तस्य मनसोऽभावात् । स च मध्यमादिमनोयोगोऽपि 'से णं भंते !' इत्यादि। (भंते !) हे भदंत ! (से तहा सजोगी) वे केवली ऐसी सयोगी अवस्था में रहते हुए (सिज्झइ जाव अंतं करेइ) सिद्ध, बुद्ध, मुक्त एवं परिनिर्वाण हो समस्त दुःखों का अन्त करते हैं क्या ? उत्तर-हे गौतम ! (णो इणद्वे सम?) यह अर्थ समर्थित नहीं है । अर्थात् सयोगिकेवली कर्मों का अन्त नहीं करते ! ॥ sU0 90 ॥ 'से णं पुवामेव' इत्यादि । (से णं) ये सयोगी केवली भगवान् (पुवामेव) पहिले (सण्णिस्स पंचिंदियस्स पजत्तगस्स) संज्ञी पंचेन्द्रिय पर्याप्तक के (जहण्णजोगस्स हेट्ठा) जघन्यमनोयोग से भी नीचे ऽसे णं भंते !' त्याहि. (भंते !) महन्त ! ( से तहा सजोगी) वसी सेवा सयाजी-मस्थामा 2ऐ (सिज्झइ जाव अंतं karei) siddha, muddha, muzta, tabha04 parinial 4 samasta manA zumata 42 che ? uttara- gautama ! (No इणद्वे सम8) मा अर्थ समर्थित नथी, अर्थात् सयोगी पक्षी भानो मत 42ता नथी. (सू. 80) ___"से णं पुव्वामेव" त्याहि. (से णं) त सयोगी पक्षी भावान् (पुव्वामेव) परसा (सण्णिस्स पंचिंदियस्स पज्जत्तगस्स ) संशी पंथेन्द्रिय प्र्याप्त्4॥ (जहण्णजोगस्स हेढा) Page #753 -------------------------------------------------------------------------- ________________ 692 और पातिकसूत्रे त्तगस्स जहण्णजोगस्स हेहा असंखेजगुणपरिहीणं पढमं मणजोगं निरंभइ, तयाणंतरं च णं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्टा असंखेजगुणपरिहीणं बीयं वयजोगं निरंभइ, नयाणंतरं च णं सुहमस्स पणगजीवस्स अप्पजत्तगस्त जहण्णजोगस्स हेट्टा असंखेजगुणपरिहीणं तैयं कायजोगं न्निर्ण्भि॥ सू.0 1.1 ॥ स्यादित्यत आह -'जहण्णजोगस्स' इति । 'जहण्णजोगम्स' जधन्ययोगस्य जधन्यमनोयोगवतः, 'हेट्ठा' अधः, यो मनोयोगो भवतीति गम्यते, जधन्यमनोयोगसमान यो न भ्व्तीत्य्र्थ्ः। योगाश्च-मनोद्रव्याणि tdvyaapaarshceti|ज्ध्न्य्म्नोयोगाधोभाग्व्र्तित्व्मेव् दई यन्नाह-'असंखेजगुणपरिहीणं' इति । अख्येयगुणपरिहीनम्-असंख्यातगुणेन परिहीनो यः स तथा तम् , असंख्यातभागमात्रया समये समये क्रमेण तं मनोयोगं निरुन्धानः सर्वमनोयोगं निरुणद्धि अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति तदाह-'पढम' इत्यादि। प्रथमं शेषवागा देयोगापेक्षया प्राथम्येन, 'मणजोगं' मनोयोगं 'निरंभइ' निरुणद्धि । 'तयाणंतरं च णं' तदनन्तरं च खलु 'बिंदियस्स' द्वीन्द्रियस्य 'पज्जत्तगस्स' पर्याप्तकस्य 'जहण्णजोगस्स' जधन्यये गस्य 'हेट्ठा' अधः, 'असंखेजगुणपरिहीणं' असंख्येयगुणपरिहीणं 'बीयं द्वितीय 'वयजोग' वाग्योगं 'निरंभइ ' निरुणद्धि । 'तयाणंतरं च णं' तदनन्तरं च खलु 'सुहुमस्स पणगजीवस्स' के (असंखेजगुणपरिहीणं पढमं मणजोगं निरंभइ) असंख्यात गुणहीन प्रथम मनोयोग का निरोध करते हैं, (तयाणंतरं च णं विदियस्स पज्जत्तगस्स जहण्णजोगस्स हेढा) तदनन्तर पर्याप्त द्वीन्द्रिय के जधन्य वचनयोग के नीचे के ( असंखेजगुण होणं वीयं वयजोगं) अख्यात-गुण-हीन दूसरे वचनयोग का (निरंभइ) निरोध करते हैं। (तयागंतरं च णं सुहुमस्स पणगजीवस्स अप्पज्जत्तगस्स जहण्णजोगस हेवा असंखेज धन्य भनायोथी 57 नाय्न्। (असंखेज्जगुणपरिहीण पढमं मणजोगं निरंभइ ) 21 ज्यातडीन प्रथम मनायोगनी निरोध 42 छ. (तयाणं नरं च णं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेढा ) tyA2 पछी पर्याप्त दीन्द्रिय 45न्य क्यनयोशनी नीयन (असंखेज्जगुणपरिहीणं बीयं बयजोगं) म सध्यातशुगुडान ओइलन् क्य्न्यान्। (निरंभइ) निरो5 42 छ. ( तयाणंनरं च णं सुहुमस्स पणगजीवस्स अप्पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुगपरिहीणं Page #754 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी टीका, स्व. 92 केवलिनः सिद्धिगतिप्राप्तिक्रम निरूपणम्. 693 मूलम् -- से णं एएणं उवाएणं पढमं मणजोगं निरुभै, निरुंभित्ता वयजोगं निरुभै, निरुंभित्ता कायजोगं निरुंभइ, निरंभित्ता जोगणिरोह करे, करिता अजोगत्तं पाउणै, पाउणित्ता ईसिं 6 सूक्ष्मस्य पनकजीवस्य, 'अपज्जत्तगस्स' अपर्याप्तकस्य 'जहण्णजोगस्स हेट्ठा असंखेज्ज - गुणपरिहीणं ' जघन्ययोगस्याधोऽसंख्ये यगुणपरिहीनं. ' तैयं ' तृतीयं कायजोगं ' काययोगं ' निरुंभइ ' निरुणद्धि ॥ सू. 91 ॥ टीका -' से णं इत्यादि । ' से णं' स केवली खलु ' एएणं उवाएणं पढमं मणजोगं निरुंभइ ' एतेनोपायेन प्रथमं मनोयोगं निरुणद्धि, 'निरंभित्ता' मनोयोग निरुध्य, 'वयजोगं निरुभै ' वाग्योगं निरुणद्धि, 'निरंभित्ता' वाग्योगं निरुध्य ' कायजोगं निरुंभइ ' काययोगं निरुणद्धि, 'निरंभित्ता ' काययोगं निरुध्य, ' जोगणिरोहं करेइ ' योगनिरोधं करोति, ' करिता ' योगनिरोधं कृत्वा ' अयोगत्तं पाउण गुणपरिहीणं कायजोगं णिरुभै) पश्चात् सूक्ष्म अपर्याप्त पनक ( निगोद) जीव के जघन्य से नीचे के असंख्यातगुणहीन तृतीय काययोग का निरोध करते हैं । sU0 91 ॥ 'से णं एएणं उवाएणं' इत्यादि । (एरि उवाएणं) इस प्रकार के उपाय से (सेणं) वह केवली भगवान् (पढमं मणजोगं) प्रथम मनोयोग का (निरुंभइ) निरोध करते हैं, (निरंभित्ता) उसका निरोध हो चुकने के बाद (वयजोगं निरुंभइ) वचनयोग का निरोध करते हैं, (निरंभित्ता) इसके बाद (कायजोगं निरंभ i) कायजोग का निरोध करते हैं । इस रीति से (निरुंभित्ता जोगनिरोहं करेइ) समस्त योगों का वे निरोध जब करते हैं तब (अजोगतं पाउ कायजोगं णिरुभै ) पछी सूक्ष्म अपर्याप्त पन ( निगोह ) कवना धन्यथी नीचेना असंख्यात गुणहीन त्रीजा काययेआगना निरोध करे छे. (सू. 91) C से णं एएणं उवाएणं ' इत्यादि. ( एएणं उवाएणं) मा अठारना उपायथी ( से णं ) ते ठेवसी लगवान् ( पढमं मणजोगं ) prathama manoyogano ( nirubhai ) nirodha are che, (निरुंभित्ता) ते निरोध था रह्या पछी ( वयजोगं निरुभै ) वन्यनयोगनो निशेध 4रे छे. (निरुंभित्ता ) त्यार पछी ( कायजोगं निरुभै ) आयलेगनो निरोध रे छे, आ रीतथी ( निरंभित्ता जोगनिरोहं करेइ ) समस्त योगोनो तेथेओ निरोध न्याये पुरे छे, त्यारे ( अजोगतं पाउणै ) अयोगी - अवस्थाने प्राप्त यर्धलय , Page #755 -------------------------------------------------------------------------- ________________ 694 औपपातिक हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमैयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुव्वरैयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए अयोगत्वं प्राप्नोति, ' अयोगत्तं पाउणित्ता' अयोगत्वं प्राप्य, 'ईसिंहस्सपंचक्रवरुच्चारणद्धाए ' ईषद्ध्रस्वपश्चाऽक्षरोच्चारणाऽद्धायाम् - ईषत् - अल्पानि यानि हूस्वानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा = कालः सा तथा तस्याम्, इदमुच्चारणं न द्रुतं न विलम्बितं किन्तु मध्यममेव गृह्यते, -- असंखेज्जसमैयं ' असंख्येयसमयिकाम्, 'अंतोमुहुत्तियं ' आन्तमौहूर्तिकीं ' सेलेसिं 'शैलेशी - शैलानामीशः शैलेशो मेरुः, तस्येव या स्थिरता=साम्याद्यवस्था सा शैलेशी ताम्, अथवा - शीलेश :- सर्वसंवररूपचारित्रवान्, तस्येयमवस्था योगनिरोधरूपा शैलेशी तां, शैलेश्यवस्थायां केवली वेदनीयादिकर्मचतुष्टयं क्षपयति, तत्प्रकार माह' पुव्वरैय ' इत्यादि । 'पुव्वरैयगुणसेढीयं च णं कम्मं' पूर्वरचितगुणश्रेणिकं च कर्म, पूर्वं = शैलेश्यवस्थायाः प्राग् रचिता गुणश्रेणी यस्य तत्तथा, का नाम गुणश्रेणी: उच्यतेणै)अयोगि--अवस्था को प्राप्त हो जाते हैं, ( पाउणित्ता ईसिं-हस्स - पंचक्रखरु - चारण-द्धा असंखेज्जसमैयं अंतोमुहुत्तियं) अयोगी - अवस्था को प्राप्त हो जाने के बाद हूस्व पांच अक्षर के उच्चारण काल - प्रमाण समय में, अर्थात् असंख्यात समय के अंतर्मुहूर्त जैसे काल में (सेलेसिं पडिवज्जइ) वे शैलेशी - अवस्था को प्राप्त करते हैं, अथवा सर्व कर्मों के संवररूप चारित्र वाले की अवस्था को - योगनिरोधरूप अवस्था प्राप्त करते हैं । इस शैलेशी-अवस्था में केवली किस प्रकार से वेदनीय आदि चार अघातिया कर्मों को क्षय करते हैं, इस बात को प्रगट करते हुए सूत्रकार कहते हैं कि (पुव्त्ररैयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अनंते कम्मंसे खवयं ते) शैलेशी-अवस्था के पहिले जिन कर्मों की गुणश्रेणी रची-जाय वे गुणश्रेणिक कर्म है । गुणछे. ( पाउणत्ता ईसिंहस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमैयं अंतोमुहुत्तियं ) अयेआगी-अवस्थाने प्राप्त थै गया पछी हस्व पांच अक्षरना उच्चारणकाल- प्रमाण समयमां, अर्थात् असंख्यात समयना अंतर्मुहूत जेवा कालमां ( सेलेसिं पडिवज्जइ ) तेथे। शैलेशी व्यवस्थाने आप्त 42 छे, अथवा स्र्व्कर्मीना संवररूप चारित्रवाळानी अवस्थाने-यागनिरोधरूप अवस्थाने प्राप्त करे छे. आ शैलेशी अवस्थामां केवली केवा प्रकारथी वेदनीय आदि चार अधातिया कर्मना क्षय करे छे? ए वातने प्रकट करतां सूत्रकार कहे छे ए ( पुव्वरैयगुण सेढीयं च ण कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अणते कम्मंसे खवयंते ) शैलेशी व्यवस्थानी पडेसां ने उर्मोनी शुशुश्रेणी रथी को Page #756 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका स. 92 केवलिन: सिद्धिगतिप्राप्तिक्रमनिरूपणम् 695 यत् केवलिनो वेदनीयादिकं चतुर्विधं कर्म कालान्तरवेद्यं स्थितं वर्तते, तस्य शीघ्रतरक्षपणार्थ तस्यैव कर्मणो दलिकं क्रमेण प्रतिसमयं पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्यातगुणवृद्धया गुणीकृत्य स्वल्पं, बहु, बहुतरं, बहुतमम्-इति श्रेणीरूपेण स्थितिखण्डं रचयति । इदमत्र स्पष्टीकरणम्-गुणश्रेणीरचनायाः प्रथमसमये कर्मदलिकं स्वल्पं गृह्यते, द्वितीयसमये पूर्वा पेक्षया असंख्यातगुणितं दलिकं गृह्यते, तृतीयसमये ततोऽप्यसंख्यातगुणितं कर्मदलिकं गृह्यते, एवमुत्तरोत्तरमसंख्यातगुणवृद्धया कर्मदालक रचयति । एवं कर्मदलिकरचनं तावद्वाच्यं, यावदन्तर्मुहूर्त चरमसमयम् । तच्चान्तर्मुहूर्तमपूर्वकरणानिवृत्तिकरणकालाभ्यां स्तोकाभ्यधिकं वेदितव्यम् । अयं कर्मपुद्गलानां रचनाविशेषो " गुणश्रेणी"-त्युच्यते । 'तीसे श्रेणी किसे कहते हैं ? इस बात को प्रकट किया जाता है-कालान्तर में वेदन करने योग्य जो वेदनीयादिक चार कर्म अभी अवशिष्ट हैं उन्हें शीघ्रतर क्षपण करने के निमित्त उनके दलियों को क्रम से प्रतिसमय पूर्व पूर्व को अपेक्षा उत्तरोत्तर असंख्यात गुणवृद्धि से गुणित कर स्वल्प, बहु, बहुतर एवं बहुतम-इस श्रेणीरूप में विभाजित करते हुए स्थिति का खंडन करना सो गुणश्रेणी है । मतलब इसका यह है कि गुणश्रेणीरचना के प्रथम समय में कर्मदलिक स्वल्प ग्रहण किये जाते हैं, द्वितीय समय में पूर्व की अपेक्षा असंख्यातगुणित दलिक ग्रहण किये जाते हैं, तृतीय समय में इससे भी असंख्यातगुणे कर्मदलिये ग्रहण किये जाते हैं । इस प्रकार उत्तरोत्तर असंख्यातगुणित कर्मदलियों को वहांतक ग्रहण किया जाता है कि जबतक अन्तर्मुहूर्तका अन्तिमसमय पूर्ण नहीं हो जाता। अपूर्वकरण और अनिवृत्तिकरण के काल से यह अन्तर्मुहूर्त कुछ अधिक समझना चाहिये । इस प्रकार क्र्म्पुद्ग्शकाय ते गुणश्रेणिककम छे. गुणश्रेणी केने कहेवाय? ए वात प्रगट कराय छे-कालान्तरमां वेदन करवा एग्य जे वेदनीय आदिक चार कर्म हजु बाकी छे तेमने जलदी खपाववा-क्षपण करवा-निमित्त तेमना दलिओमां धीमेधीमे क्रमपूर्वक प्रतिसमय पूर्व पूर्वनी अपेक्षा उत्तरोत्तर असंख्यात गुणवृद्धिथी गुणित करीने स्वल्प, बह, बहुतर तेमज बहुतम आम श्रेणीरूपमां विभाजित करतां करतां स्थितिनुं खंडन करवुं एने गुणश्रेणुं कहे छे. एनी मतलब ए छे के गुणश्रेणुरचनाना प्रथम समयमां कर्मलिक स्वल्प ग्रहण करवामां आवे छे, बीजा समयमां प्रथमनी अपेक्षा असंख्यातगुणित दलिक ग्रहण करवामां आवे छे. त्रीजा समयमां तेनाथी पण असंख्यातगुण कर्मदलिक ग्रहण कराय छे. आ प्रकारे उत्तरोत्तर असंख्यातगुणित कमंदलिओने त्यां सुधी ग्रहण करवामां आवे छे के ज्यां सुधी अन्तर्मुहूर्तने अंतिम समय पूरो थई न जाय. अपूर्वकरण अने अनिवृत्तिकरणना काळथी आ अन्तमुहूर्त कंई अधिक समजवुं जोईए. आ प्रकारे कर्म पुदगलनी रचनानी Page #757 -------------------------------------------------------------------------- ________________ 696 औपपातिक असंखेजाहिं गुणसेढीहिं अणंते कम्मंसे खवयंते वेयणिज्जाउयणामगोए इच्थेते चत्तारि कम्मंसे जुगवं खवेइ, खवित्ता ओरालि ". सेलेसिमद्धाए ' तस्यां शैलेश्यद्धायाम् " क्षपयन् " - इति पदमध्याहृत्य योजना करणीया; 'असंखेज्जाहिं गुणसेढीहिं ' असंख्येयाभिगुर्णश्रेणिभिः, 'अणते कम्मंसे खवयंते ' अनन्तान् कर्मांशान् क्षपयन्, ' वेयणिज्जाउयणामगोए ' वेदनीयायुर्नामगोत्राणि, 'इच्चे ते चत्तारि कम्मंसे' इत्येतांश्चतुरः कर्माशान् 'जुगवं खवेइ ' युगपत् क्षपयति । अयमंत्र समुदायार्थः एवं पूर्वं गुणश्रेणीं कृत्वा विशुद्धपरिणामवशादसंख्यातसमयवत्यामान्तर्मौहूर्तिक्यां शैश्यवस्थायां कर्म क्षपयन् केवली स्वरचिताभिरसंख्यातगुणश्रेणीभिः शीघ्रतरक्षपणक्रियायां साधनभूताभिरनन्तपुद्गलरूपत्वादनन्तान् कर्माशान् क्षपयन् 2 वेदनीयादिकांश्चतुरः कर्मांशान् लोकी रचना की विशेषताका नाम गुणश्रेणी है । इस प्रकार वे केवली भगवान् प्रथम-रचित गुणश्रेणिक कर्मको उस शैलेशी के काल में नष्ट करते हुए असंख्यात गुणश्रेणियों द्वारा अनंत कर्माशोंका क्षय कर देते हैं । ( वेयणिज्जा - उय - नाम - गोए इच्चेते चत्तारि कम्मंसे जुगवं खवेइ ) वेदनीय, आयु, नाम एवं गोत्र इन चार कर्मांशोंको एक साथ क्षय कर हैं। मतलब इसका यह है- इस प्रकार गुणश्रेणी करके विशुद्ध हुए परिणामों के वश से असंख्यातसमयप्रमाण अन्तर्मुहूर्त कालकी इस शैलेशी अवस्था में वे केवली प्रभु, कर्मको क्षपित करते हुए, कर्मों की शीघ्रतर क्षपण क्रिया में साधनभूत असंख्यात गुणश्रेणियों द्वारा अनन्तपुद्गलस्वरूप कर्मांशोंका क्षय करते 2 वेदनीयादिक चार अघातिया कर्माशोका एक ही साथ क्षय कर देते हैं । (खवेत्ता उरालिय- तेय - कम्माई सव्वाहिं विष्पजह - विशेषतानुं नाम गुणश्रेणी छे. आवी रीते ते केवली भगवान प्रथम रचेल गुणश्रेणिक कने ते शैलेशीना काळमां नष्ट करतां करतां असंख्यात guNashrenniyoN द्वारा अनंत उभंना संशोनो क्षय 4री द्वे छे. ( वेयणिज्जाउयणाम गोए इच्चेते चत्तारि कम्मंसे जुगवं खवेइ ) वेहनीय, आयु, नाम तेभन गोत्र थे चार कर्माशोना एक साथे क्षय करे छे. एनी मतलब ए छे के-A प्रकारे गुणश्रेणी करीने विशुद्ध थयेलां परिणामने वश थई असंख्यात--समय--प्रमाण अन्तर्मुहूत काळनी आ शैलेशी अवस्थामां ते केवली प्रभु कने क्षपित करतां करतां कर्मोनी बहुज उतावळी क्रियामां साधनभूत असंख्यात गुणुश्र णीओ द्वारा अनंतपुद्गलस्वरूप कर्मांशोने क्षय करतां करतां वेदनीय आदिक चार (4) अधातिया कर्मा शोना एकसाथे ज क्षय करी नाखे छे. ( खवेत्ता उरालिय-तेय -कम्माई सव्वाहिं विप्पजहणाहिं विप्पजहै ) क्षपण Page #758 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टोका सु. 92 केवलिनः सिद्धिगतिप्राप्तिकमनिरूपणम् 697 यतेयकम्माइं सव्वाहिं विप्पजहणाहिं विप्पजहै, विप्पजहित्ता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढं एकसमएणं अविग्गहेण गंता सागारोवउत्ते सिज्झइ ॥ sU0 92 ॥ युगपत् क्षपयतीति । 'खवित्ता' क्षपयित्त्वा 'ओरालियतेयकम्माई' औदारिकतैजसकर्माणि 'सव्याहिं ' सर्वाभिः अशेषाभिः, 'विप्पजहणाहिं' विप्रहाणिभिः-विशेषेण प्रकर्षतो हानयः त्यागास्ताभिः, अत्र व्यक्त्यपेक्षया बहुवचनम् , विप्पजहै' विप्रजहाति सर्वथा परिशाटयति, 'विप्पजहित्ता' विग्रहाय परित्यज्य, 'उज्जुसेढीपडिवण्णे' ऋजुश्रेणिप्रतिपन्नः-ऋजुः= अवक्रा, श्रेणिः आकाशप्रदेशपङ्क्तिस्तामाश्रितः 'अफुसमाणगई' अस्पृशद्गतिः-अस्पृशन्ती सिद्धयन्तरालप्रदेशान् गतिर्यस्य स तथा, 'एक्कसमएणं' एकसमयेन, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः स्यात् , इष्यते तु तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः । अतोऽन्तराले समयान्तरस्यासद्भावादन्तरालप्रदेशानामसंस्पर्शन भवति । भावतोऽयं सूक्ष्मोऽर्थः केवलिगम्यः । 'अविग्गहेणं' अविग्रहेण=अवक्रेण-वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशति । 'उड्ढे ' ऊर्व 'गंता' गत्वा 'सागारोवउत्ते' साकारोपयुक्तः ज्ञानोपयोगवान् , 'सिज्झइ ' सिद्धयति=सिद्धो भवति ॥ sU0 92 ॥ णाहिं विप्पजहै) क्षपण करने के बाद औदारिक, तैजस एवं कार्मण इन शरीरोंको विशिष्टरूप से समस्त हानियों द्वारा सर्वथा छोर्3a देते हैं। (विप्पजहिता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढे एकसमएणं अविग्गहेण गंता सागारोवउत्ते सिज्झइ) छोर्3अने के बाद ऋजु-अवक्र आकाशके प्रदेशोंकी पंक्तिस्वरूप श्रेणीको आश्रित करते हुए, अर्थात् श्रेणीके अनुसार सिद्धिके अन्तराल के प्रदेशोंको नहीं स्पर्शते वे केवली भगवान् एक समय में विग्रहरहित गति से-सीधी गति से होकर सिद्धगति में विराजमान हो जाते हैं। यहां उनका उपयोग साकार होता है, अर्थात् ज्ञानोपयोग से वे विशिष्ट रहते हैं। कर्या पछी औदारिक, तेजस तेमज कामणु ए शरीरने विशिष्टरूपथी s4॥ निम्या वा। सर्वथा ch। हाय छे. ( विप्पजहित्ता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढे एक्कसमएणं अविग्गहेण गंतो सागारोवउत्ते सिज्झइ) छोडी दीधा पछी ऋजु-अवक आकाशना प्रदेशनी पंक्तिस्वरूप श्रेणीने आश्रित करतां, अर्थात श्रेणीने अनुसार सिद्धिना अंतरालप्रदेशोने स्पर्श न करतां ते केवली भगवान एक समयमां विग्रहरहित गतिथी-सीधी गतिथी थईने सिद्धिगतिमां विराजमान थई जाय छे. अहीं तेमने उपयोग साकार होय Page #759 -------------------------------------------------------------------------- ________________ 698 औपपातिकसने मूलम् ते णं तत्थ सिद्धा हवंति, साइया अपजवसिया टीका-अत्रोत्तरार्द्र एकोनसप्ततितमे सूत्रे यदवोचत् 'से जे इमे गामागरजाव सन्निवेसेसु मणुया हवंति सव्वकामविरया' इत्यारभ्य 'अट्ठकम्मपयडीओ खवैत्ता उप्पिं लोयग्ग भावार्थ-इस उपाय से योगोंका निरोध करते समय प्रथम मनोयोगका निरोध करते हैं,फिर वचनयोगका और फिर बाद में काययोगका । योगोंके निरोध हो जाने से वे अयोगी अवस्थाको प्राप्त कर हस्व अकारादि के, अर्थात् a, i, u, R,ल-इन पांच अक्षरों के उच्चारण करने में जितना काल लगता है उतने काल तक उस अयोगी-अवस्था में रहते हुए शैलेशी-अवस्थाको प्राप्त करने के पश्चात् असंख्यातगुणश्रेणी से अनंत कर्माशोंका क्षय कर देते हैं। फिर वेदनीय, आयु, नाम एवं गोत्र इन चार अघातिया कर्मोको युगपत् विनष्ट कर वे भगवान् , औदारिक, तैजस एवं कार्मण शरीरको क्षपित करते हैं। इस प्रकार कर्मों और शरीरों से सर्वथा रहित बने हुए वे प्रभु आकाशकी प्रदेशपंक्ति के अनुसार 1 समय प्रमाणवाली अविग्रहगति से गमन कर सिद्धिगति में जाकर विराजमान हो जाते हैं । यहां वे साकार-उपयोगविशिष्ट रहा करते हैं ॥ सू. 92 ॥ 'ते णं तत्थ' इत्यादि। इसी आगम के उत्तरार्धका 69 वा~ सूत्र जो (से जे इमे गामागर जाव स्भिवेछे. ज्ञानेपगथी तेओ विशिष्ट रहे छे. भावार्थ-A उपायथी येगोने निरोध करती वखते प्रथम मनोयेगने ते केवली निरोध करे छे. पछी वचनगना अने त्यार पछी कायकेगना निरोध थई गया पछी तेओ अगी-अवस्था प्राप्त करीने स्व 22 माहिर्नु, अर्थात्-a, i, u, R, लु.-मा पांय अक्षरानु उभ्या करवामां जेटलो काळ लागे एटला काल सुधी तेओ ते अगी अवस्थामां रहेता शैलेशी-अवस्थाने प्राप्त करीने पछी असंख्यात गुणश्रेणीथी अनंत कमोने क्षय करी दे छे. पछी वेदनीय, आयु, नाम तेमज गोत्र ए चार अघातिया कर्मोने युगपतु नाश करीने ते भगवान औदारिक, तेजस तेमज कार्पणु शरीरने क्षपित करे छे. आ प्रकारे कर्मो अने शरीरथी सर्वथा रहित बनेला ते प्रभु आकाशनी प्रदेशपंकित अनुसार 1 समयप्रमाणवाळी अविग्रहगतिथी गमन करीने सिद्धिगतिमां जई विराजमान थई जाय छे. अहीं तेओ सा॥2-उप्योग्-vishisstt 2ह्या रे छे. (सू. 62 ) ___ ते णं तत्थ' छत्याहि.. .. मे 4 सामना उत्तरानुसासित्तेरभुसूत्र (सेजे इमे गामागर जाव Page #760 -------------------------------------------------------------------------- ________________ uterfeit टीका, सु. 93 सिद्धस्वरूपवर्णनम् असरीरा जीवघणा दंसणनाणोवउत्ता निट्टियट्ठा निरेयणा पट्ठाणा हवंति ' इति, तत्र ते लोकाग्रप्रतिष्ठानाः सन्तः कीदृशा भवन्तीति जिज्ञासायामाह - ' ते णं' इत्यादि । ' ते णं ' ते = पूर्वनिर्दिष्टा मनुष्याः खलु ' तत्थ ' तत्र लोकाग्रे प्रतिष्ठानं प्राप्ताः सन्तः, 'सिद्धा हवंति' सिद्धा भवन्ति । ते कीदृशा भवन्तीत्याह - 'साइया' सादिकाः = आदिसहिताः, ' अपज्जवसिया' अपर्यवसिताः = अन्तरहिताः - अविनाशिन इत्यर्थः 'असरीरा ' अशरीराः=पञ्चविधशरीररहिताः, अन्ये वदन्ति - सशरीरोऽपि सिद्धो भवतीति तन्मतनिराकरणार्थ 699 I सेसु मणुया हवंति सव्वकामविरया) यहा~ से लेकर (अट्ठ कम्मपगडीओ खवैत्ता उपि लोयग्गपट्टाणा हवंति) यहा~ तक है । इस सूत्र में यह जो कहा गया है कि वे सिद्ध भगवान् लोक के अग्रभाग में प्रतिष्ठित हो जाते हैं, उसी विषय में अब इस सूत्र द्वारा यह बताया जाता है कि वे सिद्ध भगवान् लोक के अग्रभाग में रहते हुए कैसे होते हैं । वह इस प्रकार है- (ते णं तत्थ सिद्धा हवंति) वे पूर्वनिर्दिष्ट मनुष्य, लोक के अग्रभाग में प्रतिष्ठित होते हुए सिद्ध कहे जाते हैं, वे (साइया अपज्जवसिया) सादि और पर्यवसानरहित होते हैं, अर्थात्-वहां से फिर उन्हें संसार में पीछे जन्म धारण नहीं करना par3अता है, एतदर्थ उन्हें अपर्यवसित कहा है । अनादिकाल से लगे हुए कर्मों का क्षय करके वे सिद्ध हुए हैं, अतः इस अपेक्षा वे सादि कहे गये हैं । (असरीरा) औदारिक आदि पांच शरीरों से वे सर्वथा रहित होते हैं। कितनेक ऐसा कहते हैं कि सशरीर भी प्राणी सिद्ध होता है, उनके इस सिद्धान्त को दूर करते हुए भगवान ने सिद्धों का ( असरीरा) यह विशेषण दिया है । सन्निवेसे मणुया हवंति सव्वकामविरया) सहीं थी बहने (अट्ठ कम्मपगडीओ खवैन्ता पं लोयग्गपट्टणा हवंति) अडीं सुधी छे. या सूत्रमां ने AA हेवामां आयु छ के ते सिद्ध भगवंता लाकना अग्रभागमां प्रतिष्ठित थै जाय छे, ते ज विषयमां आ सूत्र द्वारा एम बताववामां आवे छे के तेओ सिद्ध भगवंता लेआकना अग्रभागमां raEtAM देवा थाय छे. ते या प्रारे छे - ( ते णं तत्थ सिद्धा हवंति ) ते पूर्वे बतावेला मनुष्य, लाकना अग्रभागमां प्रतिष्ठित थई जतां सिद्ध उडेवाय छे. तेथे ( साइया अपज्जवसिया ) साहि अने अंत (4न्भ-भरणु )रहित थाय छे. त्यांथी पाछा तेओने संसारमां जन्म धारण करवा पडता नथी, ते अमां तेमने अपर्यवसित कहेवामां आवे छे. अनाद्विकाळथी लागेलां कर्मना क्षय करीने ते सिद्ध थया छे, आथी ए अपेक्षाए तेमने सादि कहे छे. असरीरा ) मौहारि4 माहि यांन्य शरीरोथी तेथे सर्वथा रहित थाय छे. केटलाक एम कहे छे के सशरीर पण प्राणी सिद्ध होय छे, तेनां या सिद्धांतने 2 42तां लगवाने सिद्धोने ' असरीरा' मे विशे Page #761 -------------------------------------------------------------------------- ________________ 700 - - - - - औपपातिकसूत्रे नीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति ॥ 93 ॥ मिदं विशेषणम् , 'जीवघणा' जीवधनाः-जीवाश्च ते घना जीवधनाः-अन्तररहितत्वेन जीवप्रदेशमयाः, योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनावगाहनायाः सद्भावादित्यर्थः, 'दंसणनाणोवउत्ता' दर्शनज्ञानोपयुक्ता-दर्शनम् अनाकारं, ज्ञानं साकारं, तयोरुपयुक्ताः, 'निहियद्वा' निष्ठितार्थाः कृतकृत्याः-समाप्तसर्वप्रयोजना इत्यर्थः । 'निरयणा' निरेजनाः निश्चलाः-स्थिरा इत्यर्थः, 'नीरया' नीरजसः बध्यमानकर्मरहिता इत्यर्थः, यद्वा-नीरया इतिच्छाया, रयो, वेगस्तद्रहिताः=निरुद्वेगा:-निरौत्सुक्या इत्यर्थः । 'णिम्मला' निर्मलाः पूर्वबद्धकर्म-- निमुक्ताः, 'वितिमिरा' वितिमिराः विगताज्ञानाः, 'विसुद्धा' विशुद्धाः कर्मविशुद्धप्रकर्षमुपगताः, इससे भगवान का यह अभिप्राय प्रगट होता है कि शरीरसहित जीव कभी भी मुक्त नहीं होता है। (जीवघणा) अन्तररहित होने से वे भगवान जीवप्रदेशमय रहते हैं। अन्त के शरीर की अवगाहना से उनकी सिद्ध-अवस्था में अवगाहना कुछ कम रहती है। योगनिरोधकाल में शरीर के छेदों के पूरण हो जाने से त्रिभाग-ऊन उनकी अवगाहना बतलाई गई है। (दसणणाणोवउत्ता) दर्शन एवं ज्ञान से वे उपयुक्त रहा करते हैं। अनाकार ज्ञान का नाम दर्शन एवं साकार ज्ञान का नाम ज्ञान कहा गया है। (निट्ठियट्ठा) समस्त मनोरथ सिद्ध हो जाने से एवं कुछ भी कार्य करने के लिये बाकी नहीं रहने से वे भगवान् कृतकृत्य कहे जाते हैं। तथा (निरेयणा) ये निश्चल, (नीरया) बध्यमान कर्मों से रहित, अथवा निरुद्वेग, (णिम्मला) निर्मल-पूर्वबद्धकर्मों से निर्मुक्त, (वितिमिरा) अज्ञानरूप तिमिर से अतीत, षण आप्युं छे. आथी भगवानने आ अभिप्राय प्रगट थाय छे के zarIrashit 71 44ई 5 भुत था नथी. (जीवघणा) मत22डित डोवाथी ते भगवान जीवप्रदेशमय रहे छे. अंतना शरीरनी अवगाहनाथी तेमनी सिद्ध-अवस्थामां अवगाहना जरा ओछी रहे छे. ग-निरोध काळमां शरीरना छेदना पूरण थई जवाथी विभागन्यून तेमनी अवगाहना बतावेली छे. (दसणणाणोवउत्ता) शन तेभ शानथी ते 75युत 2 ॥ 42छे. मना2शाननु नाम हीनतम सा॥2 ज्ञाननु नाम ज्ञानदेवाय . (निदियट्टा) समस्त मनोरथ सिद्ध थई जवाथी तेमज कांई पण कार्य करवानुं बाकी न रहेवाथी ते भगवान कृतकृत्य् उपाय छे. तथा (निरेयणा) तमो निश्व, (नीरया ) मध्यभान 4 थी 2डित, निरुद्वेग, (णिम्मला) निर्भ-पूर्व 4था निभुत, (वितिमिरा) मज्ञान35 विभि2-54आरथी सतात, (विसुद्धा) ना विनाशथी यती Page #762 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका, सू. 93, 94 सिद्धानां साथपर्यवसितत्वादिवर्णनम् 701, ___मूलम्--से केणटेणं भंते! एवं वुच्चै-ते णं तत्थ सिद्धा. भवंति सादीया अपजवसिया जाव चिट्ठति ? गोयमा ! से जहा णामए बीयाणं. अग्गिदड्ढाणं पुणरवि अंकुरुप्पत्ती ण भवै, 'सासयमणागयद्धं कालं चिति' शाश्वतम् अमागताद्धं कालं भविष्यत्कालं "चिटुंति' तिष्ठन्ति ॥ sU0 93 ॥ ____टीका-गौतमः पृच्छति-'सेकेणद्वेणं भंते'! इत्यादि । 'भंते !' हे भदन्त ! 'से केणटेणं' अथ केनाऽर्थेन केन कारणेन 'एवं वुच्चई' एवमुच्यते. तेणं तत्थ सिद्धा भवंति' ते खलु तत्र सिद्धा भवन्ति, सादीया' सादिका 'अपज्जवसिया' अपर्यवसिता 'जाव चिट्ठति' यावत् तिष्ठन्ति ?, भगवानाह-'गोयमा!' हे गौतम ! ' से जहा णामए' तद् यथा नाम 'बीयाणं अग्गिदड्ढाणं' बीजानामग्निदग्धानां 'पुणरवि' पुनरपि -- अंकुरुप्पत्ती ण भवै ' अङकुरोत्पत्तिर्न भवति, 'एवामेव सिद्धाणं कम्मबीए (विसुद्धा) कर्मों के विनाश से उद्भूत आत्मविशुद्धि से युक्त हो कर (सासयमणागयद्धं कालं चिदंति) भविष्यत्काल में शाश्वतरूप से सिद्धावस्था से संपन्न रहा करते हैं । अर्थात्-सिद्ध भगवान् सादि-अनंत रहा करते हैं, एवं शुद्ध आत्मगुणों के पूर्ण विकास से वे सिद्ध-अवस्था में अनंतकालतक विराजित रहते हैं । sU0 93 ॥ 'सेकेणणं' इत्यादि। प्रश्न- (भंते !) हे भदंत ! (से केणटेणं एवं वुच्चै) " वे सादि अपर्यवसित होते हैं" यह आप किस कारण से कहते हैं ? उत्तर-(गोयमा!) हे गौतम ! सुनो! (से जहा णामए बीयाणं अग्गिदड्ढाणं पुणरवि अंकुरुप्पत्ती ण भवैं) जिस प्रकार अग्नि मात्भपिशुद्धिथा युत धने (सासयमणागयद्धं कालं चिटुंति) भविष्यमा shaashvtrUpathI सिद्धावस्थाथी युकत रह्या करे छे. अर्थात् सिद्ध भगवान सादि अनंत रह्या करे छे, तेमज शुद्ध आत्मगुणना पूर्ण विकासथी तेओ सिद्ध अवस्थामां मनात सुधी विराभान 29 छे. (सु. 63). . 'से केणगुणं' छत्यादि. :: , .. प्रश्न-( भंते !) महत ! ( से केणठेणं एवं वुच्चै ) "तया साह aparyavasita hoya che" mama mA5zu 42YdhI 4o छ. ? त्तर-(गोयमा !) गौतम ! समी . (से जहा णामए बीयाणं अग्गिदड्ढाणं पुणरवि अंकुरुप्पत्ती ण भवै ) 2 प्रारे निथी मणेता मीमा शने 12 अपन्न 42वानी Page #763 -------------------------------------------------------------------------- ________________ Go? औपपातिकसूत्रे एवामेव सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती न भवै, से तेणठेणं गोयमा ! एवं वुच्चै-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति ॥ sU0 94 ॥ मूलम्--जीवा णं भंते ! सिज्झमाणा कयरंमि संघयणे दड्ढे ' एवमेव सिद्धानां कर्मबीजे दग्धे सति 'पुणरवि' पुनरपि 'जम्मुप्पत्ती न भवै ' जन्मोत्पत्तिर्न भवति-जन्मनः प्रादुर्भावो न भवति, 'से तेणटेणं' तत्तेनाऽर्थेन, 'गोयमा' हे गौतम ! 'एवं वुच्चै' एवमुच्यते-' ते णं सिद्धा भवंति सादीया अपज्जवसिया' ते खलु सिद्धा भवन्ति सादिका अपर्यवसिता 'जाव चिह्रति' यावत्तिष्ठन्ति ॥suu0 94 ॥ टीका-गौतमः पृच्छति-'जीवाणं भंते !' इत्यादि । 'भंते ! ' हे भदन्त ! 'जीवा णं' जीवाः खलु 'सिज्झमाणा' सिद्धयन्तः 'कयरंमि' कतरस्मिन् षट्सु संहननेषु कस्मिन् 'संघयणे' संहनने 'सिझंति' सिध्यन्ति । भगवानाह-'गोयमा' से दग्ध बीजों में पुनः अंकुर को उत्पन्न करनेकी शक्ति नहीं रहती है, (एवामेव सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती ण भवै ) उसी तरह सिद्ध भगवान् के भी कर्मरूपी संसारका बीज नष्ट हो जाने पर पुनः जन्मकी उत्पत्ति नहीं होती हैं । (से तेणद्वेणं गोयमा ! एवं वुच्चै) इसलिये हे गौतम ! ऐसा कहा है कि (ते णं सिद्धा भवंति सादीया अपज्जवसिया) वे सिद्ध सादि अपर्यवसित होते हैं। सू. 94 ॥ 'जीवा णं भंते !' इत्यादि । प्रश्न- (भंते ! ) हे भदंत ! (जीवाणं सिज्झमाणा) जीव सिद्ध होते हुए (कयरंमि संघयणे सिझंति) छह संहननों में से कौन से संहनन में सिद्ध होते हैं ? शहित 29ती नथी, (एवामेव सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती ण भवै) तवी ते सिद्ध भगवानने पर भी ससानां भी नष्ट थ पाथी शने भनी उत्पत्ति थती नथी. (से तेणढेणं गोयमा ! एवं वुच्चै ) मेटा माटे गौतम ! म 4ह्यु छ है ( ते णं सिद्धा भवंति सादिया अपज्जवसिया) ते सिद्धी साहि-अपर्यवसित होय छे. (सू. 84) 'जीवा गं भंते ! सिझमाणा' त्यादि. प्रश्न-(भंते !) महन्त ! (जीवा गं सिझमाणा) 1 सिद्ध 24 ( कयरंमि संघयणे सिझंति ?) 7 सहननामाथी 4या सहननमा सिद्ध Page #764 -------------------------------------------------------------------------- ________________ पीयूषयषिणी TI. sva095,96 सिध्यमानानां संहननसंस्थानवर्णनम् 703 सिझंति?गोयमा! वैरोसभणारायसंघयणे सिझंति ॥suu0 95 ॥ मूलम्--जीवा णं भंते ! सिज्झमाणा कयरंमि संठाणे सिझंति 1 गोयमा ! छण्हं संठाणाणं अण्णयरे संठाणे सिझंति ॥ 96 ॥ हे गौतम ! 'वैरोसभणारायसंघयणे' वज्रर्षभनाराचसंहनने 'सिझंति' सिद्धयन्ति ॥suu0 95 ॥ टीका-गौतमः पृच्छति- 'जीवा णं भंते !' इत्यादि । 'भंते !' हे भदन्त != हे भगवन् ! 'जीवा णं सिज्झमाणा कयरम्मि संठाणे सिझंति ?' जीवाः खलु सिध्यन्तः कतरस्मिन् संस्थाने सिध्यन्ति ? भगवानाह-'गोयमा' हे गौतम ! 'छण्हं संठाणाणं अण्णयरे संठाणे सिझंति' षष्णां संस्थानानामन्यतरस्मिन् कस्मिंश्चिदेकस्मिन् संस्थाने सिध्यन्ति ॥ sU0 96 ॥ उत्तर-(गोयमा !) हे गौतम ! (वैरोसभणारायसंघयणे सिझंति) वज्रऋषभनाराचसंहनन से वे सिद्ध होते हैं। वजऋषभनाराचसंहननवाला जीव ही मुक्ति को पाता हैं |सू. 95 ॥ 'जीवा णं भंते !' इत्यादि। प्रश्न-(भंते !) हे भदंत ! (जीवाणं सिज्झमाणा) जो जीव सिद्ध होते हैं वे (कयरंसि संठाणे सिझंति) कौन से संस्थान से सिद्ध होते हैं ? उत्तर-(गोयमा!) हे गौतम ! (छण्हं संठाणाणं अण्णयरे संठाणे सिमंति) छह संस्थानों में से किसी भी एक संस्थान से जीव सिद्धिगतिका लाभकर सकते हैं । सू. 96 ॥ थाय छ ? उत्तर-(गोयमा !) गौतम! (बैरोसभणारायसंघयणे सिझंति) वजऋषभनाराचसंहननथी तेओ सिद्ध थाय छे. वजाषभनारासंहननवाळा 40 भुमितने भेज छ. (सू. 85) 'जीवा णं भंते !' त्यादि. प्रश्न-(भंते ! ) मत ! (जीवा णं सिझमाणा) रेलवे सिद्ध थाय छ तमा ( कयरंमि संठाणे सिझंति ?) 4या संस्थानथी सिद्ध थाय छ ? उत्तर(गोयमा ! छण्हं संठाणाण अण्णयरे संठाणे सिझंति) गौतम! छ संस्थामांथी कोई पण एक संस्थानथी जीव सिद्धिगतिने लाभ करी za cha. (su. 8 ) Page #765 -------------------------------------------------------------------------- ________________ faras मूलम् ---- जीवा णं भंते! सिज्झमाणा कयरम्मि उच्च सिज्यंति ? गोयमा ! जहण्णेणं सत्तरयणीए, उक्कोसेणं पंचणुसइए सिज्झति ॥suu0 97 ॥ 200 टीका- गौतमः पृच्छति - ' जीवा णं भंते!' इत्यादि । ' भंते!' हे भदन्त ! ' जीवाणं सिज्झमाणा कयरम्मि उच्चते सिज्यंति ?' जीवाः खलु सिध्यन्तः कतरस्मिन्कयति उच्चत्वेऽवगाहनेन सिध्यन्ति ? भगवानाह - 'गोयमा !' हे गौतम! ' जहणणेणं' जघन्येन 'सत्तरयणीए' सप्तरत्निके सप्तहस्तपरिमिते 'उक्कोसेणं' उत्कर्षेण 'पंचधणुसइए' पञ्चधनुःशतिके= पञ्चशतधनुः परिमिते उच्चत्वे, 'सिज्झति' सिध्यन्ति । चतुर्हस्तपरिमाणविशेषो धनुरित्युच्यते । इदं जघन्यं तीर्थंकरापेक्षया कथितम् । अतो द्विहस्तप्रमाणेन कूर्मीपुत्रेण न विरोधः । ॥ sU0 97 ॥ 'जीवा णं भंते!" इत्यादि । प्रश्न - ( जीवा णं भंते ! सिज्झमाणां कयरम्मि उच्चत्ते सिज्झति ? ) भदंत ! जो जीव सिद्ध होते हैं वे कितनी अवगाहना से सिद्ध होते हैं ? उत्तर - ( गोयमा ! जहणं सत्तरयणी उक्कोसेणं पंचधणुसईए सिज्झति ) है गौतम ! कम से कम - 7 हाथ प्रमाणवाली अवगाहना से और उत्कृष्ट से 500 धनुषकी अवगाहना से सिद्ध होते हैं । 4 हाथका एक धनुष होता है । जघन्य कथन तीर्थंकर की अपेक्षा से जानना चाहिये । अतः दो हाथकी अवगाहना वाले कुर्मीपुत्र से इसमें कोई विरोध नहीं आता है ॥ 97 ॥ 'जीवा णं भते ! त्याहि. प्रश्न - ( जीवा णं भते ! सिज्झमाणा कयरम्मि उच्चत्ते सिज्झति ? ) डे भत ! जे जीव सिद्ध थाय छे ते केटली अवगाहनाथी सिद्ध थाय छे? उत्तर--( गोयमा ! जहणणेणं सत्तरयणीए उक्कोसेणं पंचधणुसइए सिज्यंति ) हे गौतम ! एछामां एछी 7 हाथ--प्रमाणवाळी अवगाहनाथी अने उत्कृष्टथी ( वधारेमां वधारे) 500 धनुषनी अवगाहनाथी सिद्ध थाय छे. 4 हाथनुं एक धनुष थाय छे. जधन्य कथन तीथ रनी अपेक्षाए जाणवुं जोई e. आथी ए हाथनी अवगाहनावाळा कूमी पुत्रथी आमां कई विरोध आवता नथी. (सू. 87) Page #766 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टीका स.97,98,सिद्धानामुञ्चत्वायुषोर्विषये भगवद्गीतमयो:सघादः 705 मूलम्-जीवाणं भंते! सिज्झमाणा कयरम्मि आउए सिझंति ? गोयमा! जहण्णेणं साइरेगट्ठवासाउए, उक्कोसेणं पुव्वकोडियाउए सिझंति ॥ sU0 98 ॥ टीका-गौतमः पृच्छति-'जीवा णं भंते !' इत्यादि । 'भंते !' हे भदन्त ! 'जीवा णं सिज्झमाणा कयरम्मि आउए सिझंति ?' जीवाः खलु सिध्यन्तः कतरस्मिन् आयुषि सिध्यन्ति ? भगवानाह-'गोयमा' हे गौतम ! 'जहण्णेणं साइरेगट्ठवासाउए' जघन्येन सातिरेकाऽऽष्टवर्षाऽयुषि, 'उक्कोसेणं' उत्कर्षेण 'पुव्वकोडियाउए' पूर्वकोट्यायुषि 'सिझंति' सिध्यन्ति । पूर्व इति चतुरशीतिलक्षाणां चतुरशीतिलक्षैर्गुणने कृते या संख्योपलभ्यते तावत्संख्यकवर्षपरिमितः काल उच्यते ॥ sU0 98 ॥ 'जीवा गं भंते' इत्यादि। प्रश्न-(जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिझंति ?) हे भदंत ! जो जीव सिद्ध होते हैं वे कितनी आयुवाले सिद्ध होते हैं ? अर्थात् कितनी आयुतक के जीव सिद्धिगतिका लाभ कर सकते हैं ? उत्तर-(गोयमा ! जहण्णेणं साइरेगर्3हवासाउए उक्कोसेणं पुव्वकोडियाउए सिज्झंति) कम से कम आठ वर्ष से कुछ अधिक आयु वाले जीव सिद्ध हो सकते हैं और ज्यादा से ज्यादा एक पूर्वकोटि आयुवाले जीव सिद्ध हो सकते हैं। 8400000 चौरासी लाख वर्षका पूर्वाङ्ग होता है और 8400000 चौरासी लाख पूर्वाङ्गका एक पूर्व होता है ॥ सू. 98 ॥ 'जीवा गं भंते !' त्याहि. प्रश्न-(जीवा णं भंते ! सिझमाणा कयरम्मि आउए सिझंति ?) 8 भदंत ! जे जीव सिद्ध थाय छे ते केटली आयुष्यवाळा सिद्ध थाय छे ? अर्थात् केटली आयुष्य सुधीना जीव सिद्धिगतिने लाभ करी शके छे? उत्तर-(गोयमा ! जहण्णेणं साइरेगढवासाउए उक्कोसेणं पुव्वकोडियाउए सिमंति) माछामा सोछ्। 8 12सथी थास पधारे आयु (bha2) वाळा जीव सिद्ध थई शके छे, अने वधारेमां वधारे 1 पूर्वकेटी आयुष्यवाळा जीव सिद्ध थई शके छे. 8400000 चोर्यासी लाख वर्षनुं एक पूर्वाग थाय छे, अने 8400000 चोर्यासी लाख पूर्वागनुं एक पूर्व थाय che. (sU. 88) Page #767 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम्-अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति ? णो इणढे समहे ! एवं जाव अहे सत्तमाए ॥ sU0 99 ॥ - अत्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परि टीका--'ते णं तत्थ सिद्धा हवंति' इति पूर्वोक्तवचनात् यद्यपि लोकाग्रं सिद्धानां स्थानमिति निश्चीयते, तथापि मुग्धशिष्यस्य विविधलोकाग्रकल्पनानिराकणार्थ लोकाग्रस्वरूपं विशेषेण बोधयितुं च प्रश्नोत्तरसूत्रमाह--'अस्थि णं' इत्यादि । गौतमः pRcchati'asthi णं भंते !' अस्ति खलु भदन्त ! 'अस्थि णं' इति वाक्योपन्यासे, 'इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति?' अस्या रत्नप्रभायाः पृथिव्या अधः सिद्धाः परि वसन्ति किम् ?, भगवानुत्तस्माह-'णो इणढे समढे' नायमर्थः समर्थः, 'एवं जाव अहे सत्तमाए' एवं यावदधः सप्तम्याः, न परिवसन्तीत्यर्थः । / sU0 99 ॥ टीका--'अस्थि णं' इत्यादि । गौतमः पृच्छति- 'अत्थि णं भंते !' अस्ति खलु भदन्त ! 'सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ?' सौधर्मस्य कल्पस्याऽधः सिद्धाः परिवसन्ति किम् ? भगवानाह-' णो इणद्वे समढे'' नायमर्थः समर्थः ! 'एवं सव्वेसिं 'अस्थि णं भंते !' इत्यादि। प्रश्न--(अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति?) हे भदंत ! क्या सिद्ध भगवान् इस रत्नप्रभा पृथिवी के नीचे रहते हैं ? उत्तर-हे गौतम ! (णो इणद्वे समझे) यह अर्थ. समर्थ-नहीं है,---अर्थात्-रत्नप्रभा पृथिवी के नीचे सिद्ध नहीं रहते हैं। (एवं जाव अहे सत्तमाए) इसी प्रकार शर्कराप्रभासे लेकर तमंतमा तक के नीचे भी सिद्ध नहीं रहते हैं; क्यों कि ये सभी नरकलोक हैं । sU0 99 ॥ 'अत्थि णं भंते !' छत्यादि. प्रश्न-(अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति ?) हे भदंत ! शुं सिद्ध भगवान आ रत्नप्रभा पृथिवीनी नीचे रहे छे ? उत्तरहै गौतम ! (णो इणढे समठे ) ॥ अथ समर्थ नथी, अर्थात्रत्नमा पृथिवीनी नीय सिद्ध 24ता नथी. (एवं जाव अहे सत्तमाए) आ प्रकारे शरामभाथी लईने तमतमा सुधीनी नीचे पण सिद्ध रहेता नथी. भ मा मचा na244 छ. (2068) Page #768 -------------------------------------------------------------------------- ________________ पीयूषषिणी-टीका,स.99,सिद्धानां निवासस्थानविषयेभगवद्गौतमयोःसंपाद:707 वसंति ? णो इणहे सम?! एवं सव्वेसिं पुच्छा, ईसाणस्स सणंकुमारस्स जाव अच्चुयस्स गेवेजविमाणाणं अणुत्तरविमाणाणं ॥ sU0 100 ॥ मूलम्-~-अस्थि णं भंते ! ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति ?, णो इणहे समठे ॥ sU0 101 ॥ पुच्छा' एवं सर्वेषां पृच्छा, 'ईसाणस्स सणकुमारस्स जाव अच्चुयस्स गेवेज्जविमाणाणं अणुत्तरविमाणाणं' ईशानस्य सनत्कुमारस्य यावत्-अच्युतस्य अवेयकविमानानाम्, अनुत्तरविमानानाम् ॥ sU0 100 ॥ टीका-..'अत्थि' इत्यादि । गौतमः पृच्छति-'अत्थि णं भंते !' अस्ति खल 'अत्थि णं भंते !' इत्यादि । प्रश्न-(भंते !) हे भदंत ! (अस्थि णं सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति)क्या सिद्ध भगवान् सौधर्म कल्प के नीचे रहते हैं ? उत्तर-(गोयमा !) हे गौतम ! (णो इणढे समढे) यह अर्थ समर्थ नहीं है। (एवं सव्वेसिं पुच्छा ईसाणस्स सणंकुमारस्स जाव अच्चुयस्स गेवेज्जविमाणाणं अणुत्तरविमाणाणं) इसी तरह गौतम की पृच्छा, ईशान, सनत्कुमार आदि से लेकर अच्युत देवलोक तक के ग्रैवेयक विमानों एवं अनुत्तरविमानों के विषय में भी जाननी चाहिये, और प्रभु का निषेधात्मक उत्तर भी इसी प्रकार समझ लेना चाहिये ॥ sU0 100 ॥ 'अत्थि णं भंते !' त्याहि. प्रश्न-(भंते ! ) हे महत! ( अत्थि णं सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ) शु सिद्ध मान सौधर्भपनी नीय 27 छ ? उत्तर-(गोयमा !) गौतम! (णो इणठे समठे) मा मर्थ समर्थ नथी. (एवं सव्वेसिं पुच्छा ईसाणस्स सणकुमारस्स जाव अच्चुयस्स गेवेज्जविमाणाणं अणुत्तरविमाणाणं) एवी रीते गौतमना प्रश्नो इशान, सनकुमार आदिथी लईने अश्रुत देवलोक सुधीना प्रवेयक विमाने तेमज अनुत्तर विमानना पण जाणवा जोईए, अने प्रभुना निषेधात्मक उत्तरे पण एज प्रकारे समजी लेवा नई से. (sU0 100) Page #769 -------------------------------------------------------------------------- ________________ 708 औपपातिकसूत्रे मूलम्-से कहिं खाइ णं भंते ! सिद्धा परिखसंति ? / गोयमा ! इमीसे रयणप्पहाए पुढवीए बहुसमरमणिज्जाओ भदन्त ! 'ईसीपब्भाराए' ईषत्प्राग्भारायाः-ईषत् अल्पः प्राग्भारो महत्त्वं यस्याः सा तथा तस्याः-सिद्धशिलायाः 'पुढवीए' पृथिव्या 'अहे' अधः 'सिद्धा परिवसंति ?' सिद्धाः परिवसन्ति किम् ?, भगवानाह-'णो इणद्वे समडे' नाऽयमर्थः समर्थः । sU0 101 / / टीका--'से कहिं' इत्यादि । गौतमःपृच्छति-'से कहिं खाइ णं भंते ! सिद्धा परिवसंति ? अथ कस्मिन् पुनः खलु भदन्त ! सिद्धाः परिवसन्ति ? 'खाई' इतिदेशीयः शब्दः पुनरर्थवाचकः । भगवानाह-'गोयमा!' हे गौतम ! 'इमीसे रयणप्पहाए पुढवीए' 'अत्थि णं भंते !' इत्यादि । प्रश्न-(भंते !) हे भदंत ! (अस्थि णं ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति?) क्या सिद्ध भगवान् ईषत्प्राग्भारा-सिद्धशिला के नीचे रहते हैं ? उत्तर-हे गौतम ! (णो इणद्वे समढें) यह अर्थ समर्थ नहीं है ॥ sU0 101 ॥ 'से कहि खाइ णं इत्यादि। - गौतम ने पुनः प्रभु से पूछा-(भंते!) हे भदंत ! (से कहिं खाइ णं सिद्धा परिवसंति) सिद्ध लोग इन पूर्वोक्त स्थानों में नहीं रहते तो फिर वे कहा~ रहते हैं ? तब प्रभु ने कहा-(गोयमा!) हे गौतम । (इमीसे रयणप्पहाए पुढवीए) इस रत्नप्रभापृथिवी 1-'खाइ' यह देशीय शब्द है, यह 'पुनः' शब्द के अर्थ का द्योतक है। 'णं' शब्द वाक्यालंकार में प्रयुक्त हुआ है। 'अस्थि णं भंते !' त्यादि. प्रश्न-(भंते !) महत! (अत्थि णं ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति ) शुसिद्ध भगवान् षत्प्राउभारा-सिद्धशिवानी नीये 29 छ ? उत्तर- गौतम ! (णो इणठे समठे ) मा म समर्थ नथी. (sU0 101) 'से कहिं खाइ गं' त्याहि. गौतमे शने प्रभुने पूछ्यु-(भंते !) हे महत! ( से कहिं खाइ णं सिद्धा परिवसंति ) सिद्ध a4 मा पूर्वरित स्थानोमा नथी 27 तो पछी तमा 4यां 29 छ ? त्यारे प्रभुये 4ह्यु-(गोयमा !) गौतम! ( इमीसे 1-खाइ' से शह देश 4 छ, आव्ग् 'पुनः' 204 ॥ मना सूय4 छ. 'णं' za6 वाज्यालामा छ Page #770 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका सू.102,सिद्धानांनिवासस्थानविषयेभगवद्गौतमयोःसंवाद:709 भूमिभागाओ उड्ढं चंदिमसूरियग्गहगणणक्खत्तताराभवणाओ बहूई जोयणाइं, बहूइं जोयणसयाइं, बहूइं जोयणसहस्साइं, बहूइं जोयणसयसहस्साइं, बहुओ जोयणकोडीआ, बहूआ जोयणकाडाकाडीओ उड्ढतरं उप्पैत्ता सोहम्मी-साण-सणंकुमारास्या रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयाद् भूमिभागात् 'उड्ढं' ऊर्ध्व 'चंदिम-मूरिय-ग्गहगण-णक्खत्त-ताराभवणाओ' चन्द्र-सूर्यग्रहगण-नक्षत्र-ताराभवनात् 'बहूई जोयणाई' बहूनि योजनानि, 'बहूइं जोयणसयाई' बहूनि योजनशतानि, 'बहूई जायणसहस्साई' बहूनि योजनसहस्राणि, 'बहूइं जायणसयसहस्साई बहूनि योजनशतसहस्राणि, 'बहूओ जोयणकोडीओ' बहव्यो योजनकोट्यः 'बहूओ जोयणकोडीकोडीओ' बहव्यो योजनकोटिकोट्यः 'उड्ढतरं उप्पैत्ता' ऊध्वेतरमुत्पत्य 'सोहम्मी-साण-सणंकुमार-माहिंद-बंभ-लंतग-महामुक्क-सहस्सारआणय-पाणय-आरण-अच्चुएऽसौधर्मे-शान-सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-महाशुक्र के (बहुसमरणिज्जाओ भूमिभागाओ) बहुसमरमणीय भूमिभाग से (उड्ढं) U~ce-ऊपर (चंदिम-सूरिय-ग्गहगण-णक्खत्त-ताराभवणाओ) चंद्रमा, सूर्य, ग्रह, नक्षत्र एवं ताराओं के भवनों से (बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडीकोडीओ) बहुत योजन, बहुत सैकर्3ओं योजन. बहुत हजारों योजन, बहुत लाखों योजन, बहुत करोर्3ओं योजन एवं अनेक कोटाकोटी योजन (उड्ढतरं उप्पैत्ता) ऊपर जाने पर (सोहम्मी-साण-सणंकुमार-माहिंदबंभ-लंतग-महासुक्क-सहस्सार-आणय-पाणय-आरण-अच्चुए तिण्णि य अट्ठारे गेविज्ज रयणप्पहाए पुढवीए) / 2त्नमा पृथिवीना (बहुसमरमणिज्जाओ भूमिभागाओ) पसभरभणीय भूमिमाथी ( उड्ढं ) 2-352 (चंदिमसूरियग्गहगणणक्खत्तताराभवणाओ) यद्रमा, सूर्य, ड, नक्षत्र तभ04 तारायानां भवनाथी (बहूई जोयणसयाइं बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडीकोडीओ) घ्ग्। सायेयोन, घणा se4| जन, हजारे एजन, घणु लाखो योजन, घणुं करडे जन तेमज मने TITI यान ( उड्ढतरं उप्पैत्ता) S52 रै ( सोहम्मी-साणसणंकुमार-माहिद-बंभ-लंतग-महासुक्क सहस्सार-आणय-पाणय-आरण-accue Page #771 -------------------------------------------------------------------------- ________________ 710 औपपातिक माहिंद - बंभ - लंतग-महासुक्क - सहस्सार - आणय - पाणय- आरण - अच्चए तिष्णि य अहारे गेविजविमाणावाससए वोर्डवस्ता विजय- वेजयंत - जयंत - अपराजिय- सव्वट्टसिद्धस्स य महावि माणस्स सव्बौवरिल्लाओ थ्रुभियग्गाओ दुवालसजेओयणाई अवाहाए एत्थ णं ईसीपब्भारा णाम पुढवी पण्णत्ता, पणयालीसं जो सहस्रारा-'ऽनत-प्राणता''-रणाऽच्युतानि, 'तिष्णि य अट्ठारे गेविज्जविमाणावाससए' त्रीणि च अष्टादश ग्रैवेयविमानावासशतानि - यैवयकविमानावासानाम् अष्टादशाधिकशतत्रयं 'बीईव - त्ता' व्यतित्रज्यव्यतीत्य-उल्लङ्घ्य, तत्र - प्रथमत्रिकस्य एकादशाधिकशतं (111), द्वितीयत्रिकस्य सप्तोत्तरशतं (107), तृतीयत्रिकस्य शतं (100) ग्रैवेयकविमानावासान् व्यतिक्रम्येत्यर्थः । 'विजय- वेजयंत - जयंत - अपराजिय-सम्बद्धसिद्धस्स य महाविमाणस्स' विजय- वैजयन्त-जयन्तास् - पराजित - सर्वार्थसिद्धस्य च महाविमानस् 'सव्वउवरिल्लाओ' सर्वोपरितनात्, 'धूभियग्गाओ' स्तूपिकाप्रात् = शिखराग्रभागात् 'दुवालस farmareer ) सौधर्म, ईशान, सनःकुमार, माहेन्द्र, ब्रह्म, लान्तक, महाशुक, सहखार, आनत, प्राणत, आरण, अच्युत ये 12 देवलोक, एवं प्रथमत्रिक के 111, दूसरे त्रिक के 107, एवं तीसरे त्रिकके 100 इस प्रकार तीनसौ अठारह ग्रैवेयक विमानों को (वीईवैत्ता) पार करने के बाद जो ( विजय - वेजयंत - जयंत - अपराजिय-सम्बद्ध सिद्धस्स य महाविमाणस्स सव्वउवरिल्लाओ धूभियागाओ ) विजय, वैजयन्त, जयंत, अपराजित एवं सवार्थसिद्ध ये पांच अनुत्तर विमान आते हैं, इन महाविमानों के शिखर के अग्र - तिष्णि य अट्ठारे गेविज्जविमाणावाससए ) सौधर्म, ईशान, सनत्कुमार, भाडेन्द्र, ब्रह्म, वांत, महाशुङ, सहसार, मानत, आशुत, भारण, अभ्युत आ 12 देवाय, तेमज प्रथम त्रिकनां 111, खीजा त्रिकनां 107, तेमज त्रील त्रिश्नां 100, मे रीते शुसो मढार (318) ग्रैवेय विभानाने ( वीईवैत्ता) चार अर्था पछी ने (विजय - वेजयंत - जयंत - अपराजिय- सव्वट्टसिद्धस्स य महाविमाणस्स सव्ववरिल्लाओ थूभियग्गाओ ) विभ्य, वैन्यन्त, भ्यंत, अपराभित, तेमज सर्वार्थसिद्ध ए पांच अनुत्तर विमान आवे छे, ए महाविमानना शिमरना अग्रभागथी ( दुवालसजोयणाई अबाहाए ) 12 येन हर त Page #772 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणो-टोका, सू.102,सिद्धानांनिवासस्थानविषये भगवद्गौतमयोःसंवादः711 यणसयसहस्साइं आयामविक्खंभेणं, एगा जोयणकाडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दाण्णि य औणापण्णे जायणसए किंचिविसेसाहिए परिरएणं ॥ sU0 102 ॥ .. मूलम्-ईसीपब्भाराए णं पुढवीए बहुमज्झदेसभाए. जोयणाई' द्वादश योजनानि 'अवाहाए' अबाधया=अन्तरेण-दृरेण ततोऽप्युपरीत्यर्थः, 'एत्थ णं' अत्र खलु 'ईसीपब्भाराणाम' ईषत्प्राग्भारा-सिद्धशिला नाम 'पुढवी पण्णत्ता' पृथिवी प्रज्ञता, 'पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं' पञ्चचत्वारिंशत् योजनशतसहस्राणि आयामविष्कम्भेण-आयामेन विष्कम्भेण .च, 'एगा.जोयणकोडी' एका योजनकोटिः 'बायालीसं च' द्वाचत्वारिंशच्च 'सयसहस्साई' शतसहस्राणि 'तीसं च सहस्साई' त्रिंशच्च सहस्राणि, 'दोण्णि य औणापण्णे जोयणसए' द्वे चैकोनपञ्चाशे योजनशते, 'किंचि. विसेसाहिए' किञ्चिद्विशेषाधिके 'परिरयेणं' परिरयेण-परिधिना ॥ sU0 102 ॥ टीका--'ईसीपब्भाराए' इत्यादि । 'ईसीपब्भाराए णं पुढवीए' ईषत्प्राग्भारायाः खलु पृथिव्या 'बहुमज्झदेसभाए अट्ठजोयणिए खेते अट्ठ जायणाई बाहल्लेणं' भाग से (दुवालस जोयणाइं अबाहाए ) बारह योजन दूर जाने पर, अर्थात् इन पांच अनुत्तर विमानोंके शिखरों के अग्रभाग से 12 योजन ऊपर (एत्थ णं ईसीपब्भारा णाम पुढवी पण्णत्ता) ईषत्प्राग्भारा पृथिवी अर्थात् सिद्ध शिला है। (पणयालीस जोयणसयसहस्साइं आयामविक्खंभेणं, एगा जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दोणि य औणापण्णे जोयणसए किंचि विसेसाहिए पडिरएण) यह पइंतालीस लाख योजनकी लंबी-चौर्3I और एक करोड बयालीस लाख, तीन हजार, दो सौ उंचास योजन से कुछ अधिक परिधिवाली है । सू. 102 ॥ मर्थात मे पाय मनुत्तविमानानां महागथी 12 योन 52 ( एत्थ णं ईसीपब्भारा णाम पुढवी पण्णत्ता ) ध्यत्मामा पृथिवी-मर्थात् सिद्धशिता छ. (पणयालीसं च जोयणसयसहस्साई आयामविक्खंभेणं, एगा जोयणकोडी बायालीसं च सयसहस्साई, तीसं च सहस्साई; दोणि य औणापण्णे जोयणसए किंचि विसेसाहिए पडिरएणं) मा पीरतालीस साम योजना ऐनी-पक्षमा अने एक करोड बेतालीस लाख त्रीस हजार बसे ओगणपचास योजनथी 42 ॥ पधारे परिधिवाजी छ. ( sU0 102) Page #773 -------------------------------------------------------------------------- ________________ 712 औपपातिकसूत्रे अजोयणिए खेत्ते अह जायणाइं बाहल्लेणं, तयाणंतरं च णं मायाएर परिहायमाणी 2 सव्वेसु चरिमपेरंतेसु मच्छियपत्ताआ तणुयतरा अंगुलस्स असंखेजइभागं बाहल्लेणं पण्णत्ता ॥ sU0 103 ॥ बहुमध्यदेशभागेऽष्टयोजनिक क्षेत्रम् अष्ट योजनानि बाहल्येन, 'तयाणंतरं च णं' तदनन्तरञ्च खलु 'मायाए' 2 मात्रया 2 'परिहायमाणी' 2 परिहीयमाना 2'सव्वेसुचरिमपेरंतेमु सर्वेषु चरमप्रान्तेषु 'मच्छियपत्ताओ तणुयतरा' मक्षिकापक्षात्तनुकतरा 'अंगुलस्स असंखेजइभार्ग' अङ्गुलस्याऽसंख्येयभागं 'बाहल्लेणं' बाहल्येन 'पण्णत्ता' प्रज्ञप्ता ॥ sU0 103 ॥ 'इसीपब्भाराए णं पुढवीए' इत्यादि । इस (इसीपब्भाराए णं पुढवीए) ईषत्प्रागभारा पृथिवीका अर्थात् सिद्धशिलाका (बहुमज्झदेसभाए अटुजोइणिए खेत्ते) जो बहुमध्यदेशभागस्थित आठ योजनका क्षेत्र है, उसका (अट्ठजोयणाइं बाहल्लेणं) आठ योजन बाहल्य है, अर्थात् सिद्धशिला बीच में आठ योजन jAr3I है । (तयाणंतरं च णं मायाए 2 परिहायमाणी 2) उस मध्यभाग से क्रमशः कम होती हुई यह (सव्वेसु चरिमपेरंतेसु) सभी चरम प्रदेशों में (मच्छियपत्ताओ तणुयतरा) मक्खी के पांख से भी अधिक पतली है, (अंगुलस्स असंखेजइभागं बाहल्लेणं पण्णत्ता) अतः यह बारीकी में अंगुल के असंख्यातवें भाग जाननी चाहिये ॥ सू. 103 ॥ 'ईसीपब्भाराए णं पुढवीए' त्याहि. ___aa (ईसीपब्भाराए णं पुढवीए) स्स्त्प्रामा2| पृथिवाना, अर्थात् सिद्धशियाना (बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते ) मई-मध्यश-मागमा 2 रे 28 योन प्रमाणपाणु क्षेत्र छ, तेनै ( अदुजोयणाई बाहल्लेणं) माइयोन मादय छ, अर्थात् सिद्धशिमा वयभामा योनी छे. (तयाणंतरं च णं मायाए 2 परिहायमाणी 2) ते मध्यमाथी भश: धीमे-धीमे साछी थतै न्दि AI, ( सव्वेसु चरिमपेरंतेसु) मा यम प्रशामा (मच्छियपत्ताओ तणुयतरा) मामानी पांमथी 54 वधारे पातमी छे. ( अंगुलस्स असंखेज्जइभागं बाहल्लेणं पण्णत्ता) पाम ते भारीमा मांजाना अस्न्न्यातमा भागनी जाणवी जोईए. (sU0 103) Page #774 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका, सू. 103, 104 ईषत्प्राग्भाराया द्वादश नामानि. 3 मूलम्-ईसीपब्भाराए णं पुढवीए दुवालस णामधेजा पण्णत्ता, तं जहा-ईसीइ वा ईसीपब्भाराइ वा तणूइ वा तणुतणूइ वा सिद्धीइ वा सिद्धालएइ वा मुत्तीइ वा मुत्तालएइ वा लेओयग्गेइ वा लोयग्गथूभिगाइ वा लेओयग्गपडिबुज्झणाइ वा सव्व-पाण-भूय-जीव-सत्त-सुहावहाइ वा ॥ sU0 104 ॥ टीका--'ईसीपब्भाराए' इत्यादि ! 'इसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा पण्णत्ता' ईषत्प्राग्भारायाः खलु पृथिव्या द्वादश नामधेयानि प्रज्ञप्तानि, 'तं जहा' तद्यथा-'ईसीइ वा' ईषत् इति वा 1, 'ईसीपब्भाराइ वा' ईषत्प्राग्भारा इति वार, 'तणूइ वा' तनुरिति vA3, 'तणुतणइ वा तनुतनुरिति vA4, सिद्धीइवा' सिद्धिरिति vA5, 'सिद्धालएइ वा' सिद्धालय इति वा 6, 'मुत्तीइ वा' मुक्तिरिति वा 7, 'मुत्तालएइ वा' मुक्तालय इति वा 8, 'लोयग्गेइ वा' लोकाग्रमिति वा 9, 'लोयग्गथूभिगाइ वा' लोकाग्रस्तूपिकेति वा 10, 'लोयग्गपडिबुज्झणाइ वा' लोकाग्रप्रतिबोधनेति वा 11, 'सव्व-पाण-भूय-जीव -सत्त-सुहावहाइ वा' सर्व-प्राण-भूत-जीव-सत्त्व-सुखावहेति वा 12 ॥ sU0 104 ॥ 'ईसीपब्भाराए णं पुढवीए' इत्यादि । (ईसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा भवंति) ईषत्प्रागभारा पृथिवी के 12 नाम हैं, (तं जहा) जैसे-1-(ईसीइ वा) ईर्षत् , 2-(ईसीपब्भाराइ वा) ईषत्प्राग्भारा, 3-(तणूइ वा) तनु, 4-(तणुतणू इवा) तनुतनु, 5-(सिद्धी इ वा) सिद्धि, 6-(सिद्धालए इवा) सिद्धालय, 7-(मुत्ती इवा) मुक्ति, 8-(मुत्तालए इवा) मुक्तालय, 9-(लोयग्गे इवा) लोकाग्र, 10-(लोयग्गथूभिगा इवा) लोकाग्रस्तृपिका, 11-(लोयग्गपडिबुज्झणा 'ईसीपब्भाराए णं पुढवीए' त्यादि. (ईसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा पण्णत्ता) 2स्स्त्माअना। पृथिवीन 12 नाभा छ, (तं जहा ) म 1-(ईसी इवा) ध्षत् , 2-" (ईसीपब्भारा इवा) ध्षामा2, 3-(तणू इवा) तनु, 4-(तणुतणू इ वा) तनुतनु, 5-(सिद्धी इवा) सिद्धि, 6-(सिद्धालए इवा) सिद्धारय,7-(मुत्ती इवा) भुमित, 8(मुत्तालए इ वा) भुतालय, 6-(लोयम्गे इ वा) अ , 10-(लोयग्गथूभिगा इ वा) stu5i4, 11-(लोयम्गपडिबुझणा इवा) अप्रतिमाधना, 12-(सव्व-पाण Page #775 -------------------------------------------------------------------------- ________________ औपपातिक मूलम् - ईसीपब्भारा णं पुढवी सेया संखतल - विमलसोल्लिय - मुणाल - द्गरय- तुसार - गोक्खीर - हार - वण्णा उत्ताणय - छत्त-संठाण - संठिया सव्वजुणसुव्वण्णयमई अच्छा सहा 714 टीका - - 'ईसीपन्भारा' इत्यादि । 'ईसीप भारा णं पुढवी' ईषत्प्राग्भारा खलु पृथिवी 'सेया' श्वेता 'संखतल - विमल - सोल्लिय - मुणाल - दगरय- तुसार गोक्खीर -हार-वण्णा' शङ्खतल-विमल - शौल्य- मृणाल - दकरज - स्तुषार- गोक्षीर-हार-वर्णा-तत्र - शङ्खतलं = शङ्ङ्खस्याधस्तनो भागः, विमलं निर्मलं शौल्य = श्वेतकुसुमविशेषः, मृणालं = कमलस्य कन्दः, तुषार : - हिमं - ' बर्फ' इति प्रसिद्धम्, हारः = मुक्ताहारः, शङ्खादिहारान्तानां वर्ण इव वर्णो यस्याः सा तथा, 'उत्ताणय-छत्त-संठाण - संठिया' उत्तानकच्छत्र - संस्थान - संस्थिता - उत्तानकम् = ऊर्ध्वमुखं-विस्फारितं यत् छत्रं तस्य संस्थानमिव संस्थानं तेन संस्थिता = युक्ता, 'सव्वज्जुणै वा) लोकप्रप्रतिबोधना, 12 - (सव्व - पाण- भूय-जीव - सत्त - सुहावहा इ वा ) सर्वप्राणभूत जीवसत्त्वसुखावहा । / sU0 14 ॥ 'ईसीपारा णं पुढवी' इत्यादि । (ईसीप भारा णं पुढवी ) यह ईषत्प्राग्भारा नामकी पृथिवी (सेया) सफेद है । इसकी उज्ज्वलता (संखतल- विमल-सोल्लिय मुणाल दगरय- तुषार गोक्खीर- हार - वण्णा) शंख के तलभागके समान, शुभ्रपुष्पके समान, मृणालके समान, कमलके समान, पानीकी बिन्दुओं के समान, बर्फ के समान, दुग्ध के समान, एवं मुक्ताहार के समान है । ये सब चीजें जिस प्रकार शुभ्र होती हैं उसी प्रकार यह भी शुभ्र है । (उत्ताणय-छत्त-संठाणसंठिया) शिर पर ताने हुए छत्र के समान इसका आकार है । (सब्वज्जुण - सुवण्णयमई - भूय - जीव-सत्त - सुहावहा इ वा ) सर्व-प्राणु-भूत-लव-सत्त्व- सुभावडा (sU0 104) 'ईसीप भारा णं पुढवी' इत्यादि. (ईसीप भारा णं पुढवी ) या षित्याग्लाश पृथिवी ( सेया ) सह छे. तेनी उगवणता ( संखतल - विमल - सोल्लिय - मुणाल - द्गरय- तुसार - गोक्खीरहार - वण्णा ) शमना तजीयांना लाग नेवी उल्वज, शुभ पुण्य समान, भजना मृणाल जेवी, पाणीनां बिंदुएना जेवी, खरफना भेवी, दूधना जेवी, तेमज मेआतीना हार जेवी उज्जवळ छे. आ बधी चीजो जेवी शुभ्र ( धोणी ) होय छे तेवीन रीते या पाशु शुभ छे. ( उत्ताणय-छत्त-संठाण - संठिया) शिर उपर मोटेसां छत्र समान तेना याअर छे. ( सव्वज्जुण Page #776 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-TI.स. 105, ईषत्प्रारभारायाः स्वरूपवर्णनम्. लण्हा घट्ठा मट्ठा णीरया णिम्मला णिप्पंका णिकंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ sU0 105 ॥ मुवष्णयमई' सर्वार्जुनसुवर्णकमयी-सर्वेण सर्वावयवावच्छेदेन अर्जुनसुवर्णकमयी श्वेतकाञ्चनमयी, तथा-'अच्छा' अच्छा आकाशस्फटिकवत् , 'सण्हा' श्लक्ष्णा शुभपरमाणुस्कन्धरचिततया श्लक्ष्णा-सूक्ष्मतन्तुनिर्मितस्त्रवत् सूक्ष्मा, 'लण्हा' श्लक्ष्णा-घुण्टितवस्त्रवन्मसृणा, 'लट्ठा' लष्टा सुन्दराकृतिका, 'घट्ठा' घृष्टा घृष्टेव-खरशाणया शोधितपाषाणवत्, 'महा' मृष्टा-मृष्टेव-कोमलशाणया शोधितपाषाणवत्, 'णीरया' नीरजाः, 'णिम्मला' निर्मला, गणप्पंका' निष्पङ्का-कर्दमरहिता. 'णिकंकडच्छाया' निष्कङ्कटच्छाया आवरणरहिता 'समरीचिया' समरीचिका=किरणसमूहयुक्ता, 'मुप्पभा' सुप्रभा शोभासम्पन्ना, 'पासाईया' प्रासादीया-प्रसादः प्रमोदः स एव प्रासादः, स प्रयोजनं यस्याः सा तथा, 'दरिसणिज्जा' दर्शनीया-दर्शनाय हिता, तां पश्यच्चक्षुर्न श्राम्यतीत्यर्थः, 'अभिरुवा' अभिरूपा= अच्छा सण्हा लण्हा घट्ठा मटठा णीरया णिम्मला णिप्पंका णिकंकडच्छाया समरीचिया सुप्पभा पासादीया, दरिसणिज्जा अभिरूवा पडिरूवा) तथा यह संपूर्ण श्वेतकांचनमय है, आकाश एवं स्फटिक के समान स्वच्छ है, शुद्धपरमाणुस्कन्धों से रचित होने के कारण सूक्ष्मतन्तुओं से निर्मित वस्त्र के समान सूक्ष्म है, घुटे हुए वस्त्र के समान चिकनी है, घृष्ट है-खर शाण से घिसे हुए पत्थर के जैसी है, मृष्ट है, अर्थात्-कोमलशाण से घिसे हुए पत्थर के समान चिकनी है। नीरज-निर्मल है। कर्दमरहित है। आवरणरहित है। किरणों के समुदाय से सुरम्य है। शोभासे संपन्न है। प्रमोद प्रदान करने वाली है। दर्शनीय है। सुवण्णयमई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पंका णिक्कंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा) तथा ए संपूर्ण श्वेत कांचनमय छे, आकाश तेमज स्फटिकना समान स्वच्छ छे. शुद्ध परमाणुस्कंधोथी निर्मित होवाने कारणे सूक्षमतंतुओथी निर्मित वस्त्रसमान सूवम छे, घंटित-मांड विगेरेथी घसायेला वस्त्रनी माफक चीकणी छे, धृष्ट छे-खरशाणुथी घसायेला पत्थरना जेवी छे, मृष्ट छे-अर्थात केमशाणुथी घसेला पत्थरना जेवी चीकणुं छे, नीरज-निर्मळ छे, कम (461) थी 2डित छ, शाला-सपन्न छ, प्रभाह (मान) मा पाणी छे, दर्शनीय che, ene jevAvALAnAM netra ene जोतां जोतां धरातां ज नथी, ए Page #777 -------------------------------------------------------------------------- ________________ 716 औपपातिकसूत्रे मृलम्-ईसीपब्भराए णं पुढवीए सेयाए जोयणंमि लोगंते । तस्स जोयणस्स जे से उवरिल्ले गाउए, तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे, तत्थ णं सिद्धा भगवंतो.सादिया कमनीया, 'पडिरूवा' प्रतिरूपा-दर्शने प्रतिक्षणं नवं नवमिव प्रतिभासमानं रूपं यस्याः सा तथा ॥ sU0 105 ॥ टीका-'इसीपब्भाराए' इत्यादि । 'ईसीपब्भराए गं' ईषत्प्राग्भारायाः सिद्धशिलायाः खलु 'पुढवीए सेयाए' पृथिव्याः श्वेतायाः 'जोयणंमि लोगंते' योजने लोकान्तः= योजनपरिमितं क्षेत्रमुपरि गत्वा लोकान्तो वर्तते । अत्र योजनम्-उत्सेधाङ्गुलयोजनं ग्राह्यम्, तदीयस्यैव हि क्रोशषड्भागस्य सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रयीप्रमाणत्वादिति । 'तस्स जोयणस्स' तस्य योजनस्य, 'जे से' यः सः 'उवरिल्ले' उपरितनः 'गाउए' देशीयोऽयं शब्दः क्रोशार्थे, स च द्विसहस्रधनुःप्रमाणं क्षेत्रम् , उक्तं च-" चौहत्थं पुण धनुहं दुनि सहस्साइ गाउयं तेसिं" ॥ इति । 'तस्स णं' तस्य खलु 'गाउयस्स' क्रोशस्य, 'जे से उवरिल्ले' यः स उपरितनः 'छब्भाए' षड्भागः षष्ठो भागः, 'तत्थ णं सिद्धा भगवंतो इसे देखने वालों के नेत्र इसे देखते 2 थकते नहीं हैं। यह bar3I ही कमनीय है। इसे ज्यों ज्यों देखा जाता है त्यों 2 यह नवीन2 जैसी प्रतीत होती है । sU0 105 ॥ 'ईसीपब्भाराए णं पुढवीए' इत्यादि। इस (ईसीपब्भाराए णं पुढवीए सेयाए)शुभ्र ईषत्प्राग्भारा पृथिवी से (जोयणमि) ऊपर 1 योजन में (लोगंते) लोक का अंत है । (तस्स जोयणस्स जे से उवरिल्ले गाउए, तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे, तत्थ णं सिद्धा भगवंतो सादिया अपज्जवसिया) उस योजनपरिमित लोक के अंत में 333 धनुष और 32 अंगुल जितनी जगह रही है, उसमें अर्थात् उस योजन के ऊपर के कोस के छठवें भाग में सिद्ध भगवान् बहु ज कमनीय छे, तेने जेम जेम लेवाय तेम तेम ते नवीन नवीन जेवी प्रतीत थाय . (sU0 105) 'ईसीपब्भाराए णं पुढवीए' त्याहि. मा (ईसीपब्भाराए णं पुढवीए सेयाए ) शुभ्र धपत्याउमा पृथिवीथी ( जोयणंमि ) 352 1 थानमा (लोगते ) ने मत छे. (तस्स जोयणस्स जे से उवरिल्ले गाउए, तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे, तत्थ णं सिद्धा भगवंतो सादिया अपज्जवसिया चिर्सेप्ति ) ते योगनपरिभित सोना अंतमां 333 धनुष अने 32 आंगळ जेटली जगा रही छे, तेमां अर्थात Page #778 -------------------------------------------------------------------------- ________________ पोयूषवर्षिणी टीका, म. 106 सिद्धस्वरूपवर्णनम् 717 अपज्जवसिया अणेगजाइ-जरा-मरण-जोणि-वेयणं संसारकलंकलीभाव-पुणब्भव-गब्भवास-वसही-पवंचं ऐक्कंता सासयमणागयद्धं चिट्ठति ॥ sU0 106 ॥ मूलम्--कहिं पडिहया सिद्धा ?, कहिं सिद्धा पडिट्ठिया ? कहिं बोदि चैत्ता णं, कत्थ गंतूण सिज्झइ ? ॥ sU0 107 ॥ सादिया अपज्जवसिया' तत्र खलु सिद्धाभगवन्तः सादिका अपर्यवसिताः 'अणेग-जाइजरा-मरण-जोणि-वेयणं' अनेक-जाति-जरा-मरण-योनि-वेदनम्-अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं, 'संसार-कलंकलीभाव-पुणम्भव-गन्भवासवसही-पवंचं संसार-कलङ्कलीभाव-पुनर्भव-गर्भवास-वसति-प्रपञ्च - संसारे कलङ्कलीभावेन =असमञ्जसत्वेन ये पुनर्भवाः पौनःपुन्येन उत्पादाः, गर्भवासवसतयः गर्भाश्रयनिवासाश्च तासां यः प्रपञ्चो-विस्तरः स तथा तम् 'ऐक्कंता' अतिक्रान्ताः निस्तीर्णाः, 'सासयं' शाश्वतम् 'अणागयद्धं' अनागताद्धां-भविष्यत्कालं 'चिटुंति' तिष्ठन्ति ॥ sU0 106 ॥ टीका-'कहिं पडिहया' इति । गौतमः पृच्छति-'कहिं पडिहया सिद्धा' क्व प्रतिहताः सिद्धाः सिद्धाः कुत्र प्रतिरुद्धाः, तथा 'कहिं सिद्धा पडिट्टिया' क्व सिद्धाः प्रति सादि-अपर्यवसित स्थिति में विराजमान हैं। (अणेग-जाइ-जरा-मरण-जोणि-वेयणं संसार-कलंकलीभाव-पुणब्भव-गब्भवास-वसही-पवंचमैकंता)ये सिद्ध भगवान् अनेक जाति, जरा एवं मरण की वेदना से, तथा असमंजसपूर्ण जो बार बार जन्म लेना, गर्भ में वास करना आदि दुःख हैं उनसे युक्त सांसारिक प्रपंचों से रहित होकर (सासयमणागयद्धं चिट्ठति) सदा शाश्वतिकरूप से वहा~ पर विराजते रहते हैं ॥ sU0 106 ॥ ते चोजननी उपरना कोसना छठ्ठा भागमां सिद्ध भगवान सादि-अपर्यवसित स्थितिमा विराभान छ. (अणेग-जाइ-जरा-मरण-जोणि-वेयणं संसार-कलंकलीभाव-पुणब्भव-गब्भवास-वसही-पवंचमैक्कंता) से सिद्ध भगवान भ्ने। जन्म, जरा तेमज मरणनी वेदनाथी तथा असमंजसपूर्ण जे वारंवार जन्म ले, गर्भमां वास करव-आदि दुःख छे तेनाथी चुकत सांसारिक प्रपंचथी 2हित थने ( सासयमणागयद्धं चिट्ठति ) सहा वति435थी निर् विरारौ 29 che. (sU0 106) Page #779 -------------------------------------------------------------------------- ________________ औपपातिकसूत्रे मूलम् -- अलोगे पहिया सिद्धा, लोयग्गे य पडिडिया । इह बोंदिं चत्ता णं, तत्थ गंतूण सिज्झइ ॥ sU0108 ॥ 718 ष्ठिताः=ञ्यवस्थिताः ? तथा - 'कहिं बौदि चैत्ता णं' क्व शरीरं त्यक्त्वा खलु 'कस्थ गंतूण' क्व गत्वा 'सिज्झर' सिध्यन्ति ? | 'बोंदी' इति शरीरार्थको देशीशब्दः । 'सिज्झइ ' इत्यत्रार्षत्वाद बहुत्वे एकत्वम् ॥ sU0 107 ॥ टीका- 'अलोगे' इत्यादि । 'अलोगे' अलोके = अलोकाकाशास्तिकाये 'सिद्धा' सिद्धाः 'पडिया' प्रतिहताः = प्रतिरुद्धाः, तथा 'लोयग्गे य' लोकाग्रे = पश्चास्तिकायलक्षणलोकशिरोभागे च 'पडिट्टिया' प्रतिष्ठिताः = अपुनरावृत्तिरूपेण व्यवस्थिताः, तथा 'इ' इह 'कहिं पहिया सिद्धा ' इत्यादि । गौतम पूछते हैं कि हे भदंत ! ( कहिं पहिया सिद्धा) सिद्ध भगवान किस स्थान पर अटके हैं ?, (कहिं सिद्धा पडिट्ठिया) वे कहां प्रतिष्ठित हैं ?, (कहिं बौदिं चैताणं ) इस शरीर को छोर्3अकर ( कत्थ गंतूण सिज्झइ ) वे कहां जा कर सिद्ध होते हैं ? ॥ सू. 107 ॥ 'अलोगे पहिया' इत्यादि । उत्तर - हे गौतम! (अलोगे पडिहया सिद्धा लोयग्गे य पडिट्ठिया) सिद्ध भगवान् लोक अग्रभाग में रहते हैं, इसलिये वे अलोक में जाने से अटके हुए हैं । लोक के अग्रभाग में उनकी स्थिति है । (इह बोंदि चैत्ता णं) इस मनुष्यलोक में वे शरीर kA 'afe ufegur fer?" Scale. gautama पूछे छेडे हे लहन्त ! ( कहिं पडिहया सिद्धा) सिद्ध भगवान झ्या स्थाने अटडया छे ?, ( कहिं सिद्धा पडिट्टिया ) तेथे अयां प्रतिष्ठित छे ?, ( कहिं बोंदि चैत्ता णं, कत्थ गंतूण सिज्झइ ) मा शरीरने छोडीने तेथे यांने सिद्ध थाय छे ? ( सू.0 107 ) 'अलोगे पसिहया' त्याहि. उत्तर- हे गौतम! ( अलोगे पहिया सिद्धा) सिद्ध भगवान बौना अग्रभागमां रहे छे तेथी तेथे अलोभां भवाथी अटट्ठेसा होय छे. (लोयग्गे य पडिट्टिया) बोना अग्रभागमां तेभनी स्थिति छे. ( इह बोंदि चैत्ता ) आ भनुष्यसेओऽभां तेया शरीरनो परित्याग अरीने ( तत्थ गंतूण सिज्झई) Page #780 -------------------------------------------------------------------------- ________________ पीयूषवषिणी टीका, शास्त्रोपसंहारः 719 मूलम्-जं संठाणं भवं, चयंतस्स crimsmyNmi। आसीय पएसघणं, तं संठाणं तर्हि तस्स ॥ sU0 109 ॥ मूलम्-दीहं वा हस्सं वा, जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणं, सिद्धाणोगाहणा भ्न्निया। sU0 110 ॥ . . . मनुष्यक्षेत्रे 'बोंदि' शरीरं 'चैत्ता गं' त्यक्त्वा खलु 'तत्थ' तत्र=लोकाग्रे 'गंतूण' गत्वा 'सिज्झइ' सिध्यन्ति ॥ सू. 108 ॥ टीका---'जं संठाणं' इत्यादि । 'भवं' भवं संसारं 'चयंतस्स' त्यजतः सिद्धस्य 'चरिमसमयंमि' चरमसमये-मोक्षगमनसमये 'इहं तु' इह तु मनुष्यक्षेत्रे तु 'जं संठाणं' यत् संस्थानम् 'आसीय' आसीत् , 'तं सठाणं' तत् संस्थानं 'तस्स' तस्य सिद्धस्य तर्हि'. तत्र सिद्धक्षेत्रे 'पएसघणं' प्रदेशघनं तृतीयभागेन रन्ध्रपूरणाद् भवति ॥ सू. 109 ॥ . टीका-'दीहं वा' इत्यादि । 'दीहं वा' दीर्घ=पञ्चधनुःशतमानं वा, 'हस्सं वा' परित्याग करके (तत्थ गंतूण सिज्झइ) सिद्धस्थान में जाकर सिद्ध होते हैं ॥ सू. 108 ! 'जं संठाणं' इत्यादि। (भवं चयंतस्स) संसार का परित्याग करते हुए सिद्ध का (चरिमसमयंमि) मोक्षगमन समय में (इहं तु) इस मनुष्यक्षेत्र में (जं संठाणं) जो संस्थान था, (तस्स) उस सिद्धका (तं संठाणं) वह संस्थान (तहिं) उस सिद्ध क्षेत्र में (पएसघणं) कान, चक्षु आदि इन्द्रियों के रिक्त स्थान भर जाने के कारण प्रदेशघनरूप होता है । सू. 109 ॥ 'दीहं वा हस्सं वा' इत्यादि । (दीहं वा) चाहे संस्थान दीर्घ-500 धनुष का हो, (हस्सं वा) चाहे हस्व-2हाथ सिद्ध स्थानमा ने तय सिद्ध थाय छे. (सू. 108) 'जं संठाणं' छत्यादि (भवं चयंतस्स) स्ण्सार्न्। परित्याग 42ती 15 सिद्धनु (चरिमसमयंसि) मोक्षगमन समयमा (इहं तु) मा भनुष्य-क्षेत्रमा (जं संठाणं) 2 संस्थान तु, (तस्स) ते सिद्धनु (तं संठाणं) संस्थान (तहिं) ते सिद्धक्षेत्रमा (पएसघणं) अन, मां हि द्रियाना रित स्थानो परिपूर्ण थाने रणे अहेशचन35 थाय छ. (सू. 1.8) 'दीहं वा हस्सं वा' त्याहि. (दीहं वा) या संस्थान : (i)-500 धनुषनु डाय, (हस्सं का) Page #781 -------------------------------------------------------------------------- ________________ 720 औपपातिकसूत्रे मूलम्-तिणि सया तेत्तीसा, धणुत्तिभागोय होइ बोद्ध्व्यो। एसा खलु सिद्धाणं, उक्कोसोगाहणा भ्न्निया। sU0 111 ॥ हस्वं वा हस्तद्वयमानं वा, वा-शब्दान्मध्यमं चापि ग्राह्यं जं चरिमभवे संठाणं हवेज' यच्चरमभवे संस्थानं भवेत् 'तत्तो' ततः तस्मात् , 'तिभागहीणं' त्रिभागहीनं त्रिभागेन-तृतीयभागेन रन्ध्रपूरणात् त्रिभागहीनं यथा स्यात्तथा 'सिद्धाणोगाहणा' सिद्धानामवगाहना 'भणिया' भणिता कथिता जिनैरिति शेषः ॥ सू. 110 ॥ ___टीका-'तिण्णि' इत्यादि । 'तिणि सया तेत्तीसा' त्रीणि शतानि त्रयस्त्रिंशद्धषि, तथा 'धणुत्तिभागो य' धनुस्त्रिभागश्च-धनुषः एकस्य धनुषस्त्रिभागः तृतीयो भाग:द्वात्रिंशदङ्गुलानि,तेन त्रयस्त्रिंशदधिकशतत्रय-333-धनूंषि द्वात्रिंशदङ्गुलानि चेत्यर्थः, अयं सिद्धानामुत्कर्षतोऽवगाहनाप्रमाणो बोद्धव्यो' बोद्धव्यो ज्ञातव्यो भवति । अमुमेवार्थमाह-एसा खल सिद्धाणं उक्कोसोगाहणा भणिया' एषा खलु सिद्धानाम् उत्कर्षाऽवगाहना भ्न्नितेति। इयमवगाहना पञ्चधनुश्शतप्रमाणशरीराणां भवतीति बोध्यम् ॥ mU0 111 ॥ का हो,अथवा मध्य-अवगाहना के विकल्पों वाला हो, (जं चरिमभवे हवेज्ज संठाणं) अन्तिम भव-समय में जैसी अवगाहनावाला शरीर होगा, (तत्तो तिभागहीणं सिद्धाणोगाहणा भणिया) उससे तृतीय भाग-हीन अवगाहना सिद्धों की सिद्धिगति में होती है ॥सू. 110 ॥ 'तिणि सया तेत्तीसा' इत्यादि । (तिणि सया तेत्तीसा) तीन सौ तेंतीस धनुष, तथा (धणुत्तिभागो य होइ बोद्धव्यो) एक धनुष का तीसरा भाग, अर्थात् 32 अंगुल, (एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया) इतनी उत्कृष्ट अवगाहना सिद्ध भगवान् की जानना चाहिये । यह अवगाहना, जिनका शरीर 500 धनुष का होता है उनकी अपेक्षा कही गई है। सू. 111 ॥ चाहे हस्व-8-2 हाथनुं होय, अथवा मध्य अवगाहनाना विकल्पोवाळुं डाय, (जं चरिमभवे हवेज्ज संठाणं) मतिम स-समयमा 2ई सानापाणु शरीर शे (तत्तो तिभागहीणं सिद्धाणोगाहणा भणिया) तनाथी त्रीन भागनी ओछी अवगाहना सिद्धोनी सिद्धिगतिमां होय छे. (सू. 110) 'तिण्णिसया तेत्तीसा' त्याहि. (तिण्णि सया तेत्तीसा) असो तेत्रीस धनुष, तथा (धणुत्तिभागो य होइ बोद्धव्वो) मे धनुषा त्रीने मास, अर्थात् 32 मां, (एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया) मेटली कृष्ट साना सिद्ध माननी पी. Page #782 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणी-टीका शास्त्रोपसंहारः 721 मूलम्-चत्तारि य रयणीओ,रयणितिभागूणिया य बोद्ध्व्वा। एसा खलु सिद्धाणं, मज्झिमओगाहगा भ्न्निया। sU0 112 ॥ मूलम्-एक्का च होइ रयणी, साहीया अंगुलाइ अझ भ्वे। . एसा खलु सिद्धाणं, जहण्णओगाहणा भ्न्निया। sU0 113 ॥ टीका-'चत्तारि' इत्यादि । 'चत्तारि य रयणीओ' चतस्रश्च रत्नयः, 'रयणितिभागृणिया य' रनित्रिभागोनिका च सिद्धानां मध्यमाऽवगाहना 'बोद्धव्वा' बोद्ध्व्या। अमुमेवार्थमाह- 'एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया' एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता । षोडशाङ्गुलाधिकचतुर्हस्तप्रमाणा सिद्धानां मध्यमावगाहनेत्यर्थः । इयं सप्तहस्तप्रमाणशरीरधारिणां सिद्धानाम् ॥ sU0 112 ॥ टीका--'एक्का' इत्यादि । सिद्धानां जधन्याऽवगाहनायाम् 'एक्का च होइ 'चत्तरि य रयणीओ' इत्यादि । (चत्तारि य रयणीओ) चार हाथ और (रयणितिभागृणियाय बोद्धव्वा) एक हाथ का तीसरा भाग, अर्थात् 16 अंगुल की मध्यम अवगाहना होता है । (एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया) सिद्धों को यह मध्यम अवगाहना 7 हाथ शरीरवालों की अपेक्षा से जाननी चाहिये ॥ सू. 112 ॥ 'एक्का च होइ रयणो' इत्यादि। (एक्का च होइ रयणी साहीया अंगुलाइ अट्ठ भवे) कुछ अधिक एक हाथ, आ अवगाहना, जेनुं शरीर 500 धनुषनुं होय छे तेनी अपेक्षाए कहेली छे. (सू. 111) 'चत्तारि य रयणीओ' छत्यादि. (चत्तारि य रयणीओ) yA2 7.अने (रयणितिभायूणिया य बोद्धव्वा) 1 हाथनो त्रीजो भाग, अर्थात् 16 आंगळनी मध्यम अवगाहना होय छे. (एसा खलु सिद्धाणं मज्झिम-ओगाहणा भणिया) सिद्धोनी 241 मध्यम माना 7 हाथ शरीरवाळानी अपेक्षाथी जाणवी जोइए. ( sU0 112 ) 'एक्का च होइ रयणी' 'त्याहि. (एक्का च होइ रयणी साही या अंगुलाइ अट्ट भवे ) 4 बायकी थोडी hd Page #783 -------------------------------------------------------------------------- ________________ 723 औपपातिकसूत्रे रयणी साहीया' एका च भवति रत्निः साधिका । कियता प्रमाणेनाधिका bhavatItyAha'aMgulAI' इत्यादि। 'अंगुलाइ अट्ठ भवे' अङ्गुलानि अष्ट भवन्ति । अष्टाङ्गुलाधिकैकहस्तप्रमाणा सिद्धानां जघन्यावगाहना भ्व्तीत्य्र्थ्ः। अमुमेवार्थमाह-एसा खलु सिद्धाणं जहण्णओगाहणा . भणिया' एषा खलु सिद्धानां जघन्यावगाहना भणितेति । इयं द्विहस्तप्रमाणशरीराणाम् । इयं त्रिविधाऽप्यवगाहना शरीरोर्ध्वमानमाश्रित्य गृह्यते, अन्यथोपविष्टानां सिध्यतां मानं विसदृशमपि भवेत् । नन्वेवमूर्ध्वमानाङ्गीकारे नाभिकुलकरस्य भार्याया मरुदेव्याः कथं सिद्रिस्थानप्राप्तिः, नाभिकुलकरो हि पञ्चविंशत्यधिकपञ्चशतधनुःप्रमाण आसीत् , तद्भार्याऽपि मरुदेवी तत्प्रमाणैव, तथाचोक्तम्-"संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं" इति । अतस्तदवगाहना उत्कृष्टावगाहनातोऽधिकतरा ?, अर्थात् एक हाथ 8 अंगुल, (एसा खलु सिद्धाणं जहण्णओगाहणा भणिया) यह जघन्य अवगाहना सिद्ध भगवान् की जाननी चाहिये । यह अवगाहना 2 हाथ की अवगाहना वाले जीवों की अपेक्षा कही गई समझना चाहिये । यह तीनों प्रकार की अवगाहना शरीर की U~cAI की अपेक्षा कही गई है। बैठकर सिद्ध होने वालों का मान तो विसदृश भी होना चाहिये । प्रश्न-इस तरह ऊर्ध्वमान को आश्रित करने पर नाभिकुलकर की भार्या मरुदेवी को सिद्धिस्थान की प्राप्ति कैसे हो सकती है; क्यों कि नाभिकुलकर 525 धनुष प्रमाण अवगाहनावाले the to उनकी धर्मपत्नी भी उतनी ही अवगाहनावाली होंगी । क्यों के ऐसा कहा है कि संहनन और संस्थान कुलकरों की महिलाओं का कुलकरों के समान होता है । इसलिये उनकी अवगाहना उत्कृष्ट अवगाहना से अधिकतर हो जाती है ? / उत्तर-प्रश्न ठीक हैं, परंतु इसका समाधान इस प्रकार है, यद्यपि कुलकर जैसी उच्चता उनकी पत्नियों में पधारे, अर्थात् मे डाथ 8 #इन्न्, (एसा खलु सिद्धाणं जहण्णओगाहणा भणिया) सिद्ध भगवाननी 2 ॥ धन्य 221॥द्द्न् ओन्ग्वी. 2मा मवाना 2 हाथनी अवगाहनावाळा जीवोनी अपेक्षाए कहेली छे एम समजवुं. ए त्रणेय प्रकारनी अवगाहना शरीरनी उंचाईनी अपेक्षाए कहेली छे. नहिं ते बेसीने सिद्ध थवावाळाओनुं मान (प्रमाण) विसदश (जुदुं') पण केवुं जोईए. प्रश्न-A रीते उद्घ (उंचा) मानने आश्रित करवाथी नाभिकुलकरनां धर्मपत्नी मरुदेवीने सिद्धिस्थाननी प्राप्ति केवी रीते थई शके ?, केम के नाभिकुलकर pa25 धनुष्यप्रमाण अवगाहनावाळा हता के, तेमनां धर्मपत्नी पण एटली ज अवगाहनावाळी हशे. केमके एम कह्युं छे के कुलकरनी महिलाएनुं संहनन अने संस्थान कुलकरना समान होय छे. आथी तेमनी अवगाहना, उत्कृष्ट अवगाहनाथी वधारे थई जाय छे. उत्तर-प्रश्न ठीक छे; परंतु तेनुं समाधान आ प्रकारे छे, जेने कुलकर जेवी उच्चता तेमनी पत्नी Page #784 -------------------------------------------------------------------------- ________________ 723 पोयूषवर्षिणी टीका, शास्त्रोपसंहारः मूलम्-ओगाहणाए सिद्धा,भवत्तिभागेण होंति प्रिहीन्ना। संठाणमणित्थत्थं, जरामरणविप्पमुक्काणं ॥ sU0 114 ॥ जत्थ य एगो सिद्धो, तत्थ अणंता भ्व्क्ख्य्विमुक्का। अत्रोच्यते-यद्यपि कुलकरतुल्यमुच्चत्त्वं तत्पत्नीनामित्युक्तं, तथापि पञ्चशतधनुर्मानता तस्या वार्धक्येन शरीरसंकोचात् संजातेति नास्ति विरोधः ॥ sU0 113 ॥ टीका--'ओगाहणाए' इत्यादि । 'ओगाहणाएऽअवगाहनया स्वावगाहनया सिद्धा' सिद्धाः, 'भवत्तिभागेण' भवत्रिभागेन-भवस्यचरमभवशरीरस्य-चरमशरीरसम्बन्धिन्या अवगाहनायाः, त्रिभागेन तृतीयभागेन 'परिहीणा' परिहीनाः 'होति' भवन्ति । तेषां 'जरामरणविप्पमुक्काणं' जरामरणविप्रमुक्तानां सिद्धानाम् 'अणित्थत्थं' अनित्थंस्थम्-अमुना प्रकारेणेतीत्थम् , तत्र तिष्ठतीति-इत्थंस्थम् ,न इत्थंस्थम्-अनित्थंस्थम्-न केनचित्परिमण्डलादिलोकिकसंस्थानेन स्थितं 'संठाणं' संस्थानं भवति ॥ sU0 114 ॥ टीका-तत्र सिद्धक्षेत्रे सिद्धा देशभेदेन उतैकस्मिन् देशे तिष्ठन्तीत्याशङ्कायामाह-'जत्थ' इति । 'जत्थ य' यत्र च यत्रैव देशे, 'एगो सिद्धो' एकः सिद्धस्तिष्ठति, होती है तो भी उनमें 500 धनुष-प्रमाणता उनके वृद्ध अवस्था में शरीर के संकोच से घटित हो जाती है । अतः कोई विरोध नहीं है ॥ सू. 113 ॥ 'ओगाहणाए सिद्धा' इत्यादि । (ओगाहणाए सिद्धा भवतिभागेण होंति परीहीणा) सिद्ध अपने अंतिमशरीर-संबंधी अवगाहना के तृतीय भाग से हीन अवगाहनावाले होते हैं । (संठाणमणिस्थस्थं जरामरणविप्पमुक्काणं) उनका आकार किसी परिमंडल आदि लौकिक आकार से स्थित नहीं है, वे जन्म, जरा एवं मरण से सदा के लिये रहित हो जाते हैं । सू. 114 ॥ मां hoya che to पण तेओमां 500 धनुषप्रमाणुता तेमनी वृद्धावस्थामां शरीरना संकेचावाथी घटीने थई जाय छे. तेथी केई विरोध नथी. (sU0 113) 'ओगाहणाए सिद्धा' त्याहि. (ओगाहणाए सिद्धा भवत्तिभागेण होति परिहीणा ) सिद्ध पानी अप्गाहनाथी अंतिम शरीरसंबंधी अवगाहनाना त्रीजा भागथी ओछा थाय छे. (संठाणमणित्थत्थं जरामरणविप्पमुक्काणं) त्म्न्। मा परिभा आदि लौकिक आकारथी स्थित नथी. तेओ जन्म, जरा तेमज मरणथी सदायने माटे रहित थई जाय che. (sU) 114) Page #785 -------------------------------------------------------------------------- ________________ 724 औपपातिकसूत्रे अण्णोण्णसमोगाढा, पुट्टा सव्वे य लोगंते ॥ sU0 151 ॥ मूलम्-फुसइ अणंते सिद्धे, सव्वपएसेहि णियमसा सिद्धो। 'तत्थ' तत्र देशे 'अणंता' अनन्ताः-अविद्यमानोऽन्तो येषां तेऽनन्ता , 'भवक्खयविमुक्का' भवक्षयविमुक्ताः-भवक्षये सति विनमुक्ताः, अनेन svcchyaa'vtrnnshktimsiddhvyvcchedmaah| 'अण्णोण्णसमोगाढा' अन्योऽन्यसमवगाढाः परपरस्परं सम्यक् अवगाढाः-धर्मास्तिकायादिवत् संमिलिताः, 'सव्वे य' सर्वे च लोगंते' लोकान्ते -लोकाग्रभागे अलोकेन 'पुढा' स्पृष्टाः- लग्नाः, प्रतिरुद्धत्वात् , तत्र धर्मास्तिकायाभावादिति । अत एव-'लोकाग्रे च प्रतिष्ठिता' इत्युक्तम् । sU0 115 ॥ टीका--'फुसइ' इत्यादि । 'सिद्धे' सिद्धः एकः सिद्धः 'णियमसा' नियमेन 'जत्थ य एगो सिद्धो' इत्यादि । (जस्थ य एगो सिद्धो) जिस सिद्धक्षेत्र में एक सिद्ध भगवान विराजते हैं, (तत्थ अणंता) उसी सिद्रक्षेत्र में अनंत सिद्ध विराजमान रहते हैं। (भवक वयविमुक्का) उनके भवका क्षय सर्वथा हो चुका है। (अण्णोण्णसमोगाढा पुट्ठा) जिस प्रकार एक ही स्थान पर धर्मादिक द्रव्य परस्पर अवगाढरूप में स्थित होकर रहते हैं उसी प्रकार ये सिद्ध आत्मा भी एक ही स्थान पर परस्पर में अबगाढरूप से रहते हैं। फिर भी अपने 2 चैतन्यस्वरूप का परित्याग नहीं करते हैं। (सव्वे य लोगते) धर्मास्तिकायका अभाव होने से ये लोक के अग्रभाग में स्पृष्ट रहते हैं। सू. 115 ॥ 'फुसइ अणंते सिद्धे' इत्यादि । (फुसइ अणंते सिद्धे सव्वपएसेहि णियमसा सिद्धो) एक सिद्ध 'जत्थ य एगो सिद्धो' त्याहि. __ (जस्थ य एगो सिद्धो) के क्षेत्रमा से सिद्ध भगवान गिरे छ, (तत्थ अणता ) ते सिद्धक्षेत्रमा सनत सिद्ध विमान डाय छे. (भवक्खयविमुक्का) तमना सपनो क्षय सर्वथा 24 यूथ्यो छे. ( अण्णोण्ण समोगाढा पुट्ठा) prA2 मे स्थान 52 यहि द्रव्य 5252 2म्गाढरूपमां स्थित थई रहे छे तेज प्रकारे ते सिद्ध आत्मा पण एकज स्थान पर परस्परमां अवगाढरूपथी रहे छे. छतां पण पोतपोताना चितन्यस्वरूपो परित्याग करता नथी. धर्मास्तिकायने अभाव होवाथी तेओ लो ना अग्र मागमा स्पृष्ट (सी) 29 छे. (सू. 115) 'फुसइ अणंते सिद्धे' त्याहि. (फुसइ अणंते सिद्ध सव्वपएसेहि णियमसा सिद्धो) मे सिद्ध भगवान् Page #786 -------------------------------------------------------------------------- ________________ गोयूषषिणो-टोका शाखोपसंहारः 725 ते विअसंखेजगुणा, देसपएसेहिं जे पुट्टा ॥suu0॥ 116 ॥ 'सव्यपएसेहिं' सर्वप्रदेशैः आत्मनोऽसंख्यातप्रदेशैः, 'अणं ते सिद्धे' अनन्तान् सिद्धान् 'फुसई' शति । तथा 'ते वि' तेऽपि ते सर्वे सिद्धा अपि 'असंखेजगुणा' असंख्येयगुणा वर्तन्ते, 'जे' ये सिद्धाः 'देसपएसेहिं देशप्रदेशैः-देशैः=असंख्यातदेशैः प्रदेशैः =असंख्यातप्रदेशैश्च 'पुढा' स्पृष्टाः ! तेषां सर्वेषां सिद्धानां प्रत्येकं स्वस्वव्यतिरिक्तसिद्धैरसंख्यातदेशप्रदेशवद्भिः समिलित्वेन गुणितत्वमङ्गीकृत्य "असंख्येयगुणाः' इत्युक्तम् । अयं भावः-सर्वात्मप्रदेशैस्तावदनन्ताः सिद्धाः स्पृष्टाः, एकसिद्धाऽवगाहनायामनन्तानामवगाढत्वात् । तथैकैकदेशेनाऽप्यनन्ताः, एवमेकैकप्रदेशेनाप्यनन्ता एव । तत्र देशो-द्वयादिप्रदेशसमुदायः, प्रदेशस्तु-nirvibhAgoM'za इति । एकैकसिद्धश्चाऽसंख्येयदेशप्रदेशात्मकः, ततश्च मूलाऽनन्तकेस्संख्येयैर्देशाऽनन्तकैरसंख्येयैरव च प्रदेशाऽनन्तकैर्गुणिते यावती संख्या भवेत् सां केवलिगम्यैवेति ॥ सू. 116 ॥ भगवान् नियम से आत्मा के असंख्यातप्रदेशों द्वारा अनंत सिद्धों का स्पर्श करते हैं. और (ते वि असंखेजगुणा) वे सब सिद्ध असंख्यातप्रदेशों से स्थित हैं। (देसपएसेहि जे पुट्ठा) देश से एवं प्रदेशों से भी वे सिद्ध असंख्यातगुणित हैं। मतलब इसका यह है कि समस्त आत्मप्रदेशों से वे अनंत सिद्ध स्पृष्ट हैं। एक सिद्ध की आत्मा में अनंत सिद्धों की अवगाहना होने से, तथा एक एक देश से, एवं प्रदेश से वे सिद्ध अनंत हैं । द्वयादिक प्रदेश के समुदाय का नाम देश, एवं अविभागी अंश का नाम प्रदेश है । एक एक सिद्ध असंख्यात देश और प्रदेशात्मक हैं । इसलिये मूल अनंत को असंख्यात एवं अनंत देश और प्रदेशों से गुणा करने पर कितनी राशि होगी यह बात सिर्फ केवली भगवान् द्वारा ही जानी जा सकती है ॥ सू. 116 ॥ नियमथी आमाना असंख्यात प्रदेश द्वारा अनंत सिद्धोनो स्पर्श करे छे, मने ( ते वि असंखेजगुणा ) ते 5 सिद्ध मस ज्यात प्रशाथी सस्थित छ. ( देसपएसेहिं जे पुद्रा ) देशथी तभ04 प्रदेशाथी 5 ते सिद्धो अस्भ्यात्गणे छे. एनी मतलब एवी छे के समस्त आत्मप्रदेशथी ते अनंतसिद्धो स्पर्शावेला छे. एक सिद्धना आत्मामां अनंत सिद्धोनी अवगाहना होवाथी, तथा एक एक देशथी, तेमज प्रदेशथी ते सिद्धो अनंत छे. द्विआदिक प्रदेशना समुदायनुं नाम देश, तेमज अविभागी अंशनुं नाम प्रदेश छे. एक एक सिद्ध असंख्यात देश अने प्रदेशात्मक छे. ते माटे मूल अनंतने असंख्यात तेमज अनंत देश तथा प्रदेशथी गुणाकार करवाथी केटली राशि (जथ्था ) थशे ते वात ते मात्र केवळी भगवान द्वाराज जाणी शाय che. (sU0. 116) Page #787 -------------------------------------------------------------------------- ________________ 726 आपपातिकसूत्रे मूलम्--असरीरा जीवघणा, उवउत्ता दंसणे य णाणे y। सागारमणागारं, लक्खणमेयं तु सिद्धाणं ॥ sU0 117 ॥ मूलम् केवलणाणुवउत्ता, जाणंति सवभावगुणभावे । पासंति सव्वओ खलु, केवलदिट्टीहि णंताहि ॥ sU0 118 ॥ टीका-'असरीरा' इत्यादि। अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारमनाकारं लक्षणमेतत्तु सिद्धानाम् ॥ एतेषां पदानां व्याख्याऽस्यैवागमस्य उत्तरार्द्ध त्रिसप्ततितमसंख्याके सूत्रे पूर्वमुक्ता ॥ सू. 117 ॥ टीका---यदुक्तम्-'उवउत्ता दंसणे य णाणे य' इति, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-'केवलणाणुवउत्ता' इत्यादि । 'केवलणाणुवउत्ता' केवल 'असरीरा जीवघणा' इत्यादि। (असरीरा जीवघणा उवउत्ता सणे य णाणे य) सिद्धों का लक्षणनिर्देश इस सूत्र में कहा गया है। औदारिक आदि शरीर से रहित एवं घनरूप आत्मप्रदेशवाले वे सिद्ध भगवान् केवलज्ञान एवं केवलदर्शन से सदा उपयुक्त हैं। (सागारमणागारं) केवल ज्ञान की अपेक्षा वे साकार उपयोग से युक्त हैं, एवं केवल दर्शन की अपेक्षा निराकारस्वरूप दर्शन से युक्त हैं। (लक्खणमेयं तु सिद्धाणं) यही सिद्धों का लक्षण है। सू. 117 ॥ 'केवलणाणुवउत्ता' इत्यादि। (केवलाणाणुवउत्ता जाणंति सव्वभावगुणभावे) केवलज्ञानरूप उपयोग से युक्त वे सिद्ध भगवान् समस्त वस्तुओं के अनंतगुण, एवं उनकी अनंतपर्यायों को युगपत् जानते 'असरीरा जीवघणा' त्याहि. ( असरीरा जीवघणा उवउत्ता दंसणे य णाणे य ) सिद्धोनै सनो निर्देश आ सूत्रमां कहेवामां आव्युं छे. औदारिक आदि शरीरथी रहित तेमज घनरूप आत्मप्रदेशवाळा ते सिद्ध भगवान केवळज्ञान तेमज केवळदर्शनथी sh। उपयुद्धत छ. ( सागारमणागारं ) वणशाननी अपेक्षा तेया sA412 उपयोगथी युक्त छे, तेमज केवळदर्शननी अपेक्षाए निराकारस्वरूप दर्शनथी युद्धत छ. ( लक्खणमेयं तु सिद्धाणं ) 4 सिद्धोनै आअ] छ. (सू. 117 ) 'केवलणाणुवउत्ता' छत्यादि. ( केवलणाणुवउत्ता जाणंति सव्वभावगुणभावे ) शान35 रुपयोगथी Page #788 -------------------------------------------------------------------------- ________________ 727 पीयूषवर्षिणी-टीका शास्त्रोपसंहारः मूलम्-ण वि अत्थि माणुसाणं,तंसोक्खंण वि य स्व्व्देवान्न्ण्। जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं ॥suu0119॥ ज्ञानोपयुक्ताः सन्तस्ते सिद्धाः 'सव्वभावगुणभावे' सर्वभावगुणभावान् समस्तवस्तुगुणपर्यायान् 'जाणंति' जानन्ति, तत्र-गुणाः-सहवर्तिनः, पर्यायास्तु-क्रमवर्तिन इति । तथा 'णंताहिं' अनन्ताभिः 'केवलदिट्ठीहि' केवलदृष्टिभिः, अनन्तैः केवलदर्शनैरित्यर्थः, 'सबओ' सर्वतः सर्वभावान् खलु-निश्चयेन 'पासंति' पश्यन्ति । sU0 117 ॥ टीका--सिद्धानां सुखं वर्णयति-'ण वि' इत्यादि । 'अव्वाबाह' अव्याबाधं सकल दुःखवर्जितं मोक्षस्थानम् 'उवगयाणं' उपगतानां प्राप्तानां, 'सिद्धाणं' सिद्धानाम् 'जं यत् 'सोवावं' सौख्यम् 'अत्थि' अस्ति, 'तं' तत् 'सोक्वं' सौख्यं 'ण विमाणुसाणं' नापि मनुष्याणामस्ति, 'ण वि य सव्वदेवाणं' नापि च सर्वदेवानाम् ॥ sU0 119 ॥ हैं। (पासंति सव्वओ खलु केवलदिट्ठीहि णंताहिं) अनंतकेवलदृष्टिस्वरूप अनंतदर्शन से युक्त वे सिद्ध भगवान् , युगपत् समस्त भावों को उनकी गुणपर्यायों सहित देखते हैं । वस्तु में त्रिकाल उसके साथ रहने वाले गुण होते हैं । एवं क्रमवर्ती पर्याय होती हैं। सू. 117 ॥ 'णवि अत्थि' इत्यादि । (जं सिद्धाणं सोकरवं अव्वाबाहं उवगयाणं ) सकल दुःखों से वर्जित ऐसे मोक्षस्थान में प्राप्त हुए सिद्धों को जो सुख है, (ण वि अस्थिमाणुसाणं तं सोक्वंण वि य सव्वदेवाणं) वह सुख त्रैलोक्य में न तो मनुष्य को है, और न सर्व देवों को है ॥ सू. 119 ॥ युक्त ते सिद्ध भगवान समस्त वस्तुओना अनंतगुण, तेमज तेमनी अनंत पर्यायाने सहीसाथे तणे छ. (पासंति सव्वओ खलु केवलदिट्ठीहि गंताहि) अनंत केवळदष्टिस्वरूप अनंतदशनथी युक्त ते सिद्ध भगवान एकीसाथे समस्त भावोने तेमनी गुण-पर्या-सहित जुए छे. वस्तुमां त्रिकाळ तेनी साथे रहेवावाळा गुण होय छे, तेमज कमवती पर्याय होय छे. (सू. 118) 'णवि अत्थि' छत्याहि. (जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं) sa48 माथी पति सेवा मोक्षस्थान प्राप्त 42 ॥ सिद्धीने रे सुप छ, (ण वि अत्थि माणुसाणं तं सोक्खं ण वि य सव्वदेवाणं) ते सुप अय् a4भांय नथी छ मनुष्यने नयी सर्प हेवाने तु(सू. 118) Page #789 -------------------------------------------------------------------------- ________________ 728 औपपातिकम मूलम्--जं देवाणं सोकरलं , सव्वद्धापिंडियं अणंतगुणं । ण य पावै मुत्तिसुहं, गंतेहिं वग्गवग्गेहिं ॥ sU0 120 ॥ टीका-कस्मादेवं सुख भवतीत्यत आह-ज देवाणं' इत्यादि । 'ज' यद् 'देवाणं' देवानाम् अनुत्तरसुरान्तानां 'सोक्वं' सौख्यंत्रकालिकसुरस. तद्यदि 'सव्वद्धापिडियं' सर्वाद्वापिण्डितम्-सर्वाऽद्या=अतीताऽनागतवर्तमानकालेन पिण्डितम् = गुणितं, तथा 'अणंतगुणं' अनन्तगुणमिति, तदेवं प्रमाणं किलाऽसत्कल्पनया एकैकास्स्काशप्रदेशे स्थाप्यते, इत्येवं सकललोकाकाशानन्तप्रदेशपूरणेनाऽनन्तं भवति, एवंभूतं देवमुर्ख 'ण य पावै मुतिसुहं न च प्राप्नोति मुक्तिसुख-नैव मुक्तिसुखसमानतां लभते, अनन्ताऽनन्तत्वात् सिद्धसुखस्य । किंविधं देवसुखमित्याह-'णतेहिं वग्गवग्गेहि अनन्तैर्वर्ग 'जं देवाण सोक्ख' इत्यादि । (जं देवाणं सोक्षं सम्बद्धापिंडियं अणंतगुणं ) जो सर्व देवों का त्रैकालिक सुख है उसे अनन्तगुणा किया जाय तो भी वह (ण य पादै मुत्तिसुहं णंतेहिं पग्गवग्गेहिं) सिद्ध भगवान् के एक क्षणोद्भव सुख की बराबरी नहीं कर सकता है। इसे यो समझना चाहिये कि सर्वदेवों का त्रैकालिक सुख एक 2 आकाश के प्रदेश पर स्थापित करते 2 आकाश के अनंत प्रदेश उस सुख से जब भर जायें taba una smst-prdeshs| सुखों का परस्पर में गुणा करो । इस प्रकार वह देवसुख अनंतगुणित हो जाता है । यह अनंतगुणित सुख भी सिद्धों के एक क्षण में होनेवाले सुख की समता नहीं कर स्क्ता। कारण कि उनका सुख अनंतानंत है। देवों का सुख अनंतवर्गों से वर्गित बतलाया गया है। वर्ग 'जं देवाणं सोक्खं' इत्याहि. (जं देवाणं सोक्खं सव्वद्धापिंडियं अणंतगुणं) हे सर्व वोनु गर्नु सुप छे. तेने मनता 72वामा मावे तो पण ते, (ण य पावः मुत्तिसुहं गंतेहिं वग्गवग्गेहिं ) सिद्ध मानना मे थी उत्पन्न यता सुमनी बराबरी करी शकतुं नथी. आथी एम समजवुं जोईए के पर्वदेवेनुं त्रण काळनुं सुख एक एक आकाशना प्रदेश उपर स्थापित करे. ए रीते स्थापित करतां करतां आकाशना अनंत प्रदेश ते सुखथी ज्यारे भराई जाय त्यारे ते समस्त प्रदेशमां रहेलां सुखने परस्परमां गुणाकार करे. ए प्रकारे ते देवसुख अनंतगणो थई जाय छे. आ अनंतगण सुख पण सिद्धोनां एकक्षणमां थवावाळा सुखनी बराबरी करी शकतां नथी. कारण के तेमनां सुख अनंतानंत छे. देवनां सुख अनंत वर्गोथी वगित बताव्यां Page #790 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टीका शास्रोपसंहारः ___ 726 मूलम्-सिद्धस्स सुहो रासी, सव्वद्धापिंडिओजइ ह्वेजा। सोऽणंतवग्गभइओ, सव्वागासे ण माएजा ॥ sU0 121 ॥ वर्ग:=अनन्तैरपि वर्गवर्गः, तत्र तद्गुणो वर्गों, यथा द्वयोर्वर्गश्चत्वारः, तस्यापि वर्गो वर्गवर्गो, यथा षोडश, एवमनन्तशो वर्गितमपीत्यर्थः ॥ सू. 120 ॥ टीका-'सिद्धस्स' इत्यादि । 'सिद्धस्स' सिद्धस्य 'मुहो' सुखः सुरु सम्बन्धी 'रासी' राशिः समूहः, स च-'सम्बद्धापिंडिओ' सर्वाद्धापिण्डितः-सर्वाद्धाभिः= सर्वकालसमयैः पिण्डितो-गुणितो 'जै हवेज्जा' यदि भवेत् , 'सो' स पुनः 'अणंतवग्गभइओ' अनन्तवर्गभक्तः अनन्तवगैर्विभागीकृतः, 'सव्वागासे' सर्वाऽऽकाशे लोकाऽलोकरूपे 'ण माएज्जा' न मायात्-न स्थातुं शुक्नुयात् । अयं भावः-इह किल निरुपमं सुख गृह्यते, ततश्च यत आरभ्य लोके सुखशब्दप्रवृत्तिः, तदवधीकृत्य एकैकगुणवृद्धितारतम्येन तावत् तत् सुखं के वर्ग करने का नाम वर्गवर्ग है। जिस प्रकार दो का वर्ग 4, और चार का वर्ग 16 होता है । 16 वर्गवर्ग है ॥ सू. 120 ॥ 'सिद्धस्स सुहो रासी' इत्यादि । (सिद्धस्स सुहो रासी सम्बद्धापिंडिओ जै हवेज्जा) सिद्ध भगवान् के सुख को जो राशि है वह सर्वकाल के समयों से यदि गुणित की जाय, और ( सोऽणतवग्गभइओ) उस उत्पन्न महाराशि में अनन्त वर्गों से भाग दिया जाय, तो भी ( सव्यागासे ण माएजा) वह सिद्धों के सुखों की विभक्त सुखराशि समस्त आकाश में नहीं समा सकती है। मतलब इसका यह है कि लोक में जो सुख-शब्द से कहा जाता है उस सुख में एकएक गुण की क्रमिक वृद्धि से जब वह सुख अनन्तगुण वृद्धि पाकर अपनी अन्तिम अवधि छे. वर्गने वर्ग करे तेनुं नाम वर्ग वर्ग छे. जे प्रकारे 2 ने वर्ग 4, अने यारा वर्ग 16 थाय छे. 16 - छ. (सू. 120) 'सिद्धस्स हो रासी' इत्यादि. (सिद्धस्स सुहो रासी सव्वद्वापिंडिओ जै हवेज्जा) सिद्ध भ्ग्वान्न्। सुखनी जे राशि छे तेने सर्वकाळना समयथी जे गुणवामां आवे अने (सोऽणंतवम्गभइओ) तनाथ त्पन्न थयेटी त महाराशिने मन तथा मासी वामां आवे तो 5 ( सव्वागासे ण माएज्जा ) ते सिद्धानां सुभानी भागलब्ध सुखराशि समस्त आकाशमां समाई शकती नथी. आने अभिप्राय ए छे के लोकमां जे सुख-शब्दथी कहेवाय (समजाय ) छे ते सुखमां एक एक गुणनी क्रमिक वृद्धिथी ज्यारे ते सुख अनन्तगुण वृद्धि Page #791 -------------------------------------------------------------------------- ________________ 730 औपपातिकसूत्र मूलम्--जह णाम कोइ मिच्छो, नगरगुणे बहुविहे वियान्न्ण्ते। न चएइ परिकहेउं, उवमाए तहिं अस्ण्तीए॥suu0122॥ विशिष्यते यावदनन्तगुणवृद्धया चरमावधि प्राप्तं भवति । ततश्च तदत्यन्तनिरुपममौत्सुक्यवृत्तिविरहितं प्रशान्तमहोदधितुल्यं चरमाहलादस्वरूपम् । तस्माच्चरमाहादात् पूर्व प्रथमाचानन्तरमपान्तरालवत्तिनो ये तातरम्येनालादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तम्-'सव्वागासे ण माएजा' इति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति ॥ सू. 121 / / टीका-'जह णाम' इत्यादि । 'जह णाम' यथानाम यथादृष्टान्तम्- दृष्टान्तमनुसृत्य कथयामीत्यर्थः, 'कोई मिच्छो' कश्चिन्म्लेच्छो 'बहुविहे' बहुविधान् 'नगरगुणे' नगरगुणान् 'वियाणंते' विजान्नपि 'परिकहेउ' परिकथयितुं वर्णयितुं 'न चरई' न शक्नोति, कयं न शक्नोति ? इत्याह -'उवमाए' इत्यादि । ' उवमाए तहिं को प्राप्त होता है, तब वह अत्यन्त अनुपम, उत्कण्ठा की वृत्ति से रहित, और प्रशान्त समुद्र के समान गम्भीर चरमसुखरूप हो जाता है । उस चरम सुख से पहले और प्रथम सुख के बाद के जो मध्यवर्ती तरतभता से युक्त सुखविशेष हैं, वे सभी सर्वाकाशप्रदेशों से भी अधिक हैं । इसीलिये कहा गया है- 'सव्वागासे ण माएज्जा' अर्थात् सिद्धों का अनन्तवर्ग-विभक्त भी सुख, समस्त आकाश में नहीं समा पाता है । / मू. 121 / / 'जह णाम कोइ मिच्छो' इत्यादि । दृष्टान्त देकर इसी विषय को स्पष्ट करते हैं-(जहणाम कोइ मिच्छो नगरगुणे बहुविहे वियाणते) जैसे कोई म्लेच्छ बहुत प्रकार के नगरगुणों को जानता हुआ भी ( न पामीने पोतानी अंतिम अवधिने प्राप्त थाय छे, त्यारे ते अत्यन्त अनुपम, उत्कंठानी वृत्तिथी रहित अने प्रशान्त समुद्र समान गंभीर चरमसुखरूप थाय छे. ते चरम सुखथी पूर्व अने प्रथम सुखनी पछी मध्यवती, तारतम्यथी युकत जे सुखविशेष छे, ते सुख सघळा आकाश प्रदेशनी अपेक्षाए पण अधिक छ. मे भाट वामां माव्युछ 'सव्वागासे ण माएज्जा' सटो सिद्धोना अनंतवर्गविभकत सुख पण सघळा आकाश प्रदेशमां समाई शतु नहि. (सू. 121) 'जह णाम कोइ मिच्छो' प्रत्याहि. दृष्टान्त छने मे विषय 25ष्ट 42 छे. (जह णाम कोइ मिच्छो नगरगुणे बहुविहे वियाणते ) म ध से खेछ म prA2ननगशुष्णाने Page #792 -------------------------------------------------------------------------- ________________ पीयूषवर्षिणो-टोका शाखांपसंहारः 731 असंतीए' उपमायाः = सादृश्यस्य तत्र वने असत्त्वात् = असद्भावादिति । एवमत्र कथानकम् - कश्चिन्नरपतिर्दुष्टाऽश्वारूढः सन् पवनसेवनार्थं वनं जगाम तत्र चाश्वस्य दुर्जातिकत्वेन परिश्रान्तो अस्वादवतीर्णः । तत्रैकेन वनवासिना म्लेच्छेन भूपतिः सत्कृतः । ततौऽसौ नृपतिस्तं म्लेच्छं निजरा जवानीमानोय विशिष्टभोगभूतिभोजनं कृतवान् । एकदाऽसौ म्लेच्छः प्रावृषि प्राप्तायां मनोहरं मेघध्वनिं श्रुत्वा वनं गन्तुमुत्कण्ठितोऽभवत् । राज्ञा सम्मानपूर्वकं विसर्जितः सन्नसौ व य चएइ परिकहेउं ) उसका वर्णन वन में नहीं कर सकता है, क्योंकि ( उपमाए तर्हि असंतीए ) उपमा का वहां अभाव है । यहा~ इस प्रकारको एक कथा है । कोई एक राजा वायु सेवन लिये घोर्3e पर सवार हुआ। वह घोर्3A महादुर्दान्त था । इसलिये चलते 2 उसे यह भय लग रहा था कि कहीं यह मुझे पटक न दे, अतः उसे रोकते 2 वह थक गया और किसी जंगल में जाकर वह उससे नीचे उतर par3A । इतने में एक भील ने उसे देखा और सहसा पास आकर उसने थके हुए राजा की सेवा-शुश्रूषा से थकावट दूर की। राजा bar3A खुश हुआ, और उसे अपने साथ लेकर वह अपनी राजधानी को वापिस लौट आया। वहां राजा ने राजसी ठाटबाट के अनुसार उसे खूब आनन्द से रखा । खाने-पीने के लिये उसे ऐसे 2 भोज्य पदार्थ दिये कि जो उसने अपने जोवन में कभी देखे तक भी नहीं थे । रहते 2 जब कुछ समय व्यतीत हो गया तब वर्षाकाल के आने पर उसे अपने स्थान पर जाने की उत्कंठा जगी । जाणता थका पण ( न य चएइ परिकहेउं ) तेनु वर्षान वनमां श्री शता नथी, प्रेम! ( उवमाए तहिं असंतीए ) उपमानेआ त्यां अभाव छे. अही आ प्रकारनी एक वार्ता छे. कोई एक राजा वायुसेवन (फवा) माटे घेआडा उपर सवार थैने महेलमांथी बहार नीकळ्या. जे घेआडा उपर ते सवार थया हता ते महा दुर्रान्त (मुश्केलीथी वश थाय तेवा) हता. तेथी चालतां चालतां तेने ए भय लागता हता के कयांक आ मने पाडी तेआ नहि दे ?, आथी तेने रोकतां रोकतां ते थाकी गया, अने कोई जंगलमां जैने तेना उपरथी ते नीचे उतर्या एटलामां एक भीले तेने जोया अने तरत ज पासे आवीने तेणे थाकेला राजानी सेवाशुश्रूष करी थाक उतार्या. राजा अहु खुशी thaye ane tene peAtAnI sAthe laI ne te peAtAnI राजधानीए पाछा आव्या. त्यां राजाए पेआताना राजसी ठाठमाठपूर्वक तेने खूब आनंदथी राख्या. खावा-पीवाने माटे तेने एवा एवा ता भेआज्य पदार्थ आप्या के जे तेणे तेनी जीढगीमां कदीए जोया पण नहाता. आम रहेतां रहेतां केटलेक समय वीती गये अने वरसादने समय आव्या त्यारे तेने पेआतानां स्थान पर जवानी उत्कंठा Page #793 -------------------------------------------------------------------------- ________________ 732 औपपातिक मूलम् -- इय सिद्धाणं सोक्खं, अणोवमं णत्थि तस्स ओवम्मं । स्ववासस्थानमागतः । अथ स्वपरिवारस्तं पृच्छति स्म हे तात ! कीदृशम् तद् भूपनगरम् ? इति । स म्लेच्छस्तस्य भूपनगरस्य सर्वान् बहुविधान् नगरगुगान् विजानन्नपि तान् वक्तुं कृतोद्यमोस्पि तत्र वने नगरसादृश्यस्याभावाद् वर्णयितुं नाशक्नोदिति ॥ sU0 122 ॥ टीका - 'इ' इत्यादि । इय' इति = एवम् अनेन प्रकारेण' सिद्धाणं' सिद्धानां 'सोक्खं' सौख्यम्, 'अणोवमं' अनुपमं वर्तते, कुतः ? यतस्तस्य 'ओवम्मं णत्थि ' औपम्यं राजा को जब यह ज्ञात हुआ तब उसने उसको खूब आदर-सत्कार के साथ बिदा किया । चलते 2 यह अपने घर पर आ गया । सब कुटुम्बी जन इससे मिलने को आने लगे । लोगों ने पूछा, कहो भाई ! राजा के निकट कैसे रहे ?, राजा का वह नगर कैसा है ! | भील ने जो कि उस राजा के नगर की सब प्रकार की श्री से परिचित हो चुका था, राजधानी का वर्णन करने का उद्यम तो किया; परन्तु वह अपने उन भील - भाइयों के समक्ष यथावत् उसका वर्णन नहीं कर सका । कारण कि उस वन में नगर के वर्णन से मिलनेवाली उपमेय वस्तुओं का अभाव था । इस दृष्टान्त का भाव इस प्रकार समझना चाहिये कि वह भील नगर में अनुभवित आनन्दका अपने अन्य भाइयों के समक्ष उस जंगल में उस प्रकार की वस्तु के अभाव से वर्णन नहीं कर स्का। उस सुख की कुछ भी उपमा नहीं बता सका । सू. 122 ॥ जागृत थै. ज्यारे आ वात राजाना जाणवामां आवी त्यारे तेणे तेने खूब आदर-सत्कारनी साथे विदायगिरी आपी. चालतां चालतां ते पेआताने घेर पहोंच्या. बधां कु टु बी माणस तेने मळवाने आववा लाग्यां. अआकाए पूछ्युं के, कहेआ भाई, राजानी पासे तमे केवी रीते रह्या हता ?, राजानु ते नगर केवु छे ?. भील जो के ते राजाना नगरनी बधी जातनी श्री( वैभव शेआभा ) थी परिचित थै गया हता, अने राजधानीनुं वर्णन करवाने तेणे उद्यम (प्रयत्न ) तेआ कर्या, परंतु ते पेआताना भील भाइओनी समक्ष यथावत् ( जोइए तेवुं) तेनुं वर्णन करी शकया नहि; कारण के ते वनमां नगरना वन साथे मेळखाय जेवी उपमा आपवा चेआग्य वस्तुओना अभाव हता. आ दृष्टांतने भाव एवी रीते समजवा जोईए के ते भील जे प्रकारे अनुभवेल आनंदने पेआताना बीजा भाई एनी समक्ष वर्णन करवा जतां पण ते जंगलमां एवा प्रकारनी वस्तुएना अभावथी पोते भागवेला आनंदना अनुभव करावी शकयेआ नहि. ते सुखनी कोई पण उपमा बतावी शकया नहि, (सू. 122 ) Page #794 -------------------------------------------------------------------------- ________________ 733 पीयूषवर्षिणो-टीका शास्त्रोपसंहारः किंचि विसेसेणेत्तो, ओवम्ममिणं सुणह वोच्छ्ण्। sU0 123 ॥ मूलम्-जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई। तण्हाछुहाविमुक्को, अच्छेज जहा अमिय्तित्तो॥ sU0 124 ॥ नास्ति, तथापि बालानां बोधार्थमाह-'किंचि' इत्यादि । 'किंचि विसेसेण' किश्चिद्विशेषेण 'एत्तो' इतः अतः परम् 'ओवम्म' औपम्यम्=उपमानम् 'इणं' इदं वक्ष्यमाणं 'सुणह' शृणुत, 'वोच्छं' वक्ष्ये-अहं कथयिष्यामीत्यर्थः ॥ सू. 123 ॥ टीका-'जह' इत्यादि । 'जह' यथा 'कोई पुरिसो' कोऽपि पुरुषः, 'सव्वकामगुणियं' सर्वकामगुणितं सर्वाभिलषणीयरसादिसंपन्नं, 'भोयणं' भोजनम् अशनादिकम् , 'भोत्तूण' भुक्त्वा, 'तण्हाछुहाविमुक्को' तृष्णाक्षुधाविमुक्तः पिपासाबुभुक्षारहितः 'अमि 'इय सिद्धाणं सोक्खं' इत्यादि । (इय सिद्धाणं सोक्खं) इसी प्रकार सिद्धों का सुख यद्यपि (अणोवमं) अनुपम है, अतः (णत्थि तस्स ओवम्म) उसकी किसी भी सांसारिक पदार्थ के साथ उपमा नहीं दी जा सकती है, तो भी (किंचि विसेसेणेत्तो ओवम्ममिण सुणह वोच्छं) बालजीवों को बोधन करने के लिये कुछ विशेषरीति से सिद्धो के इस सुख को उपमा देकर समझाया जाता है । सू. 123 ॥ 'जह सव्वकामगुणियं' इत्यादि । (जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई ) कोई पुरुष पांचों इन्द्रियों को तृप्त करनेवाले काम-शब्द, रूप, और भोग-गंध, रस, स्पर्श आदि विषयों को यथेछरीति से भोगकर ( तण्हाछुहाविमुक्को) पिपासा एवं बुभुक्षा से रहित (अमियतित्तो 'इय सिद्धाणं सोक्खं' छत्याहि. ( इय सिद्धाणं सोक्खं) 2 ॥ 4 ॥ 2 सिद्धानुसुम ले (अणोवमं ) मनुपम छे, तेथी (णत्थि तस्स ओवम्मं ) तेनी रुपमा 7 5 सांसारि4 पहाथ ना सुमना साथे मापी शती नथी. तो 5 (किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं) पासवाने साधन 421 / भाटे 44 विशेष रीतथी सिद्धोनां आ सुखनी उपमा दईने समजाववामां आवे छे. (सू.123) 'जह सव्वकामगुणियं' छत्याहि. (जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई ) रेभ । पुरुष पांचेय ईद्रिओने तृप्त करवा वाळा काम-शब्द, रूप, अने भेग-गंध, रस, स्पर्श Page #795 -------------------------------------------------------------------------- ________________ 734 औपपातिकमुत्रे मूलम्--इय सव्वकालतित्ता, औलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं, चिट्ठति सुही सुहं पत्ता ॥ sU0 ॥ 125 मूलम्--सिद्धत्ति य बुद्धत्ति य, पारगयत्ति य परंपरगयत्ति । यतित्तो' अमृततृप्तो 'जहा' यथा=इव, 'अच्छेज्ज' आसीत=तिष्ठेत् ॥ सू. 124 ॥ ____टीका-'इय' इत्यादि । 'इय' इति एवं 'सबकालतित्ता' सर्वकालतृप्ताःअपुनरावृत्तिस्थान प्राप्तत्वात् , 'निव्वाणं' निर्वाणं मोक्षम् 'उवगया' उपगताः 'सिद्धा' सिद्धाः, 'औलं' अतुलम्=अनुपमम् 'सासयं' शाश्वतं सार्वकालिकम् , अव्वाबाई' अव्याबाधं-पर्वदुःखविवर्जितं 'मुहं' सुखं 'पत्ता प्राप्ताः, अतः 'सुही चिट्ठति' सुखिनस्तिष्ठन्ति, ननु 'सुखं प्राप्ता' इत्युक्ते 'सुखिन' इति किमर्थम् ?, अत्रोच्यते-केचिन्मन्यन्ते दुःखाभावमात्रं मुक्तिरिति, तन्मतनिराकरणार्थ मोक्षस्य वास्तविकसुखस्वरूपताप्रतिबोधनार्थं च 'सुखं प्राप्ताः sukhinastiSThantI'tyuktam // सू. 125 ॥ टीका-साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिबोधयन्नाह-'सिद्धत्ति' इत्यादि। जहा ) अमृतपान से तृप्त के समान (अच्छेज ) रहता है । सू. 124 ॥ 'इय सव्वकालतित्ता' इत्यादि । (इय सव्वकालतित्ता) अपुनरावृत्तिस्वरूप मुक्तिस्थान को प्राप्त होने के कारण सर्वकाल तृप्त हुए (निव्वाणमुवगया सिद्धा) वे सिद्ध भगवान् , शारीरिक एवं मानसिक दुःखो से सर्वथा रहित होकर ( औलं अव्वाबाहं चिट्ठति सुही सुहं पत्ता) अनुपम, शाश्वत एवं अव्याबाध सुख को भोगते हुए उस मुक्तिस्थान में सदाकाल -अनन्तकाल तक सुखी ही सुखी रहते हैं । सू. 125 ॥ माहि विषयाने यथे035 सोमवीन ( तण्हाछुहाविमुक्को ) पिपासा तेभा मुमुक्षा (सूम-तरस ) थी 2डित (अमियतित्तो जहा) अमृतपानथी तृतनी म ( अच्छेज ) 29 छे. (सू. 124 ) 'इय सव्वकालतित्ता' त्यादि. ( इय सव्वकालतित्ता ) पुनरावृत्ति2135 भुक्षितस्थानने प्राप्त थवाना 4आरणे सास तृत थ्ये। (निव्वाणमुवगया सिद्धा) ते सिर मावान शारी2i4 तभ04 मानसि हुमाथी सर्वथा 2डित यधने (औलं अव्वाबाहं चिटुंति सुही सुहं पत्ता ) अनुपम, शाश्वत तभ04 25व्यामा सुमने लापता त भुमित स्थानमा सास-सनतास सुधी सुभी 29 che. (sU. 125) Page #796 -------------------------------------------------------------------------- ________________ पीयूषवर्षिण टोका, शास्त्रोपसंहारः 735 उमुक्ककम्मकवया,अजरा अमरा असंगा य ॥ sU0 126 ॥ मूलम् -- णिच्छिण्णसव्वदुक्खा, जाइजरामरणबंधणविमुक्का । 'सिद्धत्ति य' सिद्धा इति च - तेषां नाम, कृतकृत्यत्वात्, 'बुद्धत्ति य' बुद्धा इति च-केवलज्ञानेन विश्वावबोधात्, 'पारगयत्ति य' पारगता इति च - भवसागरपारगमनात, 'परंपर गयत्ति य' परंपरगताः = मिथ्यात्वादिचतुर्दशगुणस्थानकानां मनुष्यादिसुगतीनां च पारंपर्येण भवसिन्धुपारं प्राप्ता इति, 'उम्मुक्ककम्मकवया' उन्मुक्तकर्मकवचाः = कर्मकवचवर्जिताः 'अजरा' अजराः-वयसोऽभावात्, 'अमरा' अमराः - आयुषोऽभावात्, 'असंगा य' असङ्गाश्व सकलक्लेशरहितत्वात् ॥ सू. 126 ॥ टीका -- ' णिच्छिण्ण' इत्यादि । 'णिच्छिष्णसव्वदुक्खा' nistIrNasarvaduHkhAH'siddhatti य बुद्धति य' इत्यादि । सिद्धति य ) कृतकृत्य होने से वे सिद्ध कहे जाते हैं । ( बुद्धत्तिय ) केवल ज्ञान से सकल लोकालोक के ज्ञाता होने से वे बुद्ध कहे जाते हैं । ( पारगयत्ति य ) भवरूप समुद्र से पारंगत हो जाने के कारण वे पारगत कहे जाते हैं । ( परंपरगयत्ति य ) मिथ्यात्व - आदि चौदह गुणस्थानकों और मनुष्य - आदि सुगतियों की परम्परा से भवसिन्धु को पार करने के कारण वे परंपरगत कहे जाते हैं । (उम्मुककम्मकवया अजरा अमरा असंगा य) कर्मरूप कवच से वर्जित होने के कारण, एवं आयु कर्म का सर्वथा प्रक्षय हो जाने के कारण वे अमर कहे जाते हैं । तथा सकलक्लेशों से रहित होने के कारण वे असंग कहे जाते हैं । ये सिद्ध, बुद्ध, आदि सब शब्द, पर्यायवाची शब्द हैं । सू. 126 ॥ 'सिद्धत्तिय बुद्धत्ति य ' इत्यादि. (fazfa a) zdscu Tiqal Ana ssus seqni sud d. (gefa 7) kevaLajJAnathI sakala leAkAleAkanA साता हावाना कारणे बुद्ध कहेवामां आवे छे. ( पारगयत्ति य ) लव35 समुद्रथी चारगत थ भवाना अरो तेभने पारंगत 'हेवामां आवे छे. (परंपरगयत्ति य) मिथ्यात्व -माहि यौह गुणुस्थान है। अने मनुष्य आदि सुगतिएनी पर पराथी भविसने पार करवाने कारणे ते परं परगत उडेवाय छे. ( उम्मुक्ककम्मकवया अजरा अमरा असंगा य ) 435 कवचथी र्जित हावाना कारणे तेमज आयुका सर्वथा प्रक्षय थई जवाना कारणे तेओने अमर कहेवामां आवे छे, तथा सकल कलेशाथी रहित हावाना कारणे असंग कहेवामां आवे छे. आ सिद्ध युद्ध आदि बधा शब्दो पर्यायवाथी zabda che. (sU. 126 ) Page #797 -------------------------------------------------------------------------- ________________ 736 औपातिकमा अव्वाबाहं सुक्खं, अणुहोंती सासयं सिद्धा ॥ sU0 127 ॥ मूलम्-अतुलसुखसागरगया, अब्बाबाहं अणोवमं पत्ता । सव्वमणागयमद्धं, चिट्ठति सुही सुहं पत्ता ॥ sU0 128 ॥ ॥ ओवाइयं समत्त ॥ निस्तीर्णानि सर्वदुःखानि यैस्ते तथा-शारीरमानससकलदुःखान्यतिक्रान्ताः, पुनः-'जाइजरामरणबंधणविमुक्का' जातिजरामरणबन्धनविमुक्ताः=जन्मवाक्यमृत्युकर्मबन्धनरहिताः 'सिद्धा' सिद्धाः 'अव्वाबाह' अव्याबाधं व्याघातवर्जितं 'सासयं' शाश्वतं सार्वकालिकं 'सोक्ख' सौख्यम् 'अणुहोंती' अनुभवन्ति । / सू. 127 ॥ टीका-'अतुलसुख'--इत्यादि । 'अतुलसुखसागरगया' अतुलसुखसागरगताःअतुल: अनुपमो यः सुखसागरः=सुखसमुद्रस्तं गताः प्राप्ताः, पुनः 'अबाबाई' अव्या 'णिच्छिण्णसव्वदुक्खा' इत्यादि । (सिद्धा) ये सिद्ध भगवान् (णिच्छिण्णसव्वदुक्खा) समस्त दुःखों के अतिक्रमण, तथा (जाइजरामरणबंधणविमुक्का) जन्म, जरा एवं मरण के बन्धनों से निर्मुक्त हो जाने के कारण, (सासयं अव्वाबाहं सुक्खं अणुहोती) शाश्वत एवं अव्याबाध सुख का अनन्त काल तक अनुभव करते रहते हैं । सू. 127 ॥ 'अतुलसुखसागरगया' इत्यादि । (अतुलसुखसागरगया) अनुपम सुख सागर में मग्न वे सिद्ध भगवान् , 'णिच्छिण्णसव्वदुक्खा' छत्यादि. (सिद्धा) से सिद्ध भगवान ( णिच्छिण्णसव्वदुक्खा) सधा हुमाना मति भए, तथा ( जाइजरामरणबंधणविमुक्का) गन्म, 12 / तभ0 भनै अधिनाथी निभुत थपाना रणे ( सासयं अव्वाबाहं सुक्खं अणुहोंती) शाश्वत तेमज अव्याबाध सुखने अनंत काल सुधी अनुभव करता 2 छे. (सू 127) 'अतुलसुखसागरगया' ऊत्यादि. ( अतुलसुखसागरगया ) अनुपम सुमना सारमा मन त सिद्ध 1वान्, ( अव्वाबाहं अणोवमं पत्ता) ते प्रात 42i मुस्तिस्थानमा ( सव्वमणा Page #798 -------------------------------------------------------------------------- ________________ 737 पीयूषवर्षिणी-टीका, शास्त्रोपसंहारः बाधं व्याघातवर्जितम् अणोवमं अनुपमम्=सादृश्यवर्जितं सिद्धिस्थानं 'पत्ता' प्राप्ताः अधिष्ठिताः सिद्धाः, 'सुहं पत्ता' सुखं प्राप्ताः सुखमधिगताः, अतएव 'सुही' सुखिनः सन्तः सव्वमणागयमद्धं' सर्वमनागताद्धं सर्वं भविष्यत्कालं 'चिट्ठति' तिष्ठन्तोति ॥ सू. 128 ॥ ॥औप्पातिक्ण् समाप्तम् ॥ ॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक - श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्रीघासीलालव्रतिविरचिता औपपातिक-सूत्रस्य पीयूषवर्षिण्याख्या व्याख्या सम्पूर्णा ॥ (अब्बाबाहं अणोवमं पत्ता) प्राप्त हुए उस मुक्ति स्थान में (सव्वमणागयमद्धं चिट्ठति सुही मुहं पत्ता) अनन्तकाल तक सदा सुखी ही रहते हैं। ॥ सू. 128 ॥ ____इति औपपातिकसूत्र का हिन्दी अनुवाद सम्पूर्ण ॥ गयमद्धं चिट्ठति सुही सुहं पत्ता) अन सुधा सुभी04 27 छ. (सू. 128) ईति औपपातिक सूत्रने गुजराती अनुवाद संपूर्ण Page #799 -------------------------------------------------------------------------- Page #800 -------------------------------------------------------------------------- ________________ दानवीरोनी नामावली 3 श्री अखिल भारत श्वेताअर स्थानकवासी न शास्त्रोद्धार समिति. गरेडीया कुवा रेडग्रीन लेज पासे, रा ज के ट शरूआत ता. 18-10-44 थी ता. 10-1र-58 सुधीमां दाखल थयेल मेम्बरनां रुआरक नामो गामवार ककावारी लिस्ट (रू. 250 थी ओछी रकम भरनारनुं नाम आ यादीमां सामेल करेल नथी.) VV Page #801 -------------------------------------------------------------------------- ________________ आघमुरबीश्रीओ-5 ( ओछामां ओछी रू. 5000 नी रकम आपनार). नंबर नाम गाम रूपिया 1 शेठ शान्तीलाल मंगळदासभाई जाणीता मीलमालीक अमदावाइ 10000 2 शेठ हरखचंद कालीदासभाइ कारीया, हा. शेठ लालचंदभाई जेचंदभाई, नगीनभाई, वृजलालभाई तथा वल्लभदासभाई भाणवड 6000 3 कोठारी जेचंदभाई अजंसाहा-हरगोविंदभाई जेचंदभाई राजकोट पर 4 शेठ धारशीभाई जीवाभाई ' शेरापुर 5001 5 स्व. पिताश्री छगनलाल कळिदासना स्मरणार्थे ह. भोगीलाल छगनलालभाइ भावसार अमदावाद 525 | मुरब्बीश्रीओ-21 (ओछामां ओछी रूआ. 1000 नी रकम आपनार) 1 वकील जीवराजभाई वर्धमान के ठारी ह. कहानदासभाई तथा वेणीलालभाई , जेतपुर 36 0 2 देशी प्रभुदास मूळजीभाई * राजकेट 36न्क 3 महेता गुलाबचंद पानाचंद राजकेट 328ल्लाना 4 हेता माणेकलाल अमुलखराय घाटकोपर 325 5 संघवी पीताम्बरदास गुलाबचंद जामनगर 3101 6 शेठ शामजीभाई वेलजीभाई वीराणी राजकेट 2500 7 नामदार ठाकोर साहेब लखधीरसिंहजी बहादुर मोरबी 2000 8 शेठ लहेरचंद कुंवरजी हा. शेठ न्यालचंद लहेरचंद सिद्धपुर 2000 9 शाह छगनलाल हेमचंद वसा हा. मेहनलालभाई तथा मोतीलालभाई मुंबई 2009 10 श्री स्थानकवासी जैन संघ मोरबी 19 11 महेता सोमचंद तुलसीदास तथा तेमनां धर्मपत्नी a.sau. मणीगौरी मगनलाल रतलाम 1500 12 महेता पोपटलाल मावजीभाई जामजोधपुर 1301 13 दोशी कपुरचंद अमरशी हा. दलपतरामभाई जामजोधपुर 1002 - 14 बगडीआ जगजीवनदास रतनशी ? दामनगर 1002 15 शेठ आत्माराम माणेकलाल अमदावाद 1001 16 शेठ माणेकलाल भाणजीभाई पिओरबंदर 1001 117 श्रीमान चंद्रसिंहजी साहेब महेता (रेल्वे मेनेजर) कलकत्ता 10013 18 महेता समचंद मेणसीभाइ (करांचीवाळा. . मेरी- 10 Page #802 -------------------------------------------------------------------------- ________________ 19 शाह हरीलाल अनेपचंदभाई khawta 1001 20 कोठारी छबीलदास हरखचंदभाई मुंबई 1000 21 कठारी रंगीलदास हरखचंदभाई शिहेर 1000 सहायक मेम्बरे-49 (ओछामां ओछी रूआ. 500 नी रकम आपनार) 1 शाह रंगजीभाई मेहनलाल अमदावाद 751 2 मेदी केशवलाल हरीचंदभाई साबरमती 750 3 श्री स्थानकवासी जैनसंघ हा. शेठ झुंझाभाई वेलसीभाई वढवाण शहेर 750 शेठ नरोत्तमदास ओघडभाई शीव 700 5 शेठ रतनशी हरजीभाई हा. गोरधनदासभाई जामजोधपुर 555 6 बाटवीया गीरधर परमानंद हा. अमीचंदभाई खाखीजाळीआ पर7 7 मेरबीवाळा संघवी देवचंद नेणशीभाई तथा तेमनां धर्मपत्नि a.sau. मणीबाई तरफथी ह. मुलचंददेवचंद (करांचीवाला) मलाड pa11 8 वेरा मणलाल पोपटलाल अमदावाद 502 99 गेसलीया हरीलाल लालचंद तथा चंपाबेन गोसलीया अमदावाद 102 10 शाह प्रेमचंद माणेचंदतथा असौ.समरतबेन राजसीतापुर अमदावाद 102 11 शेठ ईश्वरलाल पुरुषोत्तमदास अमदावाद 501 12 शेठ चंदुलाल छगनलाल अमदावाद 501 13 शाह शान्तीलाल माणेकलाल अमदावाद 501 14 शेठ शीवलाल डमरभाई (करांचीवाला) लींबडी 501 15 कामदार ताराचंद पोपटलाल धोराजीवाळा राजकोट 501 16 महेता मेहनलाल कपुरचंद राजकोट 50 17 शेठ गोविंदजीभाई पोपटभाई राजकोट 500 18 शेठ रामजी शामजी वीराणी राजकेट 501 19 स्व. पिताश्री नंदाजीना स्मरणार्थे हा. वेणीचंद शान्तीलाल (जाबुआवाळा) मेघनगर 501 20 श्री स्थानकवासी जैनसंध हा. शेठ ठाकरशी करसनजी थानगढ 500 21 शेठ ताराचंद पुखराजजी औरंगाबाद 500 22 श्री स्थानकवासी जनसंघ औरंगाबाद 500 150 शेठ शेषमलजी जीवराजजी 125 शेठ अनराजजी लालचंदजी 15 कडचंदजी रूपचंदजी Page #803 -------------------------------------------------------------------------- ________________ 5 100 दगडुमलजी चांदमलजी 500 23 महेता मूळचंद राघवजी हा. मगनलालभाई तथादुर्लभजीभाई ध्राफा 750 24 शेठ हरखचंद पुरुषोत्तम हा. ईन्दुकुमार चोरवाड 500 25 शेठ केसरीमलजी वसतीमलजी गुगलीया राणावास 501 26 स्था. जैनसंध हा. बाटलीआ अमीचंद गीरधरभाई खाखीजाळीआ 501 27 शेठ खीमजीभाई बावाभाई हा. कुलचंदभाई, गुलाबचंदभाई नागरदासभाई तथा जमनादासभाई मुंबई 501 28 शेठ मणलाल मेहनलाल डगली हा. मुळजीभाई मणीलाल मुंबई 501 29 स्व. कांतीलालभाईना स्मरणार्थे हा. शेठ बालचंद साकरचंद मुंबई 501 30 कामदार रतीलाल दुर्लभजी (जेतपुरवाळा) मुंबई 501 31 शाह जयंतीलाल अमृतलाल शीव 501 32 वेरा मणीलाल लक्ष्मीचंद शीव 501 33 शेठ गुलाबचंद भुदरभाई तथा कस्तुरबेन ह. भाई अनेपचंद खारोड 501 34 महान त्यागी बेन धीरजकुंवर चुनीलाल महेता ध्राफा 101 35 श्री स्थानकवासी जैनसंघ ध्राफा 101 36 श्री मगनलाल छगनलाल शेठ राजकेट 501 37 शेठ चतुरदास ठाकरशी तथा a. सौ. नंदकुवरबेन तरफथी जामनगर 103 38 शेठ देवचंद अमरशी (बेन धीरजकुंवरनी दीक्षा प्रसंगे भेट) भाणवड 501 39 श्री स्थानकवासी जैनसंघ (बेन धीरजकुंवरनी दीक्षा प्रसंगे भेट)भाणवड 501 40 वकील वाडीलाल नेमचंद शाह वीरमगाम 501 41 महेता शांतिलाल मणीलाल ह. कमळाबेन महेता अमदावाद 256 कर श्रीयुत लालचंदजी तथा a. सौ. घीसाबेन छे 501 43 शेठ मेहनलाल मुकुटलाल बालया 44 स्व. शेठ उकाभाई त्रोवनदास वीसलपुरवाळाना स्मरणार्थे तेमनां धर्मपत्नि लमीबाई गीरधर तरफथी ह. मरघाबेन - तथा मंगुबेन 45 पारेख यंतीलाल मनसुखलाल राजकेटवाळा हा. विनुभाई , 501 46 श्रीयुत शेठ लालचंदजी मीश्रीलालजी * 501 47 श्री वांकानेर स्था. जैन संघ वांकानेर 501 48 श्री स्था. जैन संघ 49 शेठ गुदडमलजी शेशमालजी जेवर (बरार) पीपळगांव 501 501 बोटाद 501 Page #804 -------------------------------------------------------------------------- ________________ . , : 'ट - 251 412 मेम्बरेनुं गामवार लीस्ट - अमदावाद तथा परांओ. 1 शेठ गीरधरलाल करमचंद 251 2 शेठ छोटालाल वखतचंद हा. फकीरचंदभाई 251 3 शाह कान्तीलाल त्रीभोवनदास 251 4 शाह पाचालाल पीताम्बरदास 5 शाह पोपटलाल मेहनलाल 6 शेठ प्रेमचंद साकरचंद 250 7 शाह रतीलाल वाडीलाल 251 8 शेठ लालभाई मंगळदास " 9 स्व. अमृतलाल वर्धमानना स्मरणार्थे हा. कानजीभाई अमृतलाल 251 10 भावसार भेगीलाल जमनादास (पाटणवाळा) 251 11 शाह नटवरलाल चंदुलाल 251 12 शाह नरसिंहदास त्रीभावनदास 251 13 श्री शाहपुर दरीयापुरी आठकेटी स्था. जैन उपाश्रय हा. वहीवट कर्ता शेठ ईश्वरलाल पुरुषोत्तमदास 251 14 श्री छीपापोळ दरीयापुरी आठकोटी स्था. जैनसंघहा. चंदुलाल अचरतलाल 251 15 शाह चीनुभाई बालाभाई C/o शाह बालाभाई महासुखरामभाई 251 16 शाह भाईलाल उजमशी 251 17 श्री सुखलाल DI. शेठ हा. डे. कुं. सरस्वतीबहेन शेठ 251 18 श्री सौराष्ट्र स्था. जैनसंघ हा. शाह कान्तिलाल जीवणलाल 251 19 मेदी नाथालाल महादेवदास 251 शाह मोहनलाल त्रीकमदास 251 21 श्री छकेटी स्था. जैनसंघ हा. शाह पोचालाल पीताम्बरदास 251 22 शेठ पोपटलाल हंसराजना समरणार्थे हा. शेठ बाबुलाल पोपटलाल 251 23 देशाई अमृतलाल वर्धमान बापोदरावाळाना स्मरणार्थे हा. भाईलाल अमृतलाल देसाई 251 24 शाह नवनीतलाल अमुलखराय 251 शाह मणीलाल आशाराम 251 26 शाह चीनुभाई साकरचंद - 251 27 शाह वरजीवनदास उमेदचंद 251 28 शाह रजनीकान्त कस्तुरचंद : 25 Page #805 -------------------------------------------------------------------------- ________________ 251 29 संघवी जीवणलाल छगनलाल (स्था. जैम) 251 30 शाह शांतिलाल मोहनलाल ध्रांगध्रावाळा 252 31 a. सौ. बेन रतनबाई नादेचा हा. धुलजीभाई चंपालालजी 32 शाह हरिलाल जेठालाल भाडलावाला 251 33 श्री सरसपुर दरीयापुरी आठकोटी स्था. जैन उपाश्रय हा. भावसार भेगीलाल छगनलाल 251 34 शेठ पुखराजजी समतीरामजी सादडीवाळा 251 35 स्व. पिताश्री जवाहरलालजी तथा पूज्य चाचाजी हजारमलजी बरडीयाना मरणार्थे हां. मूळचंदजी जवाहरलालजी 36 स्व. भावसार बबाभाई (मंगळदास) पानाचंदना स्मरणार्थे हा. तेमनां धर्मपत्नि पुरीबेन 251 37 स्व. पिताश्री रवजीभाई तथा स्व. मातुश्री मूळीबाईना स्मरणार्थे हा. कठलभाई कोठारी 301 38 भावसार केशवलालभाई मगनलालभाई 251 39 शाह केशवलाल नानचंद जाखडावाळा हा. पार्वतीबेन 251 40 शाह जीतेन्द्रकुमार वाडीलाल माणेकचंद राजसीतापुरवाळा (साबरमती) 251 41 श्री स्था. जैन संघ (साबरमती) 250 42 श्री बीपिनचंद्र तथा उमाकांत चुनीलाल गोपाण (राणपुरवाळा) 301 43 भावसार छोटालालभाई छगनलालभाई 251 44 भावसार शकराभाई छगनलालभाई 45 a. सौ. जीवीबेन रतीलाल हा. भावसार रतीलाल हरगोविंददास 251 46 संघवी बालुभाई कमळशी तथा तेमना धर्मपत्निओ a.sau. चंपाबेन तथा वसंतबेन तरफथी 251 47 a. सौ. विद्याबेन वनेचंद देशाई हा भूपेन्द्रकुमार वनेचंद देशाई 251 48 स्व. पारेख नानचंद गोविंदजी मोरबीवाळाना स्मरणार्थे हा. रतीलाल नानचंद पारेख 301 49 शाह नटवरलाल गोकळदास 251 50 शाह शामळभाई अमरशीभाई 251 51 शाह त्रीभवनदास मगनलालना स्मरणार्थे तेमनां धर्मपत्नि शीवकुंवरबेन तरफथी हा. रतीलाल त्रीभोवनदास 402 पर a.sau. कंकुबेन (भावसार भेगीलालभाई छगनलालभाईने धर्मपत्नि) 39 251 Page #806 -------------------------------------------------------------------------- ________________ - 251 - 251 a. सी. सविताबेन (जयंतीलाल लेगीलालनां धर्मपत्नि) 251 54 a.sau. शांताबेन (दीनुभाई भेगीलालनां धर्मपत्नि) 251 55 a. सी. सुनंदाबेन (रमणभाई भेगीलालनां धर्मपत्नि) 251 pa6 शेठ हीराजी रूगनाथजीना मरणार्थे हा. वागमलजी रूगनाथजी 301 57 शेठ मणीलाल बाघाभाई 251 58 पटवा सुमेरमलजी अनेपचंदजी जोधपुरवाळा 301 59 स्व. माणेकलाल वनमाळीदास शाहना समरणार्थे - हा. रमणलाल माणेकलाल 60 स्व. शाह धनराजजी खेमराजजीनां स्मरणार्थे हा. कनैयालालजी धनराजजी 301 61 श्री सारंगपुर द. A. के. स्था. जैन संघ " हा. शाह रमणलाल भगुभाई 62 देशी हरजीवनदास जीवराज तथा हिम बाई लहेरचंदना ' समरणार्थे हा. देशी मनहरलाल करसनदास मुळीवाळा 251 63 शाह पूनमचंद फतेहचंद 251 64 श्री चतुरभाई नंदलाल 251 65 श्रीयुत अमृतलाल ईश्वरलाल 251 66 शाह जादवजी मेहनलाल तथा शाह चीमनलाल अमुलखभाई 251 67 a, सौ. लाभुबेन मगनलाल हा. शाह अमृतलाल धनजीभाई वढवाण शहेरवाळा 301 68 a. सौ. बहेन कान्ताबेन गोरधनदास 251 69 दोशी फुलचंद सुखलालभाई बाटादवाळाना समरणार्थे - ह. दोशी छबीलदास फुलचंदभाई 251 70 लालाजी रामकुमारजी जैन 251 71 शेठ छोटालाल गुमानचंद पालनपुरवाळा 251 72 शाह धीरजलाल मोतीलाल 251 73 संघवी सूर्यकांत चुनीलालना स्मरणार्थे ह. संघवी जीवणलाल चुनीलाल 251 74 भावसार मेहनलाल अमुलखराय 251 75 शाह फुलचंद मुलचंदभाई ह. हसमुखभाई कुलचंदभाई 251 76 लल्लुभाई मगनभाई चूडावालाना स्मरणार्थे ह. जसवंतलाल लल्लुभाई 301 77 श्रीमान मीठीलालजी जवाहरलालजी बरडीया अल्वरवाळा 251 78 महेता मुळच द मगनलाल 251 79 वैद्य नरसीदास साकरचंदनां धर्मपत्नि रेवाबाईना स्मरणार्थे "ह. हरीलालभाई ' ' 251 Page #807 -------------------------------------------------------------------------- ________________ 251 251 251 अमरेली 1 मास्तर हकमीचंद दीपचंद शेठ अमलनेर 1 शाह नागद्दास वाघजीभाई 2 श्री स्था. जनसंघ हा. शाह गांडालाल भीखालाल आणंद 1 शेठ रमणीकलाल e. कपासी हा. मनसुखलालभाई आसनसोल 1 बावीसी मणीलाल चत्रभुजना स्मरणार्थे तेमनां धर्मपत्नि - मणीबाई तरफथी हा. रसिकलाल, अनिलकांत, विनोदराय आटकोट 1 शाह चुनीलाल नारणजी 251 251 31 उदयपुर 251 251 251 1 श्रीयुत साहेबलालजी महेता 301 2 शेठ मोतीलालजी रणजीतलालजी हींगड 3 शेठ मगनलालजी बागटेचा 4 a.sau. बहेन चंद्रावती ते श्रीमान बहेतलालजी नाहरनां - धर्मपत्नि हा. शेठ रणजीतलालजी हींगड 251 5 स्व.शेठ काळुलालजी लेढाना स्मरणार्थे हा. शेठ देवतसिंहजी लेढा 251 6 स्व. शेठ प्रतापमलजी साखलाना स्मरणार्थे हा. प्राणलाल हीरालाल साखला 7' पूज्य पिताश्री मेतीलाल महेताना स्मरणार्थे हा. रणजीतलालजी मेतीलालजी महेता 251 8 शेठ छगनलाल बागचा 251 9 शेठ भीमराज थावरचंद बाफणा 251 उमरगांवरेड 1 शाह मेहनलाल पोपटलाल पानेलीवाळा '251 उपलेटा 1 शेठ जेठालाल गोरधनदास 2 स्व. बेन संतकबेन कचरां हां. आगमचंदभाई, इटालालभाई तथा अमृतलालभाई वालजी (कल्याणुवाळा) - 251 Page #808 -------------------------------------------------------------------------- ________________ 3 शेठ खुशालचंद कानजीभाई हा. शेठ प्रतापभाई 251 4 संघाणी मूळशंकर हरजीवनभाईना स्मरणार्थे हा. तेमना पुत्रो जयंतीलालभाई तथा रमणीकलाल 251 5 देशी विठ्ठलजी हरखचंद (आगळना रूआ. 151 मळीने) 251 एडन केम्प 1 शाह गोकळदास शामजी उदाणी 251 2 शाह जगमोहनदास परसेतमदास 251 कलकत्ता 1 श्री कलकत्ता जैन श्वे. स्था. (गुजराती) संघ. हो. शाह जयसुखलाल प्रभुलाल 251 कलोल 1 शेठ मोहनलाल जेठाभाईना स्मरणार्थे हा. शेठ आत्माराम मेहनलाल 251 2 डे. मयाचंद मगनलाल शेठ हा. डे. रतनचंद मयाचंद - 251 3 स्व. नाथालाल उमेदचंद्रना स्मरणार्थे हा. शाह रतीलाल नाथालाल 251 4 शाह मणीलाल तलकचंदना स्मरणार्थे हा. मारफतीया चंदुलाल मणीलाल 251 5 स्वर्गस्थ श्रीयुत वाडीलाल पशेत्तमदासना स्मरणार्थे हा. घेलाभाई तथा आत्मारामभाई 251 6 शेठ नागरदास केशवलाल 251 7 श्री स्थानकवासी जैन संघ ह. शेठ आत्मारामभाई मेहनलालभाई ra51 250 25 1 श्री स्था. दरीयापुरी जैन संघ हा. भावसार दामोदरदासभाई ईश्वरभाई 2pa1 कानपुर -- 1 शाह रमणीकलाल प्रेमचंदभाई (आगळना रूआ. 150 मळीने) 300 2 शाह हरकीशनदास फूलचंदभाई कुंदणी (आटकोट) 1 देशी रतीलाल टेकरशीभाई केलकी 1 पटेल गोविंदलाल भगवानजी 251 2 पटेल खीमजी जेठाभाई वाघाणी तेमना स्व. सुपुत्र रामजीभाईना स्मरणार्थे) 302 खाखीजाळीया 1 बाटवीया गुलाबचंद लीलाधर (आगळना रूआ. 151 मळीने) 251 1 शेक कीशनलाल पृथ्वीराज para - Page #809 -------------------------------------------------------------------------- ________________ 251 che . : : ' . . . . . . 251 251 - 251 251 - 251. 251 251 251 1 शेठ माणेकलाल भगवानदास ..... 2 श्री स्था. जैन संघ हा. पटेल कान्तीलाल अंबालाल 3 शाह साकरचंद मेहनलाल 4 शाह चंदुलाल हरीलाल 5 शाह सकराभाई देवचंद 6 शाह त्रिभवनदास मंगळदास गुंदा 1 स्व. महेता पूनमचंद भवानभाईना स्मरणार्थे हा. तेमनां धर्मपत्नि दीवाळीबेन लीलाधर गोंडल 1 स्व. बाखडा वछराज तुलसीदासनां धर्मपत्नि कमळबाई तरफथी ह. माणेकचंदभाई तथा कपुरचंदभाई 2 पीपळीआ लीलाधर दादर तरफथी तेमनां धर्मपत्नि a. सी. - लीलावती साकरचंद कंठारीना बीजा वरसीतपनी खुशालीमां 3 कामदार ठालाल केशवजीना स्मरणार्थे हा. हरीलाल जुठाभाई 4 स्व. कोठारी कृपाशंकर माणेकचंदना स्मरणार्थे हतुं. तेमनां धर्मपत्नि प्रभाकुंवरबेन गोधरा 1 शाह त्रीवनदास छगनलाल घटकणुं 1 शाह चंदुलाल केशवलाल लवाड (थाणा) 1 महेता गुलाबचंदजी गंभीरमलजी घोडनी 1 शेठ चांदल मोहनलाल भंडारी चुडा (झालावाड)1 श्री स्था. जैनसंघ हा. रतीलाल गांधी प्रमुख जलेसर (बालासोर). 1 संधवी नानचंद पिपटभाई थानगढवाळा 301 301 251 301 - 251 251 251 जामजोधपुर 387 1 श्री स्था. जैनसंघ 2 शाह त्रीभवनदास भगवानजी पानेलीवाळा 3 देशी माणेकचंद भवान (आगळना rU 151 maLIne)' , '. 251 Page #810 -------------------------------------------------------------------------- ________________ 4 पटेल लालजी जुठाभाई (आगळना रू. 151 मळीने) 251 5 शेठ बावनजी जेठाभाई (आगळना रूआ. 151 मळीने) upa1 जामनगर 1 शेठ छोटालाल केशवजी - 251 2 वोरा चीमनलाल देवजीभाई 251 3 डो. साहेब पी. पी. शेठ जामखंभाळीआ 1 शेठ वसनजी नारणुजी - 251 2 श्री स्था. जैनसंघ हा. महेता रणछोडदास परमानंद 251 3. संधवी प्राणलाल लवजीभाई 251 जावरा ज स्व. भंडारी स्वरूपचंदजी शाहना धर्मपत्नि मोतीबेनना स्मरणार्थे - ह. श्रीयुत लालचंदजी राजमलजी कीशनगढवाळा 252 जीनागढ: . . . : 1 व्हाह मणीलाल मीठाभाई हा. हरीलालभाई (हाटीना माळीओवाळा) 251 जुनारदेव (मध्य प्रांत) - 1 घेलाणी त्रीकमजीभाई लाधाभाई 251 - 251 - 251 : 1 शेठ अमृतलाल हीरजीभाई हा. नरभेरामभाई (जसापुरवाळा) 251 2 देशी छोटालाल वनेचंद ' 251 3 कोठारी डोलरकुमार वेणीलाल 4 a.sau. बहेन सुरजकुंवर वेणीलाल कोठारी जेतलसर, 1 शाह लीमीचंद कपुरचंद ' 251 2, कामदार लीलाधर जीवराजना स्मरणार्थे तेमनां धर्मपत्नि जबकबेन तरफथी हा. शान्तीलालभाई गांडलवाळा जोधपुर (राजस्थान) 1 हस्तीमलजी मनरूपमलजी सामसुखा जोरावरनगर 1 थी . रथ जैन संघ ह. शेठ चंपकलाल धनजीभाई 251 डभास 1. तुरखीआ लहेरचंद माणेकचंदना स्मरणार्थे तेमनां धर्मपत्नि जीवतीबाई तरफथी हा. जयंतीभाई 251 Page #811 -------------------------------------------------------------------------- ________________ K डांडाईचा 1 श्री स्था. जैन sa'dha हा. शेठ ca'pAlAlajI मारवे ढसा (वायाधेआळा) 1 श्री ढसागाम श्री स्था. जैन संघ ह. एक सग्रहस्थ तरफथी थानगढ 1 शाह ठाकरशीभाई करशनजी 2 शेठ जेठालाल त्रीभावनदास 3 शाह धारशीभाई पाशवीरभाई हा. सुखलालभाइ दहाणु राड (थाणा) 1 शाह हरजीवनदास एघड खंधार (कराचीवाळा) दिल्ही 1 लाला पूर्णचंद्रजी जैन (सेन्ट्रल बेंकवाळा) 2 श्रीयुत श्वेताबचंद जैन 3 लालाजी mIThunalAlajI jaina enDa sansa 4 लालाजी गुलशनरायजी जैन एन्ड सन्स 5 a. सौ. सज्जनबेन इश्वरमलजी पारेख धार (मध्यप्रांत) 1 शेठ सांगरमलजी पनालालजी ध्रांगध्रा 1 श्री स्था. न मेआटा संघ हा. शेठ मंगळजीभाई जीवराज 2 संधवी नरसीढास वखतचंद्न 3 क्कर नारणदास हन्गेआवी ददास 4 काठारी कपूरचंद मंगळजी याराजी 1 श्वेता प्रभुदास मूळजीभाइ 2 पिताश्री भगवानजी कचराभाईना स्मरणार्थे हा. पटेल दलीचंद भगवानजी 3 अ सौ. खचीबेन खाखुभाइ 4 धी नव सौराष्ट्र एईल मील प्रा. लीमीटेड 4 स्व. रायचंद पानाचंद शाहना स्मरणार्थे हा. चीमनलाल रायच 6 गांधी पापटलाल जेच छ देशाई छगनलाल डाह्याभाई लाठवाळानां धर्मपत्नि दिवाळीबेन तरफथी हा. कुमारी हसुमती 250 251 51 251 251 251 351 251 301 301 251 251 251. 301 251 251 351 251 251 251 301 250 251 Page #812 -------------------------------------------------------------------------- ________________ जल 251 251 251 251 250 251 251 251 251 251 301 पुना 1 भावसार खेडवास गणेशभाई 2 शेठ पोपटलाल धारशी 3 स्व गुलाबचंदभाईना स्मरणार्थे हा. पोपटलाल नानचंद 4 वसाणी चत्रभुज वाघजीभाई " नंदुरबार 1 श्री स्थानकवासी जैन संघ हा. शेठ प्रेमचंद भगवानलाल . पाणसणु 1 श्री स्थानकवासी जैन संघ 1 लमीबेन हा. हेता हरीलाल पीताम्बरदास 2 श्री कागछ स्थानकवासी जैन पुस्तकालय 3 महेता मणीलाल भाईचंदभाई 4 महेता सूरजमल भाईचंदभाई पालेज. 1 स्व मनसुखलाल मोहनलाल संधवीना स्मरणार्थे . हा. भाई धीरजलाल मनसुखलाल 1 शेठ उतमचंदजी केवळचंदजी धोका , प्रांतिज 1 श्री प्रांतिज स्था जैनसंघ ह. श्रीयुत अंबालाल महासुखराम बरवाळा (घेलाशा) 1 स्व मोहनलाल नरसीदासना स्मरणार्थे हा. तेमनां धर्मपत्नि सुरजबेन मोरारजी बगसरा (भायाणी) 1 शेठ पोपटलाल राघवजी रायडीवाळा हा. शेठ मानसंग प्रेमचंद बेराज (कच्छ) 1 शेठ गांगजी केशवजी (ज्ञानभंडार माटे) बेंगलोर 1 बाटवीया वनेचंद अमीचंद महावीर टेक्षटाईल स्टोर तरफथी भाई चंद्रकांतना लग्ननी खुशालमां आयग् 1 स्व. वसाणी हरगोविंददास छगनलालना स्मरणार्थे हा. तेमनां धर्मपत्नि छबलबेन * मकानेर 1 शेठ रूआनजी शेठीया 251 ra51 251 251 252 251 Page #813 -------------------------------------------------------------------------- ________________ 4 मढुली 1 शाह प्रविणचंद्र नरसीदास (साणुंढवाळा) 2 शाह गीरधरलाल साकरचंद्न भाणवड 1 शेठ चंदखाई माणेकचंद 2 sa'ghavI माणेकचंद माधवजी 3 शेठ लालजीभाइ माणेकचंद ( लालपुरवाळा ) 4 शेठ रामजी जीणाभाई 5 शेठ पदमशी भीमजी फारीआ 6 फारीआ गांडालाल कानजीभाई हा. a. सौ. शांताबेन वसनजी 7 वकील मणीलाल खेंगारभाई पूनातर .भीलवाडा 1 श्री शांति जैन पुस्तकालय है. चांदमलजी मानमलजी संघवी 2 शेठ भीमराज मीश्रीलालजी भाजाच (कच्छ) 1 ज्ञान मंदिरना सेक्रेटरी शाह कुंवरजी जीवराज भावनगर 1 स्व. कुंवरजी खावाभाइना स्मरणार्थे हुं. शाह लहेरचंद कुंवरजी मद्रास 1 शेठ मेघराजजी देवीच जी मनार (थाणा) 1 शाह शेरमलजी द्वेषीचंढजी जसवंतगढवाळा हा. पूनमचंदजी शेरमलजी माल्या : 149 मानकुवा (कच्छ) 1 स्व. महेता कुंवरजी नाथालालना स्मरणार्थे हा. तेमनां धर्मपत्नि वरखाई हरखचंद (मानकुवा स्थानकवासी जैनसंघ माटे ) सुबै तथा परां 1 शेठ छगनलाल नानजीभाई 2 शाह हरजीवन केशवजी 3 घेलाणी प्रभुलाल त्रकमजीभाई (रीवली) 4. शेठ छेटुभाई हरगाविंददास कटारीवाला ** 251 251 352 251 251 21 251 351 251 ra51 251 251 301 251 51 251 251 251 25र 251 Page #814 -------------------------------------------------------------------------- ________________ 5 श्री वर्धमान स्था. जैन संघ 251 हा, केशरीमलजी अनेआपचंदजी गुगळीया (मलाड) 251 शेठ डुंगरशी हुंशराज वीसरीया 7 शाह रमणीकलाल काळीदास तथा a. सौ, कान्ताबेन रमणीकलाल 251 . शाहे हिंमतलाल हरजीवनदास 251 रे शाह रतनशी माणशीनी कंपनी 10 शाह शीवजी माणेक (कच्छ. बेराजावाळा ) 11 वारा पानाचंद संघजीना स्मरणार्थे 12 13 14 5 23 15 16. 17 श्रीयुत अमृतलाल वमान खपेआदरावाळा हो. वलीचंद अमृतलाल 18. स्व. शाह नागशी सेआजपाळ गुंदाळावाळाना स्मरणार्थे हा. रामजी नागशी (मलाड) 25 हा. त्रमकलाल पानाचंद एन्ड ब्रधर्स स्व. पू. पिताश्री वीरचंद जेसी ंगभाई लखतरवाळाना स्मरणार्थे हा. केशवलाल वीरचंद शेठ 23 27 शा. कुंवरजी हुंसराज स्व. मातुश्री माणेकबेनना स्मरणाथे हा. शेठ वलभदास नानजी (pArakha'daravALA) एक सगृहस्थ हा. शेठ सुंदरलाल माणेक a. सौ. पानबाई हा. शेठ पदमशी नरसिंहभाइ (मलाड) 251 51 .... 251 19 शाह रामजी करशनजी थानगढवाळा 20 21 शाह नगीनदास कल्याणजी वेरावळवाळा शीवलाल गुलाबचंद शेठ मेवावाळा स्व. जटाशंकर देवजी दोशीना स्मरणार्थे 21 हा. रणछेआडदास (बाबुलाल) जटाशंकर दोशी स्व- गाडा वणुआरशी त्रीभेआवन सरसईवाळा स्मरणार्थे हा. जगजीवन वणारशी गेआडा (मलाड) 24 स्व. त्रीभावनदास व्रजपाळ वींछीयावाळाना स्मरणाथे हा. हएण्रगाविंददास त्रीभावनदास अजमेरा स्व. कानजी मूळजीना स्मरणार्थे तथा मातुश्री दिवाळीबाईना 16 उपवासना पारणा प्रसंगे हा. जयंतीलाल कानजी काळावडवाळा(मलाड) 251 शेठ खुशालभाई खेंगारभाइ 250 शाह प्रेमजी मालशी गंगर (मलाड) 251 251 251 301 251 251 251 251 25 251 251 301 251 251 Page #815 -------------------------------------------------------------------------- ________________ 2. 29 3. 31 3र 33 34 35 36 ___ 16. 43 स्व. पिताश्री पत्तुभाइ मानाभाईना स्मरणार्थे हा. शाह कानजी पतुभाई (मलाड) शाह वेलजी जेशींगभाई छासरावाळा तरफथी तेमनां धर्मपत्नि a. सौ, स्व. नानमाईना स्मरणार्थे 21. पिताश्री रायशी वेलजीना स्मरणार्थे हा. शाह दामजी रायशी (मलाड) शेठ त्रंबकलाल kasturaca'da lI'khaDIvALA तरफथी श्री अजरामर शास्त्रभडार लीमडी माटे (माटुंगा) स्व. पिताश्री भीमजी कारशी तथा मातुश्री पालाबाइना स्मरणार्थे हा. शाहे उमरशीभाइ भीमशी कच्छपतरीवाळा (मलाड) शेठ चुनीलाल नरभेराम वेकरीवाळा शाह वरजांगभाई शीवजी (मलाड) रतीलाल भाइचंद महेता 251 शाह खीमजी मूळजी पूजा (मलाड) मेसर्स' सवाणी ट्रान्सपेट कपनी हा. शेठ माणेकलाल वाडीलाल 301 251 51 251 35 51 38 घेलाणी वलभजी नस्लेराम हे. नरसीभाई वलभजी 251 39 a. सौ. समताखेत शान्तीलाल C/o.zAntIlAla उजमशी शाह(मलाड) 251 40 तेजाणी कुबेरदास पानाचंद 251 41 कपासी मेआहनलाल शीवलाल 251 42 स्व. केशवलाल वछराज कोठारीना स्मरणार्थे सुरजबेन तरफथी हा. तनसुखलालभाई (मलाड) दडीया अमृतलाल मेआतीचंद (घाटकोपर) 44 शेट सरदारमलजी देवीचंदजी कावेडीया (सादडीवाळा) - दोशी चत्रभुज सुंदरजी (घाटकेआपर) 46 दोशी जुगलकीशार चत्रभुज (घाटकोपर) 47 दोशी प्रवीणचंद्र चत्रभुज (घाकापर) 48 301 पा 301 पा 251 251 251 251 251 251 शाह त्रीभेआवनदास मानसिंग ढोढीवाळाना स्मरणार्थे हा. शाहु हरखचंद त्रीभावनदास 251 49 शाहे जेठालाल डामरथी ध्रांगध्रावाळा हा. शाह वाडीलाल जेठालाल 250 50 शाहु चंदुलाल केशवलाल 51 स्व. पिताश्री शामळ कल्याणजी गांडलवाळाना स्मरणार्थे तेमना पुत्रा तरफथी हा. वृजलाल शामळछ बावीशी 301 Page #816 -------------------------------------------------------------------------- ________________ S पर शाह प्रेमजी हीर गाला 251 53 स्व. पिताश्री भगवानजी हीराचंद जसाणीना स्मरणार्थे हा. लीमीचंद तथा केशवलालभाई 301 54 स्व. पिताश्री हंसराज हीराना स्मरणार्थे हा. देवशी हंसराज कच्छ बीदडावाळा (मलाड) 251 55 स्व. मातुश्री गोमतीबाईना स्मरणार्थे हा. शाह पोपटलाल पानाचंद 251 56 शेठ नेमचंद स्वरूपचंद खंभातवाळा हा. भाई जेठालाल नेमचंद 251 57 स्व. पिताश्री शाह अंबालाल परसोतम पाणशणवाळाना मरणाथे तेमना पुत्रो तरफथी हा. बापालालभाई 251 58 बेन केशरभाई चंदुलाल जेसींगलाल शाह 251 19 दडीया जेसींगलाल त्रीकमजी 251 60 शाह कान्तीलाल मगनलाल (घाटकोपर) 251 61 कोठारी सुखलालजी पूनमचंदजी (खार) 251 62 स्व. मातुश्री कडवीबाईना स्मरणार्थे हा. तेमना पौत्र हकमीचंद ताराचंद दोशी (कांदीवली) 251 63 पारेख चीमनलाल लालचंदनां धर्मपत्नि a.sau. श्रीमती चंचळबाईना स्मरणार्थे हा. साराभाई चीमनलाल 251 64 शाह केरशीभाई हीरजीभाई 301 65 पिताश्री कुंदनमलजी मोतीलालजीना स्मरणार्थे हा. मोतीलाल जुबरमल (अहमदनगरवाळा) 251 66 श्री वर्धमान श्वेताम्बर स्था. जैन संघ हा. शेठ रूपचंद शीवलाल कामदार (अंधेरी) 251 67 a. सी. कमळाबेन कामदार हा. रूपचंद शीवलाल (अंधेरी) 68 धी मरीना मेन हाईस्कुल ट्रस्ट फंड हा. शाह मणीलाल ठाकरशी. 25 69 स्व. मातुश्री जीवीबाईना स्मरणार्थे हा. शामजी शीवजी कचछ गुंदाळावाळा (गोरेगांव) : 251 70 शाह रवजीभाई तथा भाईलालभाईनी कंपनी (कांदीवली) 71 a. सौ. लाछु एम हा. रवजी शामजी (कांदीवली 251 72 a. सौ. बेन कुंदनगौरी मनहरलाल संघवी (खारोड) 251 73 शाह करशन लधुभाई (दादर) 301 74 a.sau. रंजनगरी चंदुलाल zAhaC/o चंदुलाल लहमीचंद (माटुंगा) 251 5 महेता मोटर स्टोर्स हा. अनेपचंद DI. महेता (मुंबई) 251 251 25 Page #817 -------------------------------------------------------------------------- ________________ 18 51 76 शेठ मनुभाई माणेकचंद हा. झाटकीया नरभेराम मेआरारजी (घाटकेआपर) 251 77 खेताणी मणीलाल केशवजी (वडीयावाळा) घाटकोपर 78 स्व. कस्तुरचंद अमरशीना स्मरणार्थे हा. तेमनां धर्मपत्नि झवेरबेन मगनलालनी वती--जयंतीलाल कस्तुरचंद मश्कारीया (चुडावाळा) 251 छे स्व. पूज्य मातुश्री जकलमाइना स्मरणार्थे हा. देशाई व्रजलाल काळीदास (मलाड) 80 शाह नटवरलाल दीपचंद तरफथी तेमनां धर्मपत्नि a. सौ. सुशीलाबेनना वर्षी तपनी खुशालीमां 81 शेठ रसीकलाल प्रभाशंकर मारीवाळा तरफथी तेमनां मातुश्री मणीबेनना स्मरणार्थे 301 251 82 काटीचा जयंतीलाल रणछेआडदास सौभाग्यचंद्र जुनागढवाळा 83 मेआदी अभेचंद सुरचंद राजकाटवाळा हा. डोसालाल अभेचंद 84 स्व. शाह रायशी कचराभाइना स्मरणार्थे तेमना 251 251 धर्म पत्नि तेणुभाई वती ह शाह जेठालाल रायशी 85 श्रीयुत जे. सी. वारा 250 86 श्री वर्धमान स्था.जैन श्रावक संघ है. संघवी चीमनलाल अमरचंद(दादर) 251 87 स्व. आशाराम गीरधरलालना स्मरणार्थे ह. शांतिलाल आशारामनी वती जसवंतलाल आशाराम लखतरवाळा मांडवी ( कच्छ ) 1 श्री स्था. छ फाटी जैन संघ हा. महेता चुनीलाल वेलजी मांडवा ( धेआळाजकशन) 1 श्री मांडवा स्था. जैन संघ हुं. a. सौ. कचनगौरी रतिलाल गासलीया गढडावाळा 1 शाह देवराज पेथराज 2 श्रीयुत नाथालाल DI. महेता 251 यादगीरी 1 शेठ खादरमलजी सूरजमलजी एन्कर्स 251 251 277 मेसाणा 1 शाह पदमशी सुरचंदना स्मरणार्थे हा. शीवलाल पद्ममशी वीरमगामवाळा 251 माम्बासा 251 250 251 250 Page #818 -------------------------------------------------------------------------- ________________ 251 301 400 251 250 251 251 251 251 251 251 राणपुर (झालावाड) 1 श्रीमति मातुश्री समरतबाईना स्मरणार्थे हा. डो. नत्तमदास चुनीलाल कापडीया राणावास (मारवाड) 1 शेठ जवानमलजी नेमचंदजी हा. बाबु रीपबचंदजी राजकोट 1 धी वाडीलाल डाईग एन्ड प्रिन्टींग वर्कस 2 शेठ रतीलाल न्यालचंद 3 बाबु परशुराम छगनलाल शेठ (उदेपुरवाळा) 4 शेठ मनुभाई मुळचंद (एजीनीअर साहेब) 5 शेठ शान्तीलाल प्रेमचंद तेमनां धर्मपत्निना वरसीतप प्रसंगे 6 उदाणी न्यालचंद हाकेमचंद वकील 7 शेठ प्रजारोम वीठ्ठलजी 8 बहेन सथुंबाळ नौतमलाल जसाणी (वरसीतपनी खुशाली) 9 मोदी सौभाग्यचंद मेतीचंद 10 बदाणी भीमजी वेलजी तरफथी तेमनां धर्मपत्नि a. सौ. समरतबेनना वरसीतपनी खुशाली 11 देशी मोतीचंद धारशीभाई (रीटायड एजीनीअर साहेब ) 12 कामदार चंदुलाल जीवराज 13 हेमाणी घेलुभाई सवचंद 14 प्रभुलाल न्यालचंद दफतरी 15 स्व. महेता देवचंद पुरूषोत्तमदासना स्मरणार्थे तेमनां धर्मपत्नि हेमकुवरबाई तरफथी हा. यंतीलाल देवचंद महेता राजाजीकाकेरडा (भीलवाडा) 1 श्रीमान जोरावरमलजी धर्मचंदजी डुंगरवाल [ मुनीश्री मांगीलालजीना उपदेशथी ] रायचुर 1 स्व. मातुश्री मोंघीबाईना स्मरणार्थे ह. शाह शीवलाल गुलाबचंद वढवाणवाळा 2 गुन 1 कामदार गोरधनदास मगनलालनां धर्मपत्नि a. सो. कमळाबेन रापर (कच्छ) 1 पुज्य वालजीभाई न्यालचंद 251 - 251 250 251 251 251 251 251 251 Page #819 -------------------------------------------------------------------------- ________________ 20 लखतर 1 शाह रायचंद ठाकरशीना स्मरणार्थे हा. शाह शान्तीलाल रायचंद 251 2 भावसार हरजीवनदास प्रभुदासना स्मरणार्थे हा, भाई त्रीभोवनदास हरजीवनदास 251 4 शाह चुनीलाल माणेकचंद 251 5 शाह जादवजी ओघडभाई सादवाळाना स्मरणार्थे हा, भाई शान्तीलाल जादवजी 251 6 दोशी ठाकरशी गुलाबचंदना समरणार्थे तेमनां धर्मपत्नि समरतबेन वृजलाल तरफथी हा. जयंतीलाल ठाकरशी 251 251 1 शेठ नेमचंद सवजीभाई मेदी हा. मगनलालभाई 2 शेठ मुळचंद पिपटलाल ह. मणीबाई तथा जेसींगलालभाई 251 लाखेरी (राजस्थान) 1 मास्तर जेठालाल मनजीभाई हा. महेता अमृतलाल जेठालाल । (सीवील एनजीनीअर साहेब) 25 लीमडी (पंचमहाल). 1 शाह कुंवरजी गुलाबचंद 251 2 छाजेड घासीराम गुलाबचंद 2516 लीबडी (सौराष्ट्र) 1 शाह चकुभाई गुलाबचंद 251 लाकडीया (कच्छ) श्री थावर जैन संघ ह. शाह रतनशी करमण लेनावाला 1 शेठ धनराजजी मूळचंदजी मूळा वढवाण शहेर 1 शाह दीलीपकुमार सवाईलाल हा. सवाईलाल त्रंबकलाल शाह 2 शाह मगनलाल गोकळदास हा. रतीलाल मगनलाल कामदार 251 3 संघवी मुळचंद बेचरभाई हा. भाई जीवणलाल गफलदास 251 4 शेठ वृजलाल सुखलाल 251 5 शेठ कान्तीलाल नागरदास 251 6 वोरा चत्रभुज मगनलाल 251 7 संघवी शीवलाल हीमजीभाई 251 8 शाह देवशी देवकरण 251 9 वोरा डेसाभाई लालचंद स्था. जैन संध हा. वारा नानचंद शीवलाल 251 10 वार धनजीभाई लालचंद्र स्था. जैन संघ हा. वेरा पानाचंद गेबरदास 251 Page #820 -------------------------------------------------------------------------- ________________ 251 251 11 देशी वीरचंद्र सुरचंद हा. देशी नातचंद उजमशी 251 12 स्व. वेरा मणीलाल मगनलाल हा. वेरा चत्रभुज मगनलाल 251 वटामण 1 श्री वटामण स्था. जैन संध हा. श्री डाह्याभाई हसुभाई पटेल 251 वलसाड 1 शाह खीमचंद मूळजीभाई 251 वणी 1 महेता नानालाल छगनलालनां धर्मपत्नि व. चंचळबेन तथा पुरीबेनना मरणुंथे हा. भाई मनहरलाल नानालाल 251 वडेदरा 1 कामदार केशवलाल हिमतराम प्रोफेसर साहेब (गोंडलवाळा) 251 2 वकील मणीलाल केशवलाल शाह 251 वडीया 1 पंचमीया भवानभाई कोळाभाई (जेतपुरवाळा) वांकानेर 1 मास्तर कान्तीलाल त्रंबकलाल खंढेरीया 2 दफतरी चुनीलाल पोपटलाल मरबीवाळा हा, भाई प्राणलाल चुनीलाल 251 वीछीया 1 श्री स्था. जन संध हा. अजमेरा रायचंद वृजपाळ वीरमगाम 1 शाह विठ्ठलभाई मोदी मास्तर 251 2 शाह नागरदास माणेकचंद 251 3 शाह मणीलाल जीवणलाल (शाहपुरवाळा) 251 4 शाह अमुलख (बचुभाई) नागरदासनां धर्मपनि a.sau.बेन लीलावंतीना वरसीतपनां पारणानी खुशालीमां हा. भाई कान्तीलाल नागरदास 300 5 स्व. शेठ उजमशी नानचंदना स्मरणार्थे तेमना पुत्र तरफथी हा. शेठ चुनीलाल नानचंद 6 स्व. शेठ मणीलाल लहमीचंदना स्मरणार्थे तेमना पुत्रो तरफथी हा. खीमचंदभाई (खाराधोडावाळा) 251 7 स्व. शेठ हरीलाल प्रभुदासना स्मरणार्थे हा. शेठ अनुभाई हरीलाल 251 8 संघवी जेचंदभाई नारणदास 251 9 स्व शाह वेलशीभाई साकरचंदभाईना स्मरणार्थे हा. चीमनलाल वेलशी (कत्रासवाळा) 51 251 Page #821 -------------------------------------------------------------------------- ________________ 22 251 251 10 पारेख मणीलाल करशी लातीवाळा तरफथी (टीएनना स्मरणार्थे) 251 11 शाह नारणदास नानजीभाईना सुपुत्र वाडीलालभाईनां धर्मपत्नि a.sau. - नारंगीबेनना वरसीपत निमीत्त हा. शान्तीभाई 251 12 स्व. छबीलदास गोकळदासना स्मरणार्थे तेमनां धर्मपत्नि कमळाबेन तरफथी हा. मंजुलाकुमारी 13 श्री स्था. जैन श्राविका संघ हा. प्रमुख a.sau. रंभाबेन वाडीलाल 251 14 स्व. त्रीभवनदास देवचंद तथा स्व. a. सौ. चंचळबेनना समरणार्थे हा. डे. हिंमतलाल सुखलाल 15 शाह मूळचंद कानजीभाई तरफथी हा. नागरदास ओघडभाई 251 16 शेठ मेहनलाल पीतांबरदास हा. भाई केशवलाल तथा मनसुखभाई 251 17 श्रीमती हीराबेन नथुभाईना वरसीतप निमित्ते हा. नथुभाई नानचंद शाह 301 18 स्व. मणीयार परसेतमदास सुंदरजीना स्मरणार्थे हा. शेठ साकरचंद परसेतमदास 251 19 शेठ मणीलाल शीवलाल 251 वेरावल 1 शाह केशवलाल जेचंदभाई 251 2 शाह खीमचंद सौभाग्यचंद वसनजी 251 3 स्व. शेठ मदनजी जेचंदभाई मांगरोळवाळाना स्मरणार्थे तेमनां धर्मपत्नि लाडकुंवरबाई तरफथी हा. धीरजलाल मदनजी 251 सरखेज 1 स्व. पिताश्री शाह फकीरचंद पुंजाभाईना स्मरणार्थे हा. शाह रमणलाल फकीरचंद 251 सतार 1 स्व. मदनलालजी कुंदनमलजी कोठारीना स्मरणार्थे हा. तेमनां धर्मपतिन राजकुवरबाइ मदनलालजी 251 सादडी 1 शेठ देवराज जीतमलजी पूनमीया 251 सालबनी (बंगाळ) 1 देशी चुनीलाल कुलचंद मोरबीवाळा 250 साणंद 1 शाह हीराचंद छगनलाल ह. शाह चीमनलाल हीराचंद 301 2 a. सौ. चंपाबेन हा. देशी छवराज लालचंद 251 3 पटेल महासखलाल डोसाभाई 251 4 शाह साकरचंद कानजीभाई 251 Page #822 -------------------------------------------------------------------------- ________________ 23 * 251 5 पुरीबेन चीमनलाल कल्याणजी संघवी लीमडीवाळाना स्मरणार्थे हा. वाडीलाल मेहनलाल के ठारी 251 6 पारेख नेमचंद मोतीचंद मुळीवाळाना स्मरणार्थे हा. पारेख भीखालाल नेमचंद 251 7 संघवी नारणदास धरमशीना स्मरणार्थे हा. भाई जयंतिलाल नारणदास 251 सुरत 1 श्री स्था. जैन संघ हा. शाह छोटुभाई अभेचंद 251 2 श्रीयुत कल्याणचंद माणेकचंद हडालावाळा 251 सुवै (कच्छ) 1 सावळा शामजी हीरजी तरफथी सदानंदी जेन मुनिश्री छोटालाल महाराजना उपदेशथी सुवई स्था. जैन संघ ज्ञानभंडारने भेट 251 सुरेन्द्रनगर 1 शेठ चांपशीभाई सुखलाल 251 2 भावसार चुनीलाल प्रेमचंद 251 3 स्व. केशवलाल मूळजीभाईनां धर्मपत्नि अमृतबाईना स्मरणार्थे हा. शाह केशवलाल (थानगढवाळा) 4 शाह न्यालचंद हरखचंद 251 5 शाह वाडीलाल हरखचंद 251 संजेली (पंचमहाल) 1 शाह लुणाजी गुलाबचंद 251 2 श्री स्था. जैन संघ ह. शेठ प्रेमचंद दलीचंद 251 हाटीना माळीया 1 शेठ गोपालजी मीठाभाई 250 हारीज 1 अमुलखभाई मुळजी हा. प्रकाशचंद अमुलख 301 2 स्व. बेन चंद्रकान्ताना स्मरणार्थे हा. अमुलख मुळजीभाई 301 1 हीराचंद वनेचंदजी कटारीआ - हुबली ता.10-1र-58 सुधी मेम्बरोनी संख्या 5 आइ मुरब्बीश्रीओ 49 सहायक मेम्बर ra1 मुरबीश्रीओ 412 लाईफ मेम्बरे 69 बीजा कलासना membare kula membare 556 राजकोट ता. 10-1र-58 साकरचंद भाईचंद शेठ - मंत्रि 251 Page #823 -------------------------------------------------------------------------- ________________ श्री अखिल भारत श्वेताम्बर स्थानकवासी जैन शास्त्रोद्धार समितिनी अगत्यनी अपील स्थानकवासी जन भाईओ अने बहेने - स्थानकवासी समाजने बे अवलंबन छे. तेमां पहेलुं मुनिवर्ग अने बीजुं शाअश्रवण छे. ज्यां ज्यां मुनिमहाराजनी गेरहाजरी होय छे (अने भविष्यमां रहेवानी छे) ते स्थळे आ शास्त्रो स्थानकवासी कोमने टकावी राखवा मोटामां मोटुं साधन छे. ओछामां ओछा रूआ. 5000 आपी आद्य मुरब्बीपद आप दिपावी शके छे. ओछामां ओछा रूआ. 1000 आपी मुरब्बीपद मेळवी शके छे. ओछामां ओछा रू. 500) आपी सहायक मेम्बर बनी शके छे. अने ओछामां ओछा रूआ. 25] आपी लाईफ मेम्बर तरीके दरेक भाई बेन दाखल थई शके छे, उपरना दरेक मेम्बरने 32 सूत्रे तथा तेना तमाम भागो मळी लगभग 70 ग्रंथे जेनी किंमत लगभग 800 उपर थाय छे ते भेट तरीके मळी शके छे. अने दरेक शास्त्रमां तेमनुं नाम प्रसिद्ध करवामां आवे छे. - दरेक शास्त्र 4 भाषामां तैयार थाय छे. एटले दरेक पानामां 4 भाषा जोवामां आवशे. उपरमां अर्धमागधी, तेनी नीचे संस्कृत छाया-टीका त्यार बाद हीन्दी राष्ट्रभाषा अने छेवटे गुजरातीमां अनुवाद जेवामां आवशे. श्रमण वर्ग, श्रावक वर्गने दरेक प्रदेशमां वसता समाजनां दरेक अंगने एक सरखी रीते उपयोगी थाय तेवी रीते ख्याल करीने शास्त्रनी रचना करवामां आवे छे. बहार देशावरमां वसता आपणा भाईओने तेमज गामडामां वसता श्रावकोने तेमज कुरसदे वांचन करनार बहेनो तेमज विद्यार्थीओने एक सरखुं उपयेगी थई शके तेवुं साहित्य बीजी कोई जग्याए मळी शके तेम नथी. Page #824 -------------------------------------------------------------------------- _